________________
माम्यम् ३० १० सु० २
यवमायचन्द्रप्रतिमास्वरूपम् २३३ कल्याणकर, माल-मङ्गलस्वरूपं, दैवत--धर्मदेवस्वरूपं, चत्यं-ज्ञानस्वरूपं भवन्तं पर्युपासे' इत्युक्त्वा पर्युपासेत-समीपोपवेशनादिरूपामुपासनां कुर्यात् | मनु अनुलोमास्तु मनोगम्या भवन्ति तथाऽप्येते उपसर्गाः कथं भवेयुः, उपसर्गास्तु पीडोत्पादका मवन्तीत्यत्राह-प्रतिमाप्रतिपत्तितश्चलितफरणहेतुकत्वादास्मनो भावपीडोत्पादकत्वादेते उपसर्गशब्देन संबोधिता भगवतेति । 'पहिलोमा' प्रतिलोमाः-प्रतिकूला उपसर्गास्तावत् 'अन्नयरेण' अन्यतरेण ताइनसाघनानां मध्ये केनापि-अन्यतरेण एकेन, तथाहि -- 'दंढेण बा' दण्डेन वा--अकुटेन, 'अट्टिणा वा' मस्थ्ना वा अस्थिरूपतानसाधनेन, 'जोत्तेण वा' जोत्रेण वा--जोन्नमिति गोवळीवर्दादिबन्धक स्थूलदवारकारूपेण 'वेत्तेणा' वत्रण वा ईत' इति लोकप्रास न वा । 'कसण वा' कशया वा 'चाबुक' इति लोकप्रसिद्धेन वा, एतादृशेस्ताइनसाधनमूतः वस्तुभिः साधोः 'काएआउद्देज्जा' कायं--शरीरम्-आकुटयेत् ताड़येत् 'ते सब्वे उप्पन्ने तान् उपर्युक्तान् सर्वान् पव समुपस्थितान् 'सम्म सम्यग् मनोमालिन्यराहित्येन 'सइइ सहते सहन करोति 'खमई क्षमते सल्यामपि निवारणशक्तो क्षमा करोति 'तितिक्खेइ' तितिक्षते-निर्जराभावेन सइते 'अधियासेई' अधिसहते मधि-निश्चलभावेन वासीचन्दनवृक्षवत् सइते । उक्तञ्च
यासीचंदणकप्पो, जद कवखो इय सुबहसमो उ।
रागडोसविमुक्को, सहइ अणुलोम-पडिलोमे ॥ १॥ इति । छाया-वासौचन्दनकल्पो, यथा वृक्ष इति सुखदुःखसमस्तु ।
रागद्वेषविमुक्तः, सहते अनुलोम-प्रतिलोमान् ॥ १ ॥ इति ।। सू० १ ॥ अथ-यवमध्यचन्द्रप्रतिमायाः प्रतिपत्तिस्वरूपं प्रदर्शयति – 'जवमझं गं' इत्यादि ।
सूत्रम्-जवमझ णं चंदपडिम पडिवरप्तस्स अणगारस्स मुक्कपक्खस्स पाडिवए कपइ एगं दर्ति भोयणस्स पडिगाहित्तए एग पाणगस्स, सम्वेहि दुप्पयचउप्पयाइए आहारकंखीहि सत्तेहिं पडिनियत्तेहिं अन्नायउंछ मुद्धोवडड णिजहित्ता वहवे समण. माइण-अइहि-किवण-वणीमगा, कप्पइ से एगस्स भुंजमाणस्त पडिगाद्वित्तए नो दोह नो तिण्इं-नो चउण्इं नो पंचण्ड नो गुच्चिणीए नो वालवच्छाए नो दारगं पेनमाणीए | नो से कप्पइ अंतो एलयस्म दोवि पाए साइटु दलमाणीए. नो वाहिं एलुयस्स दोवि पाए साह? दलमाणीप, अह पुण एवं जाणेना एगं पायं अंतो किरचा एगं पायं बाईि किच्चा एलयं विकावंभइत्ता एयाए एसणाए. एसमाणे लभेजा आहारज्जा, पपाए एसणाए एसमाणे नो लभेजा नो आहारेज्जा विइजाए से कप्पइ दोणि दत्तीओ भोयणस्स पडिगाहिनए दोणि पाणगस्त, सम्वेहि कुप्पय. चउप्पयाइएहिं जाव नो आहारेज्जा । एवं तइयार तिणि जाव पण्णरसोए पणरस ।