________________
७८
बृहत्कल्पसूत्रे भाष्यम्---अव्यावड-अब्बोगड-अपरा-ऽमरपरिग्गहियवत्थूणि । नाणाविहभेयाणि य, नायवाणीह जहजोगं ॥१०॥ छापा- अव्यापृताऽव्याकृताऽपरामरपरिगृहीतवास्तूनि । नानाविधमेदानि, हातव्यानोद यथायोग्यं ॥ १० ॥
आशी--..अग्लादताः' इति । अव्यामृतानि अव्याकृतानि, अपरपरिंगृहीतानि अमरपरिगृहीतानि चेलि चत्वारि वास्तूनि नानाविधभेदानि अनेकभेदयुक्तानि इह शास्त्रे यथायोग्यं ज्ञातच्यानि । तथाहि-मव्यापृतानि शटितपतितादिना न तत्र केनापि वासो विहितस्तादृशानि, मव्याकृतानि बहुजनस्वाभिकरवेन तेषु न केनाप्येकेन स्वायत्तीकृतानि, अपरपरिगृहीतानि नान्यः कैश्चिदधिष्ठितानि अस्वामिकानीव स्थितानि, अमरपरिगृहीतानि कृतव्यन्तरादिदेवनिवासानीति । तत्र अव्यागृतं वास्तु यथा कश्चित् कौटुम्बिको गृह निर्मापितवान् तत्र वस्तुमारब्धवान् तस्य कुमु. हूतांदिसंयोगे निर्मापिनत्वेन स तत्र न सुखं वस्तुं शक्नोति, तत्र वासानन्तरं प्रतिदिनं द्रव्यहानिः प्रारब्धा ततः स तं मुक्तवान् न तत्र कोऽपि वसति तद् वास्तु अव्यापृतं प्रोच्यते १। अव्याकृतं यथाकेनापि आदयेन श्रेष्ठिना गृहं निर्मापितम्, तस्य बहवः सुता मासन् , मृते च तस्मिन् तद् गृहं दायादगणगोष्ठोसत्ताकं जातं, नैकस्य, कियकालानन्तरं क्षीणघनत्वेन तद् गृहमेको प्रहीतुं न शक्नोति, राजकरश्च तस्य दातव्यः स्यादिति तद् गृहं श्रमणनिवासार्थ धार्मिकस्थानत्वेन तैः समर्पितम्, ते चान्यत्र स्वकुटीर निर्माय स्थातुमारघवन्तः, तादृशं गृहमव्याकृतं प्रोच्यते २। अपरपरिगृहीतं यथा-अन्यैः कैश्चिदपि स्वपरिग्रहे न कृतं तद्रक्षार्थ तत्र कोऽपि प्रेक्षकः स्थापित इति तद् गृहमपरपरिगहीतं कथ्यते ३। अमरपरिगृहीतं यथा-कश्चित् श्रेष्ठो गृह व्यन्तराधिष्टितभूमिभागे निर्मापितवान् वस्तु प्रारब्धवांश्च, तस्मिन् समये स व्यन्तरो देवः स्वप्ने निवेदितवान्–'यत्वया मदविपिटतभूमो गृह निर्मापितमतोमत्र निवसिष्यामि, यदि त्वं वसिष्यसि तदा त्वां सकुटुम्नं विनाशयिष्यामि श्रमणा वसन्तु' इति तद्भयात्तेन तद् गृह परियजम्, तादृशं वास्तु अमरपरिगृहीतमुच्यते ४ 1 पतादृशेषु वास्तुपु ये श्रमणाः पूर्वस्थितास्तेषु मासकल्पे चातुर्मासे वा समाप्ते सति तत्समये येऽन्ये श्रमणाः समागतास्तेषामवाहस्य पूर्वानुज्ञापनैव तेन यथालन्दकाल स्थातुं कल्पते न तु तैः निवासाथ पुनरनुज्ञा ग्रहीतव्येति ॥ १० ॥
अथाव्याप्तादिविपरीतव्याप्तादिवास्तुविषयामवग्रहानुज्ञापनां प्रदर्शयति--'से वत्स बावडे' इत्यादि ।
सूत्रम्-से वत्थुसु वारडेसु दोगडेम परपरिग्महिएम मिक्खुभावस्स अट्ठाए दोच्चपि उग्गाहे अणुण्णवेयव्चे सिया अहालंदमवि उमगहे ।। सू० २९ ॥
छाया--तस्य वास्तुपु व्याप्तेषु व्याकृतेषु परपरिगृहोसेषु भिक्षुमावस्याय द्वितीयमपि भवग्रहः मनुहापयितव्यः स्यात् यथालन्दपि मवप्रहः ॥ सू० २९॥