________________
। पञ्चमोद्देशः। देवे य इत्थिरूवं विउन्धित्ता निगंर्थ पडिग्गाहिज्जा, तं च निपे साइग्जेज्जा, मेहुणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारहाणं अणुग्याइयं ॥१॥
देवे य पुरिसरुवं विउव्यित्ता निग्गथि पडिग्गाहिज्जा, तं च निर्गथी माइज्जेज्जा मेहुणपडिसेवणपत्ता आवनइ चाउम्मासिय अणुग्घाइयं ॥२॥
देवी य इत्यिरूवं विउश्चित्ता निग्गंधं पडिग्गाहिज्जा, तं च निग्गथे साइजेज्ना, मेहुणपडिसेवणपने आवज्जइ चाउम्मासियं परिहारहाणं अणुग्याइयं ॥३॥
देवी य परिसरुवं विधिना निगथि पडिम्गाहिज्जा, न च निग्गयी साइ. जेज्जा, मेहुणपडिसेवणपना आचज्जइ चाउम्मासियं अणुगाइयं ॥१॥ __ भिक्खू य अडिगरण कटु त अहिगरणं अविभोसविना इच्छिज्जा अन्नं गणं उपसंपज्जित्ता णं विद्यारिसए, कपड़ तस्स पंचराइदियं यं कटु परिनिन्वविय परिनिवषिय दोच्चपि तमेव गणं पडिणिज्जाएयरवे सिया जहा वा नस्स गणम्स पत्तिय सिया ॥५॥
भिक्खू य उग्गयवित्तिए अणत्यमियसंकप्पे संघडिए णिधिनिगिच्छे असणं वा पाणं वा खाइमं वा साइमं वा पडिम्गाहिला आहारं आहारेमाणे अह पच्छा जाणिज्जाअणुग्गए सुरिए, अस्थमिए वा, जं च आसयंसि जं च पाणिसि नं च पडिम्गहे तं विगिचमाणे वा चिसोहेमाणे वा नो अइक्कमइ, तं अप्पणा मुंजमाणे अण्णेमि वा दल. माणे राइभोयणपडिसेवणपते आवज्जइ चाउम्मासियं परिहारहाणं अणम्याइयं ॥६- १॥
भिक्स्य य उग्णयवित्तिए अणत्यमियसंकप्प संघडिए रिनिगिच्छाममावन्ने असणं वा पाणं वा खाइमं का साइमं वा पडिग्गाहित्ता आहार आहारेमाणे जाव अन्नेसिवा दल. माणे राइभोयणपडिसेवणपत्ते आवज्जइ चाउम्मासि परिमारहाणं अणुग्याइयं ॥७-२।।
भिक्खू य उग्गयवित्तिए आणल्यमियसंकप्पे असथडिए निन्वितिगिच्छे असणवा पाणवा खाइमं वा साइमं वा पडिमाहिसा आहारं आहारेमाणे जाव अन्नेसि का दलमाणे राइमोयणपडि सेवणपत्ते आवज्जइ चाउम्मासियं परिहारहाण अणुग्याइयं ।८-३।