Page #1
--------------------------------------------------------------------------
________________
WAAAAAA
॥ अर्हम् ॥ श्रीमत्सुधर्मखामिगणभृत्प्ररूपितं श्रीमच्चन्द्रगच्छालङ्कारश्रीमदभयदेवसूरि सूत्रित विवरणयुतं
श्रीमत्स्थानाङ्गसूत्रम् । (प्रथमो विभागः )
प्रकाशयित्री - १००० राजनगरवास्तव्य श्रेष्ठि मगनलाल पीतांबरदास १००० सूर्यपुरवास्तव्य श्रेष्ठि दीपचंद सुरचंद १००० छायापुरी श्रीजैनसंघ
५० १ सूर्यपुर वास्तव्य श्रेष्ठि शिवचंद सोमचंद ५०० सूर्यपुरवास्तव्य श्रेष्ठि नानचंद धनाजी
वितीर्ण पूर्णद्रव्यसाहाय्येन श्रेष्ठि वेणीचन्द्र सुरचन्द्रद्वारा श्रीआगमोदयसमितिः मोहमय्यां 'निर्णयसागर मुद्रणालये रामचन्द्र येसू शेडगेद्वारा मुद्रयित्वा प्रकाशितम् । वीरसंवत् २४४५. विक्रम संवत् १९७५. ( पण्यं २-१२-० )
क्राईष्ट १९१८.
प्रतयः १०००.
MAANAANNNNNNANAMAN
For Personal & Private Use Only
Page #2
--------------------------------------------------------------------------
________________
Printed by Ramchandra Yesu Shedge, at the Nirnayasagar Press, No 23, Kolbhat Lane, Bombay. Published by Sheth Venichand Surchand for Agamodayasamiti, Mehesana.
All Rights Reserved by the Agamodayasamiti.
For Personal & Private Use Only
Page #3
--------------------------------------------------------------------------
________________
॥ अहम् ॥ नवाङ्गीटीकाकारश्रीमदभयदेवसूरिविरचितविवृत्तिसमेतं ।
श्रीस्थानाङ्गसूत्रम् ।
SAUSIASISAUSAISTUSSROOM
___ श्रीवीरं जिननाथं नत्वा स्थानाङ्गकतिपयपदानाम् । प्रायोऽन्यशास्त्रदृष्टं करोम्यहं विवरणं किञ्चित् ॥१॥
इह हि श्रमणस्य भगवतः श्रीमन्महावीरवर्द्धमानस्वामिन इक्ष्वाकुकुलनन्दनस्य प्रसिद्धसिद्धार्थराजसूनोमहाराजस्येव |परमपुरुषकाराक्रान्तविक्रान्तरागादिशत्रोराज्ञाकरणदक्षश्मापतिशतसततसेवितपादपद्मस्य सकलपदार्थसार्थसाक्षात्करणदक्षकेवलज्ञानदर्शनरूपप्रधानप्रणिध्यवबुद्धसर्वविषयग्रामस्वभावस्य सकलत्रिभुवनातिशायिपरमसाम्राज्यस्य निखिलनीतिप्रवर्तकस्य परमगम्भीरान्महार्थादुपदेशान्निपुणबुद्ध्यादिगुणगणमाणिक्यरोहणधरणीकल्पेन भाण्डागारनियुक्तेनेव गण|धरेण पूर्वकाले चतुर्वर्णश्रीश्रमणसङ्घभट्टारकस्य तत्सन्तानस्येवोपकाराय निरूपितस्य विविधार्थरैनसारस्य देवताधिष्ठि
१ उपयोगः. २ °नस्य चोप प्र. ३ धार्घरन. प्र.
ASRASAASASCOSAURUSA SRESES
For Personal & Private Use Only
Page #4
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
फलादि
तस्य विद्याक्रियाबलवताऽपि पूर्वपुरुषेण केनापि कुतोऽपि कारणादनुन्मुद्रितस्यात एव च केषाञ्चिदनर्थभीरूणां मनो- १ स्थानारथगोचरातिक्रान्तस्य महानिधानस्येव स्थानाङ्गस्य तथाविधविद्याबलविकलैरपि केवलधार्यप्रधानैः स्वपरोपकारायार्थ-15 ध्ययने विनियोजनाभिलाषिभिरत एव चाविगणितस्वयोग्यतैनिपुणपूर्वपुरुषप्रयोगानुपश्रुत्य किञ्चित्स्वमत्योत्प्रेक्ष्य तथाविधवर्त|मानजनानापृच्छय च तदुपायान् द्यूतादिमहाव्यसनोपेतैरिवास्माभिरुन्मुद्रणमिवानुयोगः प्रारभ्यते इति शास्त्रप्रस्ता
द्वाराणि |वना ॥ तस्य चानुयोगस्य फलादिद्वारनिरूपणतः प्रवृत्तिः, यत उक्तम्-"तस्स फैलजोगमगलसमुदायत्था तहेव दारौई। तब्भेयनित्तिक्कमपयोयणाई च वच्चाई ॥१॥"ति, तत्र प्रेक्षावतां प्रवृत्तये फलमस्यावश्यं वाच्यम् , अन्यथा हि निष्प्रयोजनत्वमस्याशङ्कमानाः श्रोतारः कण्टकशाखामईन इव न प्रवर्तेरन्निति, तच्चानन्तरपरम्परभेदाद् द्विधा, तत्रानन्तरमर्थावगमः, तत्पूर्वकानुष्ठानतश्चापवर्गप्राप्तिर्या सा परम्परप्रयोजनमिति ११ तथा योगः-सम्बन्धः, स च यद्युपायोपेयभावलक्षणो यदुतानुयोग उपायोऽर्थावगमादि चोपेयमिति तदा स प्रयोजनाभिधानादेवाभिहित इत्यवसरलक्षणः सम्बन्धोऽस्य वाच्यः, कोऽस्य दाने सम्बन्धोऽवसर इति भावः, योग्यो वा दाने अस्य क इति, तत्र भव्यस्य मोक्षमार्गाभिलाषिणः स्थितगुरूपदेशस्य प्राणिनोऽष्टवर्षप्रमाणप्रव्रज्यापर्यायस्यैव सूत्रतोऽपि स्थानाङ्गं देयमित्ययमवसरः, योग्योऽपि ____१°पहतैरिव० प्र. २ तस्य (अनुयोगस्य ) फलयोगमङ्गलसमुदायास्तथैव द्वाराणि । तद् ( अनुयोगद्वार) भेदनिरुक्तिक्रमप्रयोजनानि च वाच्यानि ॥१॥ (विशेषावश्यकवृत्त्यभिप्रायेण प्रयोजनमिति मिन्नं द्वारं तथा च द्वारप्रयोजनमित्यर्थः) ३ प्रयोजनस्य साधितत्वात्, यदि च न तथा तयमपि साध्य एव,
SPRAUSLERAUGHUSHUSHAURI
For Personal & Private Use Only
Page #5
--------------------------------------------------------------------------
________________
R
SACSCARSAA
चायमेवेति, यत उक्तम्-"तिवरसपरियागस्स उ आयारपकप्पनाममज्झयणं । चउवरिसस्स य सम्म सूयगडं नाम अंगति ॥१॥ दसकप्पव्यवहारा संवच्छरपणगदिक्खियस्सेव । ठाणं समवाओऽवि य अंगे ते अह वासस्स ॥२॥त्ति" अन्यथा दानेऽस्याज्ञाभङ्गादयो दोषा इति । तथा श्रेयोभूततयाऽस्य विघ्नसम्भवे तदुपहतशक्तयः शिष्या नैवात्र प्रवर्तेरनिति तदुपशमाय मङ्गलमुपदर्शनीयम्, उक्तञ्च-"बहुविग्घाई सेयाई तेण कयमङ्गलोवयारेहिं । घेत्तव्वो सो सुमहानिहिव्व जह |वा महाविजा ॥१॥” इति, मङ्गलं च शास्त्रस्यादिमध्यावसानेषु क्रमेण शास्त्रार्थस्याविघ्नेन परिसमाप्तये तस्यैव स्थैर्याय तस्यैवाव्यवच्छेदाय च भवतीति, तदुक्तम्-"तं मंगलमाईए मज्झे पजन्तए य सत्थस्स । पढम सत्थत्थाविग्धपारगम-15 णाय निद्दिलु ॥१॥ तस्सेव य थिजत्थं मज्झिमयं अंतिमंपि तस्सेव। अब्वोच्छित्तिनिमित्तं सिस्सपसिस्साइवंसस्स ॥२॥"त्ति॥ तत्रादिमङ्गलं 'सुयं मे आउसं! तेणं भगवये'त्यादिसूत्रं, नन्द्यन्तर्भूतत्वात् श्रुतशब्दस्य, भगवद्बहुमानगर्भवाद्वा आयुष्मता भगवतेत्यस्यै, नन्दीभगवद्बहुमानयोश्च मङ्गयते-अधिगम्यते वाञ्छितमनेनेति मङ्गलार्थस्य युज्यमानत्वादिति, मध्यमङ्गलं पञ्चमाध्ययनस्यादिसूत्रं 'पंच महव्वए इत्यादि,' महाव्रतानां क्षायिकादिभावतया मङ्गलत्वाद् , भवति हि
त्रिवर्षपर्यायस्य तु आचारप्रकल्पनामाध्ययनम् । चतुर्वर्षस्य च सम्यक् सूत्रकृतं नामाङ्गमिति ॥१॥ दशाकल्पव्यवहाराः संवत्सरपञ्चकदीक्षितस्यैव । लास्थानाङ्गं समवायोऽपि चाझे ते अष्टवर्षस्य ॥२॥ २ बहुविघ्नानि श्रेयांसि तेन कृतमलोपचारैः । ग्रहीतव्यः स सुमहानिधिरिव यथा वा महाविद्या ॥१॥
३ तन्मङ्गलमादौ मध्ये पर्यन्ते च शास्त्रस्य । प्रथमं शास्त्रार्था(स्त्रस्या)विघ्नपारगमनाय निर्दिष्टम् ॥ १॥ तस्यैव च स्थैर्यार्थ मध्यममन्यमपि तस्यैव । अव्युच्छित्तिनिमित्तं शिष्यप्रशिष्यादिवंशे ॥२॥ ४ मालमादिसूत्रमिति योगः.
For Personal & Private Use Only
Page #6
--------------------------------------------------------------------------
________________
श्रीस्थाना- दक्षायिकादिको भावो मङ्गलं, यत उक्तम्-"नोआर्गमओ भावो सुविसुद्धो खाइयाइओ” त्ति, अथवा षष्ठाध्ययनादिसूत्र ६१ स्थानाङ्गसूत्र- है'छहिं ठाणेहिं संपन्ने अणगारे अरहई गणं धरित्तए' इत्यादि, अनगारस्य परमेष्ठिपञ्चकान्तर्गतत्वेन मङ्गलत्वात् , सूत्रा- ध्ययने वृत्तिः भिधेयानां वा गणधरस्थानानां क्षायोपशमिकादिभावरूपतया मङ्गलत्वादिति, अन्तमङ्गलं तु दशमाध्ययनस्यान्तसूत्रं फलादि
'दसगुणलुक्खा पोग्गला अणंता पण्णत्ते' तीहानन्तशब्दस्य वृद्धिशब्दवन्मङ्गलत्वादिति, सर्वमेव वा शास्त्रं मङ्गलं, नि-8 द्वाराणि जरार्थत्वात् , तपोवत् , मङ्गलभूतस्यापि शास्त्रस्य यो मङ्गलत्वानुवादः स शिष्यमतिमङ्गलत्वपरिग्रहार्थ, मङ्गलतया हि है परिगृहीतं शास्त्रं मङ्गलं स्याद् , यथा साधुः, इत्यलं प्रसङ्गेनेति, इह च शास्त्रस्य मङ्गलादि निरूपितमपि तदनुयोगस्य द्रष्टव्यम् , तयोः कथञ्चिदभेदादिति ३॥ अथेदानी समुदायार्थश्चिन्त्यते-तत्र स्थानाङ्गमित्येतच्छास्त्रनाम, नाम च यथार्थादिभेदात् त्रिविधं, तद्यथा-यथार्थमयथार्थमर्थशून्यं च, तत्र यथार्थ प्रदीपादि, अयथार्थ पलाशादि, अर्थशून्य डित्थादि, तत्र यथार्थ शास्त्राभिधानमिष्यते, तत्रैव समुदायार्थपरिसमाप्तेः, यत एवमतस्तन्निरूप्यते-तत्र च स्थानमङ्गं चेति पदद्वयं निक्षेपणीयमिति, तत्र स्थानं नामस्थापनादिभेदात् पञ्चदशधा, यदाह-"नामंठवणादविएखेतऽद्धा उद्द उर्वरती वसही। संजैमपग्गहजोहे" अचलेंगणणसंधणाभावे ॥१॥त्ति, तत्र स्थानमिति नामैव नामस्थानं, यस्य वा | सचेतनस्याचेतनस्य वा स्थानमिति नाम क्रियते तद्वस्तु नाम्ना स्थानं नामस्थानमित्युच्यते, तथा स्थाप्यत इति स्था-13 पना-अक्षादिः, सा च स्थानाभिप्रायेण स्थाप्यमाना स्थानमप्यभिधीयते, ततः स्थापनैव स्थानं स्थापनास्थानं, तथा
१ नोआगमतो भावः सुविशुद्धः क्षायिकादिकः । २ कथंचिद्भेदा. प्र. ३ अपिना अन्यव्यपदेशा अपि.
USAASAASAASAASAASAS
For Personal & Private Use Only
Page #7
--------------------------------------------------------------------------
________________
द्रव्यं - सचित्ताचित्तमिश्रभेदं स्थानं गुणपर्यायाश्रयत्वात् ततः कर्मधारय इति, तथा क्षेत्रम् - आकाशं तच्च तत् स्थानं च द्रव्याणामाश्रयत्वात् क्षेत्रस्थानं, तथा अद्धा - कालः, स च स्थानं, यतो भवस्थितिः कायस्थितिश्च भवकालः कायकालश्चाभिधीयते, स्थितिश्च स्थानमेवेति, 'उड'त्ति ऊर्ध्वतया स्थानम् - अवस्थानं पुरुषस्य ऊर्ध्वस्थानं कायोत्सर्ग इति, इह स्थानशब्दः क्रियावचनः, एवं निषदनत्वग्वर्त्तनादिस्थानमपि द्रष्टव्यम्, ऊर्ध्वशब्दस्योपलक्षणत्वादिति, तथा उपरतिः - विरतिः सैव स्थानं विविधगुणानामाश्रयत्वात्, विशेषार्थो वेह स्थानशब्दः, ततो विरतेः स्थानं-विशेषो विरतिस्थानं, तच्च देशविरतिः सर्वविरतिर्वेति, तथा वसतिः स्थानमुच्यते, स्थीयते तस्मिन्नितिकृत्वेति तथा संयमस्य स्थानं संयमस्थानम्, इह स्थानशब्दो भेदार्थः, संयमस्य शुद्धिप्रकर्षापकर्षकृतो विशेषः संयमस्थानं, तथा प्रगृह्यते-उपादीयते आदेयवचनत्वाद्यः स प्रग्रहो - प्राह्मवाक्यो नायक इत्यर्थः, स च लौकिको लोकोत्तरश्चेति, तत्र लौकिको राजयुवराजमहत्तरामात्यकुमाररूपो, लोकोत्तरश्चाचार्योपाध्यायप्रवर्त्तकस्थविरगणावच्छेदकरूप इति, तस्य स्थानं पदं प्रग्रहस्थानमिति तथा योधानां स्थानम् - आलीढप्रत्यालीढवैशाख मण्डलसमपादरूपं शरीरन्यासविशेषात्मकं योधस्थानं, तथा 'अचल'त्ति अचलतालक्षणो धर्मः सादिसपर्यवसितादिरूपः स्थानमचलतास्थानं, तथा 'गणण'त्ति गणनाविषयं स्थानमेकव्यादिशीर्षप्रहेलिकापर्यन्तं गणनास्थानं, तथा सन्धानं द्रव्यतश्छिन्नस्य कशुकादेरच्छिन्नस्य तु पक्ष्मोत्पद्यमानतत्वादेरिति, भावतस्तु छिन्नस्य प्रशस्ताप्रशस्तभावस्य पुनः सन्धानमच्छिन्नस्य त्वपरापरोत्पद्यमानस्य प्रशस्ताप्रशस्त भावस्य |सन्धानं तदेव स्थानं-वस्तुनः संहतत्वेनावस्थानं सन्धानस्थानं, 'भावे 'ति भावानाम् - औदयिकादीनां स्थानम् - अवस्थि
For Personal & Private Use Only
Page #8
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
विशेषिता आत्मादयः शान्तानां स्थानानामभिधाचेति स्थानाङ्गमिति ।
तिरिति भावस्थानमिति । एवमिह स्थानशब्दोऽनेकार्थः, इह च वसतिस्थानेन गणनास्थानेन वाऽधिकार इति दर्शयि- १ स्थानाप्यते ॥ इदानीमङ्गनिक्षेप उच्यते, तत्र गाथा-"नामंग ठवणंगं दव्वंग चेव होइ भावगं । एसो खलु अंगस्सा निक्खेवो ध्ययने चउब्धिहो होइ ॥१॥" त्ति, तत्र नामस्थापने प्रसिद्धे, द्रव्याङ्गं पुनद्रव्यस्य-मद्यौषधादेरङ्ग-कारणमवयवो वेति द्रव्याङ्ग, स्थानाङ्गभावस्य-क्षायोपशमिकादेरेवमेवाङ्गं भावाङ्गमिति, ईह भावाङ्गेनाधिकार इत्यपि दर्शयिष्यते, तत्र तिष्ठन्त्यासते वसन्ति योनिक्षेपाः यथावदभिधेयतयैकत्वादिभिर्विशेषिता आत्मादयः पदार्था यस्मिंस्तत् स्थानम् , अथवा स्थानशब्देनेहैकादिकः सङ्ख्याभेदोऽभिधीयते, ततश्चात्मादिपदार्थगतानामेकादिदशान्तानां स्थानानामभिधायकत्वेन स्थानम् , आचाराभिधायकत्वा-14 दाचारवदिति, स्थानश्च तत्प्रवचनपुरुषस्य क्षायोपशमिकभावरूपस्याङ्गमिवाङ्गं चेति स्थानाङ्गमिति समुदायार्थः ४ || तत्र च दशाध्ययनानि, तेषु प्रथममध्ययनमेकादित्वात् सङ्ख-चाया एकसख्योपेतात्मादिपदार्थप्रतिपादकत्वात् एकस्थानम् , तस्य च महापुरस्येव चत्वार्यनुयोगद्वाराणि भवन्ति, तद्यथा-उपक्रमो निक्षेपोऽनुगमो नयश्चेति, तत्र अनुयोजनमनुयोगः,-सूत्रस्यार्थेन सह सम्बन्धनम् , अथवा अनुरूपोऽनुकूलो वा यो योगो-व्यापारः सूत्रस्यार्थप्रतिपादनरूपः सोऽनुयोग इति, आह च-“अणुजोजणमणुजोगो सुयस्स नियएण जमभिधेयेण । वावारो वा जोगो जो अणुरूवो|ऽणुकूलो वा ॥१॥” इति, अथवा अर्थापेक्षया अणोः-लघोः पश्चाजाततया वा अनुशब्दवाच्यस्य सूत्रस्य योऽभिधेये
॥३॥ १ नामाङ्गं स्थापनाझं द्रव्याङ्गं चैव भवति भावाशम् । एष खलु अङ्गस्य निक्षेपश्चतुर्विधो भवति ॥१॥ २ इह च प्र. ३ संबन्धः प्र. ४ अनुयोजनम|नुयोगः सूत्रस्य निजकेन यदभिधेयेन । व्यापारो वा योगो योऽनुरूपोऽनुकूलो वा ॥१॥ ५ सूत्रानुयोगापेक्षया पुस्त्वं.
*ॐॐॐॐAASAN5
dain Education International
For Personal & Private Use Only
Page #9
--------------------------------------------------------------------------
________________
भवति, तानि च समापीकरणलत्युपक्रम बनाइनेनामित
योगो-व्यापारस्तेन सम्बन्धो वा सोऽणुयोगोऽनुयोगो वेति, आह च-"अहवा जमत्थओ थोवपच्छभावेहि सुयमणुं तस्स । अभिधेये वावारो जोगो तेणं व संबंधो॥१॥" ति, तस्य द्वाराणीव द्वाराणि-तत्प्रवेशमुखानि, एकस्थानकाध्ययनपुरस्यार्थाधिगमोपाया इत्यर्थः, नगरदृष्टान्तश्चात्र, यथा हि अकृतद्वारं नगरमनगरमेव भवति, कृतैकद्वारमपि दुरधिगम कार्यातिपत्तये च, चतुर्मूलद्वारं तु प्रतिद्वारानुगतं सुखाधिगम कार्यानतिपत्तये च, एवमेकस्थानकाध्ययनपुरमप्याधिगमोपायद्वारशून्यमशक्याधिगमं भवति, एकद्वारानुगतमपि च दुरधिगम, सप्रभेदचतुर्दारानुद्वारानुगतं तु सु| खाधिगममित्यतः फलवान् द्वारोपन्यास इति ५ । तानि च द्वित्रिद्विद्धिभेदानि क्रमेण भवन्तीति तद्भेदाः ६ । निरुक्तिस्तु उपक्रमणमुपक्रम इति भावसाधनः शास्त्रस्य न्यासदेशसमीपीकरणलक्षणः, उपक्रम्यते वाऽनेन गुरुवाग्योगेने|त्युपक्रम इति करणसाधनः, उपक्रम्यतेऽस्मिन्निति वा शिष्यश्रवणभावे सतीत्युपक्रम इत्यधिकरणसाधनः, उपक्रम्यतेs|स्मादिति वा विनीतविनेयविनयादित्युपक्रम इत्यपादान इति, एवं निक्षेपणं निक्षिप्यते वाऽनेनास्मिन्नस्मादिति वा निक्षेपो न्यासः स्थापनेति पर्यायाः, एवमनुगमनमनुगमः अनुगम्यतेऽनेनास्मिन्नस्मादिति वाऽनुगमः-सूत्रस्य न्यासानुकूलः परिच्छेदः, एवं नयनं नयः नीयतेऽनेनास्मिन्नस्मादिति वा नयः-अनन्तधर्मात्मकस्य वस्तुन एकांशपरिच्छेद इत्यर्थः ७। अथैषामुपक्रमादिद्वाराणामित्थंक्रमे किं प्रयोजनमिति !, अत्रोच्यते, न ह्यनुपक्रान्तं सदसमीपीभूतं निक्षिप्यते, नचानि
१ अथवा यदर्थतः स्तोकपधाद्भावाभ्यः सूत्रमणु तस्य । अभिधेये व्यापारो योगस्तेन वा संबन्धः ॥ १॥
For Personal & Private Use Only
Page #10
--------------------------------------------------------------------------
________________
श्रीस्थाना- शक्षिप्तं नामादिभिरर्थतोऽनुगम्यते, न चार्थतोऽननुगतं नयैर्विचार्यते इत्ययमेव क्रम इति, उक्तञ्च-"दारकमोऽयमेव २१ स्थानाजन्सूत्र
उ निक्खिप्पइ जेण नासमीवत्थं । अणुगम्मइ नानत्थं नाणुगमो नयमयविहूणो ॥१॥"त्ति ८॥ तदेवं फलादीन्युक्तानि। 8| ध्ययने वृत्तिः |साम्प्रतमनुयोगद्वारभेदभणनपुरस्सरमिदमेवाध्ययनमनुचिन्त्यते-तत्रोपक्रमो द्विविधो-लौकिकः शास्त्रीयश्च, तत्र लौ-16 उपक्रमा
किकः षोढा-नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् , तत्र नामस्थापने क्षुण्णे, द्रव्योपक्रमो द्वेधा-सचेतनाचेतनमिश्र-दीद्वाराणि ॥४ ॥
द्विपदचतुष्पदापदरूपस्य द्रव्यस्य परिकर्म विनाशश्चेति, तत्र परिकर्म-गुणान्तरोत्सादनं विनाशः-प्रसिद्ध एव, एवं क्षे-18 त्रस्य-शालिक्षेत्रादेः कालस्य त्वपरिज्ञातस्वरूपस्य नाडिकादिभिः परिज्ञानं, भावस्य च-गुर्वादिचित्तलक्षणस्यानवगतस्येङ्गितादिभिरवगम इति, शास्त्रीयोऽपि षोडैव-आनुपूर्वीनामप्रमाणवक्तव्यताऽर्थाधिकारसमवतारभेदात्, तत्रानुपूर्वी दशधाऽन्यत्रोक्का, तत्र चोत्कीर्त्तनगणनानुपूर्योरिदमवतरति, उत्कीर्तनश्च एकस्थानं द्विस्थानं त्रिस्थानमित्यादि, गणनं तु परिसङ्घयानं-एकं द्वे त्रीणि इत्यादि, सा च गणनानुपूर्वी त्रिप्रकारा-पूर्वानुपूर्वी पश्चानुपूय॑नानुपूर्वी चेति, पूर्वानुपूव्येदं प्रथमं सद् व्याख्यायते पश्चानुपूर्व्या दशममनानुपूर्व्या त्वनियतमिति, तथा नाम दशधा-एकादि दशान्तं, तत्र षड्नाम्यस्यावतारः, तत्रापि क्षायोपशमिके भावे, क्षायोपशमिकभावस्वरूपत्वात् सकलश्रुतस्येति, उक्तश्च-"छब्विहनाम भावे खओवसमिए सुयं समोयरति । जं सुयणाणावरणक्खओवसमजं तयं सव्वं ॥१॥"ति । तथा प्रमाणं द्रव्यादि
GARCANKAR
१ द्वारक्रमोऽयमेव तु निक्षिप्यते येन नासमीपस्थं । नान्यस्तमनुगम्यते नानुगमो नयमतविहीनः ॥१॥ २ षद्विधनानि भावे क्षायोपशमिके श्रुतं समवतरति ।। यत् श्रुतज्ञानावरणक्षयोपशम तकत् सर्वम् ॥१॥
Jain Education Interational
For Personal & Private Use Only
www.iainelibrary.org
Page #11
--------------------------------------------------------------------------
________________
EARCRACROREX
भेदाच्चतुर्विधं, तत्र क्षायोपशमिकभावरूपत्वादस्य भावप्रमाणे अवतारो, यत आह-"दबादि चउन्भेयं पमीयते जेण| तं पमाणंति । इणमज्झयणं भावोत्ति भावमाणे समोयरति ॥१॥"त्ति, भावप्रमाणं च गुणनयसङ्ख्याभेदतस्त्रिधा, तत्रास्य गुणप्रमाणसख्याप्रमाणयोरेवावतारः, नयप्रमाणे तु न सम्प्रति, यदाह-“मूढनेइयं सुयं कालियं तु न नया समोयरंति इहं । अपुहुत्ते समोयारो नत्थि पुहुत्ते समोयारो ॥१॥"त्ति, गुणप्रमाणं तु द्विधा-जीवगुणप्रमाणमजीव-11 गुणप्रमाणं च, तत्र अस्य जीवोपयोगरूपत्वात् जीवगुणप्रमाणेऽवतारः, तस्मिन्नपि ज्ञानदर्शनचारित्रभेदतख्यात्मके अस्य ज्ञानरूपतया ज्ञानप्रमाणे, तत्रापि प्रत्यक्षानुमानोपमानागमात्मके प्रकृताध्ययनस्याप्तोपदेशरूपत्वादागमप्रमाणे, तत्रापि लौकिकलोकोत्तरभेदे परमगुरुप्रणीतत्वेन लोकोत्तरे सूत्रार्थोभयात्मनि तथा चाह-जीवाणण्णत्तणओ जीवगुणे बोह-| भावओ णाणे । लोगुत्तरसुत्तत्थोभयागमे तस्स भावाओ ॥१॥” तत्राप्यात्मानन्तरपरम्परागमभेदतस्त्रिविधेऽर्थतस्ती-15 र्थकरगणधरतदन्तेवासिनः सूत्रतस्तु गणधरतच्छिष्यतत्प्रशिष्यानपेक्ष्य यथाक्रममात्मानन्तरपरम्परागमेष्ववतारः, सवयाप्रमाणमन्यत्र प्रपश्चितं तत एवावधारणीयं, तत्र चास्य परिमाणसङ्ख्यायामवतारः, तत्रापि कालिकश्रुतदृष्टिवाद-15 श्रुतपरिमाणभेदतो द्विभेदायां कालिकश्रुतपरिमाणसङ्ख्यायां, कालिकश्रुतत्वादस्येति, तत्रापि शब्दापेक्षया सख्येयाक्षरपदाद्यात्मकतया सङ्खचातपरिमाणात्मिकायां पर्यायापेक्षया त्वनन्तपरिमाणात्मिकायां, अनन्तगमपर्यायत्वादागमस्य,
१ द्रव्यादि चतुर्भेदं प्रमीयते येन तत्प्रमाणमिति । इदमध्ययनं भावो भावमाने समवतरति ॥१॥ २ मूढनयिकं श्रुतं कालिकं तु न नयाः समवतरन्तीह । | अपृथक्त्वे समवतारो नास्ति पृथक्त्वे समवतारः॥१॥ ३ जीवानन्यत्वात् जीवगुणे बोधभावात् ज्ञाने । लोकोत्तरसूत्रार्थोभयागमे तस्य भावात् ॥१॥
AAAAAALCHARLS
For Personal & Private Use Only
Page #12
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्र
वृत्तिः
१ स्थाना&ा ध्ययने उपक्रमादीनि
तथा चाह–'अणंता गमा अणंता पजवा' इत्यादि । तथा वक्तव्यता स्वसमयेतरोभयवक्तव्यताभेदात् त्रिधा, तत्रेदं स्वसमयवक्तव्यतायामेवावतरति, सर्वाध्ययनानां तद्रूपत्वात् , तदुक्तम्-"परसैमओ उभयं वा सम्मद्दिहिस्स समओ जेणं । ता सव्वज्झयणाई ससमयवत्तब्वनिययाई ॥१॥"ति तथा अर्थाधिकारो वक्तव्यताविशेष एव, स चैकत्वविशिष्टात्मादिपदार्थप्ररूपणलक्षण इति । तथा समवतारः-प्रतिद्वारमधिकृताध्ययनसमवतारणलक्षणः, स चानुपूर्व्यादिषु लाघवार्थमुक्त एवेति न पुनरुच्यते, तथाहि-"अहुणा य समोयारो जेण समोयारियं पइद्दारं । एगट्ठाणमणुगओ सो लाघवओ ण पुण वच्चो ॥१॥" निक्षेपस्त्रिधा-ओघनामसूत्रालापकनिष्पन्नभेदात्, आह च-"भैण्णइ घेप्पइ य सुहं निक्खेवपयाणुसारओ सत्थं । ओहो नाम सुत्तं निखेत्तव्वं तओऽवस्सं ॥१॥" तत्रौधः-सामान्यमध्ययनादि नाम, उक्तञ्च"ओहो जं सामन्नं सुयाभिहाणं चउब्विहं तं च । अज्झयणं अज्झीणं आओ झवणा य पत्तेयं ॥ १॥ नामादि चउब्भेयं वन्नेऊणं सुआणुसारेणं । ऐगट्ठाणं जोजं चउसुपि कमेण भावेसुं ॥२॥” तत्राध्यात्म-मनस्तत्र शुभे अयनं-गमनं अर्थादात्मनो भवति यस्मादध्यात्मशब्दवाच्यस्य वा मनसः शुभस्य आनयनमात्मनि यतो भवति बोधादीनां वाऽधि
१परसमय उभयं वा सम्यग्दृष्टेः खसमयो येन । ततः सर्वाण्यध्ययनानि खसमयवक्तव्यतानियतानि ॥१॥ २ अधुना च समवतारो येन समवतारितं [५] प्रतिद्वारम् । एकस्थानेऽनुगतः स लाघवतो न पुनर्वाच्य इति ॥१॥ (सामइयं सोऽणुगओ लाघवओ णो पुणो वचो वि. भा०) ३ भण्यते गृह्यते च सुखं निक्षेपप-*
दानुसारतः शास्त्रम् । ओघो नाम सूत्रं निक्षेप्तव्यं ततोऽवश्यम् ॥ १॥ ४ ओघो यत्सामान्यं सूत्राभिधानं चतुर्विधं तच्च । अध्ययनमक्षीणमायः क्षपणा च प्रत्येकम् | &॥१॥ नामादि चतुर्भेदं वर्णयित्वा श्रुतानुसारेण । एकस्थानमायोज्यं चतुर्वपि क्रमेण भावेषु ॥ २॥ ५ सामाइयमा० वि० भा०
For Personal & Private Use Only
www.jalnelibrary.org
Page #13
--------------------------------------------------------------------------
________________
कमयनं यतो भवति तदज्झयणंति प्राकृतशैल्या भवतीति, आह च-"जेणं सुहप्पज्झयणं अज्झप्पाणयणमहियमयणं वा । बोहस्स संजमस्स व मोक्खस्स व तो तमज्झयणं ॥१॥" ति, अधीयते वा-पठ्यते आधिक्येन स्मर्यते गम्यते वा तदित्यध्ययनमिति, तथा यद्दीयमानं न क्षीयते स्म तदक्षीणं, तथा ज्ञानादीनामायहेतुत्वादायः, तथा पापानां कर्मणां क्षपण-, हेतुत्वात् क्षपणेति, आह च-"अज्झीणं दिजतं अव्वोच्छित्तिनयतो अलोगोव्व । आओ नाणाईणं झवणा पावाण खवणंति (कम्माणं)॥१॥” नामनिष्पन्ने तु निक्षेपे अस्यैकस्थानकमिति नाम, तत एकशब्दस्य स्थानशब्दस्य च निक्षेपो वाच्यः, तत्र एकस्य नामादिः सप्तधा, तदुक्तम्-"नामं १ ठवणा २ दविए ३ माउयपय ४ संगहेक्कए चेव ५। पजव ६ भावे य ७ तहा सत्तेते एक्कगा होति ॥१॥” तत्र नामैको यस्यैक इति नाम, स्थापनैकः पुस्तकादिन्यस्तैककाङ्कः, द्रव्यकः सचित्तादिस्त्रिधा, मातृकापदैकस्तु 'उप्पन्ने इ वा विगमे इ वा धुवे इ वा इत्येष मातृकावत्सकलवाङमयमूलतया अवस्थितानामन्यतरद्विवक्षितम् अकाराद्यक्षरात्मिकाया वा मातृकाया एकतरोऽकारादिः, संग्रहैको येनैकेनापि ध्वनिना बहवः सङ्गृह्यन्ते, यथा जातिप्राधान्येन ब्रीहिरिति, पर्यायैकः शिवकादिरेकः पर्यायो, भावक औदयिकादिभावानामन्यतमो भाव इति, इह भावैकेन अधिकारो यतो गणनालक्षणस्थानविषयोऽयमेको गणना च सङ्घया सङ्ख्या च गुणो गुणश्च भाव इति, स्थानस्य तु निक्षेप उक्त एव, तत्र च गणनास्थानेनेहाधिकारः, ततः एकलक्षणं स्थानं-संख्याभेद
१ येन शुभाध्यात्मानयनमध्यात्मानयनमधिकमयनं वा । बोधस्य संयमस्य वा मोक्षस्य वा ततस्तद् अध्ययनम् ॥ १॥ २ अक्षीणं दीयमानमव्युच्छित्तिनयतोऽलोक इव । आयो ज्ञानादीनां क्षपणा पापानां क्षपणमिति ॥ १॥ ३ नामस्थापनाद्रव्ये मातृकापदसंग्रहैककश्चैव । पर्ययभावे च तथा सप्तैते एकका भवन्ति ॥१॥
Jain Education Inter
nal
For Personal & Private Use Only
Page #14
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥६॥
निक्षेपाः
एकस्थानं तद्विशिष्टजीवाद्यर्थप्रतिपादनपरमध्ययनमध्येकस्थानमिति उक्तावोधनिष्पन्ननामनिष्पन्ननिक्षेप, सम्प्रति सूत्रा- ७१ स्थाना| लापक निष्पन्ननिक्षेपः प्राप्तावसरः, तत्स्वरूपं चेदम् - सूत्रालापकानां - सूत्रपदानां 'श्रुतं मे आयुष्मन्नि'त्यादीनां निक्षेपो- ध्ययने नामादिन्यासः, स च अवसरप्राप्तोऽपि नोच्यते सति सूत्रे तस्य संभवात्, सूत्रं च सूत्रानुगमे, स चानुगमभेद एवेत्य- ओघादिनुगम एव तावदुपवर्ण्यते - द्विविधोऽनुगमो - निर्युक्त्यनुगमः सूत्रानुगमश्च तत्र आद्यो निक्षेपनिर्युक्त्युपोद्घातनिर्युक्तिसूत्र स्पर्शिक नियुक्त्यनुगमविधानतस्त्रिविधः, तत्र च निक्षेपनिर्युक्त्यनुगमः स्थानाङ्गाध्ययनाद्येकशब्दानां निक्षेपप्रतिपादनादनुगत एवेति, उपोद्घातनिर्युक्त्यनुगमस्तु – 'उद्देसे निद्देसे य निग्गमे' इत्यादिगाथाद्वयादवसेय इति सूत्रस्पर्शिक निर्युक्त्यनुगमस्तु संहितादौ षडिधे व्याख्यालक्षणे पदार्थपदविग्रह चालनाप्रत्यवस्थानलक्षणव्याख्यान भेदचतुष्टयस्वरूपः, स च सूत्रानुगमे संहितापदलक्षणव्याख्यानभेदद्वयलक्षणे सति भवतीत्यतः सूत्रानुगम एवोच्यते, तत्र च अल्पग्रन्थ महार्थादिसूत्र लक्षणोपेतं स्खलितादिदोषवर्जितं सूत्रमुच्चारणीयं तच्चेदम्
प्रस्तावना
सू० (१)
सुयं मे आउ ! ते भगवता एवमक्खायं ( सू० १ )
अस्य च व्याख्या संहितादिक्रमेणेति, आह च भाष्यकार : - " सुतं १ पयं २ पयत्थो ३ संभवतो विग्गहो ४ वियारो य५ [ चालनेत्यर्थः ] । दूसियसिद्धी ६ नयमयविसेसओ नेयमणुसुतं ॥ १ ॥” तत्र सूत्रमिति संहिता, सा चानुगतैव,
१ हि असौ सम्भवति प्र. २ सूत्रं पदं पदार्थः संभवतो विग्रहो विचारश्च । दूषित सिद्धिर्नयमत विशेषतो नेयमनुसूत्रम् ॥ १ ॥
For Personal & Private Use Only
॥६॥
Page #15
--------------------------------------------------------------------------
________________
सूत्रानुगमस्य तद्रूपत्वादिति, आह च-"होई कयत्थो वोत्तुं सपयच्छेयं सुयं सुयाणुगमो"त्ति, सूत्रे चास्खलितादिगुणोपेते उच्चारिते केचिदर्था अवगताः प्राज्ञानां भवन्त्यतः संहिता व्याख्याभेदो भवति, अनधिगतार्थाधिगमाय च पदादयो व्याख्याभेदाः प्रवर्त्तन्त इति, तत्र पदानि-'श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यात'मिति, एवं पदेषु व्यवस्थापितेषु सूत्रालापकनिष्पन्ननिक्षेपावसरः, तत्र चेयं व्यवस्था-"जत्थ उ जं जाणेज्जा निक्खेवं निक्खिवे निरवसेसं । जत्थवि य ण जाणेज्जा चउक्कयं निक्खिवे तत्थ ॥१॥"त्ति, तत्र नामश्रुतं स्थापनाश्रुतं च प्रतीतं, द्रव्यश्रुतमधीयानस्यानुपयुक्तस्य पत्रकपुस्तकन्यस्तं वा, भावश्रुतं तु श्रुतोपयुक्तस्येति, इह च भावश्रुतेन श्रोत्रेन्द्रियोपयोगलक्षणेनाधिकारः, तथा 'आउसंति आयुः-जीवितं, तन्नामादिभेदतो दशधा, तद्यथा-"नामं १ ठवणा २ दविए ३ ओहे ४ भव ५ तब्भवे य ६ भोगे य ७ । संजम ८ जस ९ कित्ती १० जीवियं च तं भण्णती दसहा ॥१॥” तत्र नामस्थापने क्षुण्णे 'दविए'त्ति द्रव्यमेव सचेतनादिभेदं जीवितव्यहेतुत्वाजीवितं द्रव्यजीवितं, ओघजीवितं नारकाद्यविशेषितायुर्द्रव्यमानं सामान्यजीवितं भवति, नारकादिभवविशिष्टं जीवितं भवजीवितं नारकजीवितमित्यादि, 'तब्भवे य'त्ति तस्यैव-पूर्वभवस्य समानजातीयतया सम्बन्धि जीवितं तद्भवजीवितं, यथा मनुष्यस्य सतो मानुषत्वेनोत्पन्नस्येति, भोगजीवितं चक्रवादीनां, संयमजीवितं साधूनां, यशोजीवितं कीर्तिजीवितं च यथा महावीरस्येति, जीवितं चायुरेवेति, इह च संयमा
KASARAGOSSAURAS
'१ भवति च कृतार्थ उक्त्वा सपदच्छेदं सूत्रं सूत्रानुगम इति. २ यत्र तु यं जानीयात् निक्षेपं निक्षिपेत् निरवशेषम् । यत्रापि च न जानीयात् चतुष्ककं निक्षिपेत्तत्र ॥१॥३ वाक्यनिक्षेपप्रस्तावे भाषानिक्षेपवदत्र आयुःप्रस्तावे जीवितनिक्षेप इत्यर्थः.
dan Education International
For Personal & Private Use Only
www.janelibrary.org
Page #16
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
आयुर्निक्षे
युषा यशाकील्युषा चाधिकार इति, एवं शेषपदाना यथासम्भवं निक्षेपो वाच्य इति ॥ उक्तः सूत्रालापकनिष्पन्ननि- १ स्थानाक्षेपः, पदार्थः पुनरेवम्-इह किल सुधर्मस्वामी पञ्चमो गणधरदेवो जम्बूनामानं स्वशिष्यं प्रति प्रतिपादयाञ्चकार-श्रु
ध्ययने तम्-आकर्णितं 'मे' मया 'आउसंति आयुः-जीवितं तत्संयमप्रधानतया प्रशस्तं प्रभूतं वा विद्यते वस्यासावायुमांस्तस्यामन्त्रणं हे आयुष्मन् !-शिष्य ! 'तेणं ति यः सन्निहितव्यवहितसूक्ष्मबादरबाह्याध्यात्मिकसकलपदार्थेष्वव्याह
पासू०१ तवचनतयाऽऽप्तत्वेन जगति प्रतीतः अथवा पूर्वभवोपात्ततीर्थकरनामकर्मादिलक्षणपरमपुण्यप्राग्भारो विलीनानादि
कालालीनमिथ्यादर्शनादिवासनः परिहृतमहाराज्यो दिव्याधुपसर्गवर्गसंसर्गाविचलितशुभध्यानमार्गो भास्कर इब घनघा४ तिकर्मघनाघनपटलविघटनोल्लसितविमलकेवलभानुमण्डलो विबुधपतिषट्पदपटलजुष्टपादपद्मो मध्यमाभिधानपुरीप्रथ-3
मप्रवर्तितप्रवचनो जिनो महावीरस्तेन 'भगवता' अष्टमहापातिहार्यरूपसमग्रैश्वर्यादियुक्तेन 'एव'मित्यमुना वक्ष्यमाणेनैकत्वादिना प्रकारेण 'आख्यात'मिति आ-मर्यादया जीवाजीवलक्षणासङ्कीर्णतारूपया अभिविधिना वा-समस्तवस्तुविस्तारव्यापनलक्षणेन ख्यातं-कथितं आख्यातमात्मादि वस्तुजातमिति गम्यते, अत्र च 'श्रुत'मित्यनेनावधारणाभिधायिना स्वयमवधारितमेवान्यस्मै प्रतिपादनीयमित्याह, अन्यथाऽभिधाने प्रत्युतापायसम्भवात् , उक्तश्च-"किं' एत्तो पावयरं? सम्म अणहिगयधम्मसब्भावो । अन्नं कुदेसणाए कड्यरागमि पाडेइ ॥१॥"त्ति, 'मये'त्यननोपक्रमद्वाराभिहितभावप्रमाणद्वारगतात्मानन्तरपरम्परभेदभिन्नार्गमेऽयं वक्ष्यमाणो ग्रन्थोऽर्थतोऽनन्तरागमः सूत्रतस्त्वात्मागम
॥ ७॥ १ किमेतस्मात् कष्टकर ? सम्यग् अनधिगतसमयसद्भावः । अन्यं कुदेशनया कष्टतरागसि पातयति ॥१॥ २ मिनागमोऽयं प्र.
dan Education International
For Personal & Private Use Only
Page #17
--------------------------------------------------------------------------
________________
BHASHAHABHARASHASASHA
इत्याह, 'आयुष्मन्नित्यनेन तु कोमलवचोभिः शिष्यमनःप्रल्हादयताऽऽचार्येणोपदेशो देय इत्याह, उक्तञ्च-"धम्ममइएहिं अइसुंदरेहिं कारणगुणोवणीएहिं । पल्हायंतो य मणं सीसं चोएइ आयरिओ॥१॥"त्ति । आयुष्मत्वाभिधानं चात्यन्तमालादक, प्राणिनामायुषोऽत्यन्ताभीष्टत्वाद् , यत उच्यते-'सवे पाणा पियाउया अप्पियवहा सुहासाया दुक्खपडिकूला सव्वे जीविउकामा सव्वेसि जीवियं पियं"ति, तथा-"तृणायापि न मन्यन्ते, पुत्रदारार्थसम्पदः । जीवितार्थे नरास्तेन, तेषामायुरतिप्रियम् ॥ १ ॥” इति, अथवा 'आयुष्मन्नि'त्यनेन ग्रहणधारणादिगुणवते शिष्याय शास्त्रार्थो देय इति ज्ञापनार्थं सकलगुणाधारभूतत्वेनाशेषगुणोपलक्षणेन चिरायुर्लक्षणगुणेन शिष्यामन्त्रणमकारि, यत उक्तम्-"वुढेऽवि दोणमेहे न कण्हभूमाउ लोट्टए उदयं । गहणधरणासमत्थे इय देयमछित्तिकारिंमि ॥१॥" विपर्यये तु दोष इति, आह च-"आयरिए सुत्तम्मि य परिवाओ सुत्तअत्थपलिमंथो । अन्नेसिपि य हाणी पुट्ठावि न दुद्धदा वंझा ॥१॥” इति, तथा 'तेने त्यनेन त्वाप्तत्त्वादिगुणप्रसिद्धताऽभिधायकेन प्रस्तुताध्ययनप्रामाण्यमाह, वक्तृगुणा
पेक्षत्वाचनप्रामाण्यस्येति, 'भगवते'त्यनेन तु प्रस्तुताध्ययनस्योपादेयतामाह, अतिशयवान् किलोपादेयः, तद्वचनमपि ४ तथेति, अथवा 'तेणं'ति अनेनोपोद्घातनिर्युक्त्यन्तर्गतं निर्गमद्वारमाह, यो हि मिथ्यात्वतमःप्रभृतिभ्यो दोषेभ्यो निर्ग-18
१धर्ममयैरतिसुन्दरैः कारणगुणोपनीतैः। प्रह्लादयश्च मनः शिष्यं नोदयत्याचार्यः॥१॥ २ सर्वे प्राणाः प्रियायुषोऽप्रियवधाः सुखाखादाः प्रतिकूलदुःखाः सर्वे जीवितुकामाः सर्वेषां जीवितं प्रियम् . ३ वृष्टेऽपि द्रोणमेघे न कृष्णभूमाल्लुठति उदकं । ग्रहणधारणसमर्थे एवं देयमच्छित्तिकारिणि ॥१॥ ४ आचार्ये सूत्रे च परिवादः सूत्रार्थविनः । अन्येषामपि च हानिः स्पृष्टाऽपि न दुग्धदा वन्ध्या ॥१॥
For Personal & Private Use Only
Page #18
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
१ स्थानाध्ययने १ सूत्रं
॥८॥
SECREENA
तस्ततो निर्गतमिदमध्ययनं क्षेत्रतोऽपापायां कालतो वैशाखशुद्धैकादश्या पूर्वाह्ने भावे क्षायिके वर्तमानादिति, एवं च गुरुपर्वक्रमलक्षणः सम्बन्धोऽस्य प्रदर्शितो भवति, तथा तथाविधेन भगवता यदुक्तं तत् सप्रयोजनमेव भवतीति सामान्यतः सप्रयोजनता चास्योक्ता, न हि पुरुषार्थानुपयोगि भगवन्तो भाषन्ते, भगवत्त्वहानेः, अत एव चास्योपायोपेयभावलक्षणः सम्बन्धोऽपि दर्शितः, इदं हि भगवदाख्यातं ग्रन्थरूपापन्नमुपायः, पुरुषार्थस्तूपेय इति, अत एव चात्र श्रोतारः श्रवणे प्रवर्तिताः, यतः-"सिद्धार्थ सिद्धसम्बन्धं, श्रोतुं श्रोता प्रवर्त्तते । शास्त्रादी तेन वक्तव्यः, सम्बन्धः सप्रयोजनः॥१॥” इति, “एव'मित्यनेन तु भगवद्वचनादात्मवचनस्यानुत्तीर्णतामाह, अत एव स्ववचनस्य प्रामाण्यं, सर्वज्ञवचनानुवादमात्रत्वादस्येति, अथवा 'एव'मित्येकत्वादिः प्रकारोऽभिधेयतया निर्दिष्टः, निरभिधेयताऽऽशङ्कया श्रोतृणां काकदन्तपरीक्षायामिवाप्रवृत्तिरत्र मा भूदिति, 'आख्यात'मित्यनेन तु नापौरुषेयवचनरूपमिदं, तस्यासम्भवादि-15 | त्याह, यत उक्तम्-"वेयवयणं न माणं अपोरुसेयंति' निम्मियं तम्मयं] जेण । इदमच्चंतविरुद्धं वयणं च अपोरुसेयं |च ॥१॥ जं वुच्चइत्ति वयणं पुरिसाभावे उ नेयमेवंति । ता तस्सेवाभावो नियमेण अपोरुसेयत्ते ॥२॥” इति, अ-1
थवा आख्यातं भगवतेदं, न कुड्यादिनिःसृतं, यथा कैश्चिदभ्युपगम्यते-"तस्मिन् ध्यानसमापन्ने, चिन्तारत्नवदा|स्थिते । निःसरन्ति यथाकामं, कुड्यादिभ्योऽपि देशनाः॥१॥” इत्यस्यानेनानभ्युपगममाह, यतः–'कुड्यादिनिः१ वेदवचनं न मानमपौरुषेयमिति निर्मितं येन (तन्मतं येन) इदमयन्तविरुद्धं वचनं चापौरुषेयं च ॥१॥ यदुच्यते इति वचनं पुरुषाभावे तु नैतदेवमिति ।
X | तत् तस्यैवाभावो नियमेनापौरुषेयत्वे ॥२॥ २ न निम्मियं प्र.
॥८
॥
For Personal & Private Use Only
Page #19
--------------------------------------------------------------------------
________________
B
ROADCASSALONCERICA
सूतानां तु, न स्यादाप्तोपदिष्टता । विश्वासश्च न तासु स्यात्केनेमाः कीर्तिता इति ? ॥ १ ॥” समस्तपदसमुदायेन त्वामौद्धत्यपरिहारेण गुरुगुणप्रभावनापरैरेव विनेयेभ्यो देशना विधेयेत्याह, एवं हि तेषु भक्तिपरता स्यात्, तया च वि-15 द्यादेरपि सफलता स्यादिति, यदुक्तम्-"भत्तीऍ जिणवराणं खिज्जती पुव्वसंचिया कम्मा। आयरियनमोक्कारेण विजा मंता य सिझंति ॥१॥"त्ति, नमस्कारश्च भक्तिरेवेति, अथवा 'आउसंतेणं'ति भगवद्विशेषणं, आयुष्मता भगवता, चिरजीविनेत्यर्थः, अनेन भगवद्बहुमानगर्भेण मङ्गलमभिहितं, भगवद्बहुमानस्य मङ्गलत्वादिति चोक्तमेव, यद्वा 'आयुमते'ति परार्थप्रवृत्त्यादिना प्रशस्तमायुर्धारयता नतु मुक्तिमवाप्यापि तीर्थनिकारादिदर्शनात् पुनरिहायातेनाभिमानादिभावतोऽप्रशस्तं, यथोच्यते कैश्चित्-"ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ॥ १॥” [यदा यदा हि धर्मस्य, ग्लानिर्भवति भारत !। अभ्युत्थानमधर्मस्य, तदाऽऽत्मानं सृजाम्यहम् ॥२॥] एवं ह्यनुन्मूलितरागादिदोषत्वात् तद्वचसोऽप्रामाण्यमेव स्यात्, निःशेषोन्मूलने हि रागादीनां कुतः पुनरिहागमनसम्भव इति ?, अथवा 'आयुष्मता' प्राणधारणधर्मवता न तु सदा संशुद्धेन, तस्याकरणत्वेनाख्यातृत्वासम्भवादिति, यदिवा-'आवसंतेणं ति मयेत्यस्य विशेषणं, तत आडिति-गुरुदर्शितमर्यादया वसता, अनेन तत्त्वतो गुरुमर्यादावर्तिस्वरूपत्वात् गुरुकुलवासस्य तद्विधानमर्थत उक्तं, ज्ञानादिहेतुत्वात्तस्य, उक्तञ्च-"णाणस होइ भागी
१ भक्त्या ज़िनवराणां क्षीयन्ते पूर्वसंचितानि कर्माणि । आचार्यनमस्कारेण विद्या मन्त्राश्च सिध्यन्ति ॥१॥ २ अशरीरत्वेन. ३ ज्ञानस्य भवति भागी स्थिरतरो दर्शने चारित्रे च । धन्या यावत्कथं गुरुकुलबासं न मुञ्चन्ति ॥१॥ गीतावासो रतिधर्मे अनायतनवर्जनम् । निग्रहश्च कषायाणामेतत् धीराणां शासनम् ॥२॥
For Personal & Private Use Only
Page #20
--------------------------------------------------------------------------
________________
श्रीस्थानानसूत्रवृत्तिः
१ स्थानाध्ययने गुरुकुलवासःसू०१
थिरयरओ दसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुंचंति ॥१॥गीयावासो रती धम्मे, अणाययणवजणं । निग्गहो य कसायाणं, एयं धीराण सासणं ॥२॥"ति, अथवा 'आमुसंतेणं'ति आमृशता भगवत्पादारविन्दं भक्तितः करतलयुगलादिना स्पृशता, अनेनैतदाह-अधिगतसकलशास्त्रेणापि गुरुविश्रामणादि विनयकृत्यं न मोक्तव्यम्, उक्तं हि -"जहाऽऽहिअग्गी जलणं णमंसे, णाणाहुतीमंतपयाभिसित्तं । एवायरीयं उवचिट्ठएज्जा, अणंतणाणोवगओऽवि संतो ॥१॥"त्ति, यद्वा 'आउसंतेणं'ति आजुषमाणेन-श्रवणविधिमर्यादया गुरूनासेवमानेन, अनेनाप्येतदाह-विधिनैवोचितदेशस्थेन गुरुसकाशाच्छ्रोतव्यम्, न तु यथाकथञ्चित् , यत आह-"निद्दोविगहापरिवज्जिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुव्वं उवउत्तेहिं सुणेयव्वं ॥१॥" इत्यादि, एवमुक्तः पदार्थः, पदविग्रहस्तु सामासिकपदविषयः, स चाख्यातमित्यादिषु दर्शित इति । इदानीं चालनाप्रत्यवस्थाने, ते च शब्दतोऽर्थतश्च, तत्र शब्दतः ननु 'मे' इत्यस्य मम मह्यं चेति व्याख्यानमुचितं, षष्ठीचतुर्योरेवैकवचनान्तस्यास्मत्सदस्य मे इत्यादेशादिति, अत्रोच्यते, मे इत्ययं विभक्तिप्रतिरूपकोऽव्ययशब्दस्तृतीयैकवचनान्तोऽस्मच्छब्दार्थे वर्तत इति न दोषः। अर्थतस्तु चालना-ननु वस्तु नित्यं वा स्यादनित्यं वा', नित्यं चेत्तर्हि नित्यस्याप्रच्युतानुत्पन्नस्थिरैकस्वरूपत्वाद्यो भगवतः सकाशे श्रोतृत्वस्वभावः स एव च कथं शिष्योपदेशकत्वस्वभाव इति?, किश्च-शिष्योपदेशकत्वं त्वस्य पूर्वस्वभावत्यागे स्यादत्यागे वा?, यदि त्यागे हन्त हतं
१ यथाऽऽहिताग्निज्वलनं नमस्यति नानाहुतिमन्नपदाभिषिक्तम् । एवमाचार्यमुपतिष्ठेत अनन्तज्ञानोपगतोऽपि सन् ॥ १॥ २ परिवर्जितनिद्राविकथैर्गुप्तैः। प्रातलिपुटैः । भक्तिबहुमानपूर्वमुपयुक्तैः श्रोतव्यम् ॥ १॥
Bain Education International
For Personal & Private Use Only
Page #21
--------------------------------------------------------------------------
________________
यज्ञदत्तश्रुतस्य था, तत्र चायादेवमुभयम
धनवदिति, अब मा श्रवणकाल एवं
सातवम्भूता नयाः,
वस्तुनो नित्यत्वं, वस्तुनः स्वभावाव्यतिरिक्तत्वेन तत्क्षये तत्क्षतेरिति, अपरित्याग इति चेत्, न, विरुद्धयोः स्वभावयोर्युगपदसम्भवादिति, अथचानित्यमिति पक्षस्तदपि न, निरन्वयनाशे हि श्रोतुः श्रवणकाल एव विनष्टत्वात् कथनावसरेऽन्यस्यैवोत्पन्नत्वादकथनप्रसङ्गः, यज्ञदत्तश्रुतस्य देवदत्ताकथनवदिति, अत्र समाधिर्नयमतेनेति नयद्वारमवतरति, तत्र नैगमसङ्ग्रहव्यवहारर्जुसूत्रशब्दसमभिरूद्वैवम्भूता नयाः, तत्र चाद्यास्त्रयो द्रव्यमेवार्थोऽस्तीतिवादितया द्रव्यार्थिकेऽवतरन्ति, इतरे तु पर्याय एवार्थोऽस्तीतिवादितया पर्यायार्थिकनये, तदेवमुभयमताश्रयणे द्रव्यार्थितया नित्यं वस्तु पर्यायार्थितया त्वनित्यमिति नित्यानित्यं वस्त्विति प्रत्येकपक्षोक्तदोषाभावो गुडनागरादिवदिति, एवमेव च सकलव्यवहारप्रवृत्तिरिति, उक्तश्च–“सव्वं चिय पइसमयं उप्पजइ नासए य निच्चं च । एवं चेव य सुहदुक्खबंधमोक्खादिसब्भावो ॥१॥" त्ति । उक्तः सूत्रस्पर्शिकनियुक्त्यनुगमः, तदेवमधिकृतसूत्रमाश्रित्य सूत्रानुगमसूत्रालापकनिक्षेपसूत्रस्पशिकनियुक्त्यनुगमनया उपदर्शिताः, आराधितञ्च सक्रम भाष्यकारवचनं, तद्यथा-"सुत्तं सुत्ताणुगमो सुत्तालावगकओ य निक्खेवो । सुत्तप्फासियनिज्जुत्ति नया य समगं तु वच्चंति ॥१॥"त्ति, एतेषां चायं विषय उक्तो भाष्यकारेण-"होई कयत्थो वोत्तुं सपयच्छेयं सुअं सुयाणुगमो । सुत्तालावगनासो नामाइन्नासविनियोगं ॥१॥ सुत्तप्फासियनि
१°ताश्रयेण ॥ २ सर्वमेव प्रतिसमयमुत्पद्यते नश्यति च निसं च । एवमेव च सुखदुःखबन्धमोक्षादिसद्भावः ॥१॥ ३ सूत्र सूत्रानुगमः सूत्रालापककृतश्च का निक्षेपः । सूत्रस्पर्शिकनियुक्तिर्नयाश्च समकमेव व्रजन्ति ॥१॥ ४ भवति कृतार्थ उक्त्वा सपदच्छेदं सूत्रं सूत्रानुगमः । सूत्रालापकन्यासो नामादिन्यासविनियो
गम् ॥१॥ सूत्रस्पर्शिकनियुक्तिनियोगः शेषकः पदार्थादिः । प्रायः स एव नैगमनयादिमतगोचरो भवति ॥२॥
dain Education International
For Personal & Private Use Only
Page #22
--------------------------------------------------------------------------
________________
इमयगोयरो होइ ।
नुष्ठानविषयीकरण भणिष्याम इति
श्रीस्थाना- ||ज्जुत्तिनिओगो सेसओ पयत्थाई । पायं सो च्चिय नेगमनयाइमयगोयरो होइ ॥२॥" त्ति, एवं प्रतिसूत्रं स्वयमनुस-18 स्थानागसूत्र
रणीयं, वयं तु संक्षेपार्थ क्वचित्किञ्चिदेव भणिष्याम इति ॥ यदाख्यातं भगवता तदधुनोच्यते-तत्र सकलपदार्थानां स-ट्रा ध्ययने वृत्तिः म्यग्मिथ्याज्ञानश्रद्धानानुष्ठानैर्विषयीकरणेनोपयोगनयनादात्मनः सर्वपदार्थप्राधान्यमतस्तद्विचारं तावदादावाह
एकानेकाएगे आया (सू०२) ॥१०॥
मतासि___एको न यादिरूप आत्मा-जीवः, कथञ्चिदिति गम्यते, तत्र अतति-सततमवगच्छति 'अत सातत्यगमन' इति वच-14द्धिः सू०२ नादतो धातोर्गत्यर्थत्वाद्गत्यर्थानां च ज्ञानार्थत्वादनवरतं जानातीति निपातनादात्मा-जीवः, उपयोगलक्षणत्वादस्य सि. द्धसंसार्यवस्थाद्वयेऽप्युपयोगभावेन सततावबोधभावात् , सततावबोधाभावे चाजीवत्वप्रसङ्गात् , अजीवस्य च सतः पुनर्जीवत्वाभावात्, भावे चाकाशादीनामपि तथात्वप्रसङ्गात् , एवञ्च जीवानादित्वाभ्युपगमाभावप्रसङ्ग इति, अथवा अतति-सततं गच्छति स्वकीयान् ज्ञानादिपर्यायानित्यात्मा, नन्वेवमाकाशादीनामप्यात्मशब्दव्यपदेशप्रसङ्गः, तेषामपि स्वपर्यायेषु सततगमनाद् , अन्यथा अपरिणामित्वेनावस्तुत्वप्रसङ्गादिति, नैवं, व्युत्पत्तिमात्रनिमित्तत्वादस्य, उपयोगस्यैव च प्रवृत्तिनिमित्तत्वाद्, जीव एव आत्मा नाकाशादिरिति, यद्वा संसार्यपेक्षया नानागतिषु सततगमनात् मुक्तापेक्षया च भूततद्भावत्वादात्मेति, तस्य चैकत्वं कथञ्चिदेव, तथाहि-द्रव्यार्थतयैकत्वमेकद्रव्यत्वादात्मनः, प्रदेशार्थतया त्वनेकत्वमसङ्खयेयप्रदेशात्मकत्वात् तस्येति, तत्र द्रव्यं च तदर्थश्चेति द्रव्यार्थस्तस्य भावो द्रव्यार्थता-प्रदेशगुणपर्यायाधा
१०पदार्थज्ञानप्रा०प्र.
For Personal & Private Use Only
Page #23
--------------------------------------------------------------------------
________________
रता अवयविद्रव्यतेतियावत्, तथा प्रकृष्टो देशः प्रदेशो - निरवयवोंऽशः स चासावर्थश्चेति प्रदेशार्थः तस्य भावः प्रदेशार्थता - गुणपर्यायाधारा ( रता अ ) वयवलक्षणार्थतेतियावत् नन्ववयवि द्रव्यमेव नास्ति, विकल्पद्वयेन तस्यायुज्य - मानत्वात्, खरविषाणवत्, तथाहि अवयविद्रव्यमवयवेभ्यो भिन्नमभिन्नं वा स्याद् ?, न तावदभिन्नमभेदे हि अवयविद्रव्यवदवयवानामेकत्वं स्याद्, अवयववद्वाऽवयविद्रव्यस्याप्यनेकत्वं स्यात्, अन्यथा भेद एव स्यात्, विरुद्धधर्माध्यासस्य भेदनिबन्धनत्वादिति भिन्नं चेत् तत्तेभ्यस्तदा किमवयविद्रव्यं प्रत्येकमवयवेषु सर्वात्मना समवैति देशतो वेति ?, यदि सर्वात्मना तदाऽवयवसङ्ख्यमवयविद्रव्यं स्यात् कथमेकत्वं तस्य ?, अथ देशैः समवैति ततो यैर्देशैरवयवेषु तद्वर्त्तते तेष्वपि देशेषु तत्कथं प्रवर्त्तते देशतः सर्वतो वेति ?, सर्वतश्चेत्तदेव दूषणं, देशतश्चेत् तेष्वपि देशेषु कथमित्यादिरनवस्था स्यादिति, अत्रोच्यते, यदुक्तम्- 'विकल्पद्वयेन तस्यायुज्यमानत्वा' दिति तदयुक्तम्, एकान्तेन भेदाभेदयोरनभ्युपगमात्, अवयवा एव हि तथाविधैकपरिणामितया अवयविद्रव्यतया व्यपदिश्यन्ते, त एव च तथाविधविचित्र परिणामापेक्षया अवयवा इति, अवयविद्रव्याभावे तु एते घटावयवा एते च पटावयवा इत्येवमसङ्कीर्णावयवव्यवस्था न स्यात्, तथा च प्रतिनियतकार्यार्थिनां प्रतिनियतवस्तूपादानं न स्यात्, तथा च सर्वमसमञ्जसमापनीपद्येत, सन्निवेशवि शेषाद् घटाद्यवयवानां प्रतिनियतता भविष्यतीति चेत्, सत्यं केवलं स एव सन्निवेशविशेषोऽवयविद्रव्यमिति, यच्चोच्यते - विरुद्धधर्माध्यासो भेदनिबन्धनमिति, तदपि न सूक्तं, प्रत्यक्षसंवेदनस्य परमार्थापेक्षया भ्रान्तत्वेन संव्यवहारा|पेक्षया त्वभ्रान्तत्वेनाभ्युपगमादिति, यदि नाम भ्रान्तमभ्रान्तं कथमित्येवमत्रापि वक्तुं शक्यत्वादिति । किञ्च विद्यते
For Personal & Private Use Only
Page #24
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
१ स्थानाध्ययने आत्मसिद्धिः सू०२
॥११॥
अवयविद्रव्यम्, अव्यभिचारितया तथैव प्रतिभासमानत्वाद् अवयववन्नीलवद्वा, न चायमसिद्धो हेतुः, तथाप्रतिभास- स्यानुभूयमानत्वात् , नाप्यनैकान्तिकत्वविरुद्धत्वे, सर्ववस्तुव्यवस्थायाः प्रतिभासाधीनत्वाद् , अन्यथा न किञ्चनापि वस्तु |सिध्येदिति । भवतु नामावयविद्रव्यं केवलमात्मा न विद्यते, तस्य प्रत्यक्षादिभिरनुपलभ्यमानत्वादिति, तथाहि-न प्रत्यक्षग्राह्योऽसावतीन्द्रियत्वात् , नाप्यनुमानग्राह्यः, अनुमानस्य लिङ्गलिङ्गिनोः साक्षात्सम्बन्धदर्शनेन प्रवृत्तेरिति, आगमगम्योऽपि नासौ, आगमानामन्योऽन्यं विसंवादादिति, अत्रोच्यते, केयमनुपलभ्यमानता?, किमेकपुरुषाश्रिता सकलपुरुषाश्रिता वा?, यद्येकपुरुषाश्रिता न तयाऽऽत्माभावः सिध्यति, सत्यपि वस्तुनि तस्याः सम्भवात् , न हि कस्यचित् पुरुषविशेषस्य घटाद्यर्थग्राहकं प्रमाणं न प्रवृत्तमिति सर्वत्र सर्वदा तदभावो निर्णतुं शक्य इति, न हि प्रमाणनिवृत्तौ प्रमेयं विनिवर्त्तते, प्रमेयकार्यत्वात् प्रमाणस्य, न च कार्याभावे कारणाभावो दृष्ट इत्यनैकान्तिकताऽनुपलम्भहेतोः, सकलपुरुषाश्रितानुपलम्भस्त्वसिद्ध इत्यसिद्धो हेतुः, न ह्यसर्वज्ञेन सर्वे पुरुषाः सर्वदा सर्वत्रात्मानं न पश्यन्तीति वक्तुं शक्य| मिति, किञ्च-विद्यते आत्मा, प्रत्यक्षादिभिरुपलभ्यमानत्वात् , घटवदिति, न चायमसिद्धो हेतुः, यतोऽस्मदादिप्रत्यक्षे
णाप्यात्मा तावद्गम्यत एव, आत्मा हि ज्ञानादनन्यः, आत्मधर्मत्वात् ज्ञानस्य, तस्य च स्वसंविदितरूपत्वात्, स्वसंवि|दितत्वञ्च ज्ञानस्य नीलज्ञानमुत्पन्नमासीदित्यादिस्मृतिदर्शनात्, न ह्यस्वसंविदिते ज्ञाने स्मृतिप्रभवो युज्यते, प्रमात्रन्तरज्ञानस्यापि स्मृतिगोचरत्वप्रसङ्गादिति, तदेवं तदव्यतिरिक्तज्ञानगुणप्रत्यक्षत्वे आत्मा गुणी प्रत्यक्ष एव, रूपगुणप्रत्यक्षत्वे घटगुणिप्रत्यक्षत्ववदिति, उक्तञ्च-"गुणपञ्चक्खत्तणओ गुणी वि जीवो घडोव्व पच्चक्खो । घडओव्व पिप्पइ गुणी
१ गुणप्रत्यक्षत्वात् गुण्यपि जीवो घट इव प्रत्यक्षः । घट इव गृह्यते गुणी गुणमात्रग्रहणात् यस्मात् ॥१॥
॥११॥
dan Education International
For Personal & Private Use Only
Page #25
--------------------------------------------------------------------------
________________
गुणमित्तग्गहणओ जम्हा ॥१॥" तथा "अण्णोऽणन्नो व गुणी होज गुणेहिं ?, जइ णाम सोऽणन्नो । णाणगुणमित्तगहणे घिप्पइ जीवो गुणी सक्खं ॥१॥ अह अन्नो तो एवं गुणिणो न घडादयो वि पच्चक्खा । गुणमित्तग्गहणाओ जीवम्मि कुतो विआरोऽयं ? ॥ २॥" ति, ये तु सकलपदार्थसार्थस्वरूपाविर्भावनसमर्थज्ञानवन्तस्तेषां सर्वात्मनैव प्रत्यक्ष इति । तथाऽनुमानगम्योऽप्यात्मा, तथाहि-विद्यमानकर्तृकमिदं शरीरं भोग्यत्वाद् , ओदनादिवत्, व्योमकुसुमं विपक्षः, स च कर्ता जीव इति, नन्वोदनकर्तृवन्मूर्त आत्मा सिध्यतीति साध्यविरुद्धो हेतुरिति, नैवं, संसारिणो मूर्त्तत्वेनाप्यभ्युपगमाद्, आह च-"जो कत्तादि स जीवो सज्झविरुद्धत्ति ते मई हुजा । मुत्ताइपसंगाओ तं नो संसारिणो दोसो ॥१॥” त्ति, न चायमेकान्तो, यदुत-लिङ्ग्यविनाभूतलिङ्गोपलम्भव्यतिरेकेणानुमानस्यैव एकान्ततोऽ-| प्रवृत्तिरिति, हसितादिलिङ्गविशेषस्य ग्रहाख्यलिङ्गयविनाभावग्रहणमन्तरेणापि ग्रहगमकत्वदर्शनात् , न च देह एव ग्रहो येनान्यदेहेऽदर्शनमविनाभावग्रहणनियामकं भवतीति, उक्तञ्च-“सोऽणेगंतो जम्हा लिंगेहि सम अदिपुब्बोवि । गहलिंगदरिसणातो गहोऽणुमेयो सरीरंमि ॥ १॥” इति, आगमगम्यत्वं त्वात्मनः 'एगे आया' अत एव वचनात् , नचास्थागमान्तरैर्विसंवादः संभावनीयः, सुनिश्चिताप्तप्रणीतत्वादस्येति, बहु वक्तव्यमत्र तच्च स्थानान्तरादवसेयमिति । किञ्च
१ अन्योऽनन्यो वा गुणी भवेत् गुणेभ्यः, यदि नाम सोऽनन्यः । ज्ञानमात्रगुणग्रहणे गृह्यते जीवो गुणी साक्षात् ॥ १॥ अथान्यस्तदैवं गुणिनो न घटादयोऽपि प्रत्यक्षाः । गुणमात्रग्रहणात् जीवे कुतो विचारोऽयम् ? ॥२॥ २ यः कादिः स जीवः साध्यविरुद्ध इति ते मतिर्भवेत् । मूर्तत्वादिप्रसङ्गात् तन्न संसारिणो दोषः ॥१॥ ३ सोऽनेकान्तो यस्मात् लिझैः सममदृष्टपूर्वोऽपि । ग्रहलिङ्गदर्शनातू ग्रहोऽनुमेयः शरीरे ॥१॥
For Personal & Private Use Only
Page #26
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
आत्माभावे जातिस्मरणादयस्तथा प्रेतीभूतपितृपितामहादिकृतावनुग्रहोपघातौ च न प्राप्नुयुरिति । आत्मनस्तु सप्रदेश-पर १ स्थानात्वमवश्यमभ्युपगन्तव्यं, निरवयवत्वे तु हस्ताद्यवयवानामेकत्वप्रसङ्गः प्रत्यवयवं स्पर्शाद्यनुपलब्धिप्रसङ्गश्चेति सप्रदेश | आत्मा प्रत्यवयवं चैतन्यलक्षणतद्गुणोपलम्भात् , प्रतिग्रीवाद्यवयवमुपलभ्यमानरूपगुणघटवदिति स्थापितमेतत् 'द्र- आत्मसिव्यार्थतया एक आत्मेति, अथवा एक आत्मा कथञ्चिदिति, प्रतिक्षणं सम्भवदपरापरकालकृतकुमारतरुणनरनारक-16द्धिः सू०२ त्वादिपर्यायैरुत्पादविनाशयोगेऽपि द्रव्यार्थतयैकत्वादस्य, यद्यपि हि कालकृतपर्यायैरुत्पद्यते नश्यति च वस्तु तथापि स्व-11 परपर्यायरूपानन्तधर्मात्मकत्वात् तस्य न सर्वथा नाशो युक्त इति, आह च-"न हि सव्वहा विणासो अद्धापज्जाय-15 |मित्तनासंमि । सपरपज्जायाणंतधम्मुणो वत्थुणो जुत्तो ॥१॥" त्ति, किञ्च–प्रतिक्षणं क्षयिणो भावा' इत्येतस्माद् वच-14 नात् प्रतिपाद्यस्य यत्क्षणभङ्गविज्ञानमुपजायते तदसङ्ख्यातसमयैरेव वाक्यार्थग्रहणपरिणामाज्जायते, न तु प्रतिपत्तुः।। प्रतिसमयं विनाशे सति, यत एकैकमप्यक्षरं पदसत्कं सख्यातीतसमयसम्भूतं, सङ्ख्यातानि चाक्षराणि पदं, सङ्ख्या-18 तपदं च वाक्यं, तदर्थग्रहणपरिणामाच्च सर्व क्षणभङ्गरमिति विज्ञानं भवेत् , तच्चायुक्तं समयनष्टस्येति, आह च-"कहत. |वा सव्वं खणियं विन्नायं ?, जई मई सुयाओत्ति । तदसंखसमयसुत्तत्थगहणपरिणामओ जुत्तं ॥१॥ नउ पइसमयवि.
॥१२॥
PL १ नैव सर्वथा विनाशोऽद्धापर्यायमात्रनाशे । खपरपर्यायानन्तधर्मस्य वस्तुनो युक्तः ॥१॥ २ कथं वा सर्व क्षणिकं विज्ञातं ? यदि मतिः-श्रुतादिति । | तदसङ्ख्यसमयसूत्रार्थग्रहणपरिणामतोऽयुक्तम् ॥ १॥ नैव प्रतिसमयविनाशे येनैकैकमक्षरमपि पदस्य । संख्यातीतसामयिक संख्येयानि पदं तानि ॥ २॥ संख्येयपदं वाक्यं तदर्थग्रहणपरिणामतो भवेत् । सर्वक्षणभङ्गज्ञानं तदयुक्तं समयनष्टस्य ॥ ३ ॥
Jain Educati
o nal
For Personal & Private Use Only
B.jainelibrary.org
Page #27
--------------------------------------------------------------------------
________________
णासे जेणेक्के कक्खरंपि य पयस्स । संखाईयसमइयं संखेजाई पयं ताई ॥२॥ संखेजपयं वक्कं तदत्थगहणपरिणामओ होजा । सव्वखणभंगनाणं तदजुत्तं समयनहस्स ॥ ३॥” इति, तथा सर्वथोच्छेदे तृप्त्यादयो न घटन्ते, पूर्वसंस्का
रानुवृत्तावेव तेषां युज्यमानत्वाद् , आह च-"तित्ती समो किलामो सारिक्खविवक्खपच्चयाईणि । अज्झयणं झाणं भाभवणा य का सव्वनासंमि॥ १ ॥" त्ति, तत्र तृप्तिः-ध्राणिः श्रमः-अध्वादिखेदः क्लमो-लानिः सादृश्यं-साधर्म्य
विपक्षो-वैधर्म्य प्रत्ययः-अवबोधः, शेषपदानि प्रतीतानि, इत्यादि बहु वक्तव्यं तत्तु स्थानान्तरादवसेयमिति । तदेवमात्मा स्थितिभवनभङ्गरूपः स्थिररूपापेक्षया नित्यो नित्यत्वाच्चैकः भवनभङ्गरूपापेक्षया त्वनित्यः अनित्यत्वाच्चानेक इति, आह च-"जमणंतपज्जयमयं वत्थु भवणं च चित्तपरिणाम । ठिइविभवभङ्गरूवं णिच्चाणिच्चाइ तोऽभिमयं ॥१॥"18 ति, एवं च-"सुहदुक्खबंधमोक्खा उभयनयमयाणुवत्तिणो जुत्ता । एगयरपरिच्चाए सव्वव्यवहारवुच्छित्ति ॥२॥" त्ति, अथवा-एक आत्मा कथञ्चिदेवेति, यतो जैनानां न हि सर्वथा किञ्चिद्वस्तु एकमने वाऽस्ति, सामान्यविशेषरूपत्वाद्वस्तुनः, अथ ब्रूयात्-विशेषरूपमेव वस्तु, सामान्यस्य विशेषेभ्यो भेदाभेदाभ्यां चिन्त्यमानस्यायोगात्, तथाहि-सामान्यं विशेषेभ्यो भिन्नमभिन्नं वा स्यात् ?, न भिन्नमुपलम्भाभावाद्, न चानुपलभ्यमानमपि सत्तया व्यवहर्तुं शक्यं, खरविषाणस्यापि तथाप्रसङ्गात्, अथाभिन्नमिति पक्षः, तथा च सामान्यमानं वा स्याद्विशेषमात्रं वेति, न ह्येकस्मिन्
स्था०३
१ तृप्तिः श्रमः क्लमः सादृश्य विपक्षप्रत्ययादयः । अध्ययनध्याने भावना च का सर्वनाशे ॥१॥ २ यदनन्तपर्ययमयं वस्तु भवनं च चित्रपरिणामम् । स्थितिविभवभङ्गरूपं नित्यानित्यादि ततोऽभिमतम् ॥१॥ सुखदुःखबन्धमोक्षा उभयनयमतानुवर्तिनो युक्ताः । एकतरपरित्यागे सर्वव्यवहारव्युच्छित्तिः ॥२॥
Jain Education
For Personal & Private Use Only
Page #28
--------------------------------------------------------------------------
________________
RSSES
श्रीस्थानागसूत्रवृत्तिः
१ स्थानाध्ययने एकात्मनि सामान्यविशेषवादः
॥१३॥
सामान्यमेकं विशेषास्त्वनेकरूपा इत्यसङ्कीर्णवस्तुव्यवस्था स्यादिति, अत्रोच्यते, न ह्यस्माभिः सामान्यविशेषयोरेकान्तेन | भेदोऽभेदो वाऽभ्युपगम्यते, अपि तु विशेषा एव प्रधानीकृतातुल्यरूपा उपसर्जनीकृततुल्यरूपा विषमतया प्रज्ञायमाना | विशेषा व्यपदिश्यन्ते, त एव च विशेषा उपसर्जनीकृतातुल्यरूपाः प्रधानीकृततुल्यरूपाः समतया प्रज्ञायमानाः सामान्यमिति व्यपदिश्यन्त इति, आह च-"निर्विशेषं गृहीताश्च, भेदाः सामान्यमुच्यते । ततो विशेषात्सामान्यविशिष्टत्वं न युज्यते ॥१॥ वैषम्यसमभावेन, ज्ञायमाना इमे किल । प्रकल्पयन्ति सामान्यविशेषस्थितिमात्मनि ॥२॥” इति, | तदेवं सामान्यरूपेणात्मा एको विशेषरूपेण त्वनेकः, न चात्मनां तुल्यरूपं नास्ति, एकात्मव्यतिरेकेण शेषात्मनामनात्मत्वप्रसङ्गादिति, तुल्यं च सरूपमुपयोगः 'उपयोगलक्षणो जीव' इति वचनात्, तदेवमुपयोगरूपैकलक्षणत्वात् सर्वे एवात्मान एकरूपाः, एवं चैकलक्षणत्वादेक आत्मेति, अथवा जन्ममरणसुखदुःखादिसंवेदनेष्वसहायत्वादेक आत्मेति भावनीयमिति । इह च सर्वसूत्रेषु कथञ्चिदित्यनुस्मरणीयं, कथञ्चिद्वादस्याविरोधेन सर्ववस्तुव्यवस्थानिबन्धनत्वात् , उक्तश्च-"स्याद्वादाय नमस्तस्मै, यं विना सकलाः क्रियाः। लोकद्वितयभाविन्यो, नैव साङ्गत्यमियूति ॥ १ ॥" तथा "नयास्तव स्यात्पदसत्त्वलाञ्छिता, रसोपविद्धा इव लोहधातवः। भवन्त्यभिप्रेतफला यतस्ततो, भवन्तमायोः प्रणता हितैषिणः ॥१॥” इति । आत्मन एकत्वमुक्तन्यायतोऽभ्युपगच्छद्भिरपि कैश्चिन्निष्क्रियत्वं तस्याभ्युपगतमतस्तन्निराकरणाय तस्य क्रियावत्त्वमभिधित्सुः क्रियायाः कारणभूतं (त)दण्डस्वरूपं प्रथमं तावदभिधातुमाह
एगे दंडे (सू० ३) एगा किरिया (सू०४) एगे लोए (सू० ५) एगे अलोए (सू० ६)
॥१३॥
For Personal & Private Use Only
Page #29
--------------------------------------------------------------------------
________________
हिंसादण्डाकस्माइयाशब्देन तु मृषाप्रत्यक्ता, तदेकत्वञ्च करणायः किलापि
'एगे दंडे' एकोऽविवक्षितविशेषत्वात् दण्ड्यते-ज्ञानाद्यैश्वर्यापहारतोऽसारीक्रियते आत्माऽनेनेति दण्डः, स च | द्रव्यतो भावतश्च, द्रव्यतो यष्टिर्भावतो दुष्प्रयुक्तं मनःप्रभृति ॥ तेन चात्मा क्रियां करोतीति तामाह-एगा कि|रिया' एका-अविवक्षितविशेषतया करणमात्रविवक्षणात् करणं क्रिया-कायिक्यादिकेति, अथवा 'एगे दंडे एगा किरिय'त्ति सूत्रद्वयेनात्मनोऽक्रियत्वनिरासेन सक्रियत्वमाह, यतो दण्डक्रियाशब्दाभ्यां त्रयोदश क्रियास्थानानि प्रतिपादितानि, तत्रार्थदण्डानर्थदण्डहिंसादण्डाकस्माद्दण्डदृष्टिविपर्यासदण्डरूपः पञ्चविधो दण्डः परप्राणापहरणलक्षणो |दण्डशब्देन गृहीतः, तस्य चैकत्वं वधसामान्यादिति, क्रियाशब्देन तु मृषाप्रत्यया अदत्तादानप्रत्यया आध्यात्मिकी मानप्रत्यया मित्रद्वेषप्रत्यया मायाप्रत्यया लोभप्रत्यया ऐर्यापथिकीत्यष्टविधा क्रियोक्ता, तदेकत्वञ्च करणमात्रसामान्यादिति, दण्डक्रिययोश्च स्वरूपविशेषमुपरिष्टात् स्वस्थान एव वक्ष्याम इति । अक्रियावत्त्वनिरासश्चात्मन एवं, यैः किलाक्रियावत्त्वमभ्युपगतमात्मनस्तैर्भोक्तृत्वमप्यभ्युपगतमतो भुजिक्रियानिवर्त्तनसामर्थ्य सति भोक्तृत्वमुपपद्यते तदेव च क्रिया|वत्त्वं नामेति, अथ प्रकृतिः करोति पुरुषस्तु भुङ्क्ते प्रतिबिम्बन्यायेनेति, तदयुक्तम् , कथञ्चित् सक्रियत्वमन्तरेण प्रकृत्यु
पधानयोगेऽपि प्रतिबिम्बभावानुपपत्तेः, रूपान्तरपरिणमनरूपत्वात् प्रतिबिम्बस्येति, अथ प्रकृतिविकाररूपाया बुद्धेरेव | सुखाद्यर्थप्रतिबिम्बनं नात्मनः, तर्हि नास्य भोगः, तदवस्थत्वात्तस्येति, अत्रापि बहु वक्तव्यं तत्तु स्थानान्तरादवसेयमिति ॥ उक्तस्वरूपस्यात्मन आधारस्वरूपनिरूपणायाह-'एगे लोए' एकोऽविवक्षितास-ख्यप्रदेशाधस्तिर्यगादिदिग्भेदतया लो-1 क्यते-दृश्यते केवलालोकेनेति लोकः-धर्मास्तिकायादिद्रव्याधारभूत आकाशविशेषः, तदुक्तम्-"धर्मादीनां वृत्ति
EARN5
Jain Eduen
For Personal & Private Use Only
Lainelibrary.org
Page #30
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ १४ ॥
व्याणां भवति यत्र तत् क्षेत्रम् । तैर्द्रव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ॥ १ ॥” इति, अथवा लोको नामादिरष्टधा, आह च -" नामं ठवणादविए खित्ते काले भवे य भावे य । पज्जवलोए य तहा अद्वविहो लोयनिक्खवो ॥१॥” ति, नामस्थापने सुज्ञाने, द्रव्यलोको जीवाजीवद्रव्यरूपः, क्षेत्रलोक आकाशमात्रमनन्तप्रदेशात्मकं, काललोकः समयावलि - कादिः, भवलोको नारकादयः स्वस्मिन् २ भवे वर्त्तमाना यथा मनुष्यलोको देवलोक इति, भावलोकः पडौदयिकादयो भावाः, पर्यवलोकस्तु द्रव्याणां पर्यायमात्ररूप इति, एतेषां चैकत्वं केवलज्ञानालोकनीयत्वसामान्यादिति ॥ लोकव्यवस्था ह्यलोके तद्विपक्षभूते सति भवतीति तमाह - 'एगे अलोए' एकोऽनन्तप्रदेशात्मकत्वेऽप्यविवक्षित भेदत्वादलोको लोकव्युदासात् नत्वनालोकनीयतया, केवलालोकेन तस्याप्यालोक्यमानत्वादिति, ननु लोकैकदेशस्य प्रत्यक्षत्वात् तद्देशान्तरमपि बाधकप्रमाणाभावात् सम्भावयामो योऽयं पुनरलोकोऽस्य देशतोऽप्यप्रत्यक्षत्वात् कथमसावस्तीत्यध्यवसातुं शक्यो ? येनैकत्वेन प्ररूप्यत इति, उच्यते, अनुमानादिति, तच्चेदं विद्यमानविपक्षो लोको, व्युत्पत्तिमच्छुद्धपदाभिधेयत्वाद्, इह यद्व्युत्पत्तिमता शुद्धशब्देनाभिधीयते तस्य विपक्षोऽस्तीति द्रष्टव्यं यथा घटस्याघटः, व्युत्पत्तिमच्छुद्धपदवाच्यश्च लोकस्तस्मात् सविपक्ष इति यश्च लोकस्य विपक्षः सोऽलोकस्तस्मादस्त्यलोक इति, अथ न लोकोऽलोक इति घटादीनामेवान्यतमो भविष्यति किमिह वस्त्वन्तरकल्पनयेति ?, नैवं, यतो निषेधसद्भावान्निषेध्यस्यैवानुरूपेण भवितव्यं निषेध्यश्च लोकः स चाकाशविशेषो जीवादिद्रव्यभाजनमतः खल्वलोकेनाप्याकाशविशेषेणैव भवितव्यम्, यथेहापण्डित इत्युक्ते
For Personal & Private Use Only
१ स्थाना
ध्ययने
दण्डयालोका
लोकाः
३-४-५-६
॥ १४ ॥
"www.ainelibrary.org
Page #31
--------------------------------------------------------------------------
________________
BSNLOAUGUSARSONAGAR
विशिष्टज्ञानविकलश्चेतन एव गम्यते न घटादिरचेतनस्तद्वदलोकेनापि लोकानुरूपेणेति, आह च-“लोगस्सऽस्थि विवक्खो सुद्धत्तणओ घडस्स अघडोव्व । [प्रेरकः] स घडादी चेव मती [गुरुः] न निसेहाओ तदणुरूवो॥१॥" ति॥ लोकालोकयोश्च विभागकरणं धर्मास्तिकायोऽतस्तत्स्वरूपमाह
एगे धम्मे (सू० ७) एगे अधम्मे (सू०८) एगे बंधे (सू० ९) एगे मोक्खे (सू० १०) एगे पुण्णे (सू० ११) एगे पावे (सू० १२) एगे आसवे (सू० १३) एगे संवरे (सू० १४) एगा वेयणा (सू० १५) एगा निजरा
(सू० १६)॥१॥ एकः प्रदेशार्थतयाऽसङ्ख्यातप्रदेशात्मकत्त्वेऽपि द्रव्यार्थतया तस्यैकत्वात् , जीवपुद्गलानां स्वाभाविके क्रियावत्त्वे सति गतिपरिणतानां तत्स्वभावधारणाद् धर्मः, स चास्तीनां-प्रदेशानां सङ्घातात्मकत्वात् कायोऽस्तिकाय इति ॥ धर्मस्यापि विपक्षस्वरूपमाह-'एगे अधम्म' एको द्रव्यत एव न धर्मोऽधर्मः अधर्मास्तिकाय इत्यर्थः, धर्मो हि जीवपुद्गलानां गत्युपष्टम्भकारी, अयं तु तद्विपरीतत्वात् स्थित्युपष्टम्भकारीति, ननु धर्मास्तिकायाधर्मास्तिकाययोः कथमस्तित्वावगमः, प्रमाणादिति ब्रूमः, तच्चेदम्-इह गतिः स्थितिश्च सकललोकप्रसिद्धं कार्य, कार्य च परिणाम्यपेक्षाकारणायत्तात्मलाभं वर्त्तते, घटादिकार्येषु तथादर्शनात्, तथा च मृत्पिण्डभावेऽपि दिग्देशकालाकाशप्रकाशाद्यपेक्षाकारणमन्तरेण न घटो भवति यदि स्यात् मृत्पिण्डमात्रादेव स्यात् न च भवति, गतिस्थिती अपि जीवपुद्गलाख्यपरिणामिकारणभावेऽपि
१ लोकस्यास्ति विपक्षः शुद्ध(पद)त्वात् घटस्याघट इव । स घटादिरेव मतिः न निषेधात् तदनुरूपः ॥१॥
For Personal & Private Use Only
Maiyainelibrary.org
Page #32
--------------------------------------------------------------------------
________________
श्री स्थानाङ्गसूत्रवृत्तिः
॥ १५ ॥
नापेक्षाकारणमन्तरेण भवितुमर्हतः दृश्यते च तद्द्भावोऽतस्तत्सत्ता गम्यते यच्चापेक्षाकारणं स धर्मोऽधर्मश्चेति भावार्थः, गतिपरिणामपरिणतानां जीवपुद्गलानां गत्युपष्टम्भको धर्मास्तिकायो, मत्स्यानामिव जलं, तथा स्थितिपरिणाम - परिणतानां स्थित्युपष्टम्भकोऽधर्मास्तिकायो, मत्स्यादीनामिव मेदिनी, विवक्षया जलं वा, प्रयोगश्च - गतिस्थिती अपेक्षाकारणवत्यौ, कार्यत्वात्, घटवत्, विपक्षस्त्रैलोक्यशुषिरमभावो वेति, किञ्च - अलोकाभ्युपगमे सति धर्माधर्म्माभ्यां लोकपरिमाणकारिभ्यामवश्यं भवितव्यम्, अन्यथाऽऽकाशसाम्ये सति लोकोऽलोको वेति विशेषो न स्यात्, तथा चाविशिष्ट एवाकाशे गतिमतामात्मनां पुद्गलानाञ्च प्रतिघाताभावादनवस्थानम्, अतः सम्बन्धाभावात् सुखदुःखबन्धादिसंव्यवहारो न स्यादिति, उक्तञ्च - " तम्हा धम्माधम्मा लोगपरिच्छेयकारिणो जुत्ता । इहराऽऽगासे तुल्ले लोगोsलोगोत्ति को भेओ ? ॥ १ ॥ लोगविभागाभावे पडिघाताभावओऽणवत्थाओ । संववहाराभावो संबंधाभावओ होज्जा ॥ २ ॥” इति । आत्मा च लोकवृत्तिर्धर्म्माधर्मास्तिकायोपगृहीतः सदण्डः सक्रियश्च कर्मणा बध्यत इति बन्धनिरूपणायाह - 'एगे बंधे' बन्धनं बन्धः, सकषायत्वात् जीवः कर्मणो योग्यान् पुद्गलान् आदत्ते यत् स बन्ध इति भावः, स च प्रकृतिस्थितिप्रदेशानुभावविभेदात् चतुर्विधोऽपि बन्धसामान्यादेकः, मुक्तस्य सतः पुनर्बन्धाभावाद्वा एको बन्ध इति, अथवा द्रव्यतो बन्धो निगडादिभिर्भावतः कर्म्मणा तयोश्च बन्धनसामान्यादेको बन्ध इति, ननु बन्धो जीवकर्म्मणोः
१ स्थाना
ध्ययने
धर्मास्ति
For Personal & Private Use Only
कायाद्या
निर्जरा
१ तस्मात् धर्माधर्मौ लोकपरिच्छेदकारिणौ युक्तौ । इतरथाऽऽकाशे तुल्ये लोकोऽलोक इति को भेदः ॥ १ ॥ लोकविभागाभावे प्रतिघाताभावतोऽनवस्था ॥ १५ ॥ नातू । संव्यवहाराभावः संबन्धाभावतो भवेत् ॥ २ ॥ २ सदण्डाद्यपेक्षया.
न्ताः ७-१६
Page #33
--------------------------------------------------------------------------
________________
Jain Education 1
%%%%%%
संयोगोऽभिप्रेतः, स खल्वादिमानादिरहितो वा स्यादिति कल्पनाद्वयं तत्र यद्यादिमानिति पक्षस्तदा किं पूर्वमात्मा पश्चात् कर्म्म अथ पूर्व कर्म्म पश्चादात्मा उत युगपत्कर्मात्मानौ संप्रसूयेतामिति त्रयो विकल्पाः, तत्र न तावत् पूर्व - मात्मसंभूतिः सम्भाव्यते, निर्हेतुकत्वात्, खरविषाणवत्, अकारणप्रसूतस्य च अकारणत एवोपरमः स्याद्, अथानादिरेव आत्मा तथाप्यकारणत्वान्नास्य कर्मणा योग उपपद्यते नभोवत्, अथाकारणोऽपि कर्मणा योगः स्यात् तर्हि स मुक्तस्यापि स्यादिति, अथासावात्मा नित्यमुक्त एव तर्हि किं मोक्षजिज्ञासया ?, बन्धाभावे च मुक्तव्यपदेशाभाव एव, आकाशवदिति, नापि कर्मणः प्राक् प्रसूतिरिति द्वितीयो विकल्पः सङ्गच्छते, कर्त्तुरभावात्, न चाक्रियमाणस्य कर्मव्यपदेशोऽभिमतः, अकारणप्रसूतेश्चाकारणत एवोपरमः स्यादिति, युगपदुत्पत्तिलक्षणस्तृतीयपक्षोऽपि न क्षमः, अकारणत्वादेव, न च युगपदुपत्तौ सत्यामयं कर्त्ता कर्मेदमिति व्यपदेशो युक्तरूपः, सव्येतरगोविषाणवदिति, अथादिरहितो जीवकर्मयोग इति पक्षः, ततश्चानादित्वादेव नात्मकर्मवियोगः स्यात्, आत्माऽऽकाशसंयोगवदिति, अत्रोच्यते, आदिमत्संयोगपक्षदोषा अनभ्युपगमादेव निरस्ताः, यच्चादिरहितजीवकर्मयोगेऽभिधीयते 'अनादित्वान्नात्मकर्म्मवियोग' इति, तदयुक्तम्, अनादित्वेऽपि संयोगस्य वियोगोपलब्धेः काञ्चनोपलयोरिवेति, यदाह – “जह वेह कंचणोवलसं| जोगोऽणाइसंतइगओऽवि । वोच्छिज्जइ सोवायं तह जोगो जीवकम्माणं ॥ १ ॥ "ति, तथा अनादेरपि सन्तानस्य विनाशो १ नभोऽङ्गिरोमनुषां वेति संज्ञाविषयं छन्दोविषयं वा, भाष्यप्रदीपेऽत एवोक्तं उपसंख्यानान्येतानि छन्दोविषयाणीत्याहुरिति २ यथा वेह काञ्चनोपलसंयो गोऽनादिसंततिगतोऽपि व्युच्छियते सोपायं तथा योगो जीवकर्मणोः ॥ १ ॥
For Personal & Private Use Only
winelibrary.org
Page #34
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥१६॥
दृष्टो बीजाङ्करसन्तानवत् , आह च-"अन्तरमणिब्वत्तियकजं बीयंकुराण जं विहयं । तत्थ हओ संताणो कुकुडिय- १ स्थानाडाइयाणं च ॥१॥" त्ति । अनादिबन्धसद्भावेऽपि भव्यात्मनः कस्यचिन्मोक्षो भवतीति मोक्षस्वरूपमाह-'एगे मोक्खे ध्ययने मोचनं कर्मपाशवियोजनमात्मनो मोक्षः, आह च-'कृत्स्नकर्मक्षयान्मोक्षः स चैको ज्ञानावरणादिकर्मापेक्षयाऽष्टविधोऽपिबन्धमोक्षा मोचनसामान्यात् मुक्तस्य वा पुनर्मोक्षाभावात् ईषत्प्राग्भाराख्यक्षेत्रलक्षणो वा द्रव्यार्थतयैकः, अथवा द्रव्यतो मोक्षो निगडादितो भावतः कर्मतस्तयोश्च मोचनसामान्यादेको मोक्ष इति, नन्वपर्यवसानो जीवकर्मसंयोगोऽनादित्वाजीवाकाशसंयोगवदिति कथं मोक्षसम्भवः?, कर्मवियोगरूपत्वादस्य, अत्रोच्यते, अनादित्वादित्यनैकान्तिको हेतुः, धातुकाचनसंयोगो ह्यनादिः, स च सपर्यवसानो दृष्टः, क्रियाविशेषाद् , एवमयमपि जीवकर्मयोगः सम्यग्दर्शनज्ञानचारित्रैः | सपर्यवसानो भविष्यति, जीवकर्मवियोगश्च मोक्ष उच्यते इति, ननु नारकादिपर्यायस्वभावः संसारो नान्यः, तेभ्यश्चरा नारकत्वादिपर्यायेभ्यो भिन्नो नाम न कश्चिज्जीवो, नारकादय एव पर्याया जीवः, तदनन्तरत्वादिति संसाराभावे * जीवाभाव एव नारकादिपर्यायस्वरूपवदित्यसत्पदार्थों मोक्ष इति, आह च-"जं नारगोदिभावो संसारो नारगाइभिन्नो य । को जीवो तं मन्नसि ? तन्नासे जीवनासोत्ति ॥१॥" अत्र प्रतिविधीयते यदुक्तम् 'नारकादिपर्यायसंसाराभावे में सर्वथा जीवाभाव एवानर्थान्तरत्वान्नारकादिपर्यायस्वरूपवदिति, अयमनैकान्तिको हेतुः, हेनो मुद्रिकायाश्चानान्त-1*
१ अन्यतरत् अनिर्वतितकार्य बीजाङ्करयोर्यद्विहतम् । तत्र हतः संतानः कुक्कुव्यण्डादिकानां च ॥१॥ २ यत्रारकादिभावः संसारो नारकाविभावभिन्नश्च । को जीवः। (इति) त्वं मन्यसे, (यतः) तन्नाशे जीवनाश इति (स्थात्)
CAMARAQLASHARIKRISHA
॥१६॥
Join Education International
For Personal & Private Use Only
Page #35
--------------------------------------------------------------------------
________________
रत्वं सिद्धं न च मुद्रिकाकारविनाशे हेमविनाश इति, तद्वन्नारकादिपर्यायमात्रनाशे सर्वथा जीवनाशो न भविष्यतीति, आह च-"न हि नारगादिपज्जायमेत्तनासंमि सव्वहां नासो। जीवद्दव्वस्स मओ मुद्दानासेव्व हेमस्स ॥ १ ॥" त्ति, अपि च-"कम्मको संसारो तन्नासे तस्स जुजए नासो। जीवत्तमकम्मकयं तन्नासे तस्स को नासो ॥२॥" त्ति मोक्षश्च पुण्यपापक्षयाद्भवतीति पुण्यपापयोः स्वरूपं वाच्यं, तत्रापि मोक्षस्य पुण्यस्य च शुभस्वरूपसाधात् पुण्यं तावदाह-एगे पुण्णे' 'पुण शुभे' इति वचनात् पुणति-शुभीकरोति पुनाति वा-पवित्रीकरोत्यात्मानमिति पुण्य-शुभकर्म, सद्वेद्यादि द्विचत्वारिंशद्विधम् , यथोक्तम्-"सायं १ उच्चागोयं २ नरतिरिदेवाउ ५ नाम एयाउ । मणुयदुर्ग ७ देवदुगं ९|| पंचेंदियजाति १० तणुपणगं १५ ॥१॥ अंगोवंगतियंपिय १८ संघयणं वज्जरिसहनारायं १९ । पढमंचिय संठाणं २० वन्नाइचउक्क सुपसत्थं २४॥ २ ॥ अगुरुलहु २५ पराघायं २६ उस्सासं २७ आयवं च २८ उज्जोय २९ । सुपसत्था विहयगई ३० तसाइदसगं च ४० णिम्माणं ४१॥३॥ तित्थयरेणं सहिया बायाला पुण्णपगईओ" ति ॥ एवं द्विच
त्वारिंशद्विधमपि अथवा पुण्यानुबन्धिपापानुबन्धिभेदेन द्विविधमपि अथवा प्रतिप्राणि विचित्रत्वादनन्तभेदमपि पुण्यर सामान्यादेकमिति । अथ कमैव न विद्यते प्रमाणगोचरातिक्रान्तत्वात् शशविषाणवदिति कुतः पुण्यकर्मसत्तेति ?, अस
त्यमेतत्, यतोऽनुमानसिद्धं कर्म, तथाहि-सुखदुःखानुभूतेर्हेतुरस्ति कार्यत्वादङ्करस्येव बीजं, यश्च हेतुरस्यास्तत्कर्म
ASSANASSA SUSANA SASAASAS
१ नैव नारकादिपर्यायमात्रनाशे सर्वधा नाशः । जीवद्रव्यस्य मतो मुद्रानाशे इव हेनः ॥१॥२ कर्मकृतः संसारखनाक्षे तस्य युज्यते नाशः । जीवत्वमकर्मकृतं तमाशे तस्य को नाशः ! ॥ २॥ इति
Jain Education international
For Personal & Private Use Only
Page #36
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ १७ ॥
Jain Education
तस्मादस्ति कर्मेति, स्यान्मतिः - सुखदुःखानुभूतेर्दृष्ट एव हेतुरिष्टानिष्टविषयप्राप्तिमयो भविष्यति, किमिह कर्म्मपरिकल्पनया ?, न हि दृष्टं निमित्तमपास्य निमित्तान्तरान्वेषणं युक्तरूपमिति, नैवं, व्यभिचारात्, इह यो हि द्वयोरिष्टशब्दादिविषयसुखसाधनसमेतयोरेकस्य तत्फले विशेषो - दुःखानुभूतिमयो यश्चानिष्टसाधनसमेतयोरेकस्य तत्फले विशेषः सुखानुभूतिमयो नासौ हेतुमन्तरेण सम्भाव्यते, न च तद्धेतुक एवासौ युक्तः, साधनानां विपर्यासादिति पारिशेष्याद्वि| शिष्टहेतुमानसौ, कार्यत्वात्, घटवत्, यश्च समानसाधनसमेतयोस्तत्फलविशेषहेतुस्तत् कर्म्म, तस्मादस्ति कर्मेति, आह च - " जो तुलसाहणाणं फले विसेसो न सो विणा हेउं । कज्जत्तणओ गोयम ! घडो व्व हेऊ य से कम्मं ॥ १ ॥” ति, किञ्च - अन्यदेहपूर्वकमिदं बालशरीरं, इन्द्रियादिमत्त्वात् यदिहेन्द्रियादिमत्तदन्यदेहपूर्वकं दृष्टं यथा बालदेहपूर्वकं युवशरीरम्, इन्द्रियादिमच्चेदं बालशरीरकं तस्मादन्यशरीरपूर्वकं यच्छरीरपूर्वकं चेदं बालकशरीरं तत्कर्म, तस्मादस्ति कर्मेति, आह च - " बालेसरीरं देहंतरपुव्वं इंदियाइमत्ताओ । जह बालदेहपुच्वो जुवदेहो पुब्वमिह कम्मं ॥ १ ॥” ति, ननु कर्म्मसद्भावेऽपि पापमेवैकं विद्यते पदार्थो न पुण्यं नामास्ति, यत्तु पुण्यफलं सुखमुच्यते तत्यापस्यैव तरतमयोगादपकृष्टस्य फलं यतः पापस्य परमोत्कर्षेऽत्यन्ताधमफलता, तस्यैव च तरतमयोगापकर्षभिन्नस्य मात्रापरिवृद्धिहान्या यावत् प्रकृष्टोऽपकर्षस्तत्र या काचित्पापमात्रा अवतिष्ठते तस्यामत्यन्तं शुभफलता पापापकर्षात्, तस्यैव च पापस्य सर्वा
१ स्थानाध्ययने
पुण्यसत्ता
१ यस्तुल्यसाधनयोः फले विशेषः स न विना हेतुम् । कार्यत्वात् गौतम ! घट इव हेतुश्च तस्य कर्म ॥ १ ॥ २ बालशरीरं देहान्तरपूर्वं इन्द्रियादिमत्त्वात् । ४ ॥ १७ ॥ यथा बालदेहपूर्वी युवदेहः पूर्वमिह कर्म ॥ १ ॥
For Personal & Private Use Only
ainelibrary.org
Page #37
--------------------------------------------------------------------------
________________
त्मना क्षयो मोक्षः, यथाऽत्यन्तापथ्याहारसेवनादनारोग्यम् , तस्यैवापथ्यस्य किञ्चित्किञ्चिदपकर्षात् यावत् स्तोकापथ्याहारत्वमारोग्यकरं, सर्वाहारपरित्यागाच्च प्राणमोक्ष इति, आह च-"पावुकरिसेऽधमया तरतमजोगाऽवकरिसओ सुभया । तस्सेव खए मोक्खो अपत्थभत्तोवमाणाओ ॥१॥” त्ति, अत्रोच्यते, यदुक्तम्-'अत्यन्तापचितात् पापात् सुखप्रकर्ष' इति, तदयुक्तम् , यतो येयं सुखप्रकर्षानुभूतिः सा स्वानुरूपकर्मप्रकर्षजनिता, प्रकर्षानुभूतित्वात् , दुःखप्रकर्षानुभूतिवत्, यथा हि दुःखप्रकर्षानुभूतिः स्वानुरूपपापकर्मप्रकर्षजनितेति त्वयाऽभ्युपगम्यते तथेयमपि सुखप्रकर्षानुभूतिः (प्रकर्षानुभूतिरिति)स्वानुरूपपुण्यकर्मप्रकर्षजनिताभविष्यतीति प्रमाणफलमिति। पुण्यप्रतिपक्षभूतं पापमिति तत्स्वरूपमाह-एगे पावे'पाशयतिगुण्डयत्यात्मानं पातयति चात्मन आनन्दरसं शोषयति क्षपयतीति पापम् , तच्च ज्ञानावरणादि यशीतिभेदम् , यदाऽऽह"नाणंतरायदसगं १० देसण णव १९ मोहणीयछव्वीसं ४५ अस्सायं ४६ निरयाऊ४७ नीयागोएण अडयाला ४८॥१॥ निरयदुर्ग २ तिरियदुर्ग ४ जाइचउक्कं च ८ पंच संघयणा १३ । संठाणाविय पंच उ १८ वन्नाइ चउक्कमपसत्थं २२ ॥२॥ उवधाय २३ कुविहयगई २४ थावरदसगेण होति चोत्तीसं ३४ । सव्वाओ मिलिआओ बासीती पावपगईओ ८२ ॥३॥" तदेवं ब्यशीतिभेदमपि पुण्यानुबन्धिपापानुबन्धिभेदाद् द्विविधमपि वा अनन्तसत्त्वाश्रितत्वादनन्तमपि वाऽशुभसामान्यादेकमिति । ननु कर्मसत्त्वेऽपि पुण्यमेवैकं कर्म न तत्प्रतिपक्षभूतं पापं कर्मास्ति, शुभाशुभफलानां पुण्यादेव सिद्धेरिति, तथाहि-यत्परमप्रकृष्टं शुभफलमेतत् पुण्योत्कर्षस्य कार्य, यत्पुनस्तस्मादवकृष्टमवकृष्टतरमवकृष्टतमं च तत्पु
१ पापोत्कर्षेऽधमता तरतमयोगाद् अपकर्षतः शुभता । तस्यैव क्षये मोक्षः अपथ्यभक्कोपमानात् ॥१॥
For Personal & Private Use Only
Page #38
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ १८ ॥
ण्यस्यैव तरतमयोगापकर्षभिन्नस्य यावत्परमप्रकर्षहानिः, परमप्रकर्षहीनस्य च पुण्यस्य परमावकृष्टतमं शुभफलं - या काचित् शुभमात्रेत्यर्थः - दुःखप्रकर्ष इति तात्पर्य, तस्यैव च परमावकृष्टपुण्यस्य सर्वात्मना क्षये पुण्यात्मकबन्धाभावान्मोक्ष इति, यथा अत्यन्तपथ्याहारसेवनात् पुंसः परमारोग्यसुखं, तस्यैव च किञ्चित् २पथ्याहारविवर्जनादपथ्याहारपरिवृद्धेरारोग्यसुखहानि:, सर्वथैवाहार परिवर्जनात् प्राणमोक्ष इति, पथ्याहारोपमानं चेह पुण्यमिति, अत्रोच्यते, येयं दुःखप्र| कर्षानुभूतिः सा स्वानुरूपकर्म्मप्रकर्षप्रभवा, प्रकर्षानुभूतित्वात्, सौख्यप्रकर्षानुभूतिवत् यथा हि सौख्यप्रकर्षानुभूतिः स्वानुरूपपुण्यकर्मप्रकर्षजनितेति त्वयाऽभ्युपगम्यते तथेयमपि दुःखप्रकर्षानुभूतिः (प्रकर्षानुभूतित्वात् ) स्वानुरूपपापकर्मप्रकर्षजनिता भविष्यतीति प्रमाणफलमिति, आह च - "कैम्मप्पगरिसजणियं तदवस्सं पगरिसानुभूइओ । सोक्खप्प गरिसभूई जह पुण्णप्पगरिसप्पभवा ॥१॥” इति, 'तदिति दुःखमिति । इदानीमनन्तरोक्तयोः पुण्यपापकर्मणोर्बन्धकारणनिरूपणायाह- 'एगे आसवे' आश्रवन्ति - प्रविशन्ति येन कर्माण्यात्मनीत्याश्रवः, कर्म्मबन्धहेतुरिति भावः, स चेन्द्रियकपायात्रतक्रियायोगरूपः | क्रमेण पञ्चचतुःपञ्चपञ्चविंशतित्रिभेदः, उक्तञ्च - " इंदिय ५ कसाय ४ अन्वय ५ किरिया २५ पणचउरपंचपणुवीसा । जोगा तिन्नेव भवे आसवभेया उ बायाला ॥ १ ॥” इति, तदेवमयं द्विचत्वारिंशद्विधोऽथवा द्विविधो द्रव्यभावभेदात्, तत्र द्रव्याश्रवो यज्जलान्तर्गतनावादौ तथाविधेच्छिद्रैर्जलप्रवेशनं भावाश्रवस्तु यज्जीवनावीन्द्रियादिच्छिद्रतः कर्मजलसञ्चय इति, स चाश्रवसामान्यादेक एवेति ॥ अथाश्रवप्रतिपक्षभूतसंवरस्वरूपमाह - 'एगे संवरे' संत्रियते कर्मकारणं प्राणा१ कर्मप्रकर्षजनितं तद् (दुःखं ) अवश्यं प्रकर्षानुभूतेः । सौख्यप्रकर्षानुभूतिर्यथा पुण्यप्रकर्षप्रभवा ॥ १ ॥ २ तथाविधपरिणामेन छिद्रे ०
For Personal & Private Use Only
१ स्थानाध्ययने
पापसत्ता
11 26 11
Page #39
--------------------------------------------------------------------------
________________
तिपातादि निरुध्यते येन परिणामेन स संवरः, आश्रवनिरोध इत्यर्थः, स च समितिगुप्तिधर्मानुप्रेक्षापरीषह(जय)चारित्ररूपः क्रमेण पञ्चत्रिदशद्वादशद्वाविंशतिपञ्चभेदः, आह च-"समिई ५ गुत्ती ३ धम्मो १० अणुपेह १२ परीसहा २२ चरित्तं च ५ । सत्तावन्नं भेया पणतिगभेयाइं संवरणे ॥१॥"त्ति, अथवाऽयं द्विविधो द्रव्यतो भावतश्च, तत्र द्रव्यतो जलमध्यगतनावादेरनवरतप्रविशजलानां छिद्राणां तथाविधद्रव्येण स्थगनं संवरः, भावतस्तु जीवद्रोण्यामाश्रवत्कर्मजलानामि-18 न्द्रियादिच्छिद्राणां समित्यादिना निरोधनं संवर इति, स च द्विविधोऽपि संवरसामान्यादेक इति ।। संवरविशेषे चायो| ग्यवस्थारूपे कर्मणां वेदनैव भवति न बन्ध इति वेदनास्वरूपमाह-एगा वेयणा' वेदनं वेदना-स्वभावनोदीरणाकरणेन वोदयावलिकाप्रविष्टस्य कर्मणोऽनुभवनमिति भावः, सा च ज्ञानावरणीयादिकापेक्षया अष्टविधाऽपि विपाकोदयप्रदेशोदयापेक्षया द्विविधाऽपि आभ्युपगमिकी-शिरोलोचादिका औपक्रमिकी-रोगादिजनितेत्येवं द्विविधाऽपि वेदनासामान्यादेकैवेति ॥ अनुभूतरसं कर्म प्रदेशेभ्यः परिशटतीति वेदनानन्तरं कर्मपरिशटनरूपां निर्जरां निरूपयनाह-एगा निजरा' निर्जरणं निर्जरा विशरणं परिशटनमित्यर्थः, सा चाष्टविधकर्मापेक्षयाऽष्टविधाऽपि द्वादशविधतपोजन्यत्वेन द्वादशविधाऽपि अकामक्षुत्पिपासाशीतातपदंशमशकमलसहनब्रह्मचर्यधारणाद्यनेकविधकारणजनितत्वेनानेकविधाऽपि द्रव्यतो वस्त्रादेर्भावतः कर्मणामेवं द्विविधाऽपि वा निर्जरासामान्यादेकैवेति । ननु निर्जरामोक्षयोः का प्रतिविशेषः ?, उच्यते, देशतः कर्मक्षयो निर्जरा सर्वतस्तु मोक्ष इति ॥ इह च जीवो विशिष्टनिर्जराभाजनं ६ प्रत्येकशरीरावस्थायामेव भवति न साधारणशरीरावस्थायामतः प्रत्येकशरीरावस्थस्य जीवस्य स्वरूपनिरूपणायाह-एगे
स्था०४
Jain Education
For Personal & Private Use Only
Page #40
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
१ स्थानाध्ययने जीवपदाथे विशेषाः
॥ १९॥
जीवें' इत्यादि, अथवा उक्ताः सामान्यतः प्रस्तुतशास्त्रव्युत्सादनीया जीवादयो नव पदार्थाः, साम्प्रतं जीवपदार्थ विशेषेण प्ररूपयन्नाह
एगे जीवे पाडिक्कएणं सरीरएणं ( सू० १७) एगा जीवाणं अपरिआइत्ता विगुव्वणा (सू० १८) एगे मणे (सू०१९) एगा वई (सू०२०) एगे कायवायामे (सू० २१) एगा उप्पा (सु०२२) एगा वियती (सू० २३) एगा वियचा (सू० २४) एगा गती (सू० २५) एगा आगती (सू० २६) एंगे चयणे (सू० २७) एगे उववाए (सू० २८) एगा तक्का (सू० २९) एगा सन्ना (सू० ३०) एगा मन्ना (सू० ३१) एगा विन्नू (सू० ३२) एगा वेयणा (133) एगा छेयणा (सू० ३४) एगा भेयणा (सू० ३५) एगे मरणे अंतिमसारीरियाणं (स०३६) एगे संसद्धे अहाभूए पत्ते (सू०३७) एगदुक्खे जीवाणं एगभूए (सू० ३८) एगा अहम्मपडिमा जं से आया परिकिलेसति (सू० ३९) एगा धम्मपडिमा जं से आया पजवजाए (सू० ४०) एगे मणे देवासुरमणुयाणं तंसि तंसि समयसि (सू० ४१) एगे उट्ठाणकम्मबलवीरियपुरिसकारपरकमे देवासुरमणुयाणं तंसि २ समयसि (सू० ४२) एगे नाणे एगे
दसणे एगे चरित्ते (सू० ४३) 'एगे जीवे पाडिक्कएणं सरीरएणं' एकः केवलो जीवितवान् जीवति जीविष्यति चेति जीवः-प्राणधारणधर्मा आत्मेत्यर्थः, एक जीवं प्रति गतं यच्छरीरं प्रत्येकशरीरनामकर्मोदयात् तत्प्रत्येकं तदेव प्रत्येककं, दीर्घत्वादि प्राकृतत्वात् , तेन प्रत्येककेन शीर्यत इति शरीरं-देहः तदेवानुकम्पितादिधर्मोपेतं शरीरकं तेन लक्षितः तदाश्रित एको जीव इत्यर्थः,
॥१९॥
Jain Education
a
l
For Personal & Private Use Only
Www.jainelibrary.org
Page #41
--------------------------------------------------------------------------
________________
अथवा शंकारौ वाक्यालङ्कारार्थों, तत एको जीवः प्रत्येकके शरीरे वर्त्तत इति वाक्यार्थः स्यादिति, इह च 'पडिक्खएणं'ति क्वचित्पाठो दृश्यते, स च न व्याख्यातः, अनवबोधाद्, इह च वाचनानामनियतत्वात् सर्वासां व्याख्यातुमशक्यत्वात् काश्चिदेव वाचनां व्याख्यास्याम इति ॥ इह बन्धमोक्षादय आत्मधर्मा अनन्तरमुक्तास्ततस्तदधिकारादेवातः परमात्मधर्मान् ‘एगा जीवाणं इत्यादिना एगे चरित्ते' इत्येतदन्तेन ग्रन्थेनाह-'एगा जीवाणं अपरियाइत्ता वि
गुव्वणा' 'एगा जीवाणं' ति प्रतीतं 'अपरियाइत्त'त्ति अपर्यादाय परितः-समन्तादगृहीत्वा वैक्रियसमुद्घातेन बाह्यान् है। पुद्गलान् या विकुर्वणा भवधारणीयवैक्रियशरीररचनालक्षणा स्वस्मिन् २ उत्सत्तिस्थाने जीवैः क्रियते सा एकैव, प्रत्ये
कमेकत्वाद्भवधारणीयस्येति, सकलवैक्रियशरीरा[A]पेक्षया वा भवधारणीयस्यैकलक्षणत्वात् कथञ्चिदिति, या पुनर्बाह्यपुद्गलपर्यादानपूर्विका सोत्तरवैक्रियरचनालक्षणा, सा च विचित्राभिप्रायपूर्वकत्वाद् वैक्रियलब्धिमतस्तथाविधशक्तिमत्त्वाच्चैकजीवस्याप्यनेकापि स्यादिति पर्यवसितम् , अथ बाह्यपुद्गलोपादान एवोत्तरवैक्रियं भवतीति कुतोऽवसीयते ?, येनेह सूत्रे 'अपरियाइत्ता' इत्यनेन तद्विकुर्वणा व्यवच्छिद्यते इति चेत्, उच्यते, भगवतीवचनात् , तथाहि-“देवे णं भंते ! महिड्डिए जाव महाणुभागे बाहिरए पोग्गलए अपरियाइत्ता पभू एगवन्नं एगरूवं विउवित्तए?, गोयमा! नो इणठे समडे, देवे णं भंते ! बाहिरए पोग्गले परियाइत्ता पभू ?, हंता पभू"त्ति, इह हि उत्तरवैक्रियं बाह्यपुद्गलादानाद् भवतीति विवक्षितमिति ॥ 'एगे मणे'त्ति मननं मनः-औदारिकादिशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्याज्जीवव्यापारो, मनोयोग इति भावः, मन्यते वाऽनेनेति मनो-मनोद्रव्यमानमेवेति, तच्च सत्यादिभेदादनेकमपि संज्ञिनां वा अ
Jain Education
ex
For Personal & Private Use Only
S
ainelibrary.org
Page #42
--------------------------------------------------------------------------
________________
१ स्थानाध्ययने एकयोगता
वृत्तिः
श्रीस्थाना
सङ्ख्यातत्वादसड्ख्यातभेदमप्येक मननलक्षणत्वेन सर्वमनसामेकत्वादिति ॥ 'एगा वइ'त्ति वचनं वाक्-औदारिकवैगसूत्र- क्रियाहारकशरीरव्यापाराहृतवागद्रव्यसमूहसाचिव्याज्जीवव्यापारो, वाग्योग इति भावः, इयं च सत्यादिभेदादनेकाऽ
प्येकैव, सर्ववाचां वचनसामान्येऽन्तर्भावादिति ॥ 'एगे कायवायामे'त्ति चीयत इति कायः-शरीरं तस्य व्यायामो
व्यापारः कायव्यायामः औदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेष इति भावः, स पुनरौदारिकादिभेदेन स॥२०॥
प्तप्रकारोऽपि जीवानन्तत्वेनानन्तभेदोऽपि वा एक एव, कायव्यायामसामान्यादिति, यच्चैकस्यैकदा मनःप्रभृतीनामेकत्वं तत् सूत्र एव विशेषेण वक्ष्यति, 'एगे मणे देवासुरे'त्यादिनेति सामान्याश्रयमेवेहैकत्वं व्याख्यातमिति ॥ 'उप्पत्ति प्राकृतत्वादुत्पादः, स चैक एकसमये एकपर्यायापेक्षया, न हि तस्य युगपदुत्पादद्वयादिरस्ति, अनपेक्षिततद्विशेषकपदार्थतया वैकोऽसाविति ॥ 'वियइत्ति विगतिविंगमः, सा चैकोत्पादवदिति विकृतिर्विगतिरित्यादिव्याख्यान्तरमप्युचितमायोज्यम्, अस्माभिस्तु उत्पादसूत्रानुगुण्यतो व्याख्यातमिति । 'वियच'त्ति विगतेः प्रागुक्तत्वादिह विगतस्य विगमवतो जीवस्य मृतस्येत्यर्थः अर्चा-शरीरं विगतार्चा, प्राकृतत्वादिति, विवर्चा वा-विशिष्टोपपत्तिपद्धतिर्विशिष्टभूषा वा, सा चैका सामान्यादिति ॥ 'गइ'त्ति मरणानन्तरं मनुजत्वादेः सकाशान्नारकत्वादौ जीवस्य गमनं गतिः, सा चैक| दैकस्यैकैव ऋज्वादिका नरकगत्यादिका वा, पुद्गलस्य वा, स्थितिलक्षण्यमात्रतया वैकरूपा सर्वजीवपुद्गलानामिति ॥ | 'आगइत्ति आगमनमागतिः-नारकत्वादेरेव प्रतिनिवृत्तिः, तदेकत्वं गतेरिवेति ॥'चयणे'ति च्युतिः च्यवनम्-वैमा*निकज्योतिष्काणां मरणं, तदेकमेकजीवापेक्षया नानाजीवापेक्षया च पूर्ववदिति ॥ 'उववाए'त्ति, उपपतनमुपपातो
G
॥२०॥
JainEducati
o
nal
For Personal & Private Use Only
nelibrary.org
Page #43
--------------------------------------------------------------------------
________________
देवनारकाणां जन्म, सं चैकश्च्यवनवदिति ॥ 'तक्कत्ति तर्कणं तर्को-विमर्शः अवायात् पूर्वा इहाया उत्तरा प्रायः शिरःकण्डूयनादयः पुरुषधम्मों इह घटन्त इतिसम्प्रत्ययरूपा, इह चैकत्वं प्रागिवेति ॥ | 'सन्न'त्ति संज्ञानं संज्ञा व्यञ्जनावग्रहोत्तरकालभावी मतिविशेषः आहारभयाधुपाधिका वा चेतना संज्ञा, अभिधानं 8 ६ वा संज्ञेति ॥ 'मन्नत्ति प्राकृतत्वान्मननं मतिः-कथञ्चिदर्थपरिच्छित्तावपि सूक्ष्मधर्मालोचनरूपा बुद्धिरितियावत् , आलो-द |चनमिति केचित् , अथवा मन्ता मन्नियन्वं(मनितव्यं) अभ्युपगम इत्यर्थः, सूत्रद्वयेऽपि सामान्यत एकत्वमिति ॥ 'एगा विन्नु'ति विद्वान् विज्ञो वा तुल्यबोधत्वादेक इति, स्त्रीलिङ्गत्वं च प्राकृतत्वात् उत्पाद(स्य) उप्पावत् , लुप्तभावप्रत्ययत्वाद्वा एका विद्वत्ता विज्ञता वेत्यर्थः ॥'वेयण'त्ति प्राग्वेदना सामान्यकर्मानुभवलक्षणोक्ता इह तु पीडालक्षणैव, सा च सामान्यत एकैवेति ॥ अस्या एव कारणविशेषनिरूपणायाह-'छेयणे'ति छेदनं शरीरस्यान्यस्य वा खड्गादिनेति ॥ "भेय-| णे'ति, भेदनं कुन्तादिना, अथवा छेदनं कर्मणः स्थितिघातः भेदनं तु रसघात इति, एकता च विशेषाविवक्षणादिति। वेदनादिभ्यश्च मरणमतस्तद्विशेषमाह-एगे मरणे' इत्यादि, मृतिमरणं अन्ते भवमन्तिम-चरमं तच्च तच्छरीरं चेत्यन्तिमशरीरं तत्र भवा अन्तिमशारीरिकी उत्तरपदवृद्धिः, तद्वा तेषामस्तीति अन्तिमशारीरिका दीर्घत्वञ्च प्राकृतशैल्या, तेषां चरमदेहानां, मरणैकता च सिद्धत्वे पुनर्मरणाभावादिति। अन्तिमशरीरश्च स्नातको भूत्वा मियते अतस्तमाह-एगे संसुद्धे' इत्यादि, एकः संशुद्धः-अशबलचरणः अकषायत्वात् 'यथाभूतः' तात्त्विकः ('पत्ते'त्ति) पात्रमिव पात्रमतिशयवद्ज्ञानादिगुणरत्नानां प्राप्तो वा गुणप्रकर्षमिति गम्यते । 'एगेदुक्खे' एकमेवान्तिमभवग्रहणसम्भवं दुःखं यस्य स एकदुःखः
NAGACASSAGAINSAR
JainEducation
a l
For Personal & Private Use Only
Panelibrary.org
Page #44
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥२१॥
'एगहक्खे'त्ति पाठान्तरे त्वेकवाख्या-संशुद्धादिळपदेशो यस्य, न त्वसंशुद्धसंशुद्धासंशुद्ध इत्यादिकोऽपि, व्यपदे
१ स्थानाशान्तरनिमित्तस्य कषायादेरभावादिति स भवत्येकधाख्यः, एकधा अक्षो वा-जीवो यस्य स तथेति, जीवानां-प्राणि-3 | ध्ययने नामेकभूतः-एक एव-आत्मोपम इत्यर्थः, एकान्तहितवृत्तित्वाद्, एकत्वं चास्य बहूनामपि समस्वभावत्वादिति, अथवा
एकयोगता 'पत्ते' इत्यादि सूत्रान्तरं उक्तरूपसंशुद्धादन्येषां स्वरूपप्रतिपादनपरं, तत्र प्राकृतत्वात् प्रत्येकमेकं दुःखं प्रत्येकैकदुःखं जीवानां स्वकृतकर्मफलभोगित्वात् , किंभूतं तदित्याह-एकभूतमनन्यतया व्यवस्थितं प्राणिषु, न साङ्ख्यानामिव बाह्यमिति ॥ दुःखं पुनरधर्माभिनिवेशादिति तत्स्वरूपमाह_ 'एगा अहम्मे'त्यादि, धारयति दुर्गतौ प्रपततो जीवान् धारयति-सुगतौ वा तान् स्थापयतीति धर्मः, उक्तञ्च-"दुगतिप्रसृतान् जन्तून् , यस्माद्धारयते ततः। धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः॥१॥" स च श्रुतचारित्रलक्षणः, तत्प्रतिपक्षस्त्वधर्मस्तद्विषया प्रतिमा-प्रतिज्ञा अधर्मप्रधानं शरीरं वा अधर्मप्रतिमा, सा चैका, सर्वस्याः परिक्लेशकारणतयैकरूपत्वाद् , अत एवाह-जं से इत्यादि, 'यत्' यस्मात् 'से' तस्याः स्वाम्यात्मा-जीवो अथवा 'से'त्ति सोऽधर्मप्रतिमावानात्मा परिक्तिश्यते-रागादिभिर्वाध्यते संक्लिश्यत इत्यर्थः, 'जंसी'ति पाठान्तरं वा, ततश्च प्राकृतत्वेन लिङ्गव्यत्ययात् यस्यामधर्मप्रतिमायां सत्यामात्मा परिक्तिश्यते सा च एकैवेति । एतद्विपर्ययमाह-एगा ॥ धम्म'त्यादि, प्राग्वन्नवरं पर्यवाः-ज्ञानादिविशेषा जाता यस्य स पर्यवजातो भवतीति शेषः, विशुध्यतीत्यर्थः, आहितान्या
Jain Education
a
l
For Personal & Private Use Only
Welmainelibrary.org
Page #45
--------------------------------------------------------------------------
________________
दित्वाच्च जातशब्दस्योत्तरपदत्वमिति, अथवा पर्यवान् पर्यवेषु वा यातः-प्राप्तः पर्यवयातोऽथवा पर्यवः-परिरक्षा परिज्ञानं Mवा शेषं तथैवेति ॥ धर्माधर्मप्रतिमे च योगत्रयाद्भवत इति तत्स्वरूपमाह
| 'एगे मणे इत्यादि सूत्रत्रयं, तत्र मन इति मनोयोगः, तच्च यस्मिन् २ समये विचार्यते तस्मिन् २ 'समये' कालवि|शेष एकमेव, वीप्सानिर्देशेन न वचनापि समये तद् व्यादिसंख्यं सम्भवतीत्याह, एकत्वं च तस्यैकोपयोगत्वात् जीवानां, स्यादेतत्-नैकोपयोगी जीवो, युगपच्छीतोष्णस्पर्शविषयसंवेदनद्वयदर्शनात्, तथाविधभिन्नविषयोपयोगपुरुषद्वयवत्, अत्रोच्यते, यदिदं शीतोष्णोपयोगद्वयं तत्स्वरूपेण भिन्नकालमपि समयमनसोरतिसूक्ष्मतया युगपदिव प्रतीयते, न पुनस्तद्युगपदेवेति, आह च-"समयातिसुहुमयाओ मन्नसि जुगवं च भिन्नकालंपि । उप्पलदलसयवेहं व जह व तमलायचक्कंति ॥ १॥" यदि पुनरेकत्रोपयुक्तं मनोऽर्थान्तरमपि संवेदयति तदा किमन्यत्रगतचेताः पुरोऽवस्थितं हस्तिनमपि न विषयीकरोतीति, आह च-"अन्नविणि उत्तमन्नं विणिओगं लहइ जइ मणो तेणं । हत्यिपि ठियं पुरओ किमन्नचित्तो न लक्खेइ ? ॥१॥"त्ति इह च बहुवक्तव्यमस्ति तत् स्थानान्तरादवसेयमिति, अथवा सत्यासत्योभयस्वभावानुभयरूपाणां चतुर्णा मनोयोगानामन्यतर एव भवत्येकदा, यादीनां विरोधेनासम्भवादिति, केषामित्याह-'देवासुरमणुयाणं'ति तत्र दीव्यन्ति इति देवाः-वैमानिकज्योतिष्कास्ते च न सुरा असुराः-भवनपतिव्यन्तरास्ते च मनो
१ समयातिसौक्ष्म्यात् मन्यसे युगपञ्च भिन्नकालमपि । उत्पलदलशतवेध इव यथा वा तदलातचक्रमिति ॥१॥ २ अन्यविनियुक्तमन्यं विनियोग लभते यदि मनस्तेन । हस्तिनमपि स्थितं पुरतः किमन्यचित्तो न लक्षयति ? ॥१॥
JainEducation international
For Personal & Private Use Only
www.janelibrary.org
Page #46
--------------------------------------------------------------------------
________________
श्रीस्थाना- बंता मनुजा-मनुष्यास्ते च देवासुरमनुजास्तेषां, तथा 'वागि'ति वाग्योगः, स चैषामेकदा एक एव, तथाविधमनोयोगपूर्व-13१ स्थानागसूत्र
16कत्वात् तथाविधवाग्योगस्य, सत्यादीनामन्यतरभावाद्वा, वक्ष्यति च--"छहिं ठाणेहिं णत्थि जीवाणं इड्डी इ वा जावा ध्ययने वृत्तिः परक्कमे इ वा, तंजहा-जीवं वा अजीवं करणयाए १, अजीवं वा जीवं करणयाए २, एगसमएणं दो भासाओ भासित्तए" एकयोगता
इति । तथा कायव्यायामः-काययोगः, स चैषामेकदा एक एव, सप्तानां काययोगानामेकदा एकतरस्यैव भावात् , ननु ॥२२॥
यदाहारकप्रयोक्ता भवति तदौदारिकस्यावस्थितस्य श्रूयमाणत्वात् कथमेकदा न काययोगद्वयमिति ?, अत्रोच्यते, सतो-18 |ऽप्यौदारिकस्य व्यायामाभावादाहारकस्यैव च तत्र व्याप्रियमाणत्वाद् , अप्यौदारिकमपि तदा व्याप्रियते तर्हि मिश्रयोगता
भविष्यति, केवलिसमुद्घाते सप्तमषष्ठद्वितीयसमयेष्वौदारिकमिश्रवत् , तथा चाहारकप्रयोक्ता न लभ्येत, एवं च सप्तवि|धकाययोगप्रतिपादनमनर्थकं स्यादित्येक एव कायव्यायाम इति, एवं कृतवैक्रियशरीरस्य चक्रवादेरप्यौदारिकं नि-15 मापारमेव, व्यापारवञ्चेत् उभयस्य व्यापारवत्त्वे केवलिसमुद्घातवन्मिश्रयोगतेत्येवमप्येकयोगत्वमव्याहतमेवेति, तथा
काययोगस्याप्यौदारिकतया वैक्रियतया च क्रमेण व्याप्रियमाणत्वे आशुवृत्तितया मनोयोगवद्यदि यौगपद्यभ्रान्तिः स्यात् तदा को दोष इति, एवञ्च काययोगैकत्वे सत्यौदारिकादिकाययोगाहृतमनोद्रव्यवाग्द्रव्यसाचिव्यजातजीवव्यापाररूपत्वात् मनोयोगवाग्योगयोरेककाययोगपूर्वकतयाऽपि प्रागुक्तमेकत्वमवसेयमिति, अथवेदमेव वचनमत्र प्रमाणम् , आज्ञा-3|
१ षद्भिः स्थानैर्नास्ति जीवानां ऋद्धिा यावत्पराक्रम इति वा, तद्यथा-जीवं वाजीवकरणतायै अजीवं वा जीवकरणतायै एकसमयेन द्वे भाषे भाषितुं.
W
॥२२॥
Jain Educati
o
nal
For Personal & Private Use Only
mat.jainelibrary.org
Page #47
--------------------------------------------------------------------------
________________
MASALAMSALAMAUSAMGAOX
ग्राह्यत्वात् अस्य, यतः-"आणागेज्झो अत्थो आणाए चेव सो कहेयब्यो । दिहता दिठंतिअ कहणविहिविराहणा इह ॥१॥” इति, दृष्टान्ताहा न्तिकोऽर्थ इत्यर्थः। ननु सामान्याश्रयैकत्वेनैव सूत्रं गमकं भविष्यतीति किमनेन विशेषव्या- ख्यानेनेति ?, उच्यते, नैवं, सामान्यैकत्वस्य पूर्वसूत्रैरेवाभिहितत्वादस्य पुनरुक्तत्वप्रसङ्गाद् , देवादिग्रहणसमयग्रहणयोश्च वैयर्थ्यप्रसङ्गाच्चेति । इह च देवादिग्रहणं विशिष्टवैक्रियलब्धिसम्पन्नतयैषामनेकशरीररचने सत्येकदा मनोयोगादीनामनेकत्वं शरीरवद् भविष्यतीति प्रतिपत्तिनिरासार्थ, न तु तिर्यग्नारकाणां व्यवच्छेदार्थ, ननु तिर्यग्नारका अपि वैक्रियलब्धिमन्तस्तेषामपि विक्रियायां शरीरानेकत्वेन मनःप्रभृतीनामनेकत्वप्रतिपत्तिः सम्भाव्यत एवेति तब्रहणमपि न्याय्यमिति, सत्यम् , किन्तु देवादीनां विशिष्टतरलब्धितया शरीराणामत्यन्तानेकतेति तब्रहणं, तथा 'प्रधानग्रहण
इतरग्रहणं भवतीति न्यायाददोषो, नारकादिभ्यश्च देवादीनां प्रधानत्वं प्रतीतमेवेति, एतेषां च मनःप्रभृतीनां यथाहै प्राधान्यकृतः क्रमः, प्रधानत्वं च बह्वल्पाल्पतरकर्मक्षयोपशमप्रभवलाभकृतमिति ॥ कायव्यायामस्यैव भेदानामेकता-|
माह-एगे उहाणे'त्यादि, उत्थानं च-चेष्टाविशेषः कर्म च-भ्रमणादिक्रिया बलं च-शरीरसामर्थ्य वीर्य च-जीवप्रभवं पुरुषकारश्च-अभिमानविशेषः पराक्रमश्च-पुरुषकार एव निष्पादितस्वविषय इति विग्रहे द्वन्द्वैकवद्भावः, एते च वीर्यान्तराय[क्षय क्षयोपशमसमुत्था जीवपरिणामविशेषाः, एतेषु प्रत्येकमेकशब्दो योजनीयो, वीर्यान्तर[क्षय]क्षयोपशमवैचित्र्यतः प्रत्येक जघन्यादिभेदैरनेकत्वेऽप्येषामेकजीवस्यैकदा [क्षय]क्षयोपशममात्राया एकविधत्वादेक एव ज
आज्ञापायोऽर्थ आशयैव स कथयितव्यः । दृष्टान्ताद्दार्शन्तिकः कथनविधेरितरथा विराधना ॥१॥
OSASUSAS SUSISAMOSOS
Jain Education
For Personal & Private Use Only
lainelibrary.org
Page #48
--------------------------------------------------------------------------
________________
श्रीस्थाना- गसूत्रवृत्तिः
॥२३॥
धन्यादिरेतद्विशेषो भवति कारणमात्राधीनत्वात् कार्यमात्राया इति सूत्रभावार्थः, शेषं प्राग्वदिति ॥ पराक्रमादेश्च ज्ञा-181
४१ स्थानानादिर्मोक्षमार्गोऽवाप्यते, यत आह-"अब्भुट्ठाणे विणये परक्कमे साहुसेवणाए य । सम्मइसणलंभो विरयाविरइए वि- ध्ययने सारइए ॥१॥” इति, अतो ज्ञानादीनां निरूपणायाह-'एगे नाणे' इत्यादि, अथवा धर्मप्रतिमा प्रागुदिता सा च ज्ञा- ज्ञानादिनादिस्वभावेति ज्ञानादीन् निरूपयन्नाह
निरूपणा ज्ञायन्ते-परिच्छिद्यन्तेऽर्था अनेनास्मिन्नस्माद्वेति ज्ञान-ज्ञानदर्शनावरणयोः क्षयः क्षयोपशमो वा ज्ञातिर्वा ज्ञानम्|आवरणद्वयक्षयाद्याविर्भूत आत्मपर्यवविशेषः सामान्यविशेषात्मके वस्तुनि विशेषांशग्रहणप्रवणः सामान्यांशग्राहकश्च ज्ञा-12 नपञ्चकाज्ञानत्रयदर्शनचतुष्टयरूपः, तच्चानेकमप्यवबोधसामान्यादेकमुपयोगापेक्षया वा, तथाहि-लब्धितो बहूनां बोधविशेषाणामेकदा सम्भवेऽप्युपयोगत एक एव सम्भवति, एकोपयोगत्वाजीवानामिति, ननु दर्शनस्य ज्ञानव्यपदेशत्वमयुक्तं, विषयभेदाद् , उक्तञ्च-"जं सामन्नग्गहणं दंसणमेयं विसेसियं नाणं"ति, अत्रोच्यते, ईहावग्रहौ हि दर्शनं, सा|मान्यग्राहकत्वाद् , अपायधारणे च ज्ञानं, विशेषग्राहकत्वाद्, अथचोभयमपि ज्ञानग्रहणेन गृहीतमागमे “आभिनिबोहियनाणे अट्ठावीसं हवंति पयडीउ"त्ति वचनात् , तस्मादवबोधसामान्यादर्शनस्यापि ज्ञानव्यपदेश्यत्वमविरुद्धमिति, ननु दर्शनं पृथगेवोपात्तमुत्तरसूत्रे तत्किमिह ज्ञानशब्देन दर्शनमपि व्यपदिष्टमिति?, अत्रोच्यते, तत्र हि दर्शनं श्रद्धानं |
॥२३॥ १ अभ्युत्थाने विनये पराक्रमे साधुसेवनायां च । सम्यग्दर्शनलाभो विरताविरतेविरतेश्च ॥१॥ २ यत् सामान्यग्रहणं दर्शनमेतत् विशेषितं ज्ञानम्, | ३ आभिनिबोधिकज्ञाने अष्टाविंशतिर्भवन्ति प्रकृतयः.
ते पयडी शानं, विशेषग्राहकत्वाद, विसेसियं नाणगत,मिति नन् दर्शनस्य जो बदनां बोध
योगत्वाजीवानामावा, तथाहि लामन्यांशमाहकच ज्ञा
Jain Education Hematonal
For Personal & Private Use Only
INMainelibrary.org
Page #49
--------------------------------------------------------------------------
________________
विवक्षितं, ज्ञानादित्रयस्य सम्यक्शब्दलाञ्छितत्वे सति मोक्षमार्गत्वेन विवक्षितत्वात् , मोक्षमार्गभूतं चैतत्रयं श्रद्धानप
येणैव दर्शनेन सहेति । 'एगे दंसणे'त्ति, दृश्यन्ते-श्रद्धीयन्ते पदार्था अनेनास्मादस्मिन् वेति दर्शनं-दर्शनमोहनीयस्य क्षयः क्षयोपशमो वा, दृष्टिा दर्शन-दर्शनमोहनीयक्षयाद्याविभूतस्तत्त्वश्रद्धानरूप आत्मपरिणामः, तच्चोपाधिभेदादनेकविधमपि श्रद्धानसाम्यादेकम् , एकजीवस्य वैकदा एकस्यैव भावादिति, नन्ववबोधसामान्याज्ज्ञानसम्यक्त्त्वयोः कः प्रतिविशेषः?, उच्यते, रुचिः सम्यक्त्त्वं रुचिकारणं तु ज्ञानं, यथोक्तम्-"नाणमवायधिईओ दसणमिडं जहोग्गहेहाओ। तह तत्तरुई सम्म रोइज्जइ जेण तं नाणं ॥२॥"ति, 'चरित्तेत्ति चर्यते-मुमुक्षुभिरासेव्यते तदिति चर्यते वा गम्यते अनेन निर्वृताविति चरित्रं अथवा चयस्य कर्मणां रिक्तीकरणाच्चरित्रं निरुक्तन्यायादिति-चारित्रमोहनीयक्षयाद्याविभूत
आत्मनो विरतिरूपः परिणाम इति, तदेवं वक्ष्यमाणानां सामायिकादितद्भेदानां विरतिसामान्यान्तर्भावादेकस्यैवैकदा भा-18 | वाद्वेति, एतेषां च ज्ञानादीनामयमेव क्रमो, यतो नाज्ञातं श्रद्धीयते नाश्रद्धत्तं सम्यगनुष्ठीयत इति । ज्ञानादीनि ह्युत्पत्तिविगतिस्थितिमन्ति, स्थितिश्च समयादिकेति समयं प्ररूपयन्नाह- एगे समए (सू० ४४) एगे पएसे एगे परमाणू (सू०४५) एगा सिद्धी । एगे सिद्धे । एगे परिनिवाणे । एगे
परिनिब्बुए (सू० ४६) 'एगे समए' समयः-परमनिरुद्धकाल उत्पलपत्रशतव्यतिभेददृष्टान्ताजरत्पट्टसाटिकापाटनदृष्टान्ताद्वा समयप्रसिद्धा१ज्ञानमपायधृत्यौ दर्शनमिष्टं यथाऽवग्रहेहे । तथा तत्त्वरुचिः सम्यक्त्वं रोच्यते येन तत् ज्ञानम् ॥१॥
55015
Jain Educationneी
For Personal & Private Use Only
vww.janelibrary.org
Page #50
--------------------------------------------------------------------------
________________
श्रीस्थाना-हू दवबोद्धव्यः, स चैक एव वर्तमानस्वरूपः, अतीतानागतयोविनष्टानुत्पन्नत्वेनाभावात् , अथवा असावेकः स्वरूपेण नि- १ स्थानाङ्गसुत्र- रंशत्वादिति । निरंशवस्त्वधिकारादेवेदं सूत्रद्वयमाह-एगे पएसे एगे परमाणू प्रकृष्टो-निरंशो धमाधाका-|| ध्ययने वृत्तिः शजीवानां देशः-अवयवविशेषः प्रदेशः स चैकः स्वरूपतः सद्वितीयत्वादौ देशव्यपदेशत्वेन प्रदेशत्वाभावप्रसङ्गादिति । | सिद्धिलों
| 'परमाणु'त्ति परमश्चासावात्यन्तिकोऽणुश्च सूक्ष्मः परमाणुः-व्यणुकादिस्कन्धानां कारणभूतः, आह च-"कारण- काग्रमिति॥२४॥
| मेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः। एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥१॥" इति, स च स्वरूपतः साधनं |एक एवान्यथा परमाणुरेवासौ न स्यादिति । अथवा समयादीनां प्रत्येकमनन्तानामपि तुल्यरूपापेक्षयैकत्वमिति । यथा 3 परमाणोस्तथाविधैकत्वपरिणामविशेषादेकत्वं भवति तथा तत एवानन्ताणुमयस्कन्धस्यापि स्यादिति दर्शयन् सकलबादरस्कन्धप्रधानभूतमीपत्याग्भाराभिधानं पृथिवीस्कन्धं प्ररूपयन्नाह-'एगा सिद्धी' सिध्यन्ति-कृतार्था भवन्ति यस्यां सा सिद्धिः, सा च यद्यपि लोकाग्रं, यत आह-"इहं बुदि चइत्ताणं, तत्थ गंतूण सिज्झइ"त्ति, तथापि तत्प्रत्यासत्त्येपत्याग्भाराऽपि तथा व्यपदिश्यते, आह च-"बारसंहिंजोयणेहिं सिद्धी सव्वहसिद्धाउ"त्ति, यदि च लोकायमेव सिद्धिः स्यात् तदा कथमेतदनन्तरमुक्तम्-"निम्मलदगरयवण्णा तुसारगोक्खीरहारसरिवन्ने'त्यादि तत्स्वरूपवर्णनं घटते ?, लोकाग्रस्यामूर्तत्वादिति, तस्मादीपनारभारा सिद्धिरिहोच्यते, सा चैका, द्रव्यार्थतया पश्चचत्वारिंशद्योजनलक्षप्रमाण-1 | स्कन्धस्यैकपरिणामत्वात्, पर्यायार्थतया त्वनन्ता, अथवा कृतकृत्यत्वं लोकाग्रमणिमादिका वा सिद्धिः, एकत्वं च ॥२४॥
१ इह तनुं त्यक्त्वा तत्र गत्वा सिध्यन्ति. २ द्वादशभिर्योजनैः सिद्धिः सर्वार्थसिद्धात्. ३ निर्मलदकरजोवर्णा तुषारगोक्षीरहारसदृशवर्णा.
KARNSRCLEARLOCALGAEX
6555575515
dain Education International
For Personal & Private Use Only
Www.jainelibrary.org
Page #51
--------------------------------------------------------------------------
________________
SACCIALAMMALESALEGACASSES
सामान्यत इति । सिद्धेरनन्तरं सिद्धिमन्तमाह-'एगे सिद्धे' सिद्ध्यति स्म-कृतकृत्योऽभवत् सेधति स्म वा-अगच्छत् | ६ अपुनरावृत्त्या लोकाग्रमिति सिद्धः, सितं वा-बद्धं कर्म ध्मातं-दग्धं यस्य स निरुक्तात् सिद्धः-कर्माप्रपञ्चनिर्मुक्तः, स]
च एको द्रव्यार्थतया, पर्यायार्थतस्त्वनन्तपर्याय इति, अथवा सिद्धानां अनन्तत्वेऽपि तत्सामान्यादेकत्वम्, अथवा कर्मशिल्पविद्यामन्त्रयोगागार्थयात्रांबुद्धिंतपःकर्मक्षयभेदेनानेकत्वेऽप्यस्यैकत्त्वं सिद्धशब्दाभिधेयत्वसाम्यादिति । कर्मक्षयसिद्धस्य च परिनिर्वाणं धर्मो भवतीति तदाह-एगे परिनिव्वाणे' परि-समन्तान्निर्वाणं-सकलकर्मकृतविकारनिराकरणतः स्वस्थीभवनं परिनिर्वाणं तदेकम् , एकदा तस्य सम्भवे पुनरभावादिति । परिनिर्वाणधर्मयोगात् स एव कर्मक्षयसिद्धः परिनिर्वृत उच्यते इति तदर्शनायाह-एगे परिनिव्वुएं' परिनिर्वृतः सर्वतः शारीरमानसास्वास्थ्यविरहित इति भावः, तदेकत्वं सिद्धस्येव भावनीयमिति । तदेतावता ग्रन्थेनैते प्रायो जीवधा एकतया निरूपिताः, इदानीं जीवोपग्राहकत्वात् पुद्गलानां तल्लक्षणाजीवधर्मा 'एगे सद्दे इत्यादिना जाव लुक्खे' इत्येतदन्तेन ग्रन्थेनैकतयैव दर्श्यन्ते, पुद्गलादीनां तु सत्ता केषाञ्चिदनुमानतोऽवसीयते घटादिकार्योपलब्धेः केषाञ्चित्सांव्यवहारिकप्रत्यक्षत इति ॥
एगे सद्दे । एगे रूवे । एगे गंधे ।। एगे रसे । एगे फासे । एगे सुब्भिसहे । एगे दुब्भिसद्दे । एगे सुरुवे । एगे दुरूवे । एगे दीहे । एगे हस्से । एगे वट्टे । एगे तंसे । एगे चउरंसे । एगे पिहुले । एगे परिमंडले । एगे किण्हे । एगे णीले । एगे लोहिए । एगे हलिद्दे । एगे सुकिल्ले । एगे सुन्भिगंधे । एगे दुब्भिगंधे । एगे तित्ते । एगे कडुए । एगे कसाए । एगे अंबिले । एगे महुरे । एगे कक्खडे जाव लुक्खे (सू०४७)
AASACROSAGAOSAROSESSAGE
स्था०५
Jain Education in
For Personal & Private Use Only
sww.jainelibrary.org
Page #52
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
१ स्थानाध्ययने अजीव
धर्माः
॥ २५॥
तत्र शब्दादिसूत्राणि सुगमानि, नवरं शब्दयते-अभिधीयते अनेनेति शब्दो-ध्वनिः श्रोत्रेन्द्रियविषयः, रूप्यते-अवलोक्यत इति रूपम्-आकारश्चक्षुर्विषयः, घ्रायते-सिङ्घयते इति गन्धो-घ्राणविषयः, रस्यते-आस्वाद्यते इति रसः-रसनेन्द्रियविषयः, स्पृश्यते-छुप्यत इति स्पर्शः-स्पर्शनकरणविषयः, शब्दानां चैकत्वं सामान्यतः सजातीयविजातीयव्यावृत्तरूपापेक्षया वा भावनीयं । शब्दभेदावाह-'सुब्भिसद्दित्ति शुभशब्दा मनोज्ञा इत्यर्थः, 'दुभित्ति अशुभो मनोज्ञो यो न भवतीति, एवं च शब्दान्तरमत्रान्तर्भूतमवसेयम् , एवं रूपव्याख्यानेऽपि, सुरूपादयश्चतुर्दश शुक्लान्ता रूपभेदाः, तत्र सुरूपं-मनोज्ञरूपमितररूपमिति। दीर्घम्-आयततरं इस्वं-तदितरद्, वृत्तादयः पञ्च स्कन्धसंस्थानभेदाः, तत्र वृत्तसं|स्थानं मोदकवत् , तच्च प्रतरघनभेदात् द्विधा, पुनः प्रत्येकं समविषमप्रदेशावगाढमिति चतुर्द्धा, एवं च शेषाण्यपि, 'तंसे'त्ति तिस्रोऽस्रयः-कोटयो यस्मिंस्तत् व्यत्रं-त्रिकोणम् , 'चतुरंसे'त्ति चतस्रोऽस्रयो यस्य तत्तथा-चतुष्कोणमित्यर्थः, तथा 'पिहुले'त्ति पृथुलं-विस्तीर्णम् , अन्यत्र पुनरिह स्थाने आयतमभिधीयते, तदेव चेह दीर्घहस्वपृथुलशब्दैविभज्योक्तम् , आयतधर्मत्वादेषां, तच्चायतं प्रतरघनश्रेणिभेदात् त्रिधा, पुनरेकै समविषमप्रदेशमिति पोढा, यच्चायतभेदयोरपि हस्वदीर्घयोरादावभिधानं तद्वत्तादिषु संस्थानेष्वायतस्य प्रायो वृत्तिदर्शनार्थ, तथाहि-दीर्घायतः स्तंभो वृत्तस्यस्रः चतुरस्रश्चेत्यादि भावनीयम् , विचित्रत्वाद्वा सूत्रगतेरेवमुपन्यास इति, 'परिमंडले'त्ति परिमण्डलसंस्थानं वलयाकारं प्रत| रघनभेदाद् द्विविधमिति, रूपभेदो वर्णः, स च कृष्णादिः पञ्चधा प्रतीत एव, नवरं हारिद्रः-पीतः, कपिशादयस्तु संसर्गजा | इति न तेषामुपन्यासः, गन्धो द्वेधा-सुरभिर्दुरभिश्च, तत्र सौमुख्यकृत्सुरभिर्वमुख्यकृत् दुरभिः, साधारणपरिणामोऽस्पष्टो
Jain Educational
For Personal & Private Use Only
ainelibrary.org
Page #53
--------------------------------------------------------------------------
________________
दुर्ग्रह इति संसर्गजत्वादेव नोक्त इति, रसः पञ्चधा, तत्र श्लेष्मनाशकृत् तिक्तः १ वैशद्यच्छेदनकृत्कटुकः २ अन्नरुचिस्तम्भनकृत्कषायः ३. आश्रवणक्केदनकृदम्लः ४ ह्रादनबृंहणकृन्मधुरः ५ संसर्गजो लवण इति नोक्त इति, स्पर्शोऽष्टविधः, तत्र | कर्कशः कठिनोऽनमनलक्षणः १ यावत्करणात् मृद्वादयः षडन्ये, तत्र मृदुः सन्नतिलक्षणः २ गुरुरधोगमनहेतुः ३ लघुः प्रायस्तिर्यगूर्ध्वगमनहेतुः ४ शीतो वैशद्यकृत् स्तम्भनस्वभावः ५ उष्णो मार्दवपाककृत् ६ स्निग्धः संयोगे सति संयोगिनां बन्धकारणं ७ रूक्षस्तथैवाबन्धकारणमिति ८ । उक्ता पुद्गलधर्माणामेकता, इदानीं पुद्गलालिङ्गितजीवाप्रशस्तधर्माणामष्टादशानां पापस्थानकाभिधानानां 'एंगे पाणाइवाए' । इत्यादिना ग्रन्थेन 'दंसणसले' इत्येतदन्तेन तामेवाह
एगे पाणातिवाए जाव एगे परिग्गहे । एगे कोधे जाव लोभे । एगे पेज्जे एगे दोसे जाव एगे परपरिवाए । एगा अरतिरती । एगे मायामोसे । एगे मिच्छादंसणसले । ( सू० ४८ ) । एगे पाणाइवायवेरमणे जाव परि०वेरमणे । एगे कोहविवेगे जाव मिच्छादंसणसह विवेगे ( सू० ४९ )
तंत्र प्राणाः-उच्छ्वासादयस्तेषामतिपातनं - प्राणवता सह वियोजनं प्राणातिपातो हिंसेत्यर्थः, उक्तञ्च – “पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छ्वासनिःश्वासमधान्यदायुः । प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा ॥ १ ॥” इति स च प्राणातिपातो द्रव्यभावभेदात् द्विविधो, विनाशपरितापसक्लेशभेदात् त्रिविधो वा, आह च - " तपज्जायवि णासो दुक्खुप्पाओ य संकिलेसो य । एस वहो जिणभणिओ वज्जेयव्वो पयत्तेणं ॥१॥"ति, अथवा मनोवाक्कायैः करण१ तत्पर्याय विनाशो दुःखोत्पादश्च संक्लेशश्च । एष वधो जिनैर्भणितो बर्जयितव्यः प्रयत्नेन ॥ १ ॥
Jain Educational
For Personal & Private Use Only
jainelibrary.org
Page #54
--------------------------------------------------------------------------
________________
श्रीस्थाना-6 कारणानुमतिभेदान्नवधा, पुनः स क्रोधादिभेदात् षट्त्रिंशद्विधो वेति १, तथा मृषा-मिथ्या वदनं वादो मृषावादः, स च ६
१ स्थानाङ्गसूत्र- द्रव्यभावभेदात् द्विधा, अभूतोद्भावनादिभिश्चतुर्धा वा, तथाहि-अभूतोद्भावनं यथा सर्वगत आत्मा, भूतनिह्नवो ना
ध्ययने वृत्तिः स्त्यात्मा, वस्त्वन्तरन्यासो यथा गौरपि सन्नश्वोऽयमिति, निन्दा च यथा कुष्ठी त्वमसीति २, तथा अदत्तस्य-स्वामि
| पापस्थाजीवतीर्थकरगुरुभिरवितीर्णस्याननुज्ञातस्य सचित्ताचित्तमिश्रभेदस्य वस्तुनः आदान-ग्रहणमदत्तादानं, चौर्यमित्यर्थः,
नानि त॥२६॥ तच्च विविधोपाधिवशादनेकविधमिति, तथा मिथुनस्य-स्त्रीपुंसलक्षणस्य कर्म मैथुनम्-अब्रह्म, तत् मनोवाकायानां कृत
द्विरतिश्च कारितानुमतिभिरौदारिकवैक्रियशरीरविषयाभिरष्टादशधा विविधोपाधितो बहुविधतरं वेति ४, तथा परिगृह्यते-स्वी|क्रियत इति परिग्रहः, बाह्याभ्यन्तरभेदात् द्विधा, तत्र बाह्यो धर्मसाधनव्यतिरेकेण धनधान्यादिरनेकधा, अ(आ)भ्यन्तरस्तु मिथ्यात्वाविरतिकषायप्रमादादिरनेकधा, परिग्रहणं वा परिग्रहो मूर्च्छत्यर्थः ५, तथा क्रोधमानमायालोभाः कषायमोहनी|यकर्मपुद्गलोदयसम्पाद्या जीवपरिणामा इति, एते चानन्तानुबन्ध्यादिभेदतोऽसङ्ख्याताध्यवसायस्थानभेदतो वा बहु| विधाः, तथा 'पेज्जे त्ति प्रियस्य भावः कर्म वा प्रेम, तच्चानभिव्यक्तमायालोभलक्षणभेदस्वभावमभिष्वङ्गमात्रमिति १०,
तथा-'दोसेत्ति द्वेषणं द्वेषः, दूषणं वा दोषः, स चानभिव्यक्तक्रोधमानलक्षणभेदस्वभावोऽप्रीतिमात्रमिति ११, 'जाठावत्ति 'कलहे अब्भक्खाणे पेसुण्णे' इत्यर्थः, तत्र कलहो-राटी १२ अभ्याख्यान-प्रकटमसदोषारोपणं १३ पैशून्यं-पिशुन
|कर्म प्रच्छन्नं सदसदोषाविर्भावनं १४, परेषां परिवादः परपरिवादो विकत्थनमित्यर्थः १५, अरतिश्च तन्मोहनीयोदयज- ॥२६॥ Wiश्चित्तविकार उद्वेगलक्षणो रतिश्च तथाविधानन्दरूपा अरतिरति इत्येकमेव विवक्षितं, यतः वचन विषये या रतिस्तामेव
Jain Education
a
For Personal & Private Use Only
X
anelibrary.org
Page #55
--------------------------------------------------------------------------
________________
विषयान्तरापेक्षया अरतिं व्यपदिशन्त्येवमरतिमेव रतिमित्यौपचारिकमेकत्वमनयोरस्तीति १६, तथा 'मायामोस'त्ति माया च-निकृतिषा च-मृषावादो मायया वा सह मृषा मायामृषा प्राकृतत्त्वान्मायामोसं, दोषद्वययोगः, इदं च मानमृषादिसंयोगदोषोपलक्षणं, वेषान्तरकरणेन लोकप्रतारणमित्यन्ये, प्रेमादीनि च बहुविधानि विषयभेदेन अध्यवसायस्थानभेदतो वा १७, मिथ्यादर्शनं-विपर्यस्ता दृष्टिः, तदेव तोमरादिशल्यमिव शल्यं दुःखहेतुत्वात् मिथ्यादर्शनशल्यमिति, मिथ्यादर्शनञ्च पञ्चधा-अभिग्रहिकानभिग्रहिकाभिनिवेशिकानाभोगिकसांशयिकभेदाद् उपाधिभेदतो बहुतरभेदं वेति |१८ ॥ एतेषां च प्राणातिपातादीनां उक्तक्रमेणानेकविधत्वेऽपि वधादिसाम्यादेकत्वमवगन्तव्यमिति । उक्तान्यष्टादश पापस्थानानि, इदानीं तद्विपक्षाणामेव 'एगे पाणाइवायवेरमणे इत्यादिभिरष्टादशभिः सूत्रैरेकतामाह, सुगमानि चैतानि, नवरं विरमणं विरतिः, तथा विवेकस्त्याग इति ॥ उक्तं सपुद्गलजीवद्रव्यधर्माणामेकत्वमिदानीं कालस्य स्थितिरूपत्वेन तद्धर्मत्वात् तद्विशेषाणां 'एगा ओसप्पिणी'त्यादिना 'सुसमसुसमे'त्येतदन्तेनैतदेवाह
एगा ओसप्पिणी । एगा सुसमसुसमा जाव एगा दूसमदूसमा । एगा उस्सप्पिणी एगा दुस्समदुस्समा जाव एगा सुसमसुसमा । (सू० ५०) अथ काल एव कथमवसीयत इति चेत् ?, उच्यते, बकुलचम्पकाशोकादिपुष्पप्रदानस्य नियमेन दर्शनान्नियामकश्च काल इति, तत्र 'ओसप्पिणीति अवसर्पति हीयमानारकतया अवसर्पयति वाऽऽयुष्कशरीरादिभावान् हापयतीत्यवसर्पिणी सागरोपमकोटीकोटीदशकप्रमाणः कालविशेषः सुष्टु समा सुषमा अत्यन्तं सुषमा सुषमसुषमा अत्यन्तसुखस्वरू
Jain Education
For Personal & Private Use Only
IFRAMainelibrary.org
Page #56
--------------------------------------------------------------------------
________________
श्रीस्थाना- गसूत्रवृत्तिः
॥२७॥
यारकापेक्षया दुषमा दुष्पममव नवरं विषयवशेषाणां न
पस्तस्या एव प्रथमारक इति, एकत्वं चावसर्पिण्याः स्वरूपेणैकत्वादेवं सर्वत्र, यावदिति सीमोपदर्शनार्थः, ततश्च सुषम- १ स्थानासुषमेत्यादि सूत्रं स्थानान्तरप्रसिद्धं तावदध्येयमिह यावद् 'दूसमदूसमेति पदमित्यतिदेशः, अयं च सूत्रलाघवार्थमिति,
| ध्ययने एवं च सर्वत्र यावदिति व्याख्येयम् , अतिदेशलब्धानि च पदान्येकशब्दोपपदान्येतानि-एगा सुसमा एगा सुसमदूसमा 8
अवसर्पिएगा दूसमसुसमा एगा दूसमे'ति, आसां स्वरूपं शब्दानुसारतो ज्ञेयं, प्रमाणं पुनराद्यानां तिसृणां समानां क्रमेण साग
ण्याद्याः रोपमकोटीकोव्यश्चतुस्त्रिद्विसङ्ख्याः, चतुर्थ्यास्त्वेका द्विचत्वारिंशद्वर्षसहस्रोना, अन्त्ययोस्तु प्रत्येक वर्षसहस्राण्येकविंशतिरिति । तथा उत्सर्पति-वर्द्धतेऽरकापेक्षया उत्सर्पयति वा भावानायुष्कादीन् वर्द्धयतीति उत्सर्पिणी अवसर्पिणीप्रमाणा दुष्ठ समा दुष्षमा-दुःखरूपा अत्यन्त दुष्षमा दुष्षमदुष्षमा, यावत्करणाद् 'एगा दूसमा एगा दूसमसुसमा एगा सुसमसमा एगा सुसमेति दृश्य, एतत्प्रमाणं च पूर्वोक्तमेव नवरं विपयोसादिति । कृता जीवपुद्गलकाललक्षणद्रव्यविविधधर्मविशेषाणामेकत्वप्ररूपणा, अधुना संसारिमुक्तजीवपुद्गलद्रव्यविशेषाणां नारकपरमाण्वादीनां समुदायलक्षणधर्मस्य 'एगा नेरइयाणं वग्गणे'त्यादिना 'एगा अजहण्णुक्कोसगुणलुक्खाणं पोग्गलाणं वग्गणेत्येतदन्तेन ग्रन्थेन तामेवाह
एगा नेरइयाणं वग्गणा एगा असुरकुमाराणं वग्गणा चउवीसदंडओ जाव वेमाणियाणं वग्गणा । एगा भवसिद्धीयाणं वग्गणा एगा अभवसिद्धीयाणं वग्गणा एगा भवसिद्धिनेरइयाणं वग्गणा एगा अभवसिद्धियाणं णेरतियाणं वग्गणा, एवं जाव एगा भवसिद्धियाणं वेमाणियाणं वग्गणा एगा अभवसिद्धियाणं वेमाणियाणं वग्गणा । एगा सम्महिट्टियाणं व
Jain Education
For Personal & Private Use Only
nelibrary.org
Page #57
--------------------------------------------------------------------------
________________
ग्गणा एगा मिच्छद्दिट्ठियाणं वग्गणा एगा सम्मामिच्छद्दिट्टियाणं वग्गणा । एगा सम्मद्दिट्टियाणं णेरइयाणं वग्गणा एगा मिच्छद्दिट्ठियाणं णेरइयाणं वग्गणा एगा सम्ममिच्छद्दिट्ठियाणं णेरइयाणं वग्गणा, एवं जाव थणियकुमाराणं वग्गणा । एगा मिच्छादिट्ठियाणं पुढविक्काइयाणं वग्गणा एवं जाव वणस्सइकाइयाणं । एगा सम्मद्दिट्ठियाणं बेइंदियाणं वग्गणा एगा मिच्छद्दिट्ठियाणं बेइंदियाणं वग्गणा, एवं तेइंदियाणंपि चउरिंदियाणवि । सेसा जहा नेरइया जाव एगा सम्ममिच्छहिट्ठियाणं वेमाणियाणं वग्गणा ॥ एगा कण्हपक्खियाणं वग्गणा, एगा सुक्कपक्खियाणं वग्गणा, एगा कण्हपक्खियाणं णेरइयाणं वग्गणा, एगा सुक्कपक्खियाणं णेरइयाणं वग्गणा, एवं चउवीसदंडओ भाणियव्वो। एगा कण्हलेसाणं वग्गणा एगा नीललेसाणं वग्गणा एवं जाव सुकलेसाणं वग्गणा, एगा कण्हलेसाणं नेरइयाणं वग्गणा जाव काउलेसाणं णेरइयाणं वग्गणा, एवं जस्स जइ लेसाओ, भवणवइवाणमंतरपुढविआउवणस्सइकाइयाणं च चत्तारि लेसाओ तेउवाउबेइंदियतिइंदिअचरिंदियाणं तिन्नि लेसाओ, पंचिंदियतिरिक्खजोणियाणं मणुस्साणं छल्लेसाओ, जोतिसियाणं एगा तेउलेसा, वेमाणियाणं तिन्नि उवरिमलेसाओ । एगा कण्हलेसाणं भवसिद्धियाणं वग्गणा, एवं छसुवि लेसासु दो दो पयाणि भाणियब्वाणि । एगा कण्हलेसाणं भवसिद्धियाणं नेरइयाणं वग्गणा एगा कण्हलेसाणं अभवसिद्धिआणं णेरइयाणं वग्गणा एवं जस्स जत्ति लेसाओ तस्स तति भाणियव्वाओ जाव वेमाणियाणं । एगा कण्हलेसाणं सम्मद्दिट्ठिआणं वग्गणा, एगा कण्हलेसाणं मिच्छदिट्टियाणं वग्गणा, एगा कण्हलेसाणं सम्मामिच्छद्दिहियाणं वग्गणा, एवं छसुवि लेसासु जाव वेमाणियाणं जेसिं जदि दिट्ठीओ । एगा कण्हलेसाणं कण्हपक्खियाणं वग्गणा, एगा कण्हलेसाणं सुकपक्खियाणं वग्गणा, जाव वेमाणियाणं
ASऊरकर
Jan Education Interrarona
For Personal & Private Use Only
www.janelibrary.org
Page #58
--------------------------------------------------------------------------
________________
१ स्थाना
श्रीस्थानागसूत्रवृत्तिः
॥२८॥
-SSADORABSOLOCACCOCCAS
जस्स जति लेसाओ एए अट्ठ चवीसदंडया ॥ एगा तित्थसिद्धाणं वग्गणा, एवं जाव एगा एकसिद्धाणं वग्गणा एगा अणिकसिद्धाणं वग्गणा एगा पढमसमयसिद्धाणं वग्गणा एवं जाव अणंतसमयसिद्धाणं वग्गणा ।। एगा परमाणुपोग्गलाणं
ध्ययने वग्गणा एवं जाव एगा अणंतपएसियाणं खंधाणं वग्गणा । एगा एगपएसोगाढाणं पोग्गलाणं वग्गणा जाव एगा असं
भव्यदृष्टिखेजपएसोगाढाणं पोग्गलाणं वग्गणा । एगा एगसमयठितियाणं पोग्गलाणं वग्गणा जाव असंखेजसमयठितियाणं पोग्ग
पक्षलेश्या लाणं वग्गणा । एगा एगगुणकालगाणं पोग्गलाणं वग्गणा, जाव एगा असंखेज एगा अणंतगुणकालगाणं पोग्गलाणं व
| सिद्धपरग्गणा । एवं वण्णा गंधा रसा फासा भाणियब्वा जाव एगा अणंतगुणलुक्खाणं पोग्गलाणं वग्गणा । एगा जहन्नपएसि
माणवः याणं खंधाणं वग्गणा एंगा उक्कस्सपएसियाणं खंधाणं वग्गणा 'एगा अजहन्नुक्कस्सपएसियाणं खंधाणं वग्गणा एवं जहन्नोगाहणयाणं उकोसोगाणगाणं अजहन्नुकोसोगाहणगाणं जहन्नठितियाणं उक्कस्सठितीयाणं अजहन्नुकोसठितियाणं जहन्नगुणकालगाणं उक्कस्सगुणकालयाणं अजहन्नुकस्सगुणकालगाणं एवं वण्णगंधरसफासाणं वग्गणा भाणियव्वा, जाव एगा
अजहन्नुकस्सगुणलुक्खाणं पोग्गलाणं वग्गणा ।। (सू० ५१) तत्र 'नेरइयाणं ति निर्गतम्-अविद्यमानमयम्-इष्टफलं कर्म येभ्यस्ते निरयास्तेषु भवा नैरयिकाः-क्लिष्टसत्त्वविशेषाः, ते च पृथिवीप्रस्तटनरकावासस्थितिभव्यत्वादिभेदादनेकविधास्तेषां सर्वेषां वर्गणा वर्गः समुदायः, तस्याश्चैकत्वं । सर्वत्र नारकत्वादिपर्यायसाम्यादिति । तथा असुराश्च ते नवयौवनतया कुमारा इव कुमाराश्चेत्यसुरकुमारास्तेषामेका व-1 ॥२८॥ गणेति, 'चउवीसदंड'त्ति चतुर्विंशतिपदप्रतिबद्धो दण्डको वाक्यपद्धतिश्चतुर्विंशतिदण्डकः, स इह वाच्य इति शेषः, स |
Jain Education Internal oral
For Personal & Private Use Only
Page #59
--------------------------------------------------------------------------
________________
SALASAMACLEOCHAURUSALM
चायं-'नेरइया १ असुरादी १० पुढवाइ ५ बेइंदियादयो चेव ४ । नर १ वंतर १ जोतिसिय १ वेमाणी १ दंडओ एवं ॥१॥" भवनपतयो दशधा-"असुरा नाग सुवण्णा विजू अग्गी य दीव उदही य । दिसि पवणथणियनामा दसहा एए भवणवासि ॥२॥" त्ति, एतदनुसारेण सूत्राणि वाच्यानि, यावच्चतुर्विंशतितमं 'एगा वेमाणियाणं वग्गण'त्ति, एष सामान्यदण्डकः । ननु नारकसत्तैव दुरुपपादा आस्तां तद्धर्मभूताया वर्गणाया एकत्वमनेकत्वं वेति, तथाहि-न सन्ति नारकाः, तत्साधकप्रमाणाभावात् , व्योमकुसुमवत् , अत्रोच्यते, प्रमाणाभावादित्यसिद्धो हेतुः, तत्साधकानुमानसद्भावात् , तथाहि-विद्यमानभोक्तृकं प्रकृष्टपापकर्मफलं, कर्मफलत्वात् , पुण्यकर्मफलवत् , न च तिर्यड्नरा एव प्रकृष्टपापफलभुजः, तस्यौदारिकशरीरवता वेदयितुमशक्यत्वात् , विशिष्टसुरजन्मनिबन्धनप्रकृष्टपुण्यफलवत् , आह च| "पावफलस्स पगिहस्स भोइणो कम्मओऽवसेसव्व । संति धुवं तेऽभिमया नेरइया अह मई होज्जा ॥१॥ अच्चत्थदुक्खिया जे तिरियनरा नारगत्ति तेऽभिमया । तं न जओ सुरसोक्खप्पगरिससरिसं न तं दुक्खं ॥२॥" ति, 'अवसेसव्य'त्ति यथा नारकेभ्योऽन्ये तिर्यड्नरा इत्यर्थः, अथ सुराणामपि विवादास्पदीभूतत्वात् विशिष्टसुरजन्मनिबन्धनप्रकृष्ट-10
नैरयिका असुरादयः पृथ्व्यादयो द्वीन्द्रियादयवैव । नरा व्यन्तरा ज्योतिष्का वैमानिका दण्डकवैवं ॥१॥२ असुरा नागाः सुपर्णा विद्युतः अप्रयश्च द्वीपा| उद्धयश्च । दिशः पवनाः स्तनितनामानः दशधा एते भवनवासिनः ॥१॥ ३ पापफलस्य प्रकृष्टस्य भोगिनः कर्मत्वात् अवशेषा (प्रकृष्टपुण्यफला देवा) इव । सन्ति ध्रुवं तेऽभिमता नैरयिकाः, अथ मतिर्भवेत् ॥१॥ असन्तदुःखिता ये तिर्यड्नरा नारका इति तेऽभिमताः । तन्न यतः सुरसौख्यप्रकर्षसदृशं न तद्दुःखम् ॥२॥ ४ सव्वत्थ प्र.
Jain Education
For Personal & Private Use Only
Nilgainelibrary.org
Page #60
--------------------------------------------------------------------------
________________
१ स्थानाध्ययने नारकदेवसिद्धिः
श्रीस्थाना-14 पुण्यफलवत् इत्यसिद्धो दृष्टान्तः, अत्रोच्यते, देव इति सार्थक पदं, व्युत्पत्तिमच्छुद्धपदत्वाद्, घटाभिधानवदिति, ततः
सन्ति देवा इति प्रत्येतव्यम् , अथ मनुष्येण गुणर्द्धिसंपन्नेनार्थवद् भविष्यति देवपदमिति न विवक्षितदेवसिद्धिरिति, वृत्तिः अत्रोच्यते, यदिदं नरविशेषे देवत्वं तदौपचारिकम् , उपचारश्च तथ्यार्थसिद्धौ सत्यां भवति, यथा निरुपचरितसिंहसद्भावें
माणवके सिंहोपचार इति, आह च-"देवत्तिसत्थयमिदं सुद्धत्तणओ घडाभिहाणं व । अह व मती मणुओ च्चिय देवो ॥२९॥
गुणरिद्धिसंपन्नो ॥१॥ तं न जओ तच्चत्थे सिद्धे उवयारओ मया सिद्धी । तच्चत्थसीह सिद्धे माणव सीहोवयारोव्व |॥२॥” इति, अपि च-"देवेसु न संदेहो जुत्तो जं जोइसा सपच्चक्खं । दीसंति तक्याविय उवघायाणुग्गहा जगओ॥१॥ आलयमेत्तं च मई पुरं च तव्वासिणो तहवि सिद्धा । जे ते देवत्ति मया न य निलया निच्चपडिसुण्णा ॥२॥ को जाणड व किमेयंति होज णिसंसयं विमाणाइ । रयणमयनभोगमणादिह जह विज्जाहरादीणं ॥३॥" इति, तेषामसुरादिविशेषः पुनराप्तवचनादवसेय इति । अथ पृथिव्यप्तेजोवायुवनस्पतिकायिकाः कथमिह जीवत्वेन प्रतिपत्तव्याः?, उच्छासादिप्राणिधर्माणां तेष्वप्रतीयमानत्वाद्, अत्रोच्यते, आप्तवचनादनुमानतश्च, तत्राप्तवचनमिदमेव, अनुमानं त्विदं-वनस्पतयो
| १ देव इति सार्थकमिदं शुद्ध(पद)त्वात् घटाभिधानमिव । अथ च मतिर्मनुजश्चैव देवो गुणद्धिसंपन्नः॥१॥ तन्न यतस्तथ्यार्थे सिद्ध उपचारतो मता सिद्धिः। तथ्यार्थसिंहे सिद्धे माणवके सिंहोपचारवत् ॥ २॥ २ देवेषु न संदेहो युक्तो यत् ज्योतिष्काः खप्रत्यक्षेण । दृश्यन्ते तत्कृता अपि चोपघातानुग्रहा जगतः॥१॥ आलयमात्रं च मतिः पुरमिव तद्वासिनः तथापि सिद्धाः । ये ते देवा इति मता न च निलया नित्यं प्रतिशून्याः ॥२॥ को जानाति किमेतदिति भवेत् ?, निस्संशयं विमानादि । रत्नमयनभोगमनादिह यथा विद्याधरादीनाम् ॥ ३ ॥
॥ २९॥
Jain Education
For Personal & Private Use Only
Amainelibrary.org
Page #61
--------------------------------------------------------------------------
________________
विद्रुमलवणोपलादयः स्वस्वाश्रये वर्तमानाः सात्मकाः, समानजातीयाङ्कुरसद्भावाद्, अर्थोविकाराङ्कुरवत् , आह च"मंसंकुरोव्व सामाणजाइरूवंकुरोवलंभाओ। तरुगणविदुमलवणोपलादयो सासयावत्था ॥१॥” इति, इह समानजातिग्र-3 हणं शृङ्गाङ्कुरव्यवच्छेदार्थ, स हि न समानजातीयो भवतीति, तथा सात्मकमम्भो भौम, भूमिखनने स्वाभाविकसम्भवाद्, दर्दुरवत् , अथवा सात्मकमन्तरिक्षोदकं स्वभावतो व्योमसम्भूतस्य पातात् , मत्स्यवत् , आह च–“भूमिक्खयसाभावियसंभवओ दडुरोव्व जलमुत्तं" [सात्मकत्वेनेति ] । अहवा मच्छोव सहाववोमसंभूयपायाओ ॥१॥” इति, तथा सात्मको वायुरपरप्रेरिततिर्यगनियतदिग्गतित्वाद् गोवत् , इह चापरप्रेरितग्रहणेन लेष्ट्वादिना व्यभिचारः परिहृतः, एवं तिर्यग्ग्रहणेनोर्ध्वगतिना धूमेनानियमितग्रहणेन च नियमितगतिना परमाणुनेति, तथा तेजः सात्मकमाहारोपादानात् तद्|द्धिविशेषोपलब्धस्तद्विकारदर्शनाच्च पुरुषवद्, आह च-"अपरेप्पेरियतिरियानियमियदिग्गमणोऽनिलो गोव्व । अनलो आहाराओ विद्धिविगारोवलंभाओ ॥१॥" त्ति, अथवा पृथिव्यप्तेजोवायवो जीवशरीराणि, अभ्रादिविकारवर्जितमूर्तजातीयत्वात् , गवादिशरीरवदिति, अभ्रादिविकारा हि मूर्तजातीयत्वे सत्यपि न जीवतनवस्तेन तत्परिहारो हेतुविशेषणम्, आह च-"तणओऽणन्भाइविगारमुत्तजाइत्तओऽनिलंताई [भूतानीति प्रक्रमः] । सत्थासत्थहयाओ निजीव
१°दयश्च खा. प्र. २ अस्संकुर० प्र. ३ अर्शोऽ(मांसां)ङ्कर इव समानजातीयरूपाङ्कुरोपलम्भात् । तरुगणविद्रुमलवणोपलादयः खाश्रयस्थाः ॥१॥ |४ भूमिक्षतखाभाविकसंभवात् ददुखत् जलमुक्तम् । अथवा मत्स्यवत् खभावव्योमसंभूतपातात् ॥ १॥ ५ अपरप्रेरिततियंगनियमितदिग्गमनादनिलो गोवत् ।। अनल आहारात वृद्धिविकारोपलम्भात् ॥१॥ ६ तनवोऽननादिविकारा मूर्तजातित्वात् अनिलान्तानि । शस्त्राशस्त्रहतानि निर्जीवसजीवरूपाणि ॥१॥
dain Education International
For Personal & Private Use Only
www.janelibrary.org
Page #62
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ ३० ॥
सजीवरुवाओ ॥ १ ॥” त्ति, वनस्पतीनां विशेषेण सचेतनत्वं भाष्यगाथाभिरभिधीयते - " जम्मजराजीवणमरणरोहणाहारदोहलामयओ । रोगतिगिच्छाईहि य णारिव्व सचेयणा तरवो ॥ १ ॥ छिक्कप्परोइया छिक्कमित्तसंकोयओ कुलिंगिव्व । आसयसंचाराओ वियत्त ! वल्ली वियाणाहि ॥ २ ॥” [ 'वियत्त'त्ति गणधरामन्त्रणमिति ] सम्मादयो व सावप्पबोहसंकोयणादिओऽभिमया । बउलादयो य सद्दाइविसयकालोवलंभाओ ॥ ३ ॥ त्ति [ 'सम्मादउत्ति शम्यादयः 'विसयकालोवलंभाओ'त्ति विषयाणां - गीतसुरागण्डूषकामिनीचरणताडनादीनां कालो वसन्तादिरिति ] १ 'एगा भवसिद्धियेत्यादि, भविष्यतीति भवा- भाविनी सा सिद्धिः - निर्वृतिर्येषां ते भवसिद्धिका - भव्याः, तद्विपरीतास्त्वभवसिद्धिका अभव्या इत्यर्थः । ननु जीवत्वे समाने सति को भव्याभव्ययोर्विशेषः ?, उच्यते, स्वभावकृतो, द्रव्यत्वेन समानयोर्जीवनभसोरिव, आह च – “दैव्वाइत्ते तुले जीवनभाणं सभावओ भेदो । जीवाजीवाइगओ जह तह भव्वेयर विसेसो ॥ १ ॥” त्ति, आभ्यां विशेषितोऽन्यो दण्डकः २ । 'एगा सम्मद्दिट्ठियाण' मित्यादि, सम्यग् - अविपरीता दृष्टिः- दर्शनं रुचिस्तत्त्वानि प्रति येषां ते सम्यग्दृष्टिकाः, ते च मिथ्यात्वमोहनीय क्षय क्षयोपशमोपशमेभ्यो भवन्ति, तथा मिथ्या - विपर्यासवती जिनाभिहितार्थसार्थाश्रद्धानवती दृष्टिः-दर्शनं श्रद्धानं येषां ते मिथ्यादृष्टिकाः - मिथ्यात्वमोहनीय कर्मोदयादरुचितजिनव
१ जन्मजराजीवनमरणरोहणाहारदोहदामयात् । रोगचिकित्सादिभिश्च नारीव सचेतनास्तरवः ॥ १ ॥ स्पृष्टप्ररोदिका स्पृष्टमात्रात् संकोचतः कुलिङ्गिवत् । आश्रयसंचारात् व्यक्त ! वल्लीर्विजानीहि ( सचेतनाः) ॥ २ ॥ २ शम्यादयश्च खापावबोधसंकोचनादितोऽभिमताः । बकुलादयश्च शब्दादिविषयका लोपलम्भात् ॥ १॥ ३ द्रव्यादित्वे तुल्ये जीवनभसोः खभावतो भेदः । जीवाजीवादिगतो यथा तथा भव्येतर विशेषः ॥ १ ॥
Jain Education anal
For Personal & Private Use Only
१ स्थानाध्ययने स्थावराणां जीवत्वं
11 30 11
Page #63
--------------------------------------------------------------------------
________________
MROSAROSALESALAAMALSOROSS
चना इति भावः, उक्तञ्च-"सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः । मिथ्यादृष्टिः सूत्रं हि नः प्रमाणं जिनाभि-18 हितम् ॥१॥” इति । तथा सम्यक् मिथ्या च दृष्टिर्येषां ते सम्यग्मिथ्यादृष्टिकाः-जिनोक्तभावान् प्रत्युदासीनाः, इह च गम्भीरभवोदधिमध्यविपरिवत्ती जन्तुरनाभोगनिर्वर्तितेन गिरिसरिदुपलघोलनाकल्पेन यथाप्रवृत्तिकरणेन संपादितान्तः|सागरोपमकोटाकोटीस्थितिकस्य मिथ्यात्ववेदनीयस्य कर्मणः स्थितेरन्तर्मुहूर्तमुदयक्षणादुपर्यतिक्रम्यापूर्वकरणानिवृत्तिकरणसंज्ञिताभ्यां विशुद्धि विशेषाभ्यामन्तर्मुहूर्त्तकालप्रमाणमन्तरकरणं करोति, तस्मिन् कृते तस्य कर्मणः स्थितिद्वयं भवति, अन्तरकरणादधस्तनी प्रथमस्थितिरन्तर्मुहूर्त्तमात्रा, तस्मादेवोपरितनी शेषा, तत्र प्रथमस्थितौ मिथ्यात्वदलिकवेदनादसौ मिथ्यादृष्टिः, अन्तर्मुहर्तेन तु तस्यामपगतायामन्तरकरणप्रथमसमय एवौपशमिकसम्यक्त्वमाप्नोति, मिथ्यात्वदलिकवेदनाऽभावात् , यथा हि दवानलः पूर्वदग्धेन्धनमूषरं वा देशमवाप्य विध्यायति तथा मिथ्यात्ववेदनाग्निरन्तरकरणमवाप्य विध्यायतीति, तदेवं सम्यक्त्वमौषधविशेषकल्पमासाद्य मदनकोद्रवस्थानीयं दर्शनमोहनीयमशुद्धं कर्म त्रिधा भवतिअशुद्धमर्धविशुद्धं विशुद्धं चेति, त्रयाणां तेषां पुञ्जानां मध्ये यदाऽर्द्धविशुद्धः पुञ्ज उदेति तदा तदुदयवशादर्द्धविशुद्धमहद्दष्टतत्त्वश्रद्धानं भवति जीवस्य, तेन तदाऽसौ सम्यग्मिथ्यादृष्टिर्भवति अन्तर्मुहूर्त यावत् , तत ऊर्दू सम्यक्त्वपुञ्ज मि-त थ्यात्वपुझं वा गच्छतीति, सम्यग्दृष्टिमिथ्यादृष्टिमिश्रविशेषितोऽन्यो दण्डकः, तत्र च नारकादिष्वेकादशसु पदेषु दर्शनत्रयमस्ति, अत उक्तम्-‘एवं जाव थणिए'त्यादि, पृथिव्यादीनां मिथ्यात्वमेव, तेन तेषां तेनैव व्यपदेशः, उक्तञ्च-'चो-18 इस तस सेसया मिच्छत्ति चतुर्दशगुणस्थानकवन्तस्त्रसाः स्थावरास्तु मिथ्यादृष्टय एवेत्यर्थः।द्वीन्द्रियादीनां मिश्रं नास्ति,
स्था०६
Jain Education
S/
For Personal & Private Use Only
mhijainelibrary.org
Page #64
--------------------------------------------------------------------------
________________
म.
१ स्थानाध्ययने दृष्टिलेश्यादि
श्रीस्थाना- |संज्ञिनामेव तद्भावात् , ततस्तेषु सम्यग्दृष्टिमिथ्यादृष्टितयैव व्यपदेशः, एवं 'तेइंदियाणवि चउरिदियाणवित्ति द्वीन्द्रिङ्गसूत्र- है यवद् व्यपदेशद्वयेन वर्गणैकत्वं वाच्यम्, पञ्चेन्द्रियतिर्यगादीनां दर्शनत्रयमप्यस्ति ततस्त्रिधाऽपि तव्यपदेशः, अत एवोवृत्तिः क्तम्-'सेसा जहा नेरइय'त्ति, तथा वाच्या इति शेषः, दण्डकपर्यन्तसूत्रं पुनरिदम् 'एगा सम्मद्दिठियाणं वेमाणियाणं
वग्गणा, एवं मिच्छद्दिठियाणं, एवं सम्मामिच्छादिहियाणं, एतसर्यन्तमाह-जाव एगा सम्मामिच्छेत्यादि ३ । 'एगा कण्ह॥३१॥
पक्खियाणं' इत्यादि, कृष्णपाक्षिकेतरयोर्लक्षणं-"जेसिमंवड्डो पोग्गलपरियट्टो सेसओ उ संसारो । ते सुक्कपक्खिया खलु अहिए पुण किण्हपक्खीआ ॥१॥” इति, एतद्विशेषितोऽन्यो दण्डकः ४ ॥ 'एगा कण्हलेसाण'मित्यादि, लिश्यते प्राणी कर्मणा यया सा लेश्या, यदाह-"श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधायः” तथा “कृष्णादिद्रव्यसाचिव्यात् , परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥१॥” इति, इयं च शरीरनामकर्मपरिणतिरूपा योगपरिणतिरूपत्वात् , योगस्य च शरीरनामकर्मपरिणतिविशेषत्वात् , यत उक्तं प्रज्ञापनावृत्तिकृता-“योगपरिणामो लेश्या, कथं पुनर्योगपरिणामो लेश्या?, यस्मात् सयोगिकेवली शुक्ललेश्यापरिणामेन विहृत्यान्तर्मुहूर्ते शेषे योगनिरोधं करोति ततोऽयोगित्वमलेश्यत्वं च प्राप्नोति अतोऽवगम्यते 'योगपरिणामो लेश्येति, स पुनर्योगः शरीरनामकर्मपरिणतिविशेषः, यस्मादुक्तम्-"कर्म हि कार्मणस्य कारणमन्येषां च शरीराणा"मिति,” तस्मादौदारिकादिशरी-12 रयुक्तस्यात्मनो वीर्यपरिणतिविशेषः काययोगः १, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतवागद्रव्यसमूहसाचिव्यात्
१ येषामपापुद्गलपरावतः शेषः संसारस्तु । ते शुक्लपाक्षिकाः खलु अधिके पुनः कृष्णपाक्षिकाः ॥१॥
॥३१॥
For Personal & Private Use Only
Page #65
--------------------------------------------------------------------------
________________
| जीवव्यापारो यः स वाग्योगः २, तथौदारिकादिशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्यात् जीवव्यापारो यः स मनो-योग इति ३, ततो यथैव कायादिकरणयुक्तस्यात्मनो वीर्यपरिणतिर्योग उच्यते तथैव लेश्यापीति, अन्ये तु व्याचक्षते - 'कर्म्मनिस्यन्दो लेश्ये 'ति, सा च द्रव्यभावभेदात् द्विधा, तत्र द्रव्यलेश्या कृष्णादिद्रव्याण्येव, भावलेश्या तु तज्जन्यो जीवपरिणाम इति, इयं च षट्प्रकारा जम्बूफलखादकपुरुषषदृष्टान्ताद् ग्रामघातकचौरपुरुषषदृष्टान्ताद्वा आगमप्रसिद्धादवसेयेति, तत्सूत्राणि सुगमानि, नवरं कृष्णवर्णद्रव्यसाचिव्यात् जाताऽशुभपरिणामरूपा कृष्णा सा लेश्या येषां ते तथा, एवं शेषाण्यपि पदानि, नवरं नीला ईषत्सुन्दर रूपैवमिति-अनेनैव क्रमेण यावत्करणात् 'एगा कावोयलेस्साण' मित्यादि सूत्रत्रयं दृश्यं, तत्र कपोतस्य - पक्षिविशेषस्य वर्णेन तुल्यानि यानि द्रव्याणि धूम्राणि इत्यर्थः, तत्साहाय्याज्जाता कापोतलेश्या मनाक् शुभतरा सा लेश्या येषां ते तथा, तेज:- अग्निज्वाला तद्वर्णानि यानि द्रव्याणि लोहितानीत्यर्थः, तत्साचिव्याज्जाता तेजोलेश्या शुभस्वभावा, पद्मगर्भवर्णानि यानि द्रव्याणि पीतानीत्यर्थः तत्साचिव्याज्जाता पद्मलेश्या शुभतरा, शुक्लवर्णद्रव्यजनिता शुक्ला, अत्यन्तशुभेति, एतासां च विशेषतः स्वरूपं लेश्याध्ययनादवसेयमिति, ' एवं जस्स जइति नारकाणामिव यस्यासुरादेर्या यावत्यो लेश्यास्तदुद्देशेन तद्वर्गणैकत्वं वाच्यं, 'भवणे' त्यादिना तल्लेश्यापरिमाणमाह, अत्र सङ्ग्रहणी - "काऊ नीला किव्हा लेसाओ तिन्नि होंति नरएसुं । तइयाए काउनीला [ पृथिव्यामि - त्यर्थः ] नीला किण्हा य रिट्ठाए ॥ १ ॥ [ पञ्चम्यामित्यर्थः ] किण्हा नीला काऊ तेजलेसा य भवणवंतरिया । १ कापोता नीला कृष्णा लेश्यास्तिस्रो भवन्ति नरकेषु । तृतीयायां कापोता नीला (च) नीला कृष्णा च रिष्ठायाम् ॥१॥ कृष्णानीलाकापोतातेजोलेश्याश्च भवनव्यन्तराः ।
For Personal & Private Use Only
Mainelibrary.org
Page #66
--------------------------------------------------------------------------
________________
SS
श्रीस्थानागसूत्रवृत्तिः
जोइससोहमीसाण तेउलेसा मुणेयव्वा ॥२॥ कप्पे सणंकुमारे माहिंदे चेव बंभलोए य । एएसु पम्हलेसा तेण परं सुक्कलेसात १ स्थानाउ॥३॥ पुढवी आउ वणस्सइ बायर पत्तेय लेस चत्तारि। गन्भयतिरियनरेसुं छल्लेसा तिन्नि सेसाणं ॥४॥" अयं सामान्यो ध्ययने लेश्यादण्डकः ५। अयमेव भव्याभव्यविशेषणादन्यः, 'एगा कण्हलेसाणं भवसिद्धियाणं वग्गणे'त्यादि, 'एव'मिति दृष्टिलेकृष्णलेश्यायामिव 'छसुवि'त्ति कृष्णया सह षट्सु, अन्यथा अन्या पश्चैवातिदेश्या भवन्तीति, द्वे द्वे पदे प्रतिलेश्यं भव्या- श्यादि भव्यलक्षणे वाच्ये, यथा 'एगा नीललेसाणं भवसिद्धियाणं वग्गणे'त्यादि ६, लेश्यादण्डक एव दर्शनत्रयविशेषितोऽन्यः, 'एगा कण्हलेसाणं सम्मद्दिट्ठियाण'मित्यादि, 'जेसिं जइ दिट्टीओ'त्ति येषां नारकादीनां या यावत्यो दृष्टयः। सम्यक्त्वाद्यास्तेषां ता वाच्या इति, तत्र एकेन्द्रियाणां मिथ्यात्वमेव, विकलेन्द्रियाणां सम्यक्त्वमिथ्यात्वे, शेषाणां तिम्रोऽपि दृष्टय इति ७, लेश्यादण्डक एव कृष्णशुक्लपक्षविशिष्टोऽन्यः, 'एगा कण्हलेसाणं कण्हपक्खियाण'मित्यादि, एते | 'अठ्ठ चउवीस दंडय'त्ति, एते चैवं-ओहो १ भव्वाईहिं विसेसिओ २ दंसणेहि ३ पक्खेहिं ४ । लेसाहिं ५ भब्व ६. दसण ७ पक्खेहिं ८ विसिह लेसाहिं ॥१॥ति ॥ इतः सिद्धवर्गणा अभिधीयते, तत्र सिद्धा द्विधा-अनन्तरसिद्धपरम्परसिद्धभेदात् , तत्रानन्तरसिद्धाः पञ्चदशविधाः, तद्वर्गणैकत्वमाह-एगा तित्थेत्यादिना, तत्र तीर्यतेऽनेनेति तीर्थ,
१ज्योतिष्कसौधर्मेशानेषु च तेजोलेश्या मुणितव्याः ॥ २॥ कल्पे सनत्कुमारे माहेन्द्रे चैव ब्रह्मलोके च । एतेषु पद्मलेश्यास्ततः परं शुक्ललेश्यास्तु ॥३॥ xपृथ्व्यब्वनस्पतिबादरप्रत्येकेषु लेश्याश्चतस्नः । गर्भजतिर्यमरेषु षड्लेश्याः तिस्रः शेषाणाम् ॥४॥२ ओधो भव्याभव्यत्वाभ्यां विशेषितः दर्शनैः पक्षाभ्यां । लेझ्याभिर्भ
व्यदर्शनपविशिष्टाभिर्लेश्याभिः॥१॥
॥३२॥
dalin Educatio
n
al
For Personal & Private Use Only
low.jainelibrary.org
Page #67
--------------------------------------------------------------------------
________________
Jain Education F
द्रव्यतो नद्यादीनां समोऽनपायश्च भूभागो भौतादिप्रवचनं वा, द्रव्यतीर्थता त्वस्याप्रधानत्वाद्, अप्रधानत्वं च भावत| स्तरणीयस्य संसारसागरस्य तेन तरीतुमशक्यत्वात्, सावद्यत्वादस्येति, भावतीर्थं तु सङ्घो, यतो ज्ञानादिभावेन तद्विपक्षादज्ञानादितो भवाच्च भावभूतात् तारयतीति, आह च - "जं गाणदंसणचरित्तभावओ तव्विवक्खभावाओ । भवभावओ य तारेइ तेण तं भावओ तित्थं ॥ १ ॥” ति, त्रिषु वा - क्रोधाग्निदाहोपशमलोभतृष्णानिरासकर्म्ममलापनयनलक्षणेषु ज्ञानादिलक्षणेषु वा अर्थेषु तिष्ठतीति त्रिस्थं, प्राकृतत्वात् तित्थं, आह च - " दाहोवसमादिसु वा जं तिसु थियमहव दंसणाईसुं । तो तित्थं सङ्घो च्चिय उभयं च विसेसणविसेसं ॥ १ ॥” ति, 'विशेषणविशेष्य' मिति तीर्थ सङ्घ इति सङ्घो वा तीर्थमिति, त्रयो वा क्रोधाग्निदाहोपशमादयोऽर्थाः फलानि यस्य तत् त्र्यर्थ, तित्थंति पूर्ववत्, आह च - " कोहग्गिदाहस मणादओ व ते चैव तिन्नि जस्सऽत्था । होइ तियत्थं तित्थं तमत्थसद्दो फलत्थोऽयं ॥ १॥" अथवा त्रयो ज्ञानादयोऽर्था:वस्तूनि यस्य तत्र्यर्थम् आह च - "अहवा सम्मदंसणनाणचरित्ताइं तिन्नि जस्सत्था । तं तित्थं पुव्वोदियमिहमत्थो वत्थुपज्जाओ ॥ १ ॥ " ति ॥ तत्र तीर्थे सति सिद्धाः - निर्वृतास्तीर्थसिद्धा ऋषभसेनगणधरादिवत् तेषां वर्गणेति १, तथा
१ यत् ज्ञानदर्शनचारित्रभावतस्तद्विपक्षभावात् । भवभावतञ्च तारयति तेन तद्भावतस्तीर्थम् ॥ १ ॥ २ दाहोपशमादिषु वा यत्रिषु स्थितमथवा दर्शनादिषु । ततस्तीर्थं सङ्घ एवोभयं च विशेषणविशेष्यम् ॥ १ ॥ ३ क्रोधाग्निदाहशमनादयो वा ते चैव त्रयो यस्यार्थाः । भवति व्यर्थे तीर्थं तत् अर्थशब्दः फलार्थोऽयम् ॥ १ ॥ ४ अथवा सम्यग्दर्शनज्ञानचारित्राणि त्रयो यस्यार्थाः । तत् तीर्थं पूर्वोदितमिहार्थो वस्तुपर्यायः ॥ १ ॥
For Personal & Private Use Only
ainelibrary.org
Page #68
--------------------------------------------------------------------------
________________
८५८
श्रीस्थानाङ्गसूत्र- वृत्तिः
१ स्थाना
ध्ययने सिद्धभेदाः
१५
॥ ३३॥
अतीर्थे-तीर्थान्तरे साधुव्यवच्छेदे जातिस्मरणादिना प्राप्तापवर्गमार्गा मरुदेवीवत् सिद्धा अतीर्थसिद्धास्तेषा २, एवंकर- णात् 'एगा तित्थगरसिद्धाणं वग्गणे'त्यादि दृश्य, तीर्थमुक्तलक्षणं तत्कुर्वन्त्यानुलोम्येन हेतुत्वेन तच्छीलतया वेति तीर्थ- कराः, आह च-"अणुलोमहेउतस्सीलयाय जे भावतित्थमेयं तु । कुव्वंति पगासंति उ ते तित्थगरा हियत्थकरा॥१॥" इति, तीर्थकराः सन्तो ये सिद्धास्ते तीर्थकरसिद्धा ऋषभादिवत् तेषां ३, अतीर्थकरसिद्धाः सामान्यकेवलिनः सन्तो ये सिद्धा गौतमादिवत् तेषाम् ४, तथा स्वयम्-आत्मना बुद्धाः-तत्त्वं ज्ञातवन्तः स्वयम्बुद्धास्ते सन्तो ये सिद्धास्ते तथा तेषां ५, तथा प्रतीत्यैक किञ्चित् वृषभादिकं अनित्यतादिभावनाकारणं वस्तु बुद्धाः-बुद्धवन्तः परमार्थमिति प्रत्येकबुद्धास्ते |सन्तो ये सिद्धास्ते तथा तेषां ६, स्वयम्बुद्धप्रत्येकबुद्धानां च बोध्युपधिश्रुतलिङ्गकृतो विशेषः, तथाहि-स्वयम्बुद्धानां बाह्यनिमित्तमन्तरेणैव बोधिः प्रत्येकबुद्धानां तु तदपेक्षया, करकण्ड्वादीनामिवेति, उपधिः स्वयम्बुद्धानां पात्रादिर्कीदशविधः, तद्यथा-'पैत्तं १ पत्ताबंधो २ पायठवणं ३ च पायकेसरिया ४ । पडलाइ ५ रयत्ताणं च ६ गोच्छओ ७ पायनिजोगो ॥१॥ तिन्नेव य पच्छागा १० रयहरणं ११ चेव होइ मुहपोति १२॥" त्ति, प्रत्येकबुद्धानां तु नवविधः प्रावरणवर्ज इति, स्वयम्बुद्धानां पूर्वाधीते श्रुते अनियमः प्रत्येकबुद्धानां तु नियमतो भवत्येव, लिङ्गप्रतिपत्तिः स्वयम्बुद्धा
॥३३॥
१ अनादि तीर्थमित्युत्पन्नेऽपि तीर्थान्तरता अत एव विशिष्टता साधुव्यवेत्यादिना. २ आनुलोम्यहेतुतच्छीलतया ये भावतीर्थमेतत्तु । कुर्वन्ति प्रकाशयन्ति तु ते तीर्थकरा हितार्थकराः ॥१॥ ३ पात्राणि पात्रबन्धः पात्रस्थापनं पात्रकेसरिका । पटलानि रजत्राणं च गोच्छकः पात्रनिर्योगः ॥१॥ त्रय एव प्रच्छादका रजोहरणमेव भवति मुखवत्रिका।
For Personal & Private Use Only
Page #69
--------------------------------------------------------------------------
________________
36436
नामाचार्य सन्निधावपि भवति प्रत्येकबुद्धानां तु देवता प्रयच्छतीति । बुद्धबोधिताः - आचार्यादिबोधिताः सन्तो ये सि|द्धास्ते बुद्धबोधितसिद्ध स्तेषां ७, एतेषामेव स्त्रीलिङ्गसिद्धानां ८ पुंल्लिङ्गसिद्धानां ९ नपुंसकलिङ्गसिद्धानां १० स्वलिङ्गसिद्धानां रजोहरणाद्यपेक्षया ११ अन्यलिङ्गसिद्धानां परिव्राजकादिलिङ्गसिद्धानां १२ गृहिलिङ्गसिद्धानां मरुदेवीप्रभृतीनां | १३ एकसिद्धानामेकैकस्मिन् समये एकैकसिद्धानां १४ अनेकसिद्धानामेकसमये व्यादीनां अष्टशतान्तानां सिद्धानामेका वर्गणेति १५ । तत्रानेकसमयसिद्धानां प्ररूपणा गाथा - 'बत्तीसा अडयाला सट्ठी बावत्तरी य बोद्धव्या । चुलसीई छन्नउई दुरहिय अट्ठोत्तर सयं च ॥ १ ॥ एतद्विवरणं यदा एकसमयेन एकादय उत्कर्षेण द्वात्रिंशत् सिध्यन्ति तदा द्वितीयेऽपि समये द्वात्रिंशद्, एवं नैरन्तर्येण अष्टौ समयान् यावत् द्वात्रिंशत् सिध्यन्ति तत ऊर्ध्वमवश्यमेवान्तरं भवतीति यदा पुनस्त्रयस्त्रिंशद ( त आरभ्य अष्टचत्वारिंशदन्ताः एकसमयेन सिद्ध्यन्ति तदा निरन्तरं सप्त समयान् यावत् सिद्ध्यन्ति, ततोऽवश्यमेवान्तरं भवतीति, एवं यदा एकोनपञ्चाशतमादि कृत्वा यावत् षष्टिरेकसमयेन सिद्ध्यन्ति तदा निरन्तरं षट् समयान् सिद्ध्यन्ति, तदुपरि अन्तरं समयादिर्भवति, एवमन्यत्रापि योज्यम्, यावत् अष्टशतमेकसमयेन यदा सिद्ध्यति तदाऽवश्यमेव समयाद्यन्तरं भवतीति । अन्ये तु व्याचक्षते - अष्टौ समयान् यदा नैरन्तर्येण सिद्धिस्तदा प्रथमसमये जघन्येनैकः सिध्यत्युत्कृष्टतो द्वात्रिंशदिति, द्वितीयसमये जघन्येनैकः उत्कृष्टतोऽष्टचत्वारिंशत्, तदेवं सर्वत्र जघन्येनैकः समय उत्कृष्टतो गाथार्थोऽयं भावनीयः बत्तीसेत्यादि ॥ एवमनन्तरसिद्धानां तीर्थादिना भूतभावेन प्रत्यासत्तिव्यपदेश्यत्वेन पञ्चदशविधानां वर्गणैकत्वमुक्तमिदानीं परम्परसिद्धानामुच्यते, तत्र 'अपढमसमयसिद्धाण' मित्यादित्रयो
For Personal & Private Use Only
Page #70
--------------------------------------------------------------------------
________________
श्रीस्थाना- दशसूत्री, न प्रथमसमयसिद्धाः अप्रथमसमयसिद्धाः सिद्धत्वद्वितीयसमयवर्तिनः तेषामेवं 'जाव'त्तिकरणाद् 'दुसम- १ स्थानागसूत्र
यसिद्धाणं तिचउपंचछसत्तहनवदससंखेज्जासंखेजसमयसिद्धाण'मिति दृश्य, तत्र सिद्धत्वस्य तृतीयादिषु समयेषु द्विस- ध्ययने वृत्तिः दमयसिद्धादयः प्रोच्यन्ते, यद्वा सामान्येनाप्रथमसमयाभिधानं विशेषतो द्विसमयाद्यभिधानमिति, अतस्तेषां वर्गणा, सिद्धभेदाः
क्वचित् 'पढमसमयसिद्धार्णति पाठः, तत्र अनन्तरपरम्परसमयसिद्धलक्षणं भेदमकृत्वा प्रथमसमयसिद्धा अनन्तरसिद्धा ॥३४॥
एव व्याख्यातव्याः, घ्यादिसमयसिद्धास्तु यथाश्रुता एवेति ॥ इतो द्रव्यक्षेत्रकालभावानाश्रित्य पुद्गलवर्गणैकत्वं चिन्त्यते-पूरणगलनधर्माणः पुद्गलाः, ते च स्कन्धा अपि स्युरिति विशेषयति-परमाणवो-निष्प्रदेशास्ते च पुद्गलाश्चेति विग्रहस्तेषां, एवंकरणात् 'दुपएसियाणं खंधाणं तिचउपंचछसत्तहनवदससंखेजपएसियाणं असंखेजपएसियाण'मिति दृश्यमिति, कृता द्रव्यतः पुद्गलचिन्ता, अतः क्षेत्रतः क्रियते—'एगा एगपएसे'त्यादि, एकस्मिन् प्रदेशे क्षेत्रस्यावगाढाः-अवस्थिता एकप्रदेशावगाढास्तेषां ते च परमाण्वादयोऽनन्तप्रादेशिकस्कन्धान्ताः स्युः, अचिन्त्यत्वात् द्रव्यपरिणामस्य, यथा पारदस्यैकेन कर्षेण चारिताः सुवर्णस्य ते सप्ताप्येकीभवन्ति, पुनर्वामिताः प्रयोगतः सप्तैव त इति, 'जाव एगा असंखेजपएसोगाढाण'ति, अनन्तप्रदेशावगाहित्वं तु नास्ति पुद्गलानां, लोकलक्षणस्यावगाहक्षेत्रस्याप्यसङ्ख्येयप्रदेशत्वादिति, कालत आह-एगा एगसमए'त्यादि, एक समयं यावत् स्थितिः-परमाणुत्वादिना एकप्रदेशावगाढादित्वेन एकगुणकालादित्वेन वाऽवस्थानं येषां ते एकसमयस्थितिकास्तेषामिति, इह च अनन्तसमय-1
॥३४॥ स्थितेः पुद्गलानामभावाद् असोजसमयद्वितीयाणमित्युक्तमिति, भावतः पुद्गलानाह-एकेन गुणो-गुणनं ताडनं|
R
For Personal & Private Use Only
dowamlainelibrary.org
Page #71
--------------------------------------------------------------------------
________________
| यस्य स एकगुणः, एकगुणः कालो वर्णो येषां ते एकगुणकालकाः, तारतम्येन कृष्णतरकृष्णतमादीनां येभ्य आ|रभ्य प्रथममुत्कर्षप्रवृत्तिर्भवतीति भावस्तेषाम् , एवं सर्वाण्यपि भावसूत्राणि षष्ट्यधिकद्विशतप्रमाणानि वाच्यानि २६०, विशतेः कृष्णादिभावानां त्रयोदशभिर्गुणनादिति । साम्प्रतं भङ्ग्यन्तरेण द्रव्यादिविशेषितानां जघन्यादिभेदभिन्नानां स्कन्धानां वर्गणैकत्वमाह-'एगा जहन्नप्पएसियाण'मित्यादि, जघन्याः-सर्वाल्पाः प्रदेशाः-परमाणवस्ते सन्ति येषां ते जघन्यप्रदेशिकाः, घ्यणुकादय इत्यर्थः, स्कन्धाः-अणुसमुदयास्तेषां उत्कर्षन्तीत्युत्कर्षाः-उत्कर्षवन्तः उत्कृष्टसङ्ख्याः परमानन्ताः प्रदेशाः-अणवस्ते सन्ति येषां ते उत्कर्षप्रदेशिकाः तेषां, जघन्याश्च उत्कर्षाश्च जघन्योत्कर्षाः न तथा ये ते अजघन्योत्कर्षाः, मध्यमा इत्यर्थः, ते प्रदेशाः सन्ति येषां ते अजघन्योत्कर्षप्रदेशिकास्तेषाम् , एतेषां चानन्तवर्गणत्वेऽप्यजघन्योत्कर्षशब्दव्यपदेश्यत्वादेकवर्गणात्वमिति । 'जहन्नोगाहणगाणंति अवगाहन्ते-आसते यस्यां साऽवगाहना-क्षेत्रप्रदेशरूपा सा जघन्या येषां ते स्वार्थिककप्रत्ययाजघन्यावगाहनकास्तेषाम् , एकप्रदेशावगाढानामित्यर्थः, उत्कर्षावगाहनकानामसङ्ख्यातप्रदेशावगाढानामित्यर्थः, अजघन्योत्कर्षावगाहनकानां सङ्ख्येयासङ्खयेयप्रदेशावगाढानामित्यर्थः । जघन्या -जघन्यसङ्ख्या समयापेक्षया स्थितिर्येषां ते जघन्यस्थितिकाः, एकसमयस्थितिका इत्यर्थः, तेषां, उत्कर्षा-उत्कर्षवत्सङ्ख्या समयापेक्षया स्थितिर्येषां ते तथा तेषामसङ्ख्यातसमयस्थितिकानामित्यर्थः, तृतीयं कण्ठ्यं, जघन्येन-जघन्यसयाविशेषेणैकेनेत्यर्थःगुणो-गुणनं ताडनं यस्य स तथा(तथा)विधः कालो वर्णो येषां ते जघन्यगुणकालकास्तेषाम् , एवमुत्क
१ एकस्मादारभ्य दशान्ताः संख्येयासंख्येयानन्ताश्चेति त्रयोदश। २ खखवर्गणायां जघन्यानां वर्गणानामनेकविधत्वात् अणुकादय इति.
dain Education international
For Personal & Private Use Only
Page #72
--------------------------------------------------------------------------
________________
श्रीस्थाना-अर्षगुणकालकानामनन्तगुणकालकानामित्यर्थः, तृतीयं कण्ठ्यं, एवं भावसूत्राण्यपि षष्टिर्भावनीयानीति ॥ सामान्यस्कन्ध-| १ स्थानाङ्गसूत्र- वर्गणैकत्वाधिकारादेवाजघन्योत्कर्षप्रदेशिकस्याजघन्योत्कर्षप्रदेशावगाढस्य स्कन्धविशेषस्यैकत्वमाह
दाध्ययने वृत्तिः
एगे जंबूहीवे २ सव्वदीवसमुद्दाणं जाव अद्धंगुलगं च किंचिविसेसाहिए परिक्खेवेणं (सू० ५२) एगे समणे भगवं सिद्धभेदाः महावीरे इमीसे ओसप्पिणीए चउव्वीसाए तित्थगराणं चरमतित्थयरे सिद्धे बुद्धे मुत्ते जाव सव्वदुक्खप्पहीणे (सू०५३)
१५ ॥३५॥
अणुत्तरोववाइयाणं देवाणं एगा रयणी उडुउच्चत्तेणं पन्नत्ता (सू० ५४ ) अद्दाणक्खत्ते एगतारे पन्नत्ते चित्ताणक्खत्ते एगतारे पं० सातीणक्खत्ते एगतारे पं० (सू० ५५) एगपदेसोगाढा पोग्गला अणंता पन्नत्ता, एवमेगसमयठितिया एगगुणकालगा पोग्गला अणंता पन्नत्ता, जाव एगगुणलुक्खा पोग्गला अणंता पन्नत्ता ।। (सू० ५६) एगट्ठाणं समत्तं ॥ जम्ब्वा-वृक्षविशेषेणोपलक्षितो द्वीपः जम्बूद्वीपःद्वीप इति नाम सामान्यं यावद्ग्रहणादेवं सूत्रं द्रष्टव्यम्-'सव्वभंतरए 4 सव्वखुड्डाए वट्टे तेल्लापूयसंठाणसंठिए एग जोयणसयसहस्सं आयामविक्खंभेणं तिन्नि जोयणसयसहस्साई सोलससहस्साई दोन्नि सयाई सत्तावीसाई तिन्नि कोसा अट्ठावीसं धणुसयं तेरस अंगुलाई अद्धंगुलं च किंचिविसेसाहिए परिक्खेवेणं'ति, सुगममेतत्, उक्तविशेषणश्च जम्बूद्वीप एक एव, अन्यथा अनेकेऽपि ते सन्तीति ॥ अनन्तरं जम्बूद्वीप उक्त इति तत्परूपकस्य भगवतो महावीरस्यैकतामाह-एगे समणे इत्यादि, एकः-असहायः, अस्य च सिद्ध इत्यादिना सम्बन्धः, श्राम्यति-तपस्यतीति श्रमणः, भज्यत इति भगः-समग्रैश्वर्यादिलक्षणः, उक्तं च-"ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना ॥१॥” इति, स विद्यते यस्येति भगवान् , तथा विशेषेणे
Jain Education
For Personal & Private Use Only
Page #73
--------------------------------------------------------------------------
________________
Jain Education Ind
रयति - मोक्षं प्रति गच्छति गमयति वा प्राणिनः प्रेरयति वा - कर्माणि निराकरोति वीरयति वा - रागादिशत्रून् प्रति पराक्रमयति इति वीरः, निरुक्तितो वा वीरो, यदाह – “विदारयति यत्कर्म्म, तपसा च विराजते । तपोवीर्येण युक्तश्च, तस्माद् वीर इति स्मृतः ॥ १ ॥" इतरवीरापेक्षया महांश्चासौ वीरश्चेति महावीरः, भाष्योक्तं च- 'तिहुंयणविक्खायजसो महाजसो नामओ महावीरो । विकंतो य कसायाइसत्तुसेन्नप्पराजयओ ॥ १ ॥ ईरेइ विसेसेण व खिवइ कम्माइँ गमयइ सिवं वा । गच्छइ अ तेण वीरो स महं वीरो महावीरो ॥ २ ॥ त्तिं ॥ अस्यामवसर्पिण्यां चतुर्विंशतेस्तीर्थकराणां मध्ये चरमतीर्थकरः सिद्धः - कृतार्थो जातः बुद्धः - केवलज्ञानेन बुद्धवान् बोध्यं मुक्तः - कर्म्मभिः यावत्करणात् 'अंतकडे' अन्तो भवस्य कृतो येन सोऽन्तकृतः 'परिनिबुडे' परिनिर्वृतः कर्म्मकृतविकारविरहात् स्वस्थीभूतः किमुक्तं भवति ? -सव्व दुक्खष्पहीणे - सर्वाणि शारीरादीनि दुःखानि प्रक्षीणानि प्रहीणानि वा यस्य स सर्वदुःखप्रक्षीणः सर्वदुःखप्रहीणो वा, सर्वत्र बहुव्रीहौ क्तान्तस्य यः परनिपातः स आहिताग्न्यादिदर्शनादिति, इह च तीर्थकरेष्वेतस्यैवैकत्वं मोक्षगमने, न तु ऋषभादीनां, दशसहस्रादिपरिवृतत्वेन तेषां सिद्धत्वाद्, उक्तं च - "ऐगो भगवं वीरो तेत्तीसाऍ सह निब्बुओ पासो । छत्तीसएहिं पंचहिं सएहिं नेमी उसिद्धि गओ ॥ १ ॥ " इत्यादि ॥ एकाकी वीरो निर्वृत इत्युक्तं, निर्वृतिक्षेत्रासन्नानि चानुत्तरविमाना
१ त्रिभुवनविख्यातयशा महायशा नामतो महावीरः । विक्रान्तश्च कषायादिशत्रुसैन्यपराजयात् ॥ १ ॥ ईरयति विशेषेण वा क्षपयति कर्माणि गमयति शिवं वा । गच्छति च तेन वीरः स महान् वीरो महावीरः ॥ १ ॥ २ एवं प्रकारेण तु भाष्योक्तमिति संबन्धः ३ एको भगवान् वीरस्त्रयत्रिंशता सह निर्वृतः पार्श्वः । षट्त्रिंशदधिकैः पञ्चभिः शतैनेंमिस्तु सिद्धिं गतः ॥ १ ॥
For Personal & Private Use Only
Minelibrary.org
Page #74
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
वोच्चत्वमित्यागमयम्, उई स्थितका रति हस्त यानानि तेषु य
॥ ३६॥
नीति तन्निवासिदेवमानमाह- 'अनुत्तरे'त्यादि, अनुत्तरत्वादनुत्तराणि-विजयादिविमानानि तेषु य उपपातो-जन्म सी १ स्थानाविद्यते येषां तेऽनुत्तरोपपातिकास्ते, णकारौ वाक्यालङ्कारे, देवाः-सुरा एका रनिं-हस्तं यावत् 'क्रोशं कौटिल्येन नदीति- ध्ययने ४ वदिह द्वितीया, 'उहृउच्चत्तेणं' ति वस्तुनो ह्यनेकधोच्चत्वम् , ऊर्द्धस्थितस्यैकमपरं तिर्यस्थितस्यान्यत् गुणोन्नतिरूपम् ,सिद्धभेदाः तत्रेतरापोहेनोर्वस्थितस्य यदुच्चत्वं तदवोच्चत्वमित्यागमे रूढमितिं तेनोवोच्चत्वेन, अनुस्वारः प्राकृतत्वात् , प्रज्ञप्ता:प्ररूपिताः सर्वविद्भिरिति, अथवा अनुत्तरोपपातिकानां देवानामूोच्चत्वेन प्रमाणमिति शेषः, एका रनिः प्रज्ञप्तेति व्याख्येयमिति ॥ देवाधिकारादेव नक्षत्रदेवानां 'अदा नक्खत्ते'इत्यादिना कण्ठ्येन सूत्रत्रयेण तारैकत्वमुक्तम् , तारा चज्योतिर्विमानरूपति, कृत्तिकादिषु च नक्षत्रेष्विदं ताराप्रमाणम्-'छ ६ प्पंच ५तिन्निं ३ एंगं १चेउ ४ तिग ३ रैस ६ वेय ४ जुयल २ जॅयलं च २। इंदिय ५ऐगं १ ऍगं १ विसय ५ ग्गि ३ समुद्द ४ बारसगं १२ ॥१॥ चउरो ४ तिय ३ तिय ३ तिय ३ पंचे ५ सत्त ७ बेबे भवे तिया तिन्नि ३-३-३। रिक्खे तारपमाणं जइ तिहितुलं हयं कर्ज ॥२॥"ति, इह चैकस्थानकानुरोधान्नक्षत्रत्रयस्य ताराप्रमाणमुक्तं, शेषनक्षत्राणां तु प्रायोऽयेतनाध्ययनेषु तद् वक्ष्यति, यस्तु कृचिद्विसंवादस्ताराप्रमाणस्य स तथाविधप्रयोजनेषु तिथिविशेषस्य नक्षत्रविशेषयुक्तस्याशुभत्वसूचनार्थत्वेनोक्तगाथयोमतान्तरभूतत्वान्न बाधक इति । तारा पुद्गलरूपेति पुद्गलस्वरूपमभिधातुमाह-'एगप्पएसोगाढे'इत्यादि सुगम, नवरमेकत्र प्रदेशे-क्षेत्रस्यांशविशेषे अवगाढा:-आश्रिता एकप्रदेशावगाढाः, ते च परमाणुरूपाः स्कन्धरूपाश्चेति, एवं वर्ण ५गन्ध २ रस ५ स्पर्श ५ भेदविशिष्टाः पुद्गला वाच्याः, अत एवोक्तम्-'जाव एगगुणलुक्खे'इत्यादि ॥ तदेवमनुगमोड- ॥३६॥
१°वदेहमान मुद्रिते.
For Personal & Private Use Only
www.jalnelibrary.org
Page #75
--------------------------------------------------------------------------
________________
क्रियानयस्तु
यतः स्त्रीभक प्रत्येकं पु
|भिहितः, अधुना कथञ्चित्प्रत्यवस्थानावसरे भणितमपि नयद्वारमनुयोगद्वारक्रमायातमिति पुनर्विशेषेणोच्यते-तत्र नैग-12 मादयः सप्त नयाः, ते च ज्ञाननये क्रियानये चान्तर्भवन्तीति ताभ्यामध्ययनमिदं विचार्यते-तत्र ज्ञानचरणात्मकेऽस्मि-18 नध्ययने ज्ञाननयो ज्ञानमेव प्रधानमिच्छति, ज्ञानाधीनत्वात् सकलपुरुषार्थसिद्धेः, यतः-"विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता । मिथ्याज्ञानात् प्रवृत्तस्य, फलप्राप्तेरसम्भवाद् ॥१॥” इत्यत ऐहिकामुष्मिकफलार्थिना ज्ञान एव2 | यत्नो विधेय इति । क्रियानयस्तु क्रियामेवेच्छति, तस्या एव पुरुषार्थसिद्धावुपयुज्यमानत्वात्, तथा चोक्तम्-"क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात् सुखितो भवेत् ॥१॥” इत्यत ऐहिकामुष्मिकफलार्थिना क्रियैव कार्येति । जिनमते तु नानयोः प्रत्येक पुरुषार्थसाधनता, यत उक्तम्-"हयं नाणं कियाहीणं, हया अन्नाणओ किया। पासंतो पंगुलो दड्डो, धावमाणो य अंधओ ॥१॥"त्ति, संयोग एव चानयोः फलसाधकत्वं, |यत उक्तम्-"संजोगसिद्धीइ फलं वयंति, नहु एगचक्केण रहो पयाइ । अंधो य पंगू य वणे समिच्चा, ते संपउत्ता नगरं | पविद्वा ॥१॥” इति ॥ भाष्यकृताऽप्युक्तम्-"नाणाहीणं सव्वं नाणणओ भणति किं च किरिवाए? । किरियाए करणनओ तदुभयगाहो य सम्मत्तं ॥१॥" ति, अथवा सप्तापि नैगमादयः सामान्यनये विशेषनवे चान्तर्भवन्ति, तत्र
सामान्यनयः प्रक्रान्ताध्ययनोक्तानामात्मादिपदार्थानामेकत्वमेवाभिमन्यते, सामान्यवादित्वात् तस्य, स हि ब्रूते-एक स्था०७ ता
१हतं ज्ञानं क्रियाहीनं हताशानतः क्रिया । पश्यन् पङ्गुर्दग्धो धाश्चान्धः ॥१॥ संयोगसिद्धेः फलं वदन्ति, नैवैकचक्रेण रथः प्रयाति । अन्धश्च पहश्च वने समेत्य तौ संप्रयुक्ती नगरं प्रविष्टौ ॥१॥ ज्ञानाधीनं सर्व ज्ञाननयो भणति किंच क्रियया १ । कियायाः करणनयस्तदुभयप्रहार सम्यक्त्वम् ॥१॥
KISSARKARIES
Jan Education International
For Personal & Private Use Only
Page #76
--------------------------------------------------------------------------
________________
ASSIS
श्रीस्थानागसूत्रवृत्तिः
| नित्यं निरवयव निष्क्रियं सर्वगं च सामान्यमेवास्ति, न विशेषो, निःसामान्यत्वात् , इह यन्निःसामान्यं तन्नास्ति यथा खर| विषाणं, यच्चास्ति न तन्निःसामान्यं यथा घट इति, तथा सामान्यादन्येऽनन्ये वा विशेषाः प्रतिपद्येरन् ?, यद्यन्ये ननूक्तमसन्तस्ते निःसामान्यत्वात् खपुष्पवत् , अथानन्ये तदा सामान्यमात्रमेव, तत्र वा विशेषोपचारः, न चोपचारेणार्थतत्त्वं चिन्त्यत इति, आह च-"एक निच्चं निरवयवमक्कियं सव्वगं च सामन्नं । निस्सामन्नत्ताओ नत्थि विसेसो खपुप्फ व ॥१॥ तथा-सामन्नाओ विसेसो अन्नोऽनन्नो व होज? जइ अन्नो । सो नत्थि खपुष्फ पिवऽणन्नो सामन्नमेव तयं ॥ २॥" ति, तदेवं सामान्यनयाभिप्रायेणात्मादीनामेकत्वमेव । विशेषनयमतेन तु तेषामनेकत्वमेव, स हि ब्रूते-विशेषेभ्यः सामान्यं भिन्नमभिन्नं वा स्यात् ?, न भिन्नमत्यन्तानुपलम्भात् खपुष्पवत् , तथा-न सामान्यं विशेषेभ्यो भिन्नमस्ति, दाहपाकस्नानपानावगाहवाहदोहादिसर्वसंव्यवहाराभावात् खरविषाणवत्, अथाभिन्नं तदा वि
शेषमात्रं वस्तु न नाम सामान्यमस्ति, तेषु वा सामान्यमात्रोपचार इति, न चोपचारेणार्थतत्त्वं चिन्त्यत इति, आह ४ीच-"न विसेसत्थंतरभूयमथि सामन्नमाह ववहारो । उवलंभव्ववहाराभावाओ खरविसाणं व ॥१॥” इति, तदे|वमात्मादीनामनेकत्वमेवेति । ननु पक्षद्वयेऽपि युक्तिसम्भवात् किं तत्त्वं प्रतिपत्तव्यमिति ?, उच्यते, स्यादेकत्वं स्याद
१ स्थानकाध्ययने ज्ञानक्रियासामान्यविशेषवादाः
१ एकं नित्यं निरवयवमक्रियं सर्वगं च सामान्यम् । निस्सामान्यत्वात् नास्ति विशेषः खपुष्पवत् ॥१॥ सामान्याद्विशेषः अन्योऽनन्यो वा भवेत् ? यद्यन्यः । स नास्ति खपुष्पमिव अनन्यः सामान्यमेव तकत् ॥२॥ २न विशेषादर्थान्तरभूतमस्ति सामान्यमाह व्यवहारः । उपलम्भव्यवहाराभावात् खरवि
षाणमिव ॥१॥
Jain Education i
ntonal
For Personal & Private Use Only
wwjainelibrary.org
Page #77
--------------------------------------------------------------------------
________________
नेकत्वमिति, तथाहि-समविषयरूपत्वाद्वस्तुनः समरूपापेक्षया एकत्वं विषमरूपापेक्षया त्वनेकत्वमिति, उक्तञ्च-"वस्तुन एव समानः परिणामो यः स एव सामान्यम् । विपरीतास्तु विशेषा वस्त्वेकमनेकरूपं तद् ॥१॥” इति ॥
FUN
इति श्रीमदभयदेवसूरिविरचिते स्थानाख्यतृतीयाङ्गविवरणे प्रथममध्ययनमे
कस्थानकाभिधानं समासमिति, (ग्रन्थाग्रं ११८७॥)
94545455125 9855
For Personal & Private Use Only
www.janelibrary.org
Page #78
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ ३८ ॥
अथ द्वितीयं द्विस्थानकाख्यमध्ययनं
व्याख्यातमेकस्थानकाख्यं प्रथममध्ययनं, अतः सङ्ख्याक्रमसम्बद्धमेव द्विस्थानकाख्यं द्वितीयमध्ययनमारभ्यते, अस्य चायं विशेष सम्बन्धः - इह जैनानां सामान्यविशेषात्मकं वस्तु, तत्र सामान्यमाश्रित्य प्रथमाध्ययने आत्मादिवस्त्वेकत्वेन प्ररूपितमिह तु विशेषाश्रयणात् तदेव द्विविधत्वेन प्ररूप्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराण्युपक्रमादीनि भवन्ति, तानि च प्रथमाध्ययनवत् द्रष्टव्यानि यस्तु विशेषः स स्वबुद्ध्याऽवगन्तव्यः, केवलमस्य चतुरुद्देशकात्मकस्याध्ययनस्य सूत्रानुगमे प्रथमोद्देशकादिसूत्रमिदमुच्चारणीयम् -
जत्थि णं लोगे तं सव्वं दुपओआरं, तंजहा— जीवश्चैव अजीवश्चेव । तसे चेव थावरे चेव १, सजोणियच्चैव अजोणियचैव २, साउयच्चैव अणाउयच्चैव ३, सइंदियश्चेव, अणिंदिए चेव ४, सवेयगा चेव अवेयगा चेव ५, सरूवि चैव रूवि चेव ६, सपोग्गला चेव अपोग्गला चेव ७, संसारसमावन्नगा चैव असंसारसमावन्नगा चेव ८, सासया चेव असासया चेव ९, ( सू० ५७ )
अस्य च पूर्वसूत्रेण सहायं सम्बन्धः - पूर्व ह्युक्तम् 'एकगुणरूक्षाः पुद्गलाः अनन्ताः' तत्र किमनेकगुणरूक्षा अपि पुद्गला | भवन्ति येन ते एकगुणरूक्षतया विशिष्यन्त इति ?, उच्यते, भवन्त्येव, यतो 'जदत्थी' त्यादि, परम्परसूत्रसम्बन्धस्तु - 'श्रुतं | मयाऽऽयुष्मता भगवतैवमाख्यातमेक आत्मेत्यादि, तथेदमपरमाख्यातं ' जदत्थी' त्यादि, संहितादिचर्चः पूर्ववत्, 'यद्',
For Personal & Private Use Only
२ स्थानकाध्ययने
जीवानां
द्वैविध्यं
11 36 11
Page #79
--------------------------------------------------------------------------
________________
जीवादिकं वस्तु अस्ति' विद्यते, णमितिवाक्यालङ्कारे, क्वचित्पाठो 'जदत्थिं चणं'ति, तत्रानुस्वार आगमिकश्चशब्दः पुनरर्थः एवं चास्य प्रयोगः-अस्त्यात्मादि वस्तु, पूर्वाध्ययनप्ररूपितत्वाद्, यच्चास्ति 'लोके' पञ्चास्तिकावात्मके लोक्यते-प्रमीयत इति लोक इति व्युत्पत्त्या लोकालोकरूपे वा तत् 'सर्व निरवशेष द्वयोः पदयोः-स्थानयोः पक्षयोर्विवक्षितवस्तुतद्विपयेयलक्षायोरवतारो यस्य तद् द्विपदावतारमिति, 'दुपडोयारंति क्वचित् पठ्यते, तत्र द्वयोःप्रत्यवतारो यस्य तत् द्विप्रत्यवतारमिति, स्वरूपवत् प्रतिपक्षवच्चेत्यर्थः, 'तद्यथे'त्युदाहरणोपन्यासे, 'जीवच्चेव अजीवच्चेव'त्ति, जीवाश्चैवाजीवाश्चैव, प्राकृतत्वात् संयुक्तपरत्वेन इस्वः, चकारौ समुच्चयार्थों, एवकाराववधारणे, तेन च राश्यन्तरापोहमाह, नोजीवाख्यं राश्यन्तरमस्तीति चेत् , नैवम्, सर्वनिषेधकत्वे नोशब्दस्य नोजीवशब्देनाजीव एव प्रतीयते, देशनिषेधकत्वे तु जीवदेश एव प्रतीयते, न च देशो देशिनोऽत्यन्तव्यतिरिक्त इति जीव एवासाविति, 'चेय' इति वा एवकारार्थः 'चिय च्चेय एवार्थ' इति वचनात् , ततश्च जीवा एवेति विवक्षितवस्तु अजीवा एवेति च तत्प्रतिपक्ष इति, एवं सर्वत्र, अथवा 'यदस्ति' अस्तीति यत् सन्मात्रं यदित्यर्थः तद् द्विपदावतारं-द्विविधं, जीवाजीवभेदादिति, शेषं तथैव । अथ त्रसेत्यादिकया नवसूच्या जीवतत्त्वस्यैव भेदान् सप्रतिपक्षानुपदर्शयति-तसे चेवेत्यादि, तत्र त्रसनामकर्मोदयतस्त्रस्यन्तीति त्रसाः-द्वीन्द्रियादयः
स्थावरनामकर्मोदयात् तिष्ठन्तीत्येवंशीलाः स्थावराः-पृथिव्यादयः, सह योन्या-उत्पत्तिस्थानेन सयोनिकाः-संसारिणस्तहै द्विपर्यासभूताः अयोनिकाः-सिद्धाः, सहायुषा वर्तन्त इति सायुषस्तदन्येऽनायुषः-सिद्धाः, एवं सेन्द्रियाः-संसारिणः,
CABANANANASRNIAGARASSA
Jain Education
For Personal & Private Use Only
kanelibrary.org
Page #80
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ ३९ ॥
अनिन्द्रियाः- सिद्धादयः, सवेदकाः - स्त्रीवेदाद्युदयवन्तः, अवेदकाः - सिद्धादयः, सह रूपेण - मूर्त्या वर्त्तन्त इति समासान्ते इन्प्रत्यये सति सरूपिणः - संस्थानवर्णादिमन्तः सशरीरा इत्यर्थः, न रूपिणोऽरूपिणो-मुक्ताः, सपुद्गलाः कर्म्मादिपुद्गलवन्तो जीवाः, अपुद्गलाः - सिद्धाः, संसारं भवं समापन्नकाः - आश्रिताः संसारसमापन्नकाः - संसारिणः, तदितरे सिद्धाः, शाश्वताः - सिद्धाः जन्ममरणादिरहितत्वाद्, अशाश्वताः - संसारिणस्तद्युक्तत्वादिति ॥ एवं जीवतत्त्वस्य द्विपदा - वतारं निरूप्याजीवतत्त्वस्य तं निरूपयन्नाह
Jain Education teatonal
आगासा चेव नोआगासा चेव । धम्मे चेव अधम्मे चेव । ( सू० ५८ ) बंधे चेव मोक्खे चेव १ पुन्ने चेव पावे चैव २ आसवे चैव संवरे चैव ३ वेयणा चेव निज्जरा चेव ४ ( सू० ५९) दो किरियाओ पन्नत्ताओ, तंजहा—जीवकिरिया चेव अजीवकिरिया चेव १, जीवकिरिया दुविहा पन्नत्ता, तंजहा सम्मत्तकिरिया चेव, मिच्छत्तकिरिया चैव २, अजीवकिरिया दुविहा पन्नत्ता, तं० – इरियावहिया चेव संपराइगा चेव ३, दो किरियाओ पं० तं०—काइया चेव अहिगरशिया चेव ४, काइया किरिया दुबिहा पन्नत्ता तं० - अणुवरयकायकिरिया चेव, दुप्पउत्तकायकिरिया चेव ५, अहिकरणिया किरिया दुविहा पन्नत्ता, तं० संजोयणाधिकरणिया चेव णिव्वत्तणाधिकरणिया चेव ६, दो किरियाओ पं० तं० पाउसिया चेव पारियावणिया चेव ७, पाउसिया किरिया दुविहा पं० तं० - जीवपाउसिया चेव अजीवपाउसिया चेव ८, पारियावणिया किरिया दुविहा पं० तं०—सहत्थपारियावणिया चैव परहत्थपारियावणिया चेव ९, दो किरियाओ १ आदिना सयोगिकेवल्यादयः, तेषां क्षायोपशमिकभावाभावात्, क्षायोपशमिकाणि चेन्द्रियाणि.
For Personal & Private Use Only
२ स्थान
काध्ययने
अजीवबन्धादिक्रि
याणां द्वै
विध्यं
॥ ३९ ॥
jainelibrary.org
Page #81
--------------------------------------------------------------------------
________________
पं० तं० - पाणातिवाय किरिया चैव अपञ्चक्खाणकिरिया चेव १०, पाणातिवायकिरिया दुविद्दा पं० तं० - सहत्थपाणातिवायकिरिया चैव परहत्थपाणातिवायकिरिया चेव ११, अपञ्चक्खाणकिरिया दुविहा पं० तं० - जीवअपच्चक्खाणकिरिया चेव अजीव अपञ्चक्खाणकिरिया चेव १२, दो किरियाओ पं० तं० आरंभिया चेव परिग्गहिया चेव १३, आरंभिया किरिया दुविहा पं० तं० - जीवआरंभिया चेव अजीवआरंभिया चेव १४, एवं परिग्गहियावि १५, दो किरयाओ पं० तं० – मायावत्तिआ चेव मिच्छादंसणवत्तिया चेव १६, मायावत्तिया किरिया दुविहा पं० तं० - आयभाववंकणता चेव परभाववंकणता चेव १७, मिच्छादंसणवत्तिया किरिया दुविहा पं० तं० – ऊणाइरित्तमिच्छादंसणवत्तिया चैव तव्वइरित्तमिच्छादंसणवत्तिया चेव १८, दो किरियाओ पं० तं० – दिट्ठिया चेव पुट्ठिया चेव १९, दिट्ठिया किरिया दुविहा पं० तं० - जीवदिट्टिया चेव अजीवदिट्टिया चेव २०, एवं पुट्टियावि २१, दो किरियाओ पं० तं० – पाडुच्चिया चैव सामंतोवणिवाइया चेव २२, पाडुच्चिया किरिया दुविहा पं० तं० - जीवपाडुच्चिया चेव अजीवपाडुश्च्चिया चेव २३, एवं सामंतोवणिवाइयावि २४, दो किरियाओ पं० तं० - साहत्थिया चेव णेसत्थिया चेव २५, साहत्थियाकिरिया दुविहा पं० तं०—जीवसाहत्थिया चेव अजीवसाहत्थिया चेव २६, एवं णेसत्थियावि २७, दो किरियाओ पं० तं० — आणवणिया चैव वेयारणिया चेव २८, जहेव णेसत्थियाओ २९-३०, दो किरियाओ पं० तं० - अणाभोगवत्तिया चेव अणवकंखवत्तिया चेव ३१, अणाभोगवत्तिया किरिया दुविहा पं० तं० – अणाउत्तआइयणता चेव अणाउत्तपमज्जणता चेव ३२, अणवकंखवत्तिया किरिया दुबिहा पं० तं० - आयसरीरअणवकंखवत्तिया चेव परसरीरअणव
For Personal & Private Use Only
Page #82
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ ४० ॥
कंखवत्तिया चेव ३३, दो किरियाओ पं० तं०-- पिज्जवत्तिया चेव दोसवत्तिया चेव ३४, पेज्जवत्तिया किरिया दुबिहा पं० तं० - मायावत्तिया चेव लोभवत्तिया चेव ३५, दोसवत्तिया किरिया दुविहा पं० तं० — कोहे चेव माणे चेव ३६, ( सू० ६० )
आकाशं व्योम नोआकाशम् - तदन्यद्धर्मास्तिकायादि, धर्मः - धर्मास्तिकायो गत्युपष्टम्भणुणः तदन्योऽधर्मः - अधमस्तिकायः स्थित्युपष्टम्भगुणः । सविपक्षबन्धादितत्त्वसूत्राणि चत्वारि प्राग्वदिति । बन्धादयश्च क्रियायां सत्यामात्मनो भवन्तीति क्रियानिरूपणायाह - 'दो किरिये 'त्यादि सूत्राणि षटूत्रिंशत्, करणं क्रिया क्रियत इति वा क्रिया, ते च द्वे प्रज्ञप्ते - प्ररूपिते जिनैः, तत्र जीवस्य क्रिया - व्यापारो जीवक्रिया, तथा अजीवस्य - पुद्गलसमुदायस्य यत्कर्म्मतया | परिणमनं सा अजीवक्रियेति, इह चियशब्दस्य चैवशब्दस्य च पाठान्तरे प्राकृतत्वाद्विर्भाव इति चैवेत्ययं च समुच्चयमात्र एव प्रतीयते, अपिचेत्यादिवदिति, 'जीवकिरिये त्यादि, सम्यक्त्वं तत्त्वश्रद्धानं तदेव जीवव्यापारत्वात् क्रिया सम्यक्त्वक्रिया, एवं मिथ्यात्वक्रियाऽपि, नवरं मिथ्यात्वम् - अतत्त्वश्रद्धानं तदपि जीवव्यापार एवेति, अथवा सम्य|ग्दर्शनमिथ्यात्वयोः सतोर्वे भवतः ते सम्यक्त्वमिथ्यात्वक्रिये इति ॥ तत्र 'ईरियावहिय' लि-ईरणमीर्या - गमनं तद्विशिष्टः पन्था ईर्यापथस्तत्र भवा ऐर्यापथिकी, व्युत्पत्तिमात्रमिदं प्रवृत्तिनिमित्तं तु यत्केवलयोगप्रत्ययमुपशान्तमोहादित्रयस्य सातवेदनीयकर्म्मतया अजीवस्य पुद्गलराशेर्भवनं सा ऐर्यापथिकी क्रिया, इह जीवव्यापारेऽप्यजीवप्रधानत्वविवक्ष
Jain Educationtional
For Personal & Private Use Only
२ स्थानकाध्ययने
अजीवबन्धादिक्रि
याणां द्वैविध्यं
॥ ४० ॥
jainelibrary.org
Page #83
--------------------------------------------------------------------------
________________
AAAAAAABAR
याऽजीवक्रियेयमुक्ता, कर्मविशेषो वैर्यापथिकीक्रियोच्यते, यतोऽभिहितं-"इरियावहिया किरिया दुविहा-बज्झमाणा वेइज्जमाणा य, जा[व] पढमसमये बद्धा बीयसमये वेइया सा बद्धा पुट्ठा वेइया णिजिण्णा सेयकाले अकम्मं वावि भवती'ति, तथा सम्परायाः-कषायास्तेषु भवा सांपरायिकी, सा ह्यजीवस्य पुद्गलराशेः कर्मातापरिणतिरूपा जीवव्यापारस्याविवक्षणादजीवक्रियेति, सा च सूक्ष्मसम्परायान्तानां गुणस्थानकवतां भवतीति ॥ पुनरन्यथा द्वे 'दो किरिये| त्यादि, 'काइया चेव'त्ति कायेन निवृत्ता कायिकी-कायव्यापारः, तथा 'अहिगरणिया चेव'त्ति अधिक्रियते आत्मा नरकादिषु येन तदधिकरणम्-अनुष्ठानं बाह्यं वा वस्तु, इह च बाह्यं विवक्षितं खड्गादि, तत्र भवा आधिकरणिकीति ॥ कायिकी द्विधा-'अणुवरयकायकिरिया चेव'त्ति अनुपरतस्य-अविरतस्य सावद्यात् मिथ्यादृष्टेः सम्यग्दृष्टेर्वा कायक्रिया-उत्क्षेपादिलक्षणा कर्मबन्धनिबन्धनमनुपरतकायक्रिया, तथा 'दुप्पउत्तकायकिरिया चेव'त्ति दुष्प्रयुक्तस्यदुष्टप्रयोगवतो दुष्प्रणिहितस्येन्द्रियाण्याश्रित्येष्टानिष्टविषयप्राप्ती मनाक् संवेगनिर्वेदगमनेन तथा अनिन्द्रियमाश्रित्याशुभमनःसङ्कल्पद्वारेणापवर्गमार्ग प्रति दुर्व्यवस्थितस्य प्रमत्तसंयतस्येत्यर्थः कायक्रिया दुष्प्रयुक्तकावक्रियेति ५, आधिकरणिकी द्विधा, तत्र 'संजोयणाहिगरणिया चेव'त्ति वत्पूर्व निर्वर्तितयोः खणतन्मुट्यादिकयोरर्थयोः संयोजनं ६ | क्रियते सा संयोजनाऽधिकरणिकी, तथा 'णिव्वत्तणाहिकरणिया चेव'त्ति यच्चादितस्तयोनिवर्तनं सा निर्वर्तना
१ईयापधिकीक्रिया द्विविधा बध्यमाना वेद्यमाना च, या प्रथमसमये बद्धा द्वितीयसमये वेदिता बद्धा स्पृष्टा वेदिता निर्जीणी एष्यत्काले अकर्म चापि | भवति. २ गुणस्थानानाबाध्या इष्टे इच्छाप्रतिबन्धेन इतरस्मिन् उद्वेगेन. ३ संवेदनि.प्र.
बन्धनिबन्धनमनुपरविषयप्राप्ती मनाक कायक्रिया दुष्प्रयुक्तकमायोरर्थयोः संयोजन
AARAKASEXAINIK
dan Education
a
l
For Personal & Private Use Only
wwwnelibrary.org
Page #84
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥४१॥
वायकिरिया चेवत्ति प्रतीता, तभवतीति । आद्या द्वेधा-सहपातक्रिया, तथा 'परहत्थपाणावात
|धिकरणिकीति । पुनरन्यथा द्वे-'पाउसिया चेव'त्ति प्रद्वेषो-मत्सरस्तेन निवृत्ता प्राद्वेषिकी, तथा 'पारियावणिया २ स्थान
चेव'त्ति परितापनं-ताडनादिदुःखविशेषलक्षणं तेन निवृत्ता पारितापनिकी, आद्या द्विधा-'जीवपाउसिया चेव'त्ति काध्ययने जीवे प्रद्वेषाजीवप्राद्वेषिकी, तथा 'अजीवपाउसिया चेव'त्ति अजीवे-पाषाणादौ स्खलितस्य प्रद्वेषादजीवप्राद्वेषिकीति, क्रियाणां द्वितीयाऽपि द्विविधा-सहत्यपारियावणिया चेव'त्ति स्वहस्तेन स्वदेहस्य परदेहस्य वा परितापनं कुर्वतः स्वहस्तपारि- द्वैविध्यं तापनिकी तथा 'परहत्थपारियावणिया चेव'त्ति परहस्तेन तथैव च तत्कारयतः परहस्तपारितापनिकीति ॥ अन्यथा द्वे 'पाणाइवायकिरिया चेव'त्ति प्रतीता, तथा 'अपञ्चक्खाणकिरिया चेव'त्ति अप्रत्याख्यानम्-अविरतिस्तन्निमित्तः कर्म-12 बन्धोऽप्रत्याख्यानक्रिया सा चाविरतानां भवतीति । आद्या द्वेधा-'सहत्थपाणाइवायकिरिया चेव'त्ति स्वहस्तेन स्वप्राणान् निर्वेदादिना परप्राणान् वा क्रोधादिना अतिपातयतः स्वहस्तप्राणातिपातक्रिया, तथा 'परहत्थपाणाइवायकिरिया चव'त्ति परहस्तेनापि तथैव परहस्तप्राणातिपातक्रियेति । द्वितीयापि द्विधा, 'जीवअपच्चक्खाणकिरिया चेव'त्ति जीवविषये प्रत्याख्यानाभावेन यो बन्धादिापारः सा जीवाप्रत्याख्यानक्रिया, तथा 'अजीवअपचक्खाणकिरिया चेव'त्ति | यदजीवेषु-मद्यादिष्वप्रत्याख्यानात् कर्मबन्धनं सा अजीवाप्रत्याख्यानक्रियेति । पुनरन्यथा द्वे 'आरंभिया चव'त्ति | आरम्भणमारम्भः तत्र भवा आरम्भिकी, तथा 'परिग्गहिया चेव'त्ति 'जीवआ' परिग्रहे भवा पारिग्रहिकी ॥ आद्या
द्वेधा 'जीवआरम्भिया चेव'त्ति, यज्जीवानारभमाणस्य-उपमृद्गतः कर्मबन्धनं सा जीवारम्भिकी, तथा 'अजीवारं|भिया चेव'त्ति यच्चाजीवान् जीवकडेवराणि पिष्टादिमयजीवाकृतींश्च वस्त्रादीन् वा आरभमाणस्य सा अजीवारम्भि
Jain Education
For Personal & Private Use Only
Mainelibrary.org
Page #85
--------------------------------------------------------------------------
________________
कीति, एवं 'पारिग्गहिया चेव'त्ति आरम्भिकीवद् द्विविधेत्यर्थः, जीवाजीवपरिग्रहप्रभवत्वात् तस्या इति भावः। पुनरन्यथा द्वे 'मायावत्तिया चेव'त्ति माया-शाठ्यं प्रत्ययो-निमित्तं यस्याः कर्मबन्धक्रियाया व्यापारस्य वा सा तथा, 'मिच्छादसणवत्तिया चेव'त्ति मिथ्यादर्शनं-मिथ्यात्वं प्रत्ययो यस्याः सा तथेति, आद्या द्वेधा- 'आयभाववंकणया चेव'त्ति आत्मभावस्याप्रशस्तस्य वङ्कनता-चक्रीकरणं प्रशस्तत्वोपदर्शनता आत्मभाववङ्कनता, वङ्कनानां च बहुत्वविवक्षायां भावप्रत्ययो न विरुद्धः, सा च क्रिया व्यापारत्वात् , तथा 'परभाववंकणया चेव'त्ति परभावस्य वङ्कनता-वञ्च-| नता या कूटलेखकरणादिभिः सा परभाववङ्कनतेति, यतो वृद्धव्याख्येयं-"तं तं भावमायरइ जेण परो वंचिजइ कूडलेहकरणाईहिं"ति, द्वितीयाऽपि द्वेधा-'ऊणाइरित्तमिच्छादसणवत्तिया चेव'त्ति ऊनं-स्वप्रमाणाधीनमतिरिक्तततोऽधिकमात्मादि वस्तु तद्विषयं मिथ्यादर्शनमूनातिरिक्तमिथ्यादर्शनं तदेव प्रत्ययो यस्याः सा ऊनातिरिक्तमिथ्यादर्शनप्रत्ययेति, तथाहि-कोऽपि मिथ्यादृष्टिरात्मानं शरीरव्यापकमपि अङ्गुष्ठपर्वमानं [यवमात्रं] श्यामाकतन्दुलमात्रं वेति हीनतया वेत्ति तथाऽन्यः पञ्चधनुःशतिकं सर्वव्यापकं वेत्यधिकतयाऽभिमन्यते, तथा 'तव्वइरित्तमिच्छादसणवत्तिया चेव'त्ति तस्माद्-ऊनातिरिक्तमिथ्यादर्शनाद् व्यतिरिक्तं मिथ्यादर्शन-नास्त्येवात्मेत्यादिमतरूपं प्रत्ययो यस्याः सा तथेति। पुनरन्यथा द्वे-दिहिया चेव'त्ति दृष्टांता दृष्टिजा अथवा दृष्ट-दर्शनं वस्तु वा निमित्ततया यस्यामस्ति सा दृष्टिकादर्शनार्थ या गतिक्रिया, दर्शनाद् वा यत्कर्मोदेति सा दृष्टिजा दृष्टिका वा, तथा 'पुट्टिया चेव'त्ति पृष्टिः-पृच्छा ततो जाता पृष्टिजा-प्रश्नजनितो व्यापारः, अथवा पृष्टं-प्रश्नः वस्तु वा तदस्ति कारणत्वेन यस्यां सा पृष्टिकेति, अथवा स्पृष्टिः स्पर्शनं
JainEducation International
For Personal & Private Use Only
Page #86
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥४२॥
ततो जाता स्पृष्टिजा, तथैव स्पृष्टिकाऽपीति । आद्या द्वेधा-'जीवदिहिया चेव'त्ति या अश्वादिदर्शनार्थ गच्छतः, २ स्थानतथा 'अजीवदिहिया चेव'त्ति अजीवानां चित्रकर्मादीनां दर्शनार्थ गच्छतो या सा अजीवदृष्टिकेति, एवं 'पुट्टिया काध्ययने चेव'त्ति 'एव'मिति जीवाजीवभेदेन द्विधैव, तथाहि-जीवमजीवं वा रागद्वेषाभ्यां पृच्छतः स्पृशतो वा या सा जीवY- क्रियाणां ष्टिका जीवस्पृष्टिका वा अजीवपृष्टिका अजीवस्पृष्टिका वेति । पुनरन्यथा द्वे-पाडुचिया चेव'त्ति बाह्यं वस्तु प्रतीत्य- द्वैविध्यं आश्रित्य भवा प्रातीत्यिकी तथा 'सामन्तोवणिवाइया चेव'त्ति समन्तात्-सर्वत उपनिपातो-जनमीलकस्तस्मिन् भवा सामन्तोपनिपातिकी आद्या द्वेधा-'जीवपाडुच्चिया चेव'त्ति जीवं प्रतीत्य यः कर्मबन्धः सा तथा, तथा 'अजीवपाडुच्चिया चेव'त्ति अजीवं प्रतीत्य यो रागद्वेषोद्भवस्तज्जो वा बन्धः सा अजीवप्रातीत्यिकीति । द्वितीयापि द्विधैवेत्यतिदिशन्नाह–एवं सामन्तोवणिवाइयावित्ति, तथाहि-कस्यापि षण्डो रूपवानस्ति तं च जनो यथा यथा प्रलोकयति प्रशंसयति च तथा तथा तत्स्वामी हृष्यतीति जीवसामन्तोपनिपातिकी, तथा रथादौ तथैव हृष्यतोऽजीव-13 सामन्तोपनिपातिकीति, अन्यथा वा द्वे 'साहत्थिया चेव'त्ति स्वहस्तेन निवृत्ता स्वाहस्तिकी तथा 'नेसत्थिया चेव'त्ति, | निसर्जनं निसृष्टं, क्षेपणमित्यर्थः, तत्र भवा तदेव वा नैसृष्टिकी, निसृजतो यः कर्मबन्ध इत्यर्थः, निसर्ग एव वेति,
तत्र आद्या द्वेधा-'जीवसाहत्थिया चेव'त्ति यत् स्वहस्तगृहीतेन जीवेन जीवं मारयति सा जीवस्वाहस्तिकी, तथा | 'अजीवसाहत्थिया चेव'त्ति यच्च स्वहस्तगृहीतेनैवाजीवेन-खड्गादिना जीवं मारयति सा अजीवस्वाहस्तिकीर्ति, अथवा ॥४२॥ स्वहस्तेन जीवं ताडयत एका, अजीवं ताडयतोऽन्येति । द्वितीयाsपि जीवाजीवभेदैवेत्यतिदिशन्नाह–'एवं नेसत्थिया
Jain Education
For Personal & Private Use Only
Lainelibrary.org
Page #87
--------------------------------------------------------------------------
________________
1525
SASSASSANASSAUSAISISSA
चेव'त्ति, तथाहि-राजादिसमादेशाद्यदुदकस्य यन्त्रादिभिनिसर्जनं सा जीवनसृष्टिकीति, यत्तु काण्डादीनां धनुरादिभिः सा अजीवनसृष्टिकीति, अथवा गुर्बादौ जीवं-शिष्यं पुत्रं वा निसृजतो-ददत एका, अजीवं पुनरेषणीयभक्तपानादिकं निसृजतो-त्यजतोऽन्येति, पुनरन्यथा द्वे 'आणवणिया चेव'त्ति आज्ञापनस्य-आदेशनस्येयमाज्ञापनमेव वेत्याज्ञापनी सेवाज्ञापनिका तजः कर्मबन्धः, आदेशनमेव वेति, आनायनं वा आनायनी, तथा 'वेयारणिया चेव'त्ति विदारणं विचारणं वितारणं वा स्वार्थिकप्रत्ययोपादानाद् वैदारिणीत्यादि वाच्यमिति ॥ एते च द्वे अपि द्वेधा-जीवाजीवभेदादिति, तथाहि-जीवमाज्ञापयत आनाययतो वा परेण जीवाज्ञापनी जीवानायनी वा, एवमेवाजीवविषया अजीवाऽऽ-12 ज्ञापनी अजीवानायनी वेति ॥ तथा 'वेयारणिय'त्ति जीवमजीवं वा विदारयति-स्फोटयतीति, अथवा जीवमजीवं वा|ऽसमानभाषेषु विक्रीणति सति द्वैभाषिको विचारयति परियच्छावेइत्ति भणितं होति, अथवा जीवं-पुरुषं वितार
यति-प्रतारयति वश्चयतीत्यर्थः, असद्गुणैरेतादृशः तादृशस्त्वमिति, पुरुषादिविप्रतारणबुद्ध्यैव वाऽजीवं भणत्येतादृशमे| तदिति यत्सा 'जीववेयारणिआऽजीववेयारणिया वत्ति । एतत्सर्वमतिदेशेनाह–'जहेव नेसत्थिय'त्ति, अन्यथा वा द्वे 'अणाभोगवत्तिया चेव'त्ति अनाभोगः-अज्ञानं प्रत्ययो-निमित्तं यस्याः सा तथा, 'अणवखवत्तिया चेव'त्ति अनवकाङ्क्षा-स्वशरीराद्यनपेक्षत्वं सैव प्रत्ययो यस्याः साऽनवकाङ्क्षाप्रत्ययेति, आद्या द्विधा-'अणाउत्तआइयणया चेव'त्ति | अनायुक्तः-अनाभोगवाननुपयुक्त इत्यर्थः तस्याऽऽदानता-वस्त्रादिविषये ग्रहणता अनायुक्तादानता, तथा 'अणाउत्त
१ असमानभागेषु यो विक्रीणाति द्वैभाषिको वि० २ वाऽसमानभावेषु प्र. ३ व्यवहारे द्वारीभवति ( द्विलालः)
स्था०८
dain Education
For Personal & Private Use Only
tom.jainelibrary.org
Page #88
--------------------------------------------------------------------------
________________
श्रीस्थानानसूत्र
वृत्तिः
विध्यं
पमजणया चेव'त्ति अनायुक्तस्यैव पात्रादिविषया प्रमार्जनता अनायुक्तप्रमार्जनता, इह च ताप्रत्ययः स्वार्थिकः प्राक- १ स्थानतत्वेन आदानादीनां भावविवक्षया वेति । द्वितीयाऽपि द्विविधा-'आयसरीरे'त्यादि, तत्रात्मशरीरानवकाङ्कनप्रत्यया काध्ययने स्वशरीरक्षतिकारिकर्माणि कुर्वतः, तथा परशरीरक्षतिकराणि तु कुर्वतो द्वितीयेति । 'दो किरियेत्यादि त्रीणि सूत्राणि,
उद्देशः१ कण्ठ्यानि, नवरं प्रेम-रागो मायालोभलक्षणः द्वेषः क्रोधमानलक्षण इति, यदत्र न व्याख्यातं तत्सुगमत्वादिति ॥ एताश्च गर्हाद्वैक्रियाः प्रायो गर्हणीया इति गर्हामाह
दुविहा गरिहा पं० सं०-मणसा वेगे गरहति । वयसा वेगे गरहति । अहवा गरहा दुविहा पं० तं०-दीहं वेगे अद्धं
गरहति, रहस्सं वेगे अद्धं गरहति । (सू० ६१) 'दुविहा गरहे'त्यादि, विधानं विधा द्वे विधे-भेदौ यस्याः सा द्विविधा, गर्हणं गर्हा-दुश्चरितं प्रति कुत्सा, साच स्वपरविषयत्वेन द्विविधा, साऽपि मिथ्यादृष्टेरनुपयुक्तस्य सम्यग्दृष्टेश्च द्रव्यगर्हा, अप्रधानगर्हेत्यर्थः, द्रव्यशब्दस्याप्रधानार्थत्वाद्, उक्तं च-"अप्पाहन्नेऽवि इहं कत्थइ दिवो हु दव्वसहोत्ति । अंगारमद्दओ जह दवायरिओ सयाऽभब्वो ॥१॥"त्ति, सम्यग्दृष्टेस्तूपयुक्तस्य भावगहेति, चतुर्द्धा गर्हणीयभेदाद्बहुप्रकारा वा, सा चेह करणापेक्षया द्विविधोक्ता, तथा चाह-मणसा वेगे गरहईत्ति मनसा-चेतसा वाशब्दो विकल्पार्थो अवधारणार्थो वा, ततो मनसैव न वाचे-IPI॥४३॥ त्यर्थः, कायोत्सर्गस्थो दुर्मुखसुमुखाभिधानपुरुषद्वयनिन्दिताभिष्टुतस्तद्वचनोपलब्धसामन्तपरिभूतस्वतनयराजवार्तो मनसा
१ अप्राधान्येऽपि इह कचिदृष्ट एव द्रव्यशब्द इति । अङ्गारमर्दको यथा द्रव्याचार्यः सदाऽभव्यः ॥१॥
Jain Education Internalonal
For Personal & Private Use Only
Page #89
--------------------------------------------------------------------------
________________
ALCCASUALLSANSAR
समारब्धपुत्रपरिभवकारिसामन्तसङ्ग्रामो वैकल्पिकप्रहरणक्षये स्वशीर्षकग्रहणार्थव्यापारितहस्तसंस्पृष्टलुञ्चितमस्तकस्ततः स-1 मुपजातपश्चात्तापानलज्वालाकलापदन्दह्यमानसकलकर्मेन्धनो राजर्षिप्रसन्नचन्द्र इव एकः कोऽपि साध्वादिर्गहते-जुगुप्सते गडमिति गम्यते, तथा वचसा वा-वाचा वा अथवा वचसैव न मनसा भावतो दुश्चरितादि उक्तत्वाजनरञ्जनार्थ ५ गर्हाप्रवृत्ताकारमईकादिप्रायसाधुवत् एकोऽन्यो गर्हत इति, अथवा 'मणसाऽवेगे'त्ति इह अपिः, स च सम्भावने, तेन सम्भाव्यते अयमर्थः-अपि मनसैको गर्हते अन्यो वचसेति, अथवा मनसाऽपि न केवलं वचसा एको गर्हते, तथा वचमाऽपि न केवलं मनसा एक इति स एव गहेते, उभयथाऽप्येक एव गर्हत इति भावः, अन्यथा गोद्वैविध्यमाह'अहवे'त्यादि, अथवेति पूर्वोक्तद्वैविध्यप्रकारापेक्षो द्विविधा गहों प्रज्ञप्तेति प्रागिव, अपिः सम्भावने, तेन अपि दीर्घाबहती अद्धां-कालं यावदेकः कोऽपि गर्हते गर्हणीयमाजन्मापीत्यर्थः, अन्यथा वा दीर्घत्वं विवक्षया भावनीयम्, आपे| क्षिकत्वात् दीर्घहस्वयोरिति, एवमपि हस्वाम्-अल्पां यावदेकोऽन्य इति, अथवा दीर्घामेव यावत् इस्वामेव यावदिति व्याख्येयमपेरवधारणार्थत्वादिति, एक एव वा द्विधा कालभेदेन गर्हते भावभेदादिति, अथवा दीर्घ इस्वं वा कालमेव गर्हत इति ॥ अतीते गये कर्मणि गर्दा भवति भविष्यति तु प्रत्याख्यानम् , उक्तं च-“अईयं निंदामि पडुप्पन्नं संवरेमि | अणागयं पच्चक्खामी'ति प्रत्याख्यानमाह
दुविहे पञ्चक्खाणे पं० २०-मणसा वेगे पञ्चक्खाति वयसा वेगे पञ्चक्खाति, अहवा पञ्चक्खाणे दुविहे पं० तं०-दीहं १ अतीतं निन्दामि प्रत्युत्पन्नं संवृणोमि अनागतं प्रत्याख्यामि.
C
Jain Education Inter
n al
For Personal & Private Use Only
Page #90
--------------------------------------------------------------------------
________________
श्रीस्थानागन्सूत्रवृत्तिः
॥४४॥
वेगे अद्धं पञ्चक्खाति रहस्सं वेगे अद्धं पञ्चक्खाति (सू० ६२) दोहिं ठाणेहिं अणगारे संपन्ने अणादीयं अणवयग्गं दीह
२ स्थानमद्धं चाउरंतसंसारकंतारं वीतिवतेज्जा, तंजहा-विजाए चेव चरणेण चेव (सू० ६३)
काध्ययने 'दुविहे पचक्खाणे' इत्यादि, प्रमादप्रातिकूल्येन मर्यादया ख्यान-कथनं प्रत्याख्यानं, विधिनिषेधविषया प्रतिज्ञेत्यर्थः,18|| उद्देशः१ तच्च द्रव्यतो मिथ्यादृष्टेः सम्यग्दृष्टेवाऽनुपयुक्तस्य कृतचतुर्मासमांसप्रत्याख्यानायाः पारणकदिनमांसदानप्रवृत्ताया राजदु- प्रत्याख्याहितुरिवेति, भावप्रत्याख्यानमुपयुक्तस्य सम्यग्दृष्टेरिति, तच्च देशसर्वमूलगुणोत्तरगुणभेदादनेकविधमपि करणभेदाद् द्वि- नस्य मोक्षविधम् , आह च-मनसा वैकः प्रत्याख्याति-वधादिकं निवृत्तिविषयीकरोति, शेष प्रागिवेति । प्रकारान्तरेणापि तदाह हेतोश्च द्वै
-'अहवे'त्यादि, सुगम । ज्ञानपूर्वकं प्रत्याख्यानादि मोक्षफलमत आह–'दोहिं ठाणेही त्यादि, द्वाभ्यां स्थानाभ्यां- विध्यं गुणाभ्यां सम्पन्नो-युक्तो नास्यागारं-गेहमस्तीत्यनगारः-साधुः नास्त्यादिरस्येत्यनादिकं तत् अवदग्रं-पर्यन्तस्तन्नास्ति यस्य सामान्यजीवापेक्षया तदनवदनं तत् दीर्घा अद्धा-कालो यस्य तद् दीर्घाद्धं तत् , मकार आगमिकः, दी| वाऽध्वा -मार्गों यस्मिंस्तद्दीर्घावं तच्चतुरन्तं-चतुर्विभागं नरकादिगतिविभागेन, दीर्घत्वं प्रकटादित्वादिति, संसारकान्तारं-भवारण्यं व्यतिव्रजेद्-अतिक्रामेत् , तद्यथा 'विद्यया चैव' ज्ञानेन चैव 'चरणेन चैव' चारित्रेण चैवेति, इह च संसारका|न्तारव्यतिव्रजनं प्रति विद्याचरणयोयौंगपद्येनैव कारणत्वमवगन्तव्यम् , एकैकशो विद्याक्रिययोरैहिकार्थेष्वप्यकारणत्वात् , नन्वनयोः कारणतया अविशेषाभिधानेऽपि प्रधानं ज्ञानमेव न चरणम् , अथवा ज्ञानमेवैकं कारणं न तु क्रिया, यतो ज्ञानफलमेवासौ, किञ्च-यथा क्रिया ज्ञानस्य फलं तथा शेषमपि यत् क्रियानन्तरमवाप्यते बोधकालेऽपि यज्ञ
For Personal & Private Use Only
Page #91
--------------------------------------------------------------------------
________________
यपरिच्छेदात्मकं यच्च रागादिविनिग्रहमयमेषामविशेषेण ज्ञानं कारणं, यथा मृत्तिका घटस्य कारणं भवन्ती तदन्तराल - वर्त्तिनां पिण्डशिवकस्थासकोशकुशूलादीनामपि कारणतामापद्यते तथेह ज्ञानमपि भवाभावस्य तदन्तरालवर्त्तिनां च तत्त्वपरिच्छेद समाधानादीनां कारणमिति, यच्चानुस्मरणमात्रमन्त्रपूत विषभक्षणनभोगमनादिकमनेकविधं फलमुपलभ्यते साक्षात्तदपि क्रियाशून्यस्य ज्ञानस्य, यथा चैतद् दृष्टफलं तथा अदृष्टमप्यनुमीयत इति, आह च - “ ओह पहाणं नाणं न चरितं नाणमेव वा सुद्धं । कारणमिह न उ किरिया साऽवि हु नाणत्फलं जम्हा ॥ १ ॥ जह सा नाणस्स फलं तह सेपि तह बोहकालेवि । नेयपरिच्छेयमयं रागादिविणिग्गहो जो य ॥ २ ॥ जं च मणोचिंतियमंतपूयविसभक्खणादि बहुभेयं । फलमिह तं पञ्चक्खं किरियारहियस्स नाणस्स ॥ ३ ॥” त्ति, अत्रोच्यते, यत्तावदुक्तम्- 'ज्ञानमेव प्रधानं ज्ञानमेव चैकं कारणं न क्रिया, यतो ज्ञानफलमेवासाविति, तदयुक्तम्, यतो यत एव ज्ञानात् क्रिया ततश्चेष्टफलप्राप्तिरत एवोभयमपि कारणमिष्यते, अन्यथा हि ज्ञानफलं क्रियेति क्रियापरिकल्पनमनर्थकं ज्ञानमेव हि क्रियाविकलमपि प्रसाधयेत्, न च साधयति, क्रियाऽभ्युपगमात्, ज्ञानक्रियाप्रतिपत्तौ च ज्ञानं परम्परयोपकुरुते अनन्तरं च क्रिया यतस्तस्मात् क्रियैव प्रधानतरं युक्तं कारणं, नाप्रधानमकारणं चेति, अथ युगपदुपकुरुतस्तत उभयमपि युक्तं, न युक्तमप्राधान्यं क्रियाया अकारणत्वं चेति, यः पुनरकारणत्वमेव क्रियायाः प्रतिपद्यते तं प्रतीदं विशेषेणोच्यते-क्रिया हि साक्षा
१ आह प्रधानं ज्ञानं न चारित्रं ज्ञानमेव वा शुद्धं कारणमिह नैव क्रिया सापि ज्ञानफलं यस्मात् ॥ १ ॥ यथा सा ज्ञानस्य फलं तथा शेषमपि बोधकालेऽपि ज्ञेयपरिच्छेदमयं रागादिविनिग्रहो यश्च ॥ २ ॥ यच्च मनश्चिन्तितमन्त्रपूत विषभक्षणादि बहुभेदं फलमिह तत् प्रत्यक्षं क्रियारहितस्य ज्ञानस्य ॥ ३ ॥
Jain Educational
For Personal & Private Use Only
mainelibrary.org
Page #92
--------------------------------------------------------------------------
________________
श्रीस्थाना
वृत्तिः
२ स्थानकाध्ययने उद्देशः १ ज्ञानक्रियासाध्यो मोक्षः
॥४५॥
तुकारित्वात् कारणमन्त्य, ज्ञानं तु परम्परोपकारित्वादनन्त्यम् , अतः को हेतुर्यदन्त्यं विहायानन्त्यं कारणमिष्यते, अथ सहचारिताऽङ्गीक्रियते अनयोः, अतोऽपि हि ज्ञानमेव कारणं न क्रियेत्यत्र न हेतुरस्तीति, यच्चोक्तम्-'बोधकालेऽपी'त्यादि, तत्र ज्ञेयपरिच्छेदो ज्ञानमेवेति रागादिशमश्च संयमक्रियैव ज्ञानकारणा भवेदिति प्रतिपद्यामहे, किन्तु तत्फले भववियोगाख्येऽयं विचारो, यदुत-किं तत् ज्ञानस्य क्रियायास्तदुभयस्य वा फलमिति ?, तत्र न ज्ञानस्यैव, क्रियाफलत्वात् तस्य, नापि केवलक्रियायाः, क्रियामात्रत्वात् , उन्मत्तकक्रियावत्, ततः पारिशेष्याज्ज्ञानसहितक्रियाया इति, यच्चोक्तम्-'अनुस्मृतिज्ञानमात्रात् मन्त्रादीनां फलमुपलभ्यते' तत्र बमो-मन्त्रेष्वपि परिजपनादिक्रियायाः साधनभावो न मन्त्रज्ञानस्य, प्रत्यक्षविरुद्धमिदमिति चेद् यतो दृष्टं हि क्वचित् मन्त्रानुस्मृतिमात्रज्ञानादिष्टफलमिति, अत्रोच्यते, न मन्त्रज्ञानमात्रनिर्वर्त्य तत्फलं, तज्ज्ञानस्याक्रियत्वात् , इह यदक्रियं न तत् कार्यस्य निर्वर्त्तकं दृष्टं, यथाऽऽकाशकुसुमं, यच्च निवर्तकं तदक्रियं न भवति, यथा कुलालः, न चेदं प्रत्यक्षविरुद्धं, न हि ज्ञानं साक्षात्फलमुपहरदुपलक्ष्यत इति, अथ यदि न मन्त्रज्ञानकृतं तत्फलं ततः कुतः पुनस्तदिति?, तत्समयनिबद्धदेवताविशेषेभ्य इति ब्रूमः, तेषां हि सक्रियत्वेन क्रियानिर्वत्यमेतत् न मन्त्रज्ञानसाध्यमिति, आह च-"तो तं कत्तो? [आचार्यः] भण्णति, तस्समय| निबद्धदेवओवहियं । किरियाफलं चिय जओ न मंतणाणोवओगस्स ॥१॥"त्ति, ननु सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इति श्रूयते, इह तु ज्ञानक्रियाभ्यामसावुक्त इति कथं न विरोधः?, अथ द्विस्थानकानुरोधादेवं निर्देशेऽपि न वि. १ ततस्तत् कुतः? भण्यते तत्समयनिबद्धदेवतोपहितम् । क्रियाफलमेव यतो न मन्त्रज्ञानोपयोगस्य ॥१॥
॥४५॥
Jain Educational
o nal
For Personal & Private Use Only
Hindjainelibrary.org
Page #93
--------------------------------------------------------------------------
________________
मेरो नवमवधारणगर्भत्वात निर्देशस्येति, अत्रोच्यते, विद्याग्रहणेन दर्शनमप्यविरुद्धं द्रष्टव्यं, ज्ञानभेदत्वात् सम्यग्दर्शनस्य, यथा हि अवबोधात्मकत्वे सति मतेरनाकारत्वादवग्रहेहे दर्शनं साकारत्वाच्चापायधारणे ज्ञानमुक्तमेवं व्यवसायात्मकत्वे सत्यवायस्य रूचिरूपोडशः सम्यग्दर्शनमवगमरूपोडशोऽवाय एवेति न विरोधः, अवधारणं तु ज्ञानादिव्यतिरेकेण नान्य उपायो भवव्यवच्छेदस्येति दर्शनार्थमिति ॥ विद्याचरणे च कथमात्मा न लभत इत्याह-दो ठाणाइ'मित्यादि सूत्राण्येकादश,
दो ठाणाई अपरियाणित्ता आया णो केवलिपन्नत्तं धम्मं लभेज सवणयाए, तं०-आरंभे चेव परिग्गहे चेव १, दो ठाणाई अपरियादित्ता आया णो केवलं बोधिं बुझेज्जा तं०-आरंभे चेव परिग्गहे चेव २, दो ठाणाई अपरियाइत्ता आया नो केवलं मुंडे भवित्ता आगाराओ अणगारियं पव्वइज्जा तं०-आरंभे चेव परिग्गहे चेव ३, एवं णो केवलं बंभचेरवासमावसेज्जा ४, णो केवलेणं संजमेणं संजमेजा ५, नो केवलेणं संवरेणं संवरेज्जा ६, नो केवलमामिणिबोहियणाणं उप्पा
डेजा ७, एवं सुयनाणं ८ ओहिनाणं ९ मणपज्जवनाणं १० केवलनाणं ११ । (सू०६४) 'द्वे स्थाने द्वे वस्तुनी 'अपरियाणित्त'त्ति अपरिज्ञाय ज्ञपरिज्ञया यथैतावारम्भपरिग्रहावनाय तथा अलं ममाभ्यामिति परिहाराभिमुख्यद्वारेण प्रत्याख्यानपरिज्ञया अप्रत्याख्याय च ब्रह्मदत्तवत्तयोरनिविण्ण इत्यर्थः, 'अपरियाइत्तत्ति क्वचिसाठः, तत्र स्वरूपतस्तावपर्यादायागृहीत्वेत्यर्थः, आत्मा 'नो' नैव 'केवलिप्रज्ञप्त' जिनोक्तं 'धम्म' श्रुतधर्म लभेत 'श्रवणतया' श्रवणभावेन श्रोतुमित्यर्थः, तद्यथा-'आरम्भाः ' कृष्यादिद्वारेण पृथिव्याधुपमस्तान् 'परिग्रहा'
Jan Education International
For Personal & Private Use Only
Page #94
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ ४६ ॥
धर्म्मसाधनव्यतिरेकेण धनधान्यादयस्तान्, इह चैकवचनप्रक्रमेऽपि व्यक्त्यपेक्षं बहुवचनम्, अवधारणसमुच्चयौ स्वबुद्ध्या ज्ञेयाविति, 'केवलां' शुद्धां 'बोधिं' दर्शनं सम्यक्त्वमित्यर्थो 'बुध्येत' अनुभवेत्, अथवा केवलया बोध्येति वि| भक्तिपरिणामात् बोध्यं जीवादीति गम्यते 'वुध्येत' श्रद्दधीतेति ॥ मुण्डो द्रव्यतः शिरोलोचेन भावतः कषायाद्यपनयनेन 'भूत्वा' संपद्य 'अगाराद्' गेहान्निष्क्रम्येति गम्यते, केवलामित्यस्येह सम्बन्धात् 'केवलां' परिपूर्णा विशुद्धां वाऽनगारितां प्रव्रज्यां 'प्रव्रजेत्' यायादिति, 'एव' मिति यथा प्राकू तथोत्तरवाक्येष्वपि 'दो ठाणाई' इत्यादि वाक्यं पठनी यमित्यर्थः, 'ब्रह्मचर्येण' अब्रह्मविरमणेन वासो - रात्रौ स्वापः तत्रैव वा वासो - निवासो ब्रह्मचर्यवासस्तमावसेत् कुर्या - दिति, 'संयमेन' पृथिव्यादिरक्षणलक्षणेन संयमयेदात्मानमिति, 'संवरेण' आश्रवनिरोधलक्षणेन संवृणुयादाश्रवद्वाराणीति गम्यते 'केवल' परिपूर्ण सर्वस्वविषयग्राहकम् 'आभिणिबोहियनाणं' ति अर्थाभिमुखोऽविपर्ययरूपत्वान्नियतोऽसंशयस्वभावत्वाद् बोधो - वेदनमभिनिबोधः स एवाभिनिबोधिकं तच्च तज्ज्ञानं चेत्याभिनिबोधिकज्ञानम् - इन्द्रियानिन्द्रियनिमित्तमोघतः सर्वद्रव्यासर्व पर्यायविषयं 'उप्पाडेज्जत्ति उत्पादयेदिति, तथा 'एव' मित्यनेनोत्तरपदेषु 'नो केवलं उप्पाडेज'त्ति द्रष्टव्यम्, 'सुयनाणं'ति श्रूयते तदिति श्रुतं - शब्द एव स च भावश्रुतकारणत्वात् ज्ञानं श्रुतज्ञानं श्रुतमन्थानुसारि ओघतः सर्वद्रव्यासर्व पर्याय विषयमक्षरश्रुतादिभेदमिति, तथा 'ओहिनाणं'ति अवधीयतेऽनेनास्मादस्मिन् वेत्यवधिः, अवधीयते - इत्यधोऽधो विस्तृतं परिच्छिद्यते मर्यादया वेत्यवधिः - अवधिज्ञानावरणक्षयोपशम एव तदुप योगहेतुत्वादिति, अवधानं वाऽवधिर्विषयपरिच्छेदनमिति, अवधिश्चासौ ज्ञानं चेत्यवधिज्ञानं - इन्द्रियमनोनिरपेक्षमात्मनो
For Personal & Private Use Only
२ स्थानकाध्ययने
उद्देशः १
आरम्भप
रिग्रहात्या
गे न धर्मश्रवणादिज्ञानान्तं
॥ ४६ ॥
Page #95
--------------------------------------------------------------------------
________________
रूपिद्रव्यसाक्षात्करणमिति । तथा 'मणपजवनाणंति मनसि मनसो वा पर्यवः-परिच्छेदः स एव ज्ञानमथवा मनसः पर्यवाः पर्यायाः पर्यया वा-विशेषाः अवस्था मनःपर्यवादयस्तेषां तेषु वा ज्ञानं मनःपर्यवज्ञानमेवमितरत्रापि, समयक्षेत्रग-16 तसंज्ञिमन्यमानमनोद्रव्यसाक्षात्कारीति । 'केवलनाणं ति केवलम्-असहायं मत्यादिनिरपेक्षत्वादकलङ्क वा आवरणमलाभावात् सकलं वा-तत्प्रथमतयैवाशेषतदावरणाभावतः सम्पूर्णोत्सत्तेरसाधारणं वा-अनन्यसदृशत्वादनन्तं वा-ज्ञेयानन्तत्वात् तच्च तज्ज्ञानं च केवलज्ञानमिति ॥ कथं पुनर्द्धर्मादीनि विद्याचरणस्वरूपाणि प्राप्नोतीत्याह-दो ठाणाई'|मित्याद्येकादशसूत्री
दो ठाणाई परियादित्ता आया केवलिपन्नत्तं धम्म लभेज सवणयाए, तं०-आरंभे चेव परिग्गहे चेव, एवं जाव केवलनाणमुप्पाडेजा (सू०६५)। दोहिं ठाणेहिं आया केवलिपन्नत्तं धम्मं लभेज सवणयाए तं०-सोच्च चेव अभिसमेच व जाव
केवलनाणं उप्पाडेजा (सू० ६६)। | सुगमा । धादिलाभ एव पुनः कारणान्तरद्वयमाह-'दोही'त्यादि सुगम, केवलं 'श्रवणतया' श्रवणभावेन, 'सो-15 दूच चेवत्ति इस्वत्वादि प्राकृतत्वादेव, श्रुत्वा-आकर्ण्य तस्यैवोपादेयतामिति गम्यते, 'अभिसमेत्य' समधिगम्य तामेवा
वबुध्येत्यर्थः, उक्तं च-"सद्धर्मश्रवणादेव, नरो विगतकल्मषः । ज्ञाततत्त्वो महासत्त्वः, परं संवेगमागतः ॥१॥ धर्मोपादेयतां ज्ञात्वा, सञ्जातेच्छोऽत्र भावतः । दृढं स्वशक्तिमालोच्य, ग्रहणे संप्रवर्त्तते ॥२॥” इति, ‘एवं रोहिं बुज्झेज्जेत्यादि यावत् केवलनाणं उप्पाडेज'त्ति । केवलज्ञानं च कालविशेषे भवतीति तमाह
Jain Education Theatonal
For Personal & Private Use Only
Page #96
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
२ स्थानकाध्ययने उद्देशः१ समाउन्माददण्डा
॥४७॥
152515155555450525
दो समाओ पन्नत्ताओ, तं०-ओसप्पिणी समा चेव उस्सप्पिणी समा चेव (सू०६७) दुविहे उम्माए पं० २०-जक्खावेसे चेव मोहणिजस्स चेव कम्मस्स उदएणं, तत्थ णं जे से जक्खावेसे से णं सुहवेयतराए चेव सुहविमोयतराए चेव, तत्थ णं जे से मोहणिज्जस्स कम्मस्स उदएणं से णं दुहवेयतराए चेव दुहविमोययराए चेव । (सू०६८) दो दंडा पं० २०-अट्ठादंडे चेव अणहादंडे चेव, नेरइयाणं दो दंडा पं० २०-अट्ठादंडे य अणहादंडे य, एवं चउवीसा
दंडओ जाव वेमाणियाणं । (सू० ६९) समा-कालविशेषः, शेषं सुगमम् ॥ केवलज्ञानं मोहनीयोन्मादक्षय एव भवत्यतः सामान्येनोन्मादं निरूपयन्नाह'दुविहे उम्माए' इत्यादि, उन्मादो ग्रहो बुद्धिविप्लव इत्यर्थः, यक्षावेशः-देवताधिष्ठितत्वं ततो यः स यक्षावेश एवेत्येको, मोहनीयस्य-दर्शनमोहनीयादेः कर्मण उदयेन यः सोऽन्य इति, 'तत्रेति तयोर्मध्ये योऽसौ यक्षावेशेन भवति स सुखवेद्यतरक एव-मोहजनितग्रहापेक्षयाऽकृच्छ्रानुभवनीयतर एव, अनैकान्तिकानात्यन्तिकभ्रमरूपत्वादस्येति, अतिशयेन सुखं विमोच्यते-त्याज्यते यः स सुखविमोच्यतरकश्चैव, मन्त्रमूलादिमात्रसाध्यत्वादस्येति, अथवा अत्यन्तं सुखापेयःसुखापनेयः सुखापेयतरः, तथा अत्यन्तं सुखेनैव विमुञ्चति यो देहिनं स सुखविमोचतरक इति, मोहजस्तु तद्विपरीतः, ऐकान्तिकात्यन्तिकभ्रमस्वभावतयाऽत्यन्तानुचितप्रवृत्तिहेतुत्वेनानन्तभवकारणत्वात् तथाऽऽन्तरकारणजनितत्वेन मन्त्राद्यसाध्यत्वात् कर्मक्षयोपशमादिनैव साध्यत्वादिति, अत एवोक्तं-'दुहवेयतराए चेव दुहविमोअतराए चेव'त्ति, अतिशयेन दुःखवेद्य एव दुःखविमोच्य एव चासाविति ॥ उन्मादात् प्राणी प्राणातिपातादिरूपे दण्डे प्रवर्त्तते दण्डभाजनं
For Personal & Private Use Only
Page #97
--------------------------------------------------------------------------
________________
*54505
बादनर्थदण्डः, पृथिव्यादीना वावशतिदण्डको ज्ञेयो, नव निरूपयन्नाह-रहयाण न्येन तावनिरपरार्थदण्डादिपरिणतेरिति । खनाभोगेनाप्याहार
वा भवतीति दण्ड निरूपयन्नाह-'दो दंडे'त्यादि, दण्डः-प्राणातिपातादिः, स चाय-इन्द्रियादिप्रयोजनाय यः सोअर्थदण्डः, निष्प्रयोजनस्त्वनर्थदण्ड इति । उक्तरूपमेव दण्डं सर्वजीवेषु चतुर्विंशतिदण्डकेन निरूपयन्नाह-'णेरइयाण'मित्यादि, 'एवं मिति नारकवदर्थदण्डानर्थदण्डाभिलापेन चतुर्विंशतिदण्डको ज्ञेयो, नवरं-नारकस्य स्वशरीररक्षार्थ परस्योपहननमर्थदण्डः प्रद्वेषमात्रादनर्थदण्डः, पृथिव्यादीनां त्वनाभोगेनाप्याहारग्रहणे जीववधभावादर्थदण्डोऽन्यथा त्वनर्थदण्डः अथवोभयमपि भवान्तरार्थदण्डादिपरिणतेरिति । सम्यग्दर्शनादित्रयवतामेव च दण्डो नास्तीति त्रितयनिरूपणेच्छुईर्शनं सामान्येन तावन्निरूपयति-तत्र
दुविहे दंसणे पन्नत्ते तं०-सम्मइंसणे चेव मिच्छादसणे चेव १, सम्मइंसणे दुविहे पं० तं०-णिसग्गसम्मईसणे चेव अभिगमसम्मइंसणे चेव २, णिसग्गसम्मइंसणे दुविहे पं० २०-पडिवाई चेव अपडिवाई चेव ३, अभिगमसम्मदसणे दुविहे पं० २०-पडिवाई चेव अप्पडिवाई चेव ४, मिच्छादसणे दुविहे पं० २०-अभिग्गहियमिच्छादसणे चेव अणभिगहियमिच्छादसणे चेव ५, अभिग्गहियमिच्छादसणे दुविहे पं० तं०-सपज्जवसिते चेव अपज्जवसिते चेव ६,
एवमणमिगहितमिच्छादसणेऽवि ७ । (सू०७०) &ा 'दुविहे दंसणे इत्यादि सूत्राणि सप्त सुगमान्येव, नवरं, दृष्टिदर्शनम्-तत्त्वेषु रुचिः तच्च सम्यग्-अविपरीतं जिनोक्तानु
सारि, तथा मिथ्या-विपरीतमिति। सम्मइंसणे'इत्यादि, निसर्गःस्वभावोऽनुपदेश इत्यनान्तरं, अभिगमोऽधिगमो गुरूपदेशादिरिति, ताभ्यां यत्तत् तथा, क्रमेण मरुदेवीभरतवदिति, 'निसर्ग'त्यादि,प्रतिपतनशीलं प्रतिपाति सम्यग्दर्शनमौपशमिकं
4ES
JainEducation
For Personal & Private Use Only
mainelibrary.org
Page #98
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥४८॥
क्षायोपशमिकं च, अप्रतिपाति क्षायिक, तत्रैषां क्रमेण लक्षणं-इहौपशमिकी श्रेणीमनुप्रविष्टस्यानन्तानुबन्धिनां दर्शनमोह- २ स्थाननीयत्रयस्य चोपशमादौपशमिकं भवति, यो वाऽनादिमिथ्यादृष्टिरकृतसम्यक्त्वमिथ्यात्वमिश्राभिधानशुद्धाशुद्धोभयरूपमि-18 काध्ययने थ्यात्वपुद्गलत्रिपुञ्जीक एव अक्षीणमिथ्यादर्शनोऽक्षपक इत्यर्थः, सम्यक्त्वं प्रतिपद्यते तस्यौपशमिकं भवतीति, कथं?-इह 31 उद्देशः१ | यदस्य मिथ्यादर्शनमोहनीयमुदीर्ण तदनुभवेनैवोपक्षीणमन्यत्तु मन्दपरिणामतया नोदितमतस्तदन्तर्मुहूर्त्तमात्रमुपशान्तमास्ते, सम्यग्मिविष्कम्भितोदयमित्यर्थः, तावन्तं कालमस्यौपशमिकसम्यक्त्वलाभ इति, आह च-"उवसामगसेढिगयस्स होइ उवसामि थ्यादर्शन तु सम्मत्तं । जो वा अकयतिपुञ्जो अखवियमिच्छो लहइ सम्मं ॥१॥ खीणम्मि उदिन्नंमी अणुदिजंते य सेसमिच्छत्ते ।। | अंतोमुहुत्तकालं उवसमसम्म लहइ जीवो ॥२॥" त्ति । अन्तर्मुहर्त्तमात्रकालत्वादेवास्य प्रतिपातित्वं, यच्चानन्तानुबन्ध्युदये औपशमिकसम्यक्त्वात् प्रतिपततः सास्वादनमुच्यते तदौपशमिकमेव, तदपि च प्रतिपात्येव, जघन्यतः समय-18 मात्रत्वादुत्कृष्टतस्तु पडावलिकामानत्वादस्येति, तथा इह यदस्य मिथ्यादर्शनदलिकमुदीर्ण तदुपक्षीणं यच्चानुदीर्ण तदुपशान्तम् , उपशान्तं नाम विष्कम्भितोदयमपनीतमिथ्यास्वभावं च, तदिह क्षयोपशमस्वभावमनुभूयमानं क्षायोपशमिकमित्युच्यते, नन्वौपशमिकेऽपि क्षयश्चोपशमश्च तथेहापीति कोऽनयोर्विशेषः?, उच्यते, अयमेव हि विशेषः-यदिह वेद्यते दलिकं न तत्र, इह हि क्षायोपशमिके पूर्वशमितमनुसमयमुदेति वेद्यते क्षीयते च, औपशमिके तूदयविष्कम्भणमात्रमेव,
D ॥४८॥ १ उपशमश्रेणिगतस्य भवति औपशमिकं तु सम्यक्त्वम् । यो वाऽकृतत्रिपुञ्जोऽक्षपितमिथ्यात्वो लभते सम्यक्त्वम् ॥ १॥ क्षीणे उदीर्णे अनुदीर्णे च शेषमिथ्यात्वे । अन्तर्मुहूर्त्तकालमौपशमिकसम्यक्त्वं लभते जीवः ॥ २॥
For Personal & Private Use Only
Page #99
--------------------------------------------------------------------------
________________
आह च-"मिच्छत्तं जमुइन्नं तं खीणं अणुइयं च उवसंतं । मीसीभावपरिणयं वेइज्जतं खओवसमं ॥१॥" ति, एतदपि जघन्यतोऽन्तर्मुहर्त्तस्थितिकत्वादुत्कर्षतः षट्षष्टिसागरोपमस्थितिकत्वाच्च प्रतिपातीति, यदपि च क्षपकस्य सम्यग्दर्शनदलिकचरमपुद्गलानुभवनरूपं वेदकमित्युच्यते तदपि क्षायोपशमिकभेदत्वात् प्रतिपात्येवेति, तथा मिथ्यात्वसम्यग्मिथ्यात्वसम्यक्त्वमोहनीयक्षयात् क्षायिकमिति, आह च-"खीणे दसणमोहे तिविहंमिवि भवनियाणभूयंमि । निप्पच्चवायमउलं सम्मत्तं खाइयं होइ ॥१॥"त्ति, इदं तु क्षायिकत्वादेवाप्रतिपाति, अत एव सिद्धत्वेऽप्यनुवर्तत इति । 'मिच्छादसणे' इत्यादि, अभिग्रहः-कुमतपरिग्रहः स यत्रास्ति तदाभिग्रहिकं तद्विपरीतम्-अनभिग्रहिकमिति । 'अभिग्गहिए' इत्यादि, अभिग्रहिकमिथ्यादर्शनं सपर्यवसितं-सपर्यवसानं सम्यक्त्वप्राप्तौ, अपर्यवसितमभव्यस्य सम्यक्त्वाप्राप्तेः, तच्च मिथ्यात्वमात्रमप्यतीतकालनयानुवृत्त्याऽऽभिग्रहिकमिति व्यपदिश्यते, अनभिग्रहिकं भव्यस्य सपर्यवसितमितरस्यापर्यवसितमिति, अत एवाह-एवं अणभी'त्यादि । दर्शनमभिहितमथ ज्ञानमभिधीयते, तत्र 'दुविहे नाणे' इत्यादीनि आवस्सगवइरित्ते दुविहे' इत्यादिसूत्रावसानानि त्रयोविंशतिः सूत्राणि ॥
दुविहे नाणे पं० सं०-पञ्चक्खे चेव परोक्खे चेव १, पञ्चक्खे नाणे दुविहे पन्नत्ते तं०-केवलनाणे चेव णोकेवलनाणे चेव २, केवलणाणे दुविहे पं० त०-भवत्थकेवलनाणे चेव सिद्धकेवलणाणे चेव ३, भवत्थकेवलणाणे दुविहे पं० तं०
१ मिथ्यात्वं यदुदीर्ण तत् क्षीणं अनुदीण चोपशान्तम् । मिश्रीभावपरिणतं वेद्यमानं क्षायोपशमिकम् ॥१॥ २ क्षीणे दर्शनमोहे त्रिविधेऽपि भवनिदानभूते । तानित्यपायमतुलं सम्यक्त्वं क्षायिकं भवति ॥१॥ ३ संज्ञिनामेवाभिग्रहिकसंभवात् , तत्त्वस्यापर्यवसितत्वाभावात् अतीतेत्यादि.
GANGANGACASSASROGROCOCCASG
स्था०९
ACCESS
d
an Internal
For Personal & Private Use Only
www.janelibrary.org
Page #100
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ ४९ ॥
Jain Education
onal
— सजोगिभवत्थकेवलणाणे चेव, अजोगिभवत्थकेवलणाणे चेव ४, सजोगिभवत्थकेवलणाणे दुविहे पं० तं० - पढमसमयसजोगिभवत्थकेवलणाणे चेव अपढमसमयसजोगिभवत्थकेवलणाणे चेव ५, अह्वा चरिमसमयसजोगिभवत्थकेवलणाणे चेव अचरिमसमयसजोगिभवत्थकेवलनाणे चैव ६, एवं अजोगिभवत्थकेवलनाणेऽवि ७–८, सिद्धकेवलणाणे दुविहे पं० तं० — अणंतरसिद्ध केवलणाणे चेव परंपरसिद्धकेवलनाणे चेव ९, अणंतरसिद्ध केवलनाणे दुविहे पं० तं० — एक्काणंतरसिद्ध केवलणाणे चेव अणेक्काणंतर सिद्धकेवलणाणे चेव १०, परंपरसिद्धकेवलणाणे दुविहे पं० तं० एक्कपरंपरसिद्धकेवलणाणे चेव अणेक्कपरंपरसिद्धकेवलणाणे चेव ११, णोकेवलणाणे दुविहे पं० तं० - ओहिणाणे चेव मणपज्जवणाणे चैत्र १२, ओहिणाणे दुविहे पं० तं० - भवपञ्चइए चैव खओवसमिए चेव १३, दोन्हं भवपञ्चइए पन्नत्ते, तं० — देवाणं चैव नेरइयाणं चेव १४, दोन्हं खओवसमिए पं० तं मणुस्साणं चैव पंचिंदियतिरिक्खजोणियाणं चेव १५, मणपज्जवणाणे दुविहे पं० तं०—उज्जुमति चेव विउलमति चेव १६, परोक्खे णाणे दुविहे पन्नत्ते, तं० आभिणिबोहियणाणे चेव सुना चैत्र १७, आभिणिबोहियणाणे दुविहे पं० तं० — सुयनिस्सिए चेव असुयनिस्सिए चेव १८, सुयनिस्सिए दुविहे पं० तं०—अत्थोग्गहे चेव वंजणोग्गहे चेव १९, असुयनिस्सितेऽवि एमेव २०, सुयनाणे दुविहे पं० तं० - अंगपविट्ठे चेव अंगबाहिरे चेव २१, अंगबाहिरे दुविहे पं० तं० आवस्सए चेव आवस्सयवइरित्ते चेव २२, आवस्सयवतिरित्ते दुवि पं० तं०—कालिए चेव उक्कालिए चैव २३ ॥ ( सू० ७१ ) सुगमानि, नवरं 'ज्ञानं' विशेपावबोधः अश्नाति भुङ्क्ते अभुते वा - व्याप्नोति ज्ञानेनार्थानित्यक्षः - आत्मा तं प्रति यद्
For Personal & Private Use Only
२ स्थान काध्ययने
उद्देशः १ प्रत्यक्षपरो
क्षज्ञाने
॥ ४९ ॥
ainelibrary.org
Page #101
--------------------------------------------------------------------------
________________
वर्त्तते इन्द्रियमनोनिरपेक्षत्वेन तत्प्रत्यक्षम्-अव्यवहितत्वेनार्थसाक्षात्करणदक्षमिति, आह च-"अक्खो जीवो अत्थव्वा|वणभोयणगुणण्णिओ जेण । तं पइ वट्टइ नाणं जं पच्चक्खं तमिह तिविहं ॥१॥"ति, परेभ्यः-अक्षापेक्षया पुद्गलमयत्वेन द्रव्येन्द्रियमनोभ्योऽक्षस्य-जीवस्य यत्तत्परोक्षं निरुक्तवशादिति, आह च–'अक्खैस्स पोग्गलकया जं दविदियमणा परा तेण । तेहिंतो जं नाणं परोक्खमिह तमणुमाणं व ॥१॥"त्ति, अथवा परैरुक्षा-सम्बन्धनं जन्यजनक|भावलक्षणमस्येति परोक्षम्-इन्द्रियमनोव्यवधानेनात्मनोऽर्थप्रत्यायकमसाक्षात्कारीत्यर्थः । 'पञ्चक्खे'त्यादि, केवलम्| एकं ज्ञानं केवलज्ञानं तदन्यन्नोकेवलज्ञानम्-अवधिमनःपर्यायलक्षणमिति । 'केवले'त्यादि, 'भवत्थकेवलनाणे चेव'त्ति भवस्थस्य केवलज्ञानं यत्तत्तथा, एवमितरदपि, "भवत्थे त्यादि, सह योगैः-कायव्यापारादिभिर्यः स सयोगी इन्समासान्तत्वात् स चासौ भवस्थश्च तस्य केवलज्ञानमिति विग्रहः, न सन्ति योगा यस्य स न योगीति वा योऽसावयोगी-शैलेशीकरणव्यवस्थितः, शेषं तथैव, 'सयोगी'त्यादि, प्रथमः समयः सयोगित्वे यस्य स तथा, एवमप्रथमो-ब्यादिसमयो यस्य स तथा, शेषं तथैव, 'अथवे'त्यादि, चरमः-अन्त्यः समयो यस्य सयोग्यवस्थायाः स तथा, शेषं तथैव, 'एवं'मिति |सयोगिसूत्रवत्प्रथमाप्रथमचरमाचरमविशेषणयुक्तमयोगिसूत्रमपि वाच्यमिति, 'सिद्धे'त्यादि, अनन्तरसिद्धो यः सम्प्रति समये सिद्धः, स चैकोऽनेको वा, तथा परम्परसिद्धो यस्य ध्यादयः समयाः सिद्धस्य सोऽप्येकोऽनेको वेति, तेषां यत्के. १ अक्षो जीवोऽर्थव्यापनभोजनगुणान्वितो येन । तं प्रति वर्तते ज्ञानं यत् प्रत्यक्षं तदिह त्रिविधम् ॥१॥ २ अक्षात् पुद्गलमयानि यव्येन्द्रियमनांसि पराणि मातेन । तेभ्यो यत् ज्ञानं परोक्षमिह तदनुमानमिव ॥१॥ ३ पोग्गलमया प्र.
RECR5RHA
dain Education International
For Personal & Private Use Only
Page #102
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्र
वृत्तिः
।। ५० ।।
वलज्ञानं तत्तथा व्यपदिश्यत इति । 'ओहिनाणे' इत्यादि, 'भवपच्चइए'त्ति क्षयोपशमनिमित्तत्वेऽप्यस्य क्षयोपशमस्यापि भवप्रत्ययत्वेन तत्प्राधान्येन भव एव प्रत्ययो यस्य तद्भवप्रत्ययमिति व्यपदिश्यत इति इदमेव भाष्यकारेण साक्षेपपरिहारमुक्तं, तत्राक्षेपः- “ ओही खओवसमिए भावे भणितो भवो तहोदइए । तो किह भवपच्चइओ वोत्तुं जुत्तोऽवही दोन्हं ? ॥ १ ॥ " ( दोहं ) ति देवनारकयोः, अत्र परिहारः - 'सोऽवि हु खओवसमिओ किन्तु स एव उ खओवसमलाभो । तंमि सइ होइऽवस्सं भण्णइ भवपच्चओ तो सो ॥ १ ॥ " यतः - "उदैयक्खयखओवसमोवसमावि अ जं च कम्मुणो भणिया । दव्वं खेत्तं कालं भवं च भावं च संपप्प ॥ १ ॥ त्ति, तथा तदावरणस्य क्षयोपशमे भवं क्षायोप| शमिकमिति । 'मणपज्जवे' त्यादि, ऋज्वी - सामान्यग्राहिणी मतिः ऋजुमतिः - घटोऽनेन चिन्तित इत्यध्यवसायनिबन्धनं मनोद्रव्यपरिच्छित्तिरित्यर्थः, विपुला - विशेषग्राहिणी मतिर्विपुलमतिः - घटोऽनेन चिन्तितः स च सौवर्णः पाटलिपुत्रकोऽद्यतनो महानित्याद्यध्यवसायहेतुभूता मनोद्रव्यविज्ञप्तिरिति, आह च - "रिजुं सामण्णं तम्मत्तगाहिणी रिजुमती मणोनाणं । पायं विसेसविमुहं घडमेत्तं चिंतितं मुणइ ॥ १ ॥ विउलं वत्थुविसेसणमाणं तग्गाहिणी मती विउला । चिंतियमणुसरइ घडं पसंगओ पज्जयसएहिं ॥ २ ॥" 'आभिणिवोहिए' इत्यादि, श्रुतं कर्म्मतापन्नं निश्रितम्-आ
१ अवधिः क्षायोपशमिके भावे भणितो भवस्तथौदयिके । ततः कथं भवप्रत्ययिको वक्तुं युक्तोऽवधिर्द्वयोः ! ॥ १ ॥ २ सोऽपि क्षायोपशमिकः किन्तु स एव तु क्षयोपशमलाभः । तस्मिन् सति भवत्यवश्यं भण्यते भवप्रत्ययिकस्ततः ॥ १ ॥ ३ उदयक्षयक्षयोपशमोपशमा यच कर्मणो भणिताः । द्रव्यं क्षेत्रं कालं भवं च भावं च संप्राप्य ॥ १ ॥ ४ ऋजुः सामान्यं तन्मात्रग्राहिणी ऋजुमतिर्मनोज्ञानम् । प्रायो विशेषविमुखं घटमात्रं चिन्तितं जानाति ॥ १ ॥ विपुलं वस्तुविशेषणमानं तद्राहिणी मतिः विपुला । चिन्तितमनुस्मरति घटं प्रसङ्गतः पर्यायशतैः ॥ २ ॥
For Personal & Private Use Only
२ स्थानकाध्ययने
उद्देशः १
प्रत्यक्षपरोक्षज्ञाने
॥ ५० ॥
Page #103
--------------------------------------------------------------------------
________________
श्रितं श्रुतं वा निश्रितमनेनेति श्रुतनिश्रितं, यत्पूर्वमेव श्रुतकृतोपकारस्येदानीं पुनस्तदनपेक्षवानुप्रवर्त्तते तदवग्रहादिलक्षणं श्रुतनिश्रितमिति, यत्पुनः पूर्व तदपरिकर्मितमतेः क्षयोपशमपटीयस्त्वादौसत्तिक्यादिलक्षणमुपजायतेऽन्यद्वार श्रोत्रादिप्रभवं तदश्रुतनिश्रितमिति, आह च-"पुत्वं सुयपरिकम्मियमतिस्स जं संपयं सुयाईयं ।[] सुयनिस्सियमियर पुण अणिस्सियं मइचउक्कं(तं)॥१॥"ति 'सुए'त्यादि, 'अत्थोग्गहे'त्ति अर्यते-अधिगम्यतेऽर्थ्यते वा अन्विष्यत इत्यर्थः,
तस्य सामान्यरूपस्य अशेषविशेषनिरपेक्षानिर्देश्यस्य रूपादेरवग्रहणं-प्रथमपरिच्छेदनमर्थावग्रह इति, निर्विकल्पकं ज्ञानं दर्श-19 ४ नमिति यदुच्यते इत्यर्थः, स च नैश्चयिको यः स सामयिको यस्तु व्यावहारिकः शब्दोऽयमित्याद्युल्लेखवान् स आन्त-टू है मौहूर्तिक इति, अयं चेन्द्रियमनःसम्बन्धात् षोढा इति, तथा व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं-तच्चोपकरणेन्द्रियं शब्दादित्वपरिणतद्रव्यसङ्घातो वा, ततश्च व्यञ्जनेन-उपकरणेन्द्रियेण शब्दादित्वपरिणतद्रव्याणां व्यञ्जनानामवग्रहो व्यञ्जनावग्रह इति, अथवा व्यञ्जनम्-इन्द्रियशब्दादिद्रव्यसम्बन्धः इति, आह च-"जिजइ जेणऽत्थो घडोव्वद्र दीवेण वंजणं तो तं । उवगरणिदियसद्दादिपरिणयद्दव्वसंबंधो॥ १ ॥"त्ति, अयं च मनोनयनवर्जेन्द्रियाणां भवतीति चतुर्द्धा, नयनमनसोरप्राप्तार्थपरिच्छेदकत्वात् , इतरेषां पुनरन्यथेति, ननु व्यञ्जनावग्रहो ज्ञानमेव न भवति, इन्द्रिय-15 शब्दादिद्रव्यसम्बन्धकाले तदनुभवाभावात् , बधिरादीनामिवेति, नैवं, व्यञ्जनावग्रहान्ते तद्वस्तुग्रहणादेवोपलब्धिसद्भा
पूर्व श्रुतपरिकर्मितमतेर्यत् साम्प्रतं श्रुतातीतम् । तनिश्रितमितरत् पुनरनिश्रितं मतिचतुष्कं तत् ॥ १॥ २ व्यज्यते येनार्थों घट इव दीपेन व्यञ्जनं | ततस्तत् । उपकरणेन्द्रियशन्दादिपरिणतव्यसम्बन्धः ॥१॥
SASCCCCCCCCCC
For Personal & Private Use Only
Page #104
--------------------------------------------------------------------------
________________
4
श्रीस्थानागसूत्रवृत्तिः
॥५१॥
वात् , इह यस्य ज्ञेयवस्तुग्रहणस्यान्ते तत एव ज्ञेयवस्तूपादानात् उपलब्धिर्भवति तत् ज्ञानं दृष्टं, यथाऽर्थावग्रहपर्यन्ते २ स्थान तत एवार्थावग्रहग्राह्यवस्तुग्रहणादीहासद्भावात् अर्थावग्रहज्ञानमिति, आह च-“अन्नाणं सो बहिराइणं व तक्कालम
| काध्ययने णुवलंभाओ। [आचार्यः] न तदन्ते तत्तोच्चिय उवलंभाओ तयं नाणं ॥१॥"ति, किश्च-व्यञ्जनावग्रहकालेऽपि ज्ञा-४
उद्देशः १ नमस्त्येव, सूक्ष्माव्यक्तत्वात्तु नोपलभ्यते, सुप्ताव्यक्तविज्ञानवदिति, ईहादयोऽपि श्रुतनिश्रिता एव, न तूक्ताः, द्विस्था- प्रत्यक्षपरोनकानुरोधादिति । 'अस्सुयनिस्सिएऽवि एमेव'त्ति अर्थावग्रहव्यञ्जनावग्रहभेदेनाश्रुतनिश्रितमपि द्विधैवेति, इदं च श्रो
क्षज्ञाने त्रादिप्रभवमेव, यत्तु औत्पत्तिक्याद्यश्रुतनिश्रितं तत्रावग्रहः सम्भवति, यदाह-"किह पडिकुक्कुडहीणो जुझे बिंबेण उग्गहो ईहा । किं सुसिलिट्ठमवाओ दप्पणसंकेत बिंबंति ॥१॥" न तु व्यञ्जनावग्रहः, तस्येन्द्रियाश्रितत्वात् , बुद्धीनां तु मानसत्वात् , ततो बुद्धिभ्योऽन्यत्र व्यञ्जनावग्रहो मन्तव्य इति । 'सुयणाणे इत्यादि, प्रवचनपुरुषस्याङ्गानीवाङ्गानि तेषु प्रविष्टं-तदभ्यन्तरं तत्स्वरूपमित्यर्थः, तच्च गणधरकृतं 'उप्पन्ने इ वेत्यादिमातृकापदत्रयप्रभवं वा ध्रुवश्रुतं वा आचारादि, यत्पुनः स्थविरकृतं मातृकापदत्रयव्यतिरिक्तव्याकरणनिबद्धमध्रुवश्रुतं वोत्तराध्ययनादि तदङ्गबाह्यमिति, आह च-"गणहर १ थेराइकतं २ आएसा १ मुक्कवागरणओ वा २। धुव १चलविसेसणाओ २ अंगाणंगेसु नाणत्तं ॥१॥" ति, "अंगवाही'त्यादि अवश्यं कर्त्तव्यमित्यावश्यक-सामायिकादि षड्विधम्, आह च-"समणेण सावएण य १ अज्ञानं स बधिरादीनामिव तत्कालमनुपलम्भात् । न तदन्ते तत एवोपलम्भात्तकत् ज्ञानम् ॥१॥ २ कथं प्रतिकुकुटहीनो युध्यति बिम्बेनावग्रह ईहा कि
॥ सुश्लिष्टमवायो दर्पणसंक्रान्तं विम्बमिति ॥ १॥ ३ गणधरस्थविरादिकृतं आदेशात् मुक्तव्याकरणतो वा । ध्रुवचलविशेषणाद्वा अजाननयोः नानात्वम् ॥१॥ ४ श्रमणेन श्रावकेण चावश्यं कर्तव्यं भवति यस्मात् । अन्तेऽडो निशश्च तस्मादावश्यकं नाम ॥१॥
For Personal & Private Use Only
Page #105
--------------------------------------------------------------------------
________________
SAHASRAERS
अवस्स कायव्वयं हवइ जम्हा । अंतो अहो णिसस्स य तम्हा आवस्सयं नामं ॥१॥" ॥ आवश्यकाद् व्यतिरिक्तं ततो यदन्यदिति । 'आवस्सगवतिरित्ते'इत्यादि, यदिह दिवसनिशाप्रथमपश्चिमपौरुषीद्वय एव पठ्यते तत्कालेन निवृत्तं कालिकम्-उत्तराध्ययनादि, यत्पुनः कालवेलावर्ज पठ्यते तदूर्व कालिकादित्युत्कालिक-दशकालिकादीति ॥ उक्तं ज्ञानं, चारित्रं प्रस्तावयति
दुविहे धम्मे पं० त०-सुयधम्मे चेव चरित्तधम्मे चेव, सुयधम्मे दुविहे पं०.२०-सुत्तसुयधम्मे चेव अत्थसुयधम्मे चेव, चरित्तधम्मे दुविहे पं० सं०-अगारचरित्तधम्मे चेव अणगारचरित्तधम्मे चेव, दुविहे संजमे पं० २०-सरागसंजमे चेव । वीतरागसंजमे चेव, सरागसंजमे दुविहे पं० तं०-सुहुमसंपरायसरागसंजमे चेव बादरसंपरायसरागसंजमे 'चेव, सुहुमसंपरायसरागसंजमे दुविहे पन्नत्ते, तं०-पढमसमयसुहमसंपरायसरागसंजमे चेव अपढमसमयसु०, अथवा चरमसमयसु० अचरिमसमयसु०, अहवा सुहुमसंपरायसरागसंजमे दुविहे पं० २०-संकिलेसमाणए चेव विसुज्झमाणए चेव, बादरसंपरायसरागसंजमे दुविहे पं० २०-पढमसमयबादर० अपढमसमयबादरसं०, अहवा चरिमसमय० अचरिमसमय०, अहवा बायरसंपरायसरागसंजमे दुविहे पं० त०-पडिवाति चेव अपडिवाति चेव, वीयरागसंजमे दुविहे पं० २०उवसंतकसायवीयरागसंजमे चेव खीणकसायवीयरागसंजमे चेव, उवसंतकसायवीयरागसंजमे दुविहे पं० तं०-पढमसमयउवसंतकसायवीतरागसंजमे चेव अपढमसमयउव०, अह्वा चरिमसमय अचरिमसमय०, खीणकसायवीतरागसंजमे दुविहे पं० तं०-छउमत्थखीणकसायवीयरागसंजमे चेव केवलिखीणकसायवीयरागसंजमे चेव, छउमत्थखीणकसायवी
WAXAAAAAAAA
For Personal & Private Use Only
animainelibrary.org
Page #106
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥ ५२ ॥
यरागसंजमे दुविहे पं० तं० सयंबुद्धछउमत्थखीणकसाय० बुद्धबोहियछउमत्थ०, सयंबुद्धछ उमत्थ० दुविहे पं० तं० —पढमसमय० अपढमसमय०, अवा चरिमसमय० अचरिमसमय०, बुद्धबोहियछ मत्थखीण० दुविहे पं० तं०— पढमसमय० अपढमसमय०, अह्ह्वा चरिमसमय० अचरिमसमय०, केवलिखीणकसायवीतरागसंजमे दुविहे पं० तं सजोगिकेवलिखीणकसाय० अजोगिकेवलिखीणकसायवीयराग०, सजोगिकेवलिखीणकसाय संजमे दुविहे पं० तं० पढ मसमय० अपढमसमय०, अह्वा चरिमसमय० अचरिमसमय०, अजोगिकेवलिखीणकसाय० संजमे दुविहे पं० तं०पढमसमय ० अपढमसमय० अह्वा चरिमसमय० अचरिमसमय० ॥ ( सू० ७२ )
दुर्गतौ प्रपततो जीवान्ं रुणद्धि सुगतौ च तान् धारयतीति धर्मः श्रुतं - द्वादशाङ्गं तदेव धर्मः श्रुतधर्मः चर्यते - आसेव्यते यत् तेन वा चर्यते - गम्यते मोक्ष इति चरित्रं-मूलोत्तरगुणकलापस्तदेव धर्म्मश्चारित्रधर्म इति । 'सुयधम्मे' इत्यादि, सूत्रयन्ते सूच्यन्ते वाऽर्था अनेनेति सूत्रम्, सुस्थितत्वेन व्यापित्वेन च सुष्ठुक्तत्वाद्वा सूक्तं, सुप्तमित्र वा सुप्तम्, अव्याख्यानेनाप्रबुद्धावस्थत्वादिति, भाष्यवचनं त्वेवं – “सिञ्चेति खरइ जमत्थं तम्हा सुत्तं निरुत्तविहिणा वा । सूएइ सवति सुव्बाइ सिव्वइ सरए व जेणऽत्थं ॥ १ ॥ अविवरियं सुत्तपि व सुट्ठियवावित्तओ सुवृत्तं "त्ति ॥ अर्थतेऽधिगम्यतेऽर्थ्यते वा याच्यते बुभुत्सुभिरित्यर्थो - व्याख्यानमिति, आह च - "जो सुत्ताभिप्पाओ सो अत्थो अज्जए य जम्हत्ति” 'चरित्तेत्यादि,
१ पततो रक्षति सुगतौ च धत्ते इति २ सिश्वति क्षरति यस्मादर्थं तस्मात्सूत्रं निरुक्तविधिना वा । सूचयति श्रवति श्रूयते सिध्यते स्मर्यते वा येनार्थः ॥ १ ॥ अविवृतं सुप्तमिव सुस्थितत्र्यापित्वात् सूक्तमिति ३ यः सूत्राभिप्रायः सोऽर्थोऽयेते च यस्मादिति ।
For Personal & Private Use Only
२ स्थानकाध्ययने
उद्देशः १ धर्मसंयमौ
॥ ५२ ॥
Page #107
--------------------------------------------------------------------------
________________
मारागः स चासौ संयमश्च सरागा सरागे त्यादि, सूक्ष्मः-असङ्ख्या तण जुओ संप-18
दिराः स्थूराः समत्यादिसूत्रद्वये विशुद्धयमानस्तामलका
RSONAGACARGACASS GRANGALACK
अगारं-गृहं तद्योगादगारा:-गृहिणस्तेषां यश्चरित्रधर्म:-सम्यक्त्वमूलाणुव्रतादिपालनरूपः स तथा, एवमितरोऽपि, नवरमगारं नास्ति येषां तेऽनगाराः-साधव इति । चरित्रधर्मश्च संयमोऽतस्तमेवाह-'दुविहे'त्यादि, सह रागेण-अभिष्वङ्गेण मायादिरूपेण यः स सरागः स चासौ संयमश्च सरागस्य वा संयम इति वाक्यम् , वीतो-विगतो रागो यस्मात् स चासौ संयमश्च वीतरागस्य वा संयम इति वाक्यमिति । 'सरागे'त्यादि, सूक्ष्मः-असह्यातकिट्टिकावेदनतः सम्परायः-कषायः सम्परैति-संसरति संसारं जन्तुरनेनेति व्युत्पादनाद् , आह च–'कोहाइ संपराओ तेण जुओ संपरीति संसारं"ति, स च लोभकषायरूपः उपशमकस्य क्षपकस्य वा यस्य स सूक्ष्मसम्परायः साधुस्तस्य सरागसंयमः, विशेषणसमासो वा भणनीय इति, बादराः-स्थूराः सम्परायाः-कषाया यस्य साधोः यस्मिन् वा संयमे स तथा-सूक्ष्मसम्परायप्राचीनगुणस्थानकेषु, शेषं प्राग्वदिति । 'सुहुमे'त्यादिसूत्रद्वये प्रथमाप्रथमसमयादिविभागः केवलज्ञानवदिति । 'अहवेत्यादि, सक्लिश्यमानः संयमः उपशमश्रेण्याः प्रतिपततः, विशुद्ध्यमानस्तामुपशमश्रेणी वा समारोहत इति । 'बादरे'त्यादिसूत्रद्वयं, बादरसम्परायसरागसंयमस्य प्रथमाप्रथमसमयता संयमप्रतिपत्तिकालापेक्षया चरमाचरमसमयता तु यदनन्तरं सूक्ष्मसम्परायता असंयतत्वं वा भविष्यति तदपेक्षयेति, 'अहवे'त्यादि, प्रतिपाती उपशमकस्यान्यस्य वा अप्रतिपाती क्षपकस्येति । सरागसंयम उक्तोऽतो वीतरागसंयममाह-वीयरागे'त्यादि, उपशान्ताः-प्रदेशतोऽप्यवेद्यमानाः कषाया यस्य यस्मिन् वा स तथा साधुः संयमो वेति-एकादशगुणस्थानवतीति, क्षीणकषायो द्वादशगुणस्थान
१ षष्टीलोपमपेक्ष्य. २ क्रोधाद्याः संपरायास्तैर्युतः संपरेति संसारम् ।
नः संयमः उपत। सहुमे त्यादिकपाया यस्य सा
For Personal & Private Use Only
mjainelibrary.org
Page #108
--------------------------------------------------------------------------
________________
श्रीस्थाना
|वत्तीति, 'उवसंते'त्यादि सूत्रद्वयं प्रागिव । 'खीणे'त्यादि, छादयत्यात्मस्वरूपं यत्तच्छद्म-ज्ञानावरणादिघातिकर्म तत्र ४२ स्थानङ्गसूत्र- तिष्ठतीति छद्मस्थः-अकेवली, शेषं तथैव, केवलम्-उक्तस्वरूपं ज्ञानं च दर्शनं चास्यास्तीति केवलीति । 'छउमत्थे- काध्ययने वृत्तिः त्यादि, स्वयम्बुद्धादिस्वरूपं प्रागिवेति, 'सयंबुद्धे'त्यादि नव सूत्राणि गतार्थान्येवेति । उक्तः संयमः, स च जीवाजीव- उद्देशः१
पृथव्यादी18| विषय इति पृथिव्यादिजीवस्वरूपमाह-'दुविहा पुढवी'त्यादिरष्टाविंशतिः सूत्राणि ॥ ॥५३॥
दुविहा पुढविकाइया पं० २०-सुहुमा चेव बायरा चेव १, एवं जाव दुविहा वणस्सइकाइया पं० २०-सुहुमा चेव &नां परिणाबायरा चेव ५, दुविहा पुढविकाइया पं० सं०-पज्जत्तगा चेव अपजत्तगा चेव ९, एवं जाव वणस्सइकाइया १०, | मेतरौ दुविहा पुढविकाइया पं० सं०-परिणया चेव अपरिणया चेव ११, एवं जाव वणस्सइकाइया १५, दुविहा दव्वा पं० तं० -परिणता चेव अपरिणता चेव १६, दुविहा पुढविकाइया पं० तं०-गतिसमावन्नगा चेव अगइसमावन्नगा चेव १७, एवं जाव वणस्सइकाइया २१, दुविहा दव्वा पं० तं०-तिसमावन्नगा चेव अगतिसमावन्नगा चेव २२, दुविहा पुढविकाइया पं० २०-अणंतरोगाढा चेव परंपरोगाढा चेव २३, जाव दव्वा० २८ (सू० ७३) तत्र पृथिव्येव कायो येषां ते पृथिवीकायिनः समासान्तविधौ एव स्वार्थिककप्रत्ययात् पृथिवीकायिकाः, पृथिव्येव वा कायः-शरीरं सोऽस्ति येषां ते पृथिवीकायिकास्ते सूक्ष्मनामकर्मोदयात् सूक्ष्माश्चैव ये सर्वलोकापन्नाः, बादरनामकर्मोदयवर्त्तिनो बादरा ये पृथिवीनगादिष्वेवेति, नैषामापेक्षिकं सूक्ष्मबादरत्वमिति, 'एव'मिति पृथिवीसूत्रवदप्तेजोवायूनां सू
॥५३॥ त्राणि वाच्यानि यावद्वनस्पतिसूत्रम्, अत एवाह-'जावे'त्यादि, 'दुविहे त्यादि पश्चसूत्री, तत्र पर्याप्तनामकर्मोदयव
SARASWAS
For Personal & Private Use Only
Page #109
--------------------------------------------------------------------------
________________
तिनः पर्याप्ताः, ये हि चतस्रः स्वपर्याप्तीः पूरयन्तीति, अपर्याप्तनामकर्मोदयादपर्याप्तका ये स्वपर्याप्तीनं पूरयन्तीति, इह च पर्याप्तिर्नाम शक्तिः सामर्थ्यविशेष इतियावत्, सा च पुद्गलद्रव्योपचयादुपद्यते, षड्भेदा चेयं, तद्यथा-आहार १ सरीरिं २ दिय ३ पज्जत्ती आणपाण ४ भास ५ मणे ६ । चत्तारि पंच छप्पिय एगिदियविगलसन्नीणं ॥१॥"ति, तत्र एकेन्द्रियाणां चतस्रो विकलेन्द्रियाणां पञ्च संज्ञिनां षट्, तत्र आहारपर्याप्तिर्नाम खलरसपरिणमनशक्तिः १, शरीरपर्याप्तिः सप्तधातुतया रसस्य परिणमनशक्तिः २, इन्द्रियपर्याप्तिः पञ्चानामिन्द्रियाणां योग्यान पुद्गलान् गृहीत्वाऽनाभोगनिर्वर्तितेन वीर्येण तद्भावनयनशक्तिः ३, आनप्राणपर्याप्तिः उच्छ्वासनिश्वासयोग्यान पुद्गलान् गृहीत्वा तथा परिणमय्याऽऽनप्राणतया निसर्जनशक्तिः, ४ भाषापर्याप्तिर्वचोयोग्यान पुद्गलान् गृहीत्वा भाषात्वेन परिणमय्य वाग्योगतया निसर्जनशक्तिः ५, मनःपर्याप्तिर्मनोयोग्यान पुद्गलान् गृहीत्वा मनस्तया परिणमय्य मनोयोगतया निसर्जनशक्तिरिति ६, | एताः पर्याप्तयः पर्याप्तनामकर्मोदयेन निर्वय॑न्ते, तद् येषामस्ति ते पर्याप्तकाः, अपर्याप्तनामकर्मोदयेनानिवृत्ताः येषा-3
मेताः सन्तीति तेऽपर्याप्तका इति, एताश्च युगपदारभ्यन्तेऽन्तर्मुहूर्तेन च निर्वय॑न्ते, तत्र आहारपर्याप्तेर्निवृत्तिकालः | समय एव, कथम् ?, उच्यते, यस्मात् प्रज्ञापनायामुक्तं-'आहारपज्जत्तीए अपजत्तए णं भंते! जीवे किं आहारए अ-13 णाहारए ?, गोयमा! नो आहारए अणाहारए"त्ति, स च विद्महे आहारपर्याप्त्या अपर्याप्तको लभ्यते, यदि पुनरुपपातक्षेत्रप्राप्तोऽप्याहारपर्याप्त्याऽपर्याप्तको भवेत्तदैवं व्याकरणं भवेद्-गोयमा! सिय आहारए सिय अणाहारए'त्ति, यथा
१ आहारपर्याप्त्याऽपर्याप्तो भदन्त ! जीवः किमाहारकोऽनाहारकः ? गौतम ! नो आहारकोऽनाहारकः । २ गौतम ! स्यादाहारकः स्यादनाहारकः.
OSRACASSAAAAA
For Personal & Private Use Only
Page #110
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ ५४ ॥
शरीरादिपर्याप्तिषु 'सिय आहारए सिय अणाहारए त्ति, शेषाः पुनरसङ्ख्यातसमया अन्तर्मुहूर्त्तेन निर्वर्त्यन्त इति, अपर्याप्तकास्तु उच्छ्वास पर्याया अपर्याप्ता एव म्रियन्ते, न तु शरीरेन्द्रियपर्याप्तिभ्यां यस्मादागामिभवायुष्कं बद्धा त्रियन्ते तच्च शरीरेन्द्रियादिपर्याप्त्या पर्याप्तैरेव बध्यत इति । 'एव' मिति पूर्ववदेवेति । 'दुविहा पुढवी 'त्यादिषट्सूत्री, परिणताः - स्वकायपरकायशस्त्रादिना परिणामान्तरमापादिताः, अचित्तीभूता इत्यर्थः, तत्र द्रव्यतः क्षत्रादिना मिश्रेण द्रव्येण कालतः पौरुष्यादिना [मिश्रेण] कालेन भावतो वर्णगन्धरसस्पर्शान्यथात्वेन परिणताः क्षेत्रतस्तु 'जोयेणसयं तु गंता अणहारेण तु भंडसंकंती | वायागणिधूमेण य विद्धत्थं होइ लोणाइ ॥ १ ॥ हरियाल मणोसिल पिप्पली य खज्जूर | मुद्दिया अभया । आइन्नमणाइन्ना तेऽवि हु एमेव णायव्त्रा ॥ २ ॥ आरुहणे ओरुहणे णिसियण गोणाइणं च गाउम्हा । भूमाहारच्छेदे उवक्कमेणेव परिणामो ॥ ३ ॥” 'अणहारेणं'ति स्वदेशजाहाराभावेनेति, 'भंड संकंती 'ति भाजनाद् भा जनान्तरसङ्क्रान्त्या, खर्जूरादयोऽनाचरिताः अभयादयस्तु आचरिता इति, परिणामान्तरेऽपि पृथिवीकायिका एव ते, केवलमचेतना इति, कथमन्यथाऽचेतनै पृथिवी कायपिण्डप्रयोजनाभिधानमिदं स्यात्, यथा - 'घट्टगडगलगलेवो एमादि पयोयणं बहुहा' इति । 'एव' मित्यादि प्रागिव, तदेवं पञ्चैतानि सूत्राणि । द्रवन्ति गच्छन्ति विचित्रपर्यायानिति द्रव्याणि - जीवपुद्गलरूपाणि तानि च विवक्षितपरिणामत्यागेन परिणामान्तरापन्नानि परिणतानि - विवक्षितपरिणामवन्त्येव, अप
१ क्षेत्रादिना प्र. २ योजनशतं तु गत्वाऽनाहारेण भाण्डसंक्रान्त्या । वृन्ताकधूमेन च विध्वस्तं भवति लवणादि ॥ १ ॥ हरितालमनःशिले पिप्पली च खजूरः मुद्रिकाऽभया । आचीर्णा अनाचीर्णास्तेऽपि एवमेव ज्ञातव्याः ॥ २॥ आरोहेऽवरोहे निषीदनं गवादीनां च गात्रोष्मा । भौमाहारव्यवच्छेदे उपक्रमेणैव परिणामः ॥ ३ ॥
For Personal & Private Use Only
२ स्थानकाध्ययने
उद्देशः १
पृथव्यादी
नां परिणातरौ
॥ ५४ ॥
Page #111
--------------------------------------------------------------------------
________________
|रिणतानीति द्रव्यसूत्रं षष्ठम् । 'दुविहे 'त्यादि षट्सूत्री, गतिर्गमनं तां समापन्नाः - प्राप्तास्तद्वन्तो गतिसमापन्नाः, ये हि | पृथिवी कायिकाद्यायुष्कोदयात् पृथिवीकायिकादिव्यपदेशवन्तो विग्रहगत्या उत्पत्तिस्थानं व्रजन्ति, अगतिसमापन्नास्तु स्थितिमन्तः, द्रव्यसूत्रे गतिर्गमनमात्रमेव, शेषं तथैवेति ॥ 'दुविहा पुढवी' त्यादि षट्सूत्री, अनन्तरं - सम्प्रत्येव समये क्वचिदाकाशदेशे अवगाढा :- आश्रितास्त एवानन्तरावगाढकाः येषां तु व्यादयः समया अवगाढानां ते परम्परावगाढकाः, अथवा विवक्षितं क्षेत्रं द्रव्यं वाऽपेक्ष्यानन्तरम् - अव्यवधानेनावगाढा अनन्तरावगाढा, इतरे तु परम्परावगाढा इति ॥ अनन्तरं द्रव्यस्वरूपमुक्तम्, अधुना द्रव्याधिकारादेव द्रव्यविशेषयोः कालाकाशयोर्द्विसूत्र्या प्ररूपणामाह
दुविहे काले पं० तं०—ओसप्पिणीकाले चेव उस्सप्पिणीकाले चेव, दुविहे आगासे पं० तं० - लोगागासे चेव अलोगागासे चेव, (सू०७४ )
तत्र कल्यते - सङ्ख्यायतेऽसावनेन वा कलनं वा कलासमूहो वेति कालः - वर्त्तनापरापरत्वादिलक्षणः स चावसर्पिण्युत्सपिंणीरूपतया द्विविधो द्विस्थानकानुरोधादुक्तः अन्यथाऽवस्थितलक्षणो महाविदेहभोगभूमिसम्भवी तृतीयोऽप्यस्तीति ॥ 'आगासे' त्ति सर्वद्रव्य स्वभावानाकाशयति-आदीपयति तेषां स्वभावलाभेऽवस्थानदानादित्याकाशम्, आङ् मर्यादा - भिविधिवाची, तत्र मर्यादायामाकाशे भवन्तोऽपि भावाः स्वात्मन्येवाऽऽसते नाकाशतां यान्तीत्येवं तेषामात्मसादकरणाद्, अभिविधौ तु सर्वभावव्यापनादाकाशमिति, तत्र लोको यत्राकाशदेशे धर्मास्तिकायादिद्रव्याणां वृत्तिरस्ति स एवाकाशं
For Personal & Private Use Only
Page #112
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
२ स्थानकाध्ययने उद्देशः१ कालाकाशशरी
॥ ५५॥
राणि
लोकाकाशमिति, विपरीतमलोकाकाशमिति ॥ अनन्तरं लोकालोकभेदेनाकाशद्वैविध्यमुक्त, लोकश्च शरीरिशरीराणां सर्वत आश्रयस्वरूप इति नारकादिशरीरिदण्डकेन शरीरप्ररूपणायाह
णेरइयाणं दो सरीरगा पं० तं-अभंतरगे चेव बाहिरगे चेव, अब्भंतरए कम्मए बाहिरए वेउविए, एवं देवाणं भाणियव्वं, पुढविकाइयाणं दो सरीरगा पं० त० अभंतरगे चेव बाहिरगे चेव अभंतरगे कम्मए बाहिरगे ओरालियगे, जाव वणस्सइकाइयाणं, बेइंदियाणं दो सरीरा पं० त०-अभंतरए चेव बाहिरए चेव, अभंतरगे कम्मए, अट्ठिमंससोणितबद्धे बाहिरए ओरालिए, जाव चउरिं दियाणं, पंचिंदियतिरिक्खजोणियाणं दो सरीरगा पं०२०अभंतरगे चेव बाहिरगे चेव, अभंतरगे कम्मए, अट्टिमंससोणियोहारुछिराबद्धे बाहिरए ओरालिए, मणुस्साणवि एवंचेव । विग्गहगइसमावन्नगाणं नेरइयाणं दो सरीरगा पं० २० तेयए चेव कम्मए चेव, निरन्तरं जाव वेमाणियाणं, नेरइयाणं दोहिं ठाणेहिं सरीरुप्पत्ती सिया, तं०-रागेण चेव दोसेण चेव, जाव वेमाणियाणं, नेरइयाणं दुट्ठाणनिव्वतिए सरीरगे पं० सं०-रागनिव्वत्तिए चेव, दोसनिव्वत्तिए चेव, जाव वेमाणियाणं, दो काया पं० २०-तसकाए चेव था
वरकाए चेव, तसकाए दुविहे पं० सं०-भवसिद्धिए चेव अभवसिद्धिए चेव, एवं थावरकाएऽवि (सू० ७५) 'णेरइयाण'मित्यादि, प्रायः कण्ठ्यं, नवरं शीर्यते-अनुक्षणं चयापचयाभ्यां विनश्यतीति शरीरं तदेव शटनादिधर्मतयाऽनुकम्पितत्वात् शरीरकं ते च द्वे प्रज्ञप्ते जिनैः, अभ्यन्तः-मध्ये भवमाभ्यन्तरं, आभ्यन्तरत्वं च तस्य जीवप्रदेशैः
॥५५॥
For Personal & Private Use Only
Page #113
--------------------------------------------------------------------------
________________
सह क्षीरनीरन्यायेन लोलीभवनात् भवान्तरगतावपि च जीवस्यानुगतिप्रधानत्वादपवरकाद्यन्त प्रविष्टपुरुषवदनतिशयिनामप्रत्यक्षत्वाच्चेति, तथा बहिर्भवं बाह्य, बाह्यता चास्य जीवप्रदेशैः कस्यापि केषुचिदवयवेष्वव्याप्तेर्भवान्तराननुयायित्वान्निरतिशयानामपि प्रायः प्रत्यक्षत्वाच्चेति, तत्राभ्यन्तरं 'कम्मए'त्ति कार्मणशरीरनामकर्मोदयनिर्वय॑मशेषकर्मणां प्ररोहभूमिराधारभूतं, तथा संसार्यात्मनां गत्यन्तरसङ्क्रमणे साधकतमं तत् कार्मणवर्गणास्वरूपं, कमैव कर्मकमिति, कर्मकग्रहणे च तैजसमपि गृहीतं द्रष्टव्यं, तयोरव्यभिचारित्वेनैकत्वस्य विवक्षितत्वादिति, 'एवं देवाणं भाणियव्वं ति अयमों -यथा नैरयिकाणां शरीरद्वयं भणितमेवं देवानाम्-असुरादीनां वैमानिकान्तानां भणितव्यम्, कार्मणवैक्रिययोरेव तेषां भावात् , चतुर्विंशतिदण्डकस्य च विवक्षितत्वादिति । 'पुढवी'त्यादि, पृथिव्यादीनां तु बाह्यमौदारिकमौदारिकशरीरनामकर्मोदयादुदारपुद्गलनिवृत्तमौदारिक, केवलमेकेन्द्रियाणामस्थ्यादिविरहितं, वायूनां वैक्रियं यत्तन्न विवक्षितं, प्रायिकत्वात् तस्येति ॥ 'बेईदियाण'मित्यादि, अस्थिमांसशोणितैर्बद्धं-नद्धं यत्तथा, द्वीन्द्रियादीनामौदारिकत्वेऽपि शरीरस्यायं विशेषः । 'पंचेंदिए'त्यादि, पञ्चेन्द्रियतिर्यमनुष्याणां पुनरयं विशेषो यदस्थिमांसशोणितस्नायुशिराबद्धमिति, अस्थ्यादयस्तु प्रतीता इति ॥ प्रकारान्तरेण चतुर्विंशतिदण्डकेन शरीरप्ररूपणामेवाह-विग्गहे'त्यादि, विग्रहगतिः-वक्रगतियेदा विश्रेणिव्यवस्थितमुत्पत्तिस्थानं गन्तव्यं भवति तदा या स्यात्तां समापन्ना विग्रहगतिसमापन्नास्तेषां वे शरीरे, इह तैजसकार्मणयोर्भेदेन विवक्षेति, एवं दण्डकः ॥ शरीराधिकारात् शरीरोत्पत्तिं दण्डकेन निरूपयन्नाह–'नेरइयाणमित्यादि, कण्ठ्यं, किन्तु या रागद्वेषजनितकर्मणा शरीरोत्पत्तिः सा रागद्वेषाभ्यामेवेति व्यपदिश्यते, कार्ये कारणोपचारादिति,
For Personal & Private Use Only
ww.jainelibrary.org
Page #114
--------------------------------------------------------------------------
________________
२ स्थानकाध्ययने उद्देशः१ प्रवज्यादि. पुदिशे
श्रीस्थाना- 'जाव वेमाणियाणं'ति दण्डकः सूचितः । शरीराधिकाराच्छरीरनिर्वर्तनसूत्रं, तदप्येवं, नवरमुत्पत्तिः-आरम्भमात्र निर्वगसूत्र- तैना तु निष्ठानयनमिति । शरीराधिकाराच्छरीरवतां राशिद्वयेन प्ररूपणामाह-'दो काए'त्यादि, सनामकर्मोदयात् वृत्तिः त्रस्यन्तीति त्रसाः तेषां कायो-राशिस्त्रसकायः, स्थावरनामकर्मोदयात् तिष्ठन्तीत्येवंशीलाः स्थावरास्तेषां कायः स्थावर
काय इति । त्रसस्थावरकाययोरेव द्वैविध्यप्ररूपणार्थ 'तसकायें'त्यादि सूत्रद्वयं, सुगमं चेति । पूर्वसूत्रे भव्याः शरीरिण उक्ता इतस्तद्विशेषाणामेव यद्यथा कर्तुमुचितं तत् तथा द्विस्थानकानुपातेनाह
दो दिसाओ अभिगिज्झ कप्पति णिग्गंथाण वा णिग्गंथीण वा पब्वावित्तए-पाईणं चेव उदीणं चेव, एवं मुंडावित्तए सिक्खावित्तए उवट्ठावित्तए संभुंजित्तए संवसित्तए सज्झायमुद्दिसित्तए सज्झायं समुद्दिसित्तए सज्झायमणुजाणित्तए आलोइत्तए पडिक्कमित्तए निंदित्तए गरहित्तए विउट्टित्तए विसोहित्तए अकरणयाए अब्भुट्टित्तए आहारिहं पायच्छित्तं तवोकम्म पडिवजित्तए, दो दिसातो अभिगिज्झ कप्पति णिग्गंथाण वा णिग्गंथीण वा अपच्छिममारणंतियसंलेहणाजूसणाजूसियाणं भत्तपाणपडियाइक्खिताणं पाओवगताणं कालं अणवकंखमाणाणं विहरित्तए, तंजहा—पाईणं चेव उदीणं चेव ॥ (सू०
७६) बिट्ठाणस्स पढमो उद्देसओ समत्तो २-१॥ KI 'दो दिसाओं' इत्यादि, द्वे दिशौ-काष्ठे अभिगृह्य-अङ्गीकृत्य तदभिमुखीभूयेत्यर्थः कल्पते-युज्यते निर्गता ग्रन्थाद्
धनादेरिति निर्ग्रन्थाः-साधवस्तेषां, निन्थ्यः-साध्ब्यस्तासां प्रव्राजयितुं रजोहरणादिदानेन, 'प्राचीनां प्राची पूर्वामि
॥५६॥
For Personal & Private Use Only
Page #115
--------------------------------------------------------------------------
________________
त्यर्थः, 'उदीचीनाम्' उदीचीमुत्तरामित्यर्थः, उक्तं च- "पुव्वामुहो उ उत्तरमुहो व देजाऽहवा पडिच्छेजा । जाए जिणादओ वा हवेज्ज जिणचेइयाई वा ॥ १ ॥” इति ॥ 'एव' मिति यथा प्रत्राजनसूत्रं दिग्द्वयाभिलापेनाधीतमेचं मुण्डनादिसूत्राण्यपि षोडशाध्येतव्यानीति, तत्र मुण्डयितुं शिरोलोचनेन १ शिक्षयितुं ग्रहणशिक्षापेक्षया सूत्रार्थी ग्राहयितुं आसेवनाशिक्षापेक्षया तु प्रत्युपेक्षणादि शिक्षयितुमिति २, उत्थापयितुं महाव्रतेषु व्यवस्थापयितुं ३ संभोजयितुं भोजनमण्डल्यां निवेशयितुं ४ संवासयितुं संस्तारकमण्डल्यां निवेशयितुं ५, सुष्ठु आ-मर्यादया अधीयत इति स्वाध्यायः - अङ्गादिस्तमुद्देष्टुं योगविधिक्रमेण सम्यग्योगेनाधीष्वेदमित्येवमुपदेष्टुमिति ६, समुदेष्टुं योगसामाचार्यैव स्थिरपरिचितं कुर्विद - मिति वक्तुमिति ७, अनुज्ञातुं तथैव सम्यगेतद् धारय अन्येषां च प्रवेदयेत्येवमभिधातुमिति ८, आलोचयितुं गुरवेऽपराधान्निवेदयितुमिति ९, प्रतिक्रमितुं - प्रतिक्रमणं कर्त्तुमिति १०, निन्दितुमतिचारान् स्वसमक्षं जुगुप्सितुं, आह च"सेचरित्तपच्छयावो निंद"त्ति ११, गर्हितुं गुरुसमक्षं तानेव जुगुप्सितुं, आह च - " गैरहाऽवि तहाजातीयमेव नवरं परप्पयासणए "त्ति १२, 'विउत्तिए 'त्ति व्यतिवर्त्तयितुं वित्रोटयितुं विकुट्टयितुं वा, अतिचारानुबन्धं विच्छेदयितुमित्यर्थः १३, विशोधयितुमति चारपङ्कापेक्षयाऽऽत्मानं विमलीकर्त्तुमिति १४, अकरणतया - पुनर्न करिष्यामीत्येवमभ्युत्थातुम्अभ्युपगन्तुमिति १५, 'यथार्हम्' अतिचाराद्यपेक्षया यथोचितं पापच्छेदकत्वात् प्रायश्चित्तविशोधकत्वाद्वा प्रायश्चित्तं,
१ पूर्वमुखो वोत्तरमुखो वा दद्यादथवा प्रतीच्छेत् । यस्यां जिनादयो वा भवेयुर्जिनचैत्यानि वा ॥ १ ॥ २ स्वचरितपश्चात्तापो निन्दा, ३ गऽपि तथाजातीयैव नवरं परस्मै प्रकाशनम्,
For Personal & Private Use Only
Page #116
--------------------------------------------------------------------------
________________
श्रीस्थाना
गसूत्रवृत्तिः
उक्तं च-"पावं छिंदइ जम्हा पायच्छित्तं तु भन्नए तेण । पाएण वावि चित्तं विसोहए तेण पच्छित्तं ॥१॥" ति, तपः- कर्म-निर्विकृतिकादिकं प्रतिपत्तुम्-अभ्युपगन्तुमिति १६, सप्तदशं सूत्रं साक्षादेवाह-'दो दिसे त्यादि, पश्चिमैवामङ्गलपरिहारार्थमपश्चिमा सा चासौ मरणमेव योऽन्तस्तत्र भवा मारणान्तिकी च सा चासौ संलिख्यतेऽनया शरीरकषायादीति संलेखना-तपोविशेषः सा चेति अपश्चिममारणान्तिकसंलेखना तस्याः 'जूसण'त्ति जोषणा-सेवा तया तल्लक्षणधर्मेणेत्यर्थः "जूसियाण'न्ति सेवितानां, तयुक्तानामित्यर्थः, तया वा 'झोषितानां क्षपितानां क्षपितदेहानामित्यर्थः, तथा भक्तपाने प्रत्याख्याते यैस्ते तथा तेषां, पादपवदुपगतानाम्-अचेष्टतया स्थितानामनशनविशेष प्रतिपन्नानामित्यर्थः, 'कालं' मरणकालमनवकासतां-तत्रानुत्सुकानां विहर्नु-स्थातुमिति १७ । एवमेतानि दिक्सूत्राण्यादितोऽष्टादश । सर्वत्र यन्न व्याख्यातं, तत्सुगमत्वादिति ॥ द्विस्थानकस्य प्रथमोद्देशको विवरणतः समाप्तः॥
२ स्थानकाध्ययने उद्देशः१ प्रवज्यादिपुदिशे
॥ ५७॥
इहानन्तरोद्देशके जीवाजीवधर्मा द्वित्वविशिष्टा उक्ताः, द्वितीयोद्देशके तु द्वित्वविशिष्टा एव जीवधर्मा उच्यन्ते, इत्य-| नेन सम्बन्धेन आयातस्यास्योद्देकशस्येदमादिसूत्रम्
जे देवा उड्डोववन्नगा कप्पोववन्नगा विमाणोववन्नगा चारोववन्नगा चारद्वितीया गतिरतिया गतिसमावन्नगा, तेसिणं देवाणं १ पापं छिनत्ति यस्मात् पापच्छित्तु भण्यते तस्मात् । प्रायेण वाऽपि चित्तं विशोधयति तेन प्रायश्चित्तं ॥१॥
SEARNERSHRSS
For Personal & Private Use Only
Page #117
--------------------------------------------------------------------------
________________
सता समितं जे पावे कम्मे कज्जति तत्थगतावि एगतिया वेदणं वेदेंति अन्नत्थगतावि एगतिया वेअणं वेदेंति, जेरइया सत्ता समियं जे पावे कम्मे कज्जति तत्थगतावि एगतिया वेयणं वेदेति अन्नत्थगतावि एगतिआ वेयणं वेदेंति, जाव पंचेंदियतिरिक्खजोणियाणं मणुस्साणं सता समितं जे पावे कम्मे कज्जति इहगतावि एगतिता वेयणं वेयंति अन्नत्थगतावि एगतिया वेयणं वेयंति, मणुस्सवज्जा सेसा एकगमा || ( सू० ७७ )
'जे देवे'त्यादि, अस्य चानन्तरसूत्रेण सहायमभिसम्बन्धः - प्रथमोद्देशकान्त्यसूत्रे पादपोपगमनमुक्तम्, तस्माच्च देवत्वं | केषाञ्चिद्भवतीति देवविशेषभणनेन तत्कर्मबन्धवेदने प्रतिपादयन्नाह - 'जे देवें' त्यादि, ये देवाः सुराः वक्ष्यमाणविशेषणेभ्यो | वैमानिका अनशनादेरुत्पन्नाः किंभूताः - 'उद्धत्ति ऊर्द्धलोकस्तत्रोपपन्नकाः - उत्पन्ना ऊवोपपन्नकास्ते च द्विधा - कल्पो|पपन्नकाः- सौधर्मादिदेवलोकोत्पन्नास्तथा विमानोपपन्नकाः – मैवेयकानुत्तरलक्षणविमानोत्पन्नाः कल्पातीता इत्यर्थः तथा परे 'चारोववन्नग' त्ति चरन्ति-भ्रमन्ति ज्योतिष्कविमानानि यत्र स चारो - ज्योतिश्चक्रक्षेत्रं समस्तमेव व्युत्पत्त्यर्थमात्रानपेक्षणेन शब्दप्रवृत्तिनिमित्ताश्रयणात्, तत्रोपपन्नकाश्चारोपपन्नकाः - ज्योतिष्काः, न च पादपोपगमनादेर्ज्योतिष्कत्वं न भवति, परिणामविशेषादिति, तेऽपि च द्विधैव, तथाहि - चारे - ज्योतिश्चक्रक्षेत्रे स्थितिरेव येषां ते चारस्थितिकाः - समयक्षेबहिर्वर्त्तिनो घण्टाकृतय इत्यर्थः, तथा गतौ रतिर्येषां ते गतिरतिकाः, समयक्षेत्रवर्त्तिन इत्यर्थः, गतिरतयश्चासततगतयो sपि भवन्तीत्यत आह-गतिं गमनं समिति - सन्ततमापन्नकाः - प्राप्ता गतिसमापन्नकाः, अनुपरतगतय इत्यर्थः तेषां देवानां द्विविधानां पुनर्द्विविधानां सदा-नित्यं समितं-सन्ततं यत्पापं कर्म-ज्ञानावरणादि, सततबन्धकत्वात् जीवानां,
For Personal & Private Use Only
Page #118
--------------------------------------------------------------------------
________________
श्रीस्थाना- मसूत्रवृत्तिः
॥ ५८॥
SASAASASASHISHUSHUSHUSHIA
क्रियते-बध्यते, कर्मकर्तृप्रयोगोऽयं, भवति सम्पद्यत इत्यर्थः, ते देवास्तस्य-कर्मणः अबाधाकालातिकमे सति 'तत्थ
२ स्थानगयावि'त्ति अपिरेवकारार्थस्तस्य चैवं प्रयोगः-तत्रैव-देवभव एव कल्पातीतानां क्षेत्रान्तरादिगमनासम्भवादिह तत्रान्य- काध्ययने
शब्दाभ्या भव एव विवक्षितः, न क्षेत्रशयनासनादीति, गताः-वर्तमाना 'एके'केचन देवा वेदनाम्-उदयं विपाक | उद्देशः१ 'वेदयन्ति' अनुभवन्ति, 'अन्नत्थगयावित्ति देवभवादन्यत्रैव भवान्तरे गता-उत्पन्ना वेदनामनुभवन्ति, केचित्तूभयत्रा
तत्रान्यत्रपि, अन्ये विपाकोदयापेक्षया नोभयत्रापीति, एतच्च विकल्पद्वयं सूत्रे नाश्रितं, द्वित्वाधिकारादिति ॥ सूत्रोक्तमेव विक- कर्मवेदनं ल्पद्वयं सर्वजीवेषु चतुर्विंशतिदण्डकेन प्ररूपयन्नाह–'नेरइयाण'मित्यादि, प्रायः सुगमम्, नवरं, "तत्थगयावि अन्नत्थगयावि" एवमभिलापेन दण्डको नेयो यावत्पञ्चेन्द्रियतिर्यञ्चोऽत एवाह-'जावे'त्यादि, मनुष्येषु पुनरभिलापविशेषो दृश्यः, यथा 'इहगतावि एगइया' इति, सूत्रकारो हि मनुष्योऽतस्तत्रेत्येवंभूतं परोक्षानासन्ननिर्देशं विमुच्य मनुष्यसूत्रे इहेत्येवं डू निर्दिशति स्म, मनुष्यभवस्य स्वीकृतत्वेन प्रत्यक्षासन्नवाचिन इदंशब्दस्य विषयत्वादिति, अत एवाह–'मणुस्सवजा सेसा एक्कगम'त्ति शेषाः-व्यन्तरज्योतिष्कवैमानिका एकगमाः-तुल्याभिलापाः, ननु प्रथमसूत्र एव ज्योतिष्कवैमानिकदे-15 वानां विवक्षितार्थस्याभिहितत्वात् किं पुनरिह तद्भणनेनेति ?, उच्यते, तत्रानुष्ठानफलदर्शनप्रसङ्गेन भेदतश्चोक्तत्वाद्, इह तु दण्डकक्रमेण सामान्यतश्चोक्तत्वादिति न दोषो, दृश्यते चेह तत्र तत्र विशेषोक्तावपि सामान्योक्तिरितरोक्तौ त्वितरेति ॥ तत्रगता वेदनां वेदयन्तीत्युक्तमतो नारकादीनां गतिं तद्विपर्यस्तामागतिं च निरूपयन्नाह
॥ ५८॥ नेरतिता दुगतिया दुयागतिया पं० सं०-नेरइए २ सु उववजमाणे मणुस्सेहिंतो वा पंचिंदियतिरिक्खजोणिएहितो
था 'डूहगतावि एण्डको नेयो यावत्पश्चेन्द्रियतियाणमित्यादि, प्रायः सुगममा कारादिति ॥ सूत्रोक्तमेव विका
For Personal & Private Use Only
Page #119
--------------------------------------------------------------------------
________________
वा उववज्जेज्जा, से चेव णं से नेरइए णेरइयत्तं विप्पजहमाणे मणुस्सत्ताए वा पंचेंदियतिरिक्खजोणियत्ताए वा गच्छेज्जा, एवं असुरकुमारावि, णवरं, से चेव णं से असुरकुमारे असुरकुमारत्तं विप्पजहमाणे मणुस्सत्ताए वा तिरिक्खजो - यित्ताए वा गच्छज्जा, एवं सव्वदेवा, पुढविकाइया दुगतिया दुयागतिया पं० तं० - पुढविकाइए पुढविकाइएस उववजमाणे पुढविकाइएहिंतो वा णोपुढविकाइएहिंतो वा उववज्जेज्जा, से चेव णं से पुढविकाइए पुढविकाइयत्तं विप्पजह्माणे पुढविकाइयत्ताए वा णोपुढविकाइयत्ताए वा गच्छेज्जा, एवं जाव मणुस्सा || ( सू० ७८ )
दण्डकः कण्ठ्यो, नवरं नैरयिका - नारका द्वयोः - मनुष्यगतितिर्यग्गतिलक्षणयोर्गत्योरधिकरणभूतयोर्गतिर्येषां ते तथा, द्वाभ्यामेताभ्यामेवावधिभूताभ्यामागतिः - आगमनं येषां ते तथा, उदितनारकायुर्नारक एव व्यपदिश्यते, अत उच्यते 'रइए णेरइएस' त्ति, नारकेषु मध्ये इत्यर्थः, इह चोद्देशक्रमव्यत्ययात् प्रथमवाक्येनागतिरुक्ता, 'से चेव णं से'त्ति यो मानुषत्वादितो नरकं गतः स एवासौ नारको नान्यः, अनेनैकान्तानित्यत्वं निरस्तमिति, 'विप्पजहमाणे 'ति विप्रजहन् - परित्यजन्, इह च भूतभावतया नारकव्यपदेशः, अनेन वाक्येन गतिरुक्ता, इत्थं च व्याख्यानं 'तेजस्कायिका व्यागत| यस्तिर्यमनुष्यापेक्षया एकगतयस्तिर्यगपेक्षये 'ति वाक्यमुपजीव्येति, 'एवं असुरकुमारावित्ति, नारकवद्वक्तव्या इत्यर्थः, 'नवरं' ति केवलमयं विशेषः - तिर्यक्षु न पञ्चेन्द्रियेष्वेवोत्पद्यन्ते पृथिव्यादिष्वपि तदुपत्तेरित्यतः सामान्यत आह- 'से चेव णं से इत्यादि जाव तिरिक्खजोणियत्ताए वा गच्छेज'त्ति, 'एवं सव्वदेव'त्ति असुरवत् द्वादशापि दण्डकदेवपदानि वाच्यानि तेषामप्येकेन्द्रियेषूत्यत्तेरिति । 'णोपुढविकाइएहिंतो' त्ति अनेन पृथ्वीकायिकनिषेधद्वारेणाप्कायिका
For Personal & Private Use Only
www.jainielibrary.org
Page #120
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥ ५९ ॥
दयः सर्वे गृहीता द्विस्थानकानुरोधादिति, तेभ्यो वा - नारकवर्जेभ्यः समुत्पद्यते, 'णोपुढविकाइयत्ताए'त्ति, देवनारकव|जकायादितया गच्छेदिति, 'एवं जाव मणुस्स' त्ति, यथा पृथिवीकायिका 'दुगतिया' इत्यादिभिरभिलापैरुक्ता एवमे भिरेवारकायिकादयो मनुष्यावसानाः पृथिवीकायिकशब्दस्थानेऽप्कायादिव्यपदेशं कुर्वद्भिरभिधातव्या इति । व्यन्तरादयस्तु पूर्वमतिदिष्टा एवेति । जीवाधिकारादेव भव्यादिविशेषणैः षोडशभिर्दण्डकप्ररूपणायाह
दुविहा नेरइया पन्नत्ता, तंजहा — भवसिद्धिया चेव अभवसिद्धिया चेव, जाव वेमाणिया १ । दुविहा नेरइया पं० तं०अणंतरोववन्नगा चेव परंपरोववन्नगा चेव जाव वेमाणिया २ । दुविहा णेरड्या पं० तं० गतिसमावन्नगा चैव अगतिसमावन्नगा चेव, जाव वेमाणिया ३ । दुविहा नेरइया पं० तं० - पढमसमओववन्नगा चेत्र अपढमसमओववन्नगा चेव जाव वेमाणिया ४ | दुविहा नेरइया पं० तं० - आहारगा चैव अणाहारगा चेव, एवं जाव वेमाणिया ५ । दुबिहा णेरइया पं० तं०—उस्सासगा चेव णोउस्सासगा चेव, जाव वेमाणिया ६ । दुविहा नेरइया पं० तं० – सइंदिया चेव अणिंदिया चेत्र, जाव माणिया ७ । दुविहा नेरइया पं० तं० - पज्जन्त्तगा चेव अपज्जत्तगा चेव, जाव वेमाणिआ ८ । दुविहा नेरइया पं० तं० —सन्नि चेव असन्नि चेव, एवं पंचेंदिया सव्वे विगलिंदियवज्जा, जाव वाणमंतरा (वेमाणिया ) ९ । दुविहा नेरइया पं० तं०—भासगा चेव अभासगा चेव, एवमेगिंदियवज्या सब्वे १० । दुबिहा नेरइया पं० तं० – सम्मद्दिट्ठीया चेत्र मिच्छद्विट्टीया चेव, एगिंदियवज्जा सव्वे ११ । दुविहा नेरइया पं० तं० – परित्तसंसारिता चेव अणंतसंसारिया चेव, जाव वेमाणिया १२ । दुविहा नेरइया पं० तं० संखेज्लकालसमयद्वितीया चेत्र असंखेज्जकालसमयद्वितीया चेव, एवं पंचेंदिया
For Personal & Private Use Only
२ स्थान
काध्ययने
उद्देशः २
नारकाणां
गत्यागती
भव्यत्वा
दिच
॥ ५९ ॥
Page #121
--------------------------------------------------------------------------
________________
एगिंदियविगलिंदियवज्जा जाव वाणमंतरा १३ । दुविहा नेरइया पं० तं० – सुलभबोधिया चेव दुलभबोधिया चेव, जाव मणिया १४ । दुबिहा नेरइया पं० तं० - कण्हपक्खिया चैव सुकपक्खिया चेव, जाव वेमाणिया १५ । दुबिहा नेरइया पं० तं० – चरिमा चेव अचरिमा चेव, जाव वेमाणिया १६ ( सू० ७९ )
तत्र भव्यदण्डकः कण्ठ्यः, अनन्तरदण्डके 'अणंतर'ति एकस्मादनन्तरमुत्पन्ना ये तेऽनन्तरोपपन्नकाः, तदन्यथा तु परम्परोपपन्नकाः, विवक्षितदेशापेक्षया वा येऽनन्तरतयोत्सन्नास्ते आद्याः, परम्परया त्वितरे इति २, गतिदण्डके गतिसमापन्नका-नरकं गच्छन्तः इतरे तु तत्र ये गताः, अथवा गतिसमापन्ना - नारकत्वं प्राप्ता इतरे तु द्रव्यनारकाः, अथवा चलस्थिरत्वापेक्षया ते ज्ञेया इति ३, प्रथमसमयदण्डके 'पढ'त्यादि, प्रथमः समय उपपन्नानां येषां ते प्रथमसमयोपपन्नकाः, तदन्ये अप्रथमसमयोपपन्नका इति ४, आहारकदण्डके आहारकाः सदैव, अनाहारकास्तु विग्रहगतावेकं द्वौ वा समयौ, ये नाडीमध्ये मृत्वा तत्रैवोत्पद्यन्ते, ये त्वन्यथा ते त्रीनिति ५, उच्छासदण्डके उच्छ्रसन्तीत्युच्छ्वासकास्तपर्याप्ति (घ्या) पर्याप्तकाः, तदन्ये तु नोच्छ्रासकाः ६, इन्द्रियदण्ड के सेन्द्रियाः - इन्द्रियपर्याच्या पर्याप्ताः, तदपर्याप्तास्तु अनिन्द्रियाः ७, पर्याप्तदण्डके पर्याप्ताः पर्याप्तनामकर्मोदयादितरे त्वितरोदयादिति ८, संज्ञिदण्डके संज्ञिनो - मनःपर्याया पर्याप्तकाः तथा अपर्याप्तकास्तु ये (न तथा ) ते असंज्ञिन इति, 'एवं पंचिंदिए' त्यादि - अस्यायमर्थः - यथा नारकाः संज्ञयसंज्ञिभेदेनोक्ताः 'एवं विगलें दियवज्ज' त्ति, विकलानि - अपरिपूर्णानि सङ्ख्ययेन्द्रियाणि येषां ते विकलेन्द्रियाः, तान् पृथिव्यादीन् १ सामान्यजीवापेक्षा, तेन यदि नाडीबहिःस्थत्रसानां तत्रोत्पादाभावः करणापर्याप्तिकालेऽ पर्याप्तनान कर्मोदयस्याभावश्च तदापि न क्षतिः,
For Personal & Private Use Only
Page #122
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ ६० ॥
द्वित्रिचतुरिन्द्रियांश्च वर्जयित्वा येऽन्ये चतुर्विंशतिदण्डके पञ्चेन्द्रिया असुरादयो भवन्ति ते सर्वेऽपि संज्ञयसंज्ञितया वाच्याः, दण्डकावसानमाह - 'जाव वैमाणिय'त्ति वैमानिकपर्यवसाना अप्येवं वाच्या इति, क्वचिद् 'जाव वाणवंतरियत्ति पाठस्तत्रायमर्थो - येऽसंज्ञिभ्यो नारकादितयोलद्यन्ते तेऽसंज्ञिन एवोच्यन्ते, असंज्ञिनश्च नारकादिषु व्यन्तरावसानेषूपद्यन्ते न ज्योतिष्कवैमानिकेष्विति तेषामसंज्ञित्वाभावादिहाग्रहणमिति ९, भाषादण्डके भाषका - भाषापर्यायुदये, अभाषकास्तदपर्याप्तकावस्थायामिति, एकेन्द्रियाणां भाषापर्याप्तिर्नास्तीत्यत आह- 'एव' मित्यादि १०, सम्यग्दृष्टिदण्डके सम्यक्त्वमेकेन्द्रियाणां नास्ति, द्वीन्द्रियादीनां तु सास्वादनं स्यादपीत्युक्तम्- 'एगिंदियवज्जा सव्वे 'त्ति ११, संसारदण्डके परीत्तसंसारिकाः - सङ्क्षिप्तभवा इतरे त्वितरे १२, स्थितिदण्डके कालः कृष्णोऽपि स्यात् समय आचारोऽपि स्यादतः कालश्चासौ समयश्चेति कालसमयः सङ्ख्येयो वर्षप्रमाणतः स यस्यां सा सङ्ख्येयकालसमया सा स्थितिः - अवस्थानं येषां ते सङ्ख्येयकालसमयस्थितिकाः, दशवर्षसहस्रादिस्थितय इत्यर्थः, इतरे तु पल्योपमासङ्ख्येयभागादिस्थितयः, 'संखिज्जकालठिइय'त्ति क्वचित्पाठः, स च सुगम एवेति, 'एव' मिति नारकवद् द्विविधस्थितिका दण्डकोक्ताः, किं सर्वेऽपि ?, नेत्याह-पञ्चेन्द्रियाः असुरादयः, किमुक्तं भवति ? – एकेन्द्रियवि कलेन्द्रियवर्जाः, एतेषां हि द्वाविंशतिवर्षसहस्रादिका सयातैव स्थितिः, पञ्चेन्द्रिया अपि किं सर्वे ?, नेत्याह-यावद् व्यन्तराः व्यन्तरान्ताः, एते हि उभयस्वभावा भवन्ति, ज्योतिष्कवैमानिकास्तु असङ्ख्यातकालस्थितय एवेति १३, बोधिदण्डके बोधिः - जिनधर्म्मः ( प्राप्ति) सा सुलभा येषां ते सुलभबोधिकाः, एवमितरेऽपि १४, पाक्षिकदण्डके शुक्लो विशुद्धत्वात् पक्षः - अभ्युपगमः शुक्लपक्षस्तेन चरन्तीति शुक्लपाक्षिकाः,
For Personal & Private Use Only
२ स्थानकाध्ययने
उद्देशः २
नारकाणा भव्यत्वादि
॥ ६० ॥
Page #123
--------------------------------------------------------------------------
________________
शकत्वं च क्रियावादित्वेनेति, आह च-किरियावाई भब्वे णो अभब्वे सुक्कपक्खिए णो किण्हपख्खिए'त्ति, शुक्लानां वा -आस्तिकत्वेन विशुद्धानां पक्षो-वर्गः शुक्लपक्षस्तत्र भवाः शुक्लपाक्षिकाः, तद्विपरीतास्तु कृष्णपाक्षिका इति १५, चरमदण्डके येषां स नारकादिभवश्चरमः, पुनस्तेनैव नोत्पत्स्यन्ते सिद्धिगमनात् ते चरमाः, अन्ये त्वचरमा इति १६, एवमेते आदितोऽष्टादश दण्डकाः । प्राग्वैमानिकाश्चरमाचरमत्वेनोक्ताः, ते चावधिनाऽधोलोकादीन् विदन्त्यतस्तद्वेदने जीवस्य प्रकारद्वयमाह
दोहिं ठाणेहिं आया अधोलोग जाणइ पासइ तं०-समोहतेणं चेव अप्पाणेणं आया अहेलोगं जाणइ पासइ असमोहतेणं चेव अप्पाणेणं आया अहेलोगं जाणइ पासइ, आधोहि समोहतासमोहतेणं चेव अप्पाणेणं आया अहेलोगं जाणइ पासइ एवं तिरियलोग २ उडलोगं ३ केवलकप्पं लोगं ४ । दोहिं ठाणेहिं आया अधोलोगं जाणइ पासइ तं०-विउव्वितेण चेव अप्पाणेणं आता अधोलोग जाणइ पासइ अविउवितेणं चेव अप्पाणेणं आता अधोलोगं जाणइ पासइ आहोधि विउव्वियाविउब्वितेण चेव अप्पाणेणं आता अधोलोगं जाणइ(पासइ) १, एवं तिरियलोगं०४ । दोहिं ठाणेहिं आया सद्दाई सुणेइ, तं०-देसेणवि आया सहाई सुणेइ सव्वेणवि आया सद्दाइं सुणेति, एवं रूवाई पासइ, गंधाई अग्घाति, रसाई आसादेति, फासाइं पडिसंवेदेति ५। दोहिं ठाणेहिं आया ओभासइ, तं०-देसेणवि आया ओभासइ सव्वेणवि आया ओभासति, एवं पभासति विकुब्वति परियारेति भासं भासति आहारेति परिणामेति वेदेति निजरेति ९ । दोहि ठाणेहिं देवे सद्दाई १ क्रियावादी भव्यो नो अभव्यः शुक्लपाक्षिको नो कृष्णपाक्षिकः,
For Personal & Private Use Only
Page #124
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥६१॥
सुणेइ, तं०-देसेणवि देवे सद्दाई सुणेति सव्वेणवि देवे सहाई सुणेइ, जाव निजरेति १४ । मरुया देवा दुविहा० पं० तं०
२ स्थान-एगसरीरे चेव बिसरीरे चेव, एवं किन्नरा किंपुरिसा गंधव्वा णागकुमारा सुवन्नकुमारा अग्गिकुमारा वायुकुमारा ८,
काध्ययन देवा दुविहा पं० तं०-एगसरीरे चेव बिसरीरे चेव । (सू० ८०) बिट्ठाणस्स बीओ उद्देसओ समत्तो २-१।
उद्देशः२ 'दोही'त्यादि सूत्रचतुष्टयं, द्वाभ्यां 'स्थानाभ्यां' प्रकाराभ्यामात्मगताभ्यामात्मा-जीवोऽधोलोकं जानात्यवधिज्ञानेन समुद्धात पश्यत्यवधिदर्शनेन 'समवहतेन' वैक्रियसमुद्घातगतेनात्मना-स्वभावेन, समुद्घातान्तरगतेन वा, असमवहतेन
वैक्रियेतरत्वन्यथेति, एतदेव व्याख्याति–'आहोही त्यादि यत्प्रकारोऽवधिरस्येति यथावधिः, आदिदीर्घत्वं प्राकृतत्वात् , परमा
| तोऽवधिः वधेर्वाऽधोवय॑वधिर्यस्य सोऽधोऽवधिरात्मा-नियतक्षेत्रविषयावधिज्ञानी स कदाचित् समवहतेन कदाचिदन्यथेति सम-||
देशसर्वतः वहतासमवहतेनेति, 'एव'मित्यादि, 'एव'मिति यथाऽधोलोकः समवहतासमवहतप्रकाराभ्यामवधेर्विषयतयोक्त एवं| शब्दाद्याः तिर्यग्लोकादयोऽपीति, सुगमानि च तिर्यग्लोको लोककेवलकल्पसूत्राणि, नवरं केवलः-परिपूर्णः स चासौ स्वकायेसामथ्यात् कल्पश्च केवलज्ञानमिव वा परिपूर्णतयेति केवलकल्पः, अथवा केवलकल्पः समयभाषया परिपूर्णस्तं 'लोक' चतुर्दशरज्ज्वात्मकमिति ॥ वैक्रियसमुद्घातानन्तरं वैक्रियं शरीरं भवतीति वैक्रियशरीरमाश्रित्याधोलोकादिज्ञाने प्रका-18 रद्वयमाह-'दोही'त्यादि सूत्रचतुष्टयं कण्ठ्यम् , नवरं 'विउविएणति कृतवैक्रियशरीरेणेति । ज्ञानाधिकार एवेदमपरमाह-दोहीत्यादि पञ्चसूत्री, द्वाभ्यां 'स्थानाभ्यां प्रकाराभ्यां 'देसेणवि'त्ति देशेन च शृणोत्येकेन श्रोत्रेणेकश्रोत्रोपघाते सति, सर्वेण वाऽनुपहतश्रोत्रेन्द्रियो, यो वा सम्भिन्नश्रोतोऽभिधानलब्धियुक्तः स सर्वैरिन्द्रियैः शृणो
25A5SS
55555555
SCS
Jain Education Interational
For Personal & Private Use Only
wwwbar og
Page #125
--------------------------------------------------------------------------
________________
MIतीति सर्वेणेति व्यपदिश्यते, 'एव'मिति यथा शब्दान् देशसर्वाभ्यां एवं रूपादीनपि, नवरं जिह्वादेशस्य प्रसुप्त्यादि-1 नोपघाताद्देशेनास्वादयतीत्यवसेयमिति । शब्दश्रवणादयो जीवपरिणामा उक्ताः, तत्प्रस्तावात् तपरिणामान्तराण्याह -'दोहीत्यादि, नव सूत्राणि सुगमानि, नवरम् , अवभासते-द्योतते देशेन खद्योतकवत्, सर्वतः प्रदीपवत्, अथवा अवभासते-जानाति स च देशतः फडकावधिज्ञानी सर्वतोऽभ्यन्तरावधिरिति १, 'एव'मिति देशसर्वाभ्यां प्रभासते-प्रक-3 र्षेण द्योतते २, विकरोति देशेन हस्तादिवैक्रियकरणेन, सर्वेण सर्वस्यैव कायस्येति ३, 'परियारेइ'त्ति मैथुन सेवते देशेन मनोयोगादीनामन्यतमेन, सर्वेण योगत्रयेणापि ४, भाषां भाषते देशेन जिह्वाग्रादिना सर्वेण समस्तताल्वादिस्थानः५, आहारयति देशेन मुखमात्रेण सर्वेण ओजआहारापेक्षया ६, आहारमेव परिणमयति-परिणाम नयति खलरसविभागेनेति भक्ताशयदेशस्य प्लीहादिना रुद्धत्वाद् देशतः अन्यथा तु सर्वतः ७, वेदयति-अनुभवति, देशेन हस्तादिना अवयवेन सर्वेण सर्वावयवैराहारसत्कान् परिणमितपुद्गलान् इष्टानिष्टपरिणामतः ८, निर्जरयति-त्यजत्याहारितान् परिणामितान् वेदितान् आहारपुद्गलान् देशेनापानादिना सर्वेण सर्वशरीरेणैव प्रस्वेदवदिति ९, अथवैतानि चतुर्दशापि सूत्राणि विव|क्षितविषयवस्त्वपेक्षया नेयानि, तत्र देशसर्वयोजना यथा 'देशेनापीति देशतोऽपि शृणोति विवक्षितशब्दानां मध्ये
कांश्चिच्छृणोतीति, 'सर्वेणापी'ति सर्वतश्च सामस्त्येन, सर्वानेवेत्यर्थः, एवं रूपादीनपि, तथा विवक्षितस्य देशं सर्व वा & विवक्षितमवभासयत्येवं प्रभासयति एवं विकुर्वणीयं विकुरुते परिचारणीयं स्त्रीशरीरादि परिचारयति भाषणीयापेक्षया .
देशतो भाषां भाषते सर्वतो वेति अभ्यवहार्यमाहारयति आहृतं परिणमयति वेद्यं कर्म वेदयति देशतः सर्वतो वा, एवं
in Education
arora
For Personal & Private Use Only
Page #126
--------------------------------------------------------------------------
________________
श्रीस्थाना- टू निर्जरयत्यपि । देशसर्वाभ्यां सामान्यतः श्रवणायुक्तं विशेषविवक्षायां प्रधानत्वाद् देवाना तानाश्रित्य तदाह-दोही-15२ स्थानगसूत्र- त्यादि, एतदपि विवक्षितशब्दादिविषयापेक्षया सूत्रचतुर्दशकं नेयमिति, देशतः सर्वतो वा । एतेऽनन्तरोता भावाः काध्ययने वृत्तिः शरीर एव सति सम्भवन्तीति देवाना च प्रधानत्वात् तेषामेव व्यक्तितः शरीरनिरूपणायाह-'मरुए'त्यादि सूत्राष्टकं
उद्देशः२ कण्ठ्यम् , नवरं, मरुतो देवा लोकान्तिकदेवविशेषाः, यत उक्तम्-"सारस्वता १ दित्य २ वय ३ रुण ४ गईतोय ५- | समुद्धात ॥६२॥
तुषिताऽ६ व्यावाध ७ मरुतो ८ ऽरिष्ठा ९ श्चेति' (तत्त्वा अ० ४ सू० २६) ते चैकशरीरिणो विग्रहे कार्मणशरीरत्वात, वैक्रियेतरतदनन्तरं वैक्रियभावाद् द्विशरीरिणः, द्वयोः शरीरयोः समाहारो द्विशरीरं तदस्ति येषां ते तथा, अथवा भवधारणीय- तोऽवधिः मेव यदा तदैकशरीरः यदा तूत्तरवैक्रियमपि तदा द्विशरीराः, किन्नराधास्त्रयो व्यन्तराः, शेषा भवनपतय इति, देशसर्वतः परिगणितभेदग्रहणं च भेदान्तरोपलक्षणम्, न तु व्यवच्छेदार्थ, सर्वजीवानामपि विग्रहे एकशरीरत्वस्यान्यदा द्विश- | शब्दाद्याः रीरत्वस्य चोपपद्यमानत्वादिति ८, अत एव सामान्यत आह–'देवा दुविहे'त्यादि कण्ठ्यम् , द्विस्थानकस्य द्वितीय उद्देशको विवरणतः समाप्तः॥ | उक्तो द्वितीयोद्देशकः, अथ तृतीय आरभ्यते, अस्य चानन्तरेण सहायमभिसंबन्धः-अनन्तरोद्देशके जीवपदार्थोडनेकधोक्तः, अत्र तु तदुपग्राहकपुद्गलजीवधर्मक्षेत्रद्रव्यलक्षणपदार्थप्ररूपणोच्यते इत्येवंसम्बन्धस्यास्येदमादिमसूत्राष्टकम्-18 दुविहे सद्दे पं० २०-भासासद्दे चेव णोभासासद्दे चेव, भासासद्दे दुविहे पं० सं०-अक्खरसंबद्धे चेव नोअक्खर
॥६२॥ संबद्धे चेव, णोभासासद्दे दुविहे पन्नत्ते तं०-आउज्जसद्दे चेव णोआउजसद्दे चेव, आउज्जसद्दे दुविहे पं० २०–तते चेव .
AAAAAAAAAAA
dan Education International
For Personal & Private Use Only
Page #127
--------------------------------------------------------------------------
________________
वितते चेव, तते दुविहे पं० तं० -घणे चेत्र झुसिरे चेव, एवं विततेऽवि, णोआउज्जसद्दे दुविहे पं० तं० - भूसणसद्दे चेव नोभूसणसद्दे चेव, णोभूसणस दुविहे पं० तं० – तालसद्दे चेव लत्तिआसद्दे चेव, दोहिं ठाणेहिं समुप्पाते सिया, तंजहा - साहनंताण चेव पुग्गलाणं सहुप्पाए सिया भिज्जंताण चेव पोग्गलाणं सहुप्पाए सिया ( सू० ८१ )
अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः - इहानन्तरोदेशकान्त्यसूत्रे देवानां शरीरं निरूपितं तद्वांश्च शब्दादिग्राहको भवतीत्यत्र शब्दस्तावन्निरूप्यते, इत्येवंसम्बन्धस्यास्य व्याख्या, सा च सुकरैव, नवरं भाषाशब्दो भाषापर्याप्तिनामकर्मोदयापादितो जीवशब्दः, इतरस्तु नोभाषाशब्दः १, अक्षरसम्बद्धो वर्णव्यक्तिमान् नोअक्षरसम्बद्धस्त्वितर इति २, आतोद्यं - पटहादि तस्य यः शब्दः स तथा नोआतोद्यशब्दो वंशस्फोटादिरवः ३, ततं यत्तन्त्रीवर्धादिवद्धमातोद्यं, ४ तच्च किञ्चिद् घनं यथा पिञ्जनिकादि किञ्चिच्छुषिरं यथा वीणापटहादिकं तज्जनितः शब्दस्ततो घनः शुषिरश्चेति व्यपदिश्यते ५, विततं ततविलक्षणं तन्त्र्यादिरहितं तदपि घनं भाणकवत् शुषिरं काहलादिवत् तज्जः शब्दो विततो घनः शुषिरश्चेति, चतुःस्थानके पुनरिदमेवं भणिष्यते—ततं वीणादिकं ज्ञेयं, विततं पटहादिकम् । घनं तु कांश्यतालादि, वंशादि शुषिरं मतम् ॥ १ ॥' इति, विवक्षाप्राधान्याच्च न विरोधो मन्तव्य इति ६, भूषणं नुपूरादि नोभूषणं भूषणादन्यत् ७, तालो - हस्ततालः, 'लत्तिय'त्ति कंसिकाः, ता हि आतोद्यत्वेन न विवक्षिता इति, अथवा 'लत्तियासदे' त्ति पा प्रिहारशब्दः ८ ॥ उक्ताः शब्दभेदाः, इतस्तत्कारणनिरूपणायाह - 'दोही' त्यादि, द्वाभ्यां 'स्थानाभ्यां' कारणाभ्यां शब्दोत्पादः स्याद्-भवेत् ८, 'संहन्यमानानां च ' सङ्घातमापद्यमानानां सतां कार्यभूतः शब्दोत्पादः स्यात्, पञ्चम्यर्थे वा
For Personal & Private Use Only
Page #128
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
२ स्थान| काध्ययने उद्देशः३ भाषाशब्दादिःपुद्गलभेदादिः
षष्ठीति संहन्यमानेभ्य इत्यर्थः, पुद्गलानां बादरपरिणामाना यथा घण्टालालयोः, एवं भिद्यमानानां-वियोज्यमानानां च यथा वंशदलानामिति । पुद्गलसङ्घातभेदयोरेव कारणनिरूपणायाह
दोहिं ठाणेहिं पोग्गला साह्मणंति, तं०-सई वा पोग्गला साहनंति परेण वा पोग्गला साहन्नति १। दोहिं ठाणेहिं पोग्गला . | भिजंति तं०-सई वा पोग्गला भिजंति परेण वा पोग्गला भिजति २।दोहिं ठाणेहिं पोग्गला परिसडंति, तं०-सई वा पोग्गला परिसडंति परेण वा पोग्गला परिसाडिजंति ३ एवं परिवडंति ४ विद्धंसंति ५। दुविहा पोग्गला पं० २०-भिन्नाचेव अभिन्ना चेव १, दुविहा पोग्गला पं० तं०-भेउरधम्मा चेव नोभेउरधम्मा चेव २, दुविहा पोग्गला पं० सं०-परमाणुपोग्गला चेव नोपरमाणुपोग्गला चेव ३, दुविहा पोग्गला पं० २०-सुहुमा चेव बायरा चेव ४, दुविहा पोग्गला पं० तं०
-बद्धपासपुट्ठा चेव नोबद्धपासपुट्ठा चेव ५, दुविहा पोग्गला पन्नत्ता, तं०-परियादितच्चेव अपरियादितच्चेव ६, दुविहा पोग्गला पन्नत्ता तं०-अत्ता चेव अणत्ता चेव ७, दुविहा पोग्गला पं० तं०–इट्ठा चेव अणिट्ठा चेव ८, एवं कता ९ पिया १० मगुन्ना ११ मणामा १२, (सू०८२)। दुविहा सदा पन्नत्ता तं०–अत्ता चेव अणत्ता चेव, १ एवमिट्ठा जाव मणामा ६। दुविहा
रूवा पं० तं० अत्ता चेव अणत्ता चेव, जाव मणामा, एवं गंधा रसा फासा, एवमिकिके छ आलावगा भाणियव्वा (सू० ८३). 'दोही'त्यादि सूत्रपञ्चकं कण्ठ्यम् , नवरं 'स्वयं वेति स्वभावेन वा अभ्रादिष्विव पुद्गलाः संहन्यन्ते-सम्बध्यन्ते, कर्मकर्तृप्रयोगोऽयं, परेण वा-पुरुषादिना वा संहन्यन्ते-संहताः क्रियन्ते, कर्मप्रयोगोऽयमेवं भिद्यन्ते-विघटन्ते, तथा परिपतन्ति | पर्वतशिखरादेरिवेति, परिशटन्ति कुष्ठादेनिमित्तादङ्गल्यादिवत् विध्वस्यन्ते-विनश्यन्ति घनपटलवदिति ५॥ पुद्गलानेव
॥६३॥
For Personal & Private Use Only
Page #129
--------------------------------------------------------------------------
________________
द्वादशसूत्र्या निरूपयन्नाह - 'दुविहे 'त्यादि, भिन्नाः - विचटिता इतरे त्वभिन्नाः १ स्वयमेव भिद्यत इति भिदुरं भिदुरत्वं धर्मो येषां ते भिदुरधर्माण: अन्तर्भूतभावप्रत्ययोऽयं, प्रतिपक्षः प्रतीत एवेति २ परमाश्च ते अणवश्चेति परमाणवः नोपरमाणवः-स्कन्धाः, सूक्ष्माः येषां सूक्ष्मपरिणामः शीतोष्णस्निग्धरूक्षलक्षणाश्चत्वार एव च स्पर्शास्ते च भाषादयः, बादरास्तु येषां बादरः परिणामः पश्चादयश्च स्पर्शास्ते चौदारिकादयः ४ पार्श्वेन स्पृष्टा देहत्वचा छुप्ता रेणुवत्पार्श्वस्पृष्टा - स्ततो बद्धा: - गाढतरं श्लिष्टाः तनौ तोयवत् पार्श्वस्पृष्टाश्च ते बद्धाश्चेति राजदन्तादित्वाद् बद्धपार्श्वस्पृष्टाः, आह च - " पुढं रेणुं व तणुंमि बद्धमप्पीकयं पएसेहिं'ति, एते च घ्राणेन्द्रियादिग्रहणगोचराः, तथा नो बद्धाः किन्तु पार्श्वस्पृष्टा इत्येकपदप्रतिषेधः श्रोत्रेन्द्रियग्रहणगोचराः, यत उक्तम्- "पुढं सुणेइ सद्दं रूवं पुण पासई अपुढं तु । गंधं रसं च फासं च बद्धपुढं वियागरे ॥ १॥ त्ति, उभयपदनिषेधे श्रोत्राद्यविषयाश्चक्षुर्विषयाश्चेति, इयमिन्द्रियापेक्षया बद्धपार्श्वस्पृष्टता पुद्गलानां व्याख्याता, एवं जीवप्रदेशापेक्षया परस्परापेक्षया च व्याख्येयेति ५ 'परियाइय'त्ति विवक्षितं पर्यायमतीताः पर्यायातीताः पर्यात्ता वा - सामस्त्यगृहीताः कर्मपुद्गलवत्, प्रतिषेधः सुज्ञानः ६ आत्ताः- गृहीताः स्वीकृता जीवेन परिग्रहमा - त्रतया शरीरादितया वा ७ इष्यन्ते स्म अर्थक्रियार्थिभिरितीष्टाः ८ कान्ताः - कमनीया विशिष्टवर्णादियुक्ताः ९ प्रियाः- प्रीतिकराः इन्द्रियाह्लादकाः १० मनसा ज्ञायन्ते शोभना एत इत्येवंविकल्पमुत्पादयन्तः शोभनत्वप्रकर्षाद्ये ते मनोज्ञाः ११ मनसो मता - वलभाः सर्वस्याप्युपभोक्तुः सर्वदा च शोभनत्वप्रकर्षादेव निरुक्तविधिना मणामा १२ इति, व्याख्यानान्तरं त्वेवं१ स्पृष्टं रेणुवत्तनौ बद्धमात्मीकृतं प्रदेशः २ स्पृष्टं शृणोति शब्दं रूपं पुनः पश्यत्यस्पृष्टं तु । गन्धं रसं च स्पर्श च बद्धस्पृष्टं व्यागृणीयात् ॥ १ ॥
For Personal & Private Use Only
Page #130
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः ॥६४॥
२ स्थानकाध्ययने उद्देशः ३ ज्ञानाद्याचाराःप्र. तिमा सामायिकं च
इष्टाः-वल्लभाः सदैव जीवानां सामान्येन, कान्ताः-कमनीयाः सदैव तद्भावेन, प्रियाः-अद्वेष्याः सर्वेषामेव, मनोज्ञाःमनोरमाः कथयाऽपि, मनआमा-मनःप्रियाश्चिन्तयाऽपीति, विपक्षः सुज्ञानः सर्वत्रेति ॥ पुद्गलाधिकारादेव तद्धर्मान् शब्दादीन् अनन्तरोक्तसविपर्ययात्तादिविशेषणषटुविशिष्टान् 'दुविहा सद्दे'त्यादिसूत्रत्रिंशताऽऽह-'दुविहे त्यादि, कण्ठ्या चेयमिति । उक्ताः पुद्गलधर्माः, सम्प्रति धर्माधिकाराजीवधर्मानाह
दुविहे आयारे पं० त०–णाणायारे चेव नोनाणायारे चेव १, णोनाणायारे दुविहे पं० सं०-दसणायारे चेव नोदंसणायारे चेव २, नोदंसणायारे दुविहे पंतं०-चरित्तायारे चेव नोचरित्तायारे चेव ३, णोचरित्तायारे दुविहे पं० तं०–तवायारे चेव वीरियायारे चेव ४। दो पडिमाओ पं० २०-समाहिपडिमा चेव उवहाणपडिमा चेव १, दो पडिमाओ पं० २०-विवेगपडिमा चेव विउसग्गपडिमा चेव २, दो पडिमाओ पं० तंजहा-भद्दा चेव सुभदा चेव ३, दो पडिमाओ पं० तं-महाभद्दा चेव सब्बतोभद्दा चेव ४, दो पडिमाओ पं० तं०-खुड्डिया चेव मोयपडिमा महल्लिया चेव मोयपडिमा ५, दो प-. । डिमाओ पं० तं०-जवमज्झे चेव चंदपडिमा वइरमज्झे चेव चंदपडिमा ६, दुविहे सामाइए पं० २०–अगारसामाइए
चेव अणगारसामाइए चेव (सू० ८४)। 'दुविहे आयारे'इत्यादि सूत्रचतुष्टयं कण्ठ्यं, नवरं आचरणमाचारो-व्यवहारो ज्ञानं-श्रुतज्ञानं तद्विषय आचारः कालादिरष्टविधो ज्ञानाचारः, आह च-"काले विणए बहुमाणे उवहाणे चेव तहय निण्हवणे । वंजणमत्थ तदुभए अहविहो
१ कालो बिनयो बहुमान उपधानं चैव तथैवानिहवनम् । व्यञ्जनं अर्थस्तदुभयमष्टविधो
॥६४॥
For Personal & Private Use Only
Page #131
--------------------------------------------------------------------------
________________
नाणमायारो ॥ १ ॥ त्ति, नोज्ञानाचारः - एतद्विलक्षणो दर्शनाद्याचार इति, दर्शनं सम्यक्त्वं, तदाचारो निःशङ्कितादिरष्टविध एव, आह च - " णिस्संकिय १ निक्कंखिय २ निव्वितिगिच्छा ३ अमूढदिट्ठी ४ य । उववूह ५ थिरीकरणे ६ वच्छल ७ पभावणे ८ अट्ठ ॥ २ ॥” त्ति, नोदर्शनाचारश्चारित्रादिरिति, चारित्राचारः समिति गुप्तिरूपोऽष्टधा आह च"पैणिहाणजोगजुत्तो पंचहिं समिईहिं तीहिं गुत्तीहिं । एस चरित्तायारो अट्ठविहो होइ नायव्वो ॥ ३ ॥” त्ति, नोचारित्राचारस्तपआचारप्रभृतिः, तत्र तपआचारो द्वादशधा, उक्तं च - "बारसविहंमिवि तवे सन्भितरबाहिरे कुसलदिट्ठे । अगिलाइ अणाजीवी नायन्त्रो सो तवायारो ॥ ४ ॥” त्ति, वीर्याचारस्तु ज्ञानादिष्वेव शक्तेरगोपनं तदनतिक्रमश्चेति, उत्कं च - " अणिगूहिय बलविरिओ परकमइ जो जहुत्तमाउत्तो । जुंजइ य जहाथामं नायच्वो वीरियायारो ॥ ५ ॥ त्ति ॥ अथ वीर्याचारस्यैव विशेषाभिधानाय षट्सूत्रीमाह - 'दो पडिमें' त्यादि, प्रतिमा प्रतिपत्तिः प्रतिज्ञेतियावत्, समाधानं समाधिः- प्रशस्तभावलक्षणः तस्य प्रतिमा समाधिप्रतिमा दशाश्रुतस्कन्धोक्ता द्विभेदा - श्रुतसमाधिप्रतिमा सामायिकादिचारित्रसमाधिप्रतिमा च, उपधानं तपस्तत्प्रतिमोपधानप्रतिमा द्वादश भिक्षुप्रतिमा एकादशोपासकप्रतिमाश्चेत्येवंरूपेति । विवेचनं विवेकः- त्यागः, स चान्तराणां कषायादीनां बाह्यानां गणशरीरभक्तपानादीनामनुचितानां तत्प्रतिपत्तिर्विवेकप्र२ निदशङ्कितो निष्काङ्क्षितो निर्विचिकित्सोऽमूढदृष्टिश्च । उपबृंहा स्थिरीकरणं वात्सल्यं प्रभावना अष्टौ ॥ २ ॥ ३ प्रणिधान योगयुक्तः एष चारित्राचारोऽष्टविधो भवति ज्ञातव्यः ॥ १ ॥ ४ द्वादशविधेऽपि तपसि साभ्यन्तरवाद्ये कुशलदृष्टे । अग्लान्याऽनाजीवी शा
५ अनिगूहितबलवीर्थः पराक्रमते यो यथोक्तमायुक्तः । युनक्ति च यथास्थाम ज्ञातव्यो वीर्याचारः ॥ १ ॥
१ ज्ञानाचारः ॥ १॥
पचसु समितिषु तिसृषु गुप्तिषु। तव्यः स तपआचारः ॥ १ ॥
For Personal & Private Use Only
Page #132
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ ६५ ॥
२ स्थानकाध्ययने
उद्देशः ३
चाराः प्र
तिमा सा
तिमा, व्युत्सर्गप्रतिभा - कायोत्सर्गकरणमेवेति, भद्रा - पूर्वादिदिकूचतुष्टये प्रत्येकं प्रहरचतुष्टय कायोत्सर्गकरणरूपा अहोरात्रद्वयमानेति, सुभद्राऽप्येवंप्रकारैव सम्भाव्यते, अदृष्टत्वेन तु नोचेति, महाभद्रापि तथैव, नवरमहोरात्रकायोत्सर्गरूपा अहोरात्रचतुष्टयमाना सर्वतोभद्रा तु दशसु दिक्षु प्रत्येकमहोरात्र कायोत्सर्गरूपा अहोरात्रदशकप्रमाणेति, मोकप्रतिमाप्रस्रवणप्रतिमा, सा च कालभेदेन क्षुद्रिका महती च भवतीति, यत उक्तं व्यवहारे - "खुड्डियं णं मोयपडिमं पडिव - ४ ज्ञानाद्याण्णस्से "त्यादि, इयं च द्रव्यतः प्रस्रवणविषया क्षेत्रतो ग्रामादेर्बहिः कालतः शरदि निदाघे वा प्रतिपद्यते, भुक्त्वा चेत् प्रतिपद्यते चतुर्दशभक्तेन समाप्यते, अभुक्त्वा तु षोडशभक्तेन, भावतस्तु दिव्याद्युपसर्गसहनमिति, एवं महत्यपि, नवरं भुक्त्वा चेत् प्रतिपद्यते षोडशभक्तेन समाप्यते, अन्यथा त्वष्टादशभक्तेनेति, यवस्येव मध्यं यस्याः सा यवमध्या, चन्द्र ४ मायिकं च इव कलावृद्धिहानिभ्यां या प्रतिमा सा चन्द्रप्रतिमा, तथाहि शुक्लप्रतिपदि एकं कवलमभ्यवहृत्य ततः प्रतिदिनं कवल - - वृद्ध्या पञ्चदश पौर्णमास्यां कृष्णप्रतिपदि च पञ्चदश भुक्त्वा प्रतिदिन मेकैकहान्याऽमावास्यायामेकमेव यस्यां भुङ्क्ते सा यवमध्या चन्द्रप्रतिमेति यस्यां तु कृष्णप्रतिपदि पञ्चदश भुक्त्वा एकैकहान्याऽमावास्यायामेकं शुक्लप्रतिपदि चैकमेव ततः पुनरेकैकवृद्ध्या पूर्णिमायां पञ्चदश भुङ्क्ते सा वज्रस्येव मध्यं यस्यां तन्वित्यर्थः सा वज्रमध्या चन्द्रप्रतिमेति, एवं भिक्षादावपि वाच्यमिति ॥ प्रतिमाश्च सामायिकवतामेव भवन्तीति सामायिकमाह - 'दुविहे' इत्यादि, समानां - ज्ञानादीनामायो - लाभः समायः स एव सामायिकमिति, तद् द्विविधम्- अगारवदनगारस्वामिभेदाद्, देशसर्वविरती इत्यर्थः ॥ जीवधर्माधिकार एव तद्धर्मान्तराणि 'दोन्हं उबवाएं' इत्यादिभिश्चतुर्विंशत्या सूत्रैराह -
For Personal & Private Use Only
॥ ६५ ॥
Page #133
--------------------------------------------------------------------------
________________
दोण्हं उववाए पं० त०-देवाण चेव नेरइयाण चेव १ दोण्हं उव्वट्टणा पं० २०–णेरइयाण चेव भवणवासीण चेव २ दोण्हं चयणे पं० तं-जोइसियाण चेव वेमाणियाण चेव ३ दोण्हं गम्भवकंती पं० तं०-मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव ४ दोण्हं गन्भत्थाणं आहारे पं० २०–मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव ५ दोण्हं गब्भत्थाणं वुडी पं० २०–मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव ६ एवं निव्वुड़ी ७ विगुव्वणा ८ गतिपरियाए ९ समुग्घाते १० कालसंजोगे ११ आयाती १२ मरणे १३ दोण्हं छविपव्वा पं० तं०-मणुस्साण चेव पंचिंदियतिरिक्खजोणियाण चेव ५४ दो सुक्कसोणितसंभवा पं० तं०-मणुस्सा चेव पंचिंदियतिरिक्खजोणिया चेव १५ दुविहा ठिती पं० २०-कायद्विती चेव भवद्रुिती चेव १६ दोण्हं कायहिती पं० २०-मणुस्साणं चेव पंचिंदियतिरिक्खजोणियाण चेव १७ दोण्हं भवद्विती पं० २०-देवाण चेव नेरइयाण चेव १८ दुविहे आउए पं० तं-अद्धाउए चेव भवाउए चेव १९ दोण्हं अद्धाउए पं० ०–मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव २० दोण्हं भवाउए पं० सं०देवाण चेव णेरइयाण चेव २१ दुविहे कम्मे पं० तं०-पदेसकम्मे चेव अणुभावकम्मे चेव २२ दो अहाउयं पालेंति तं० देवच्चेव नेरइयच्चेव २३ दोण्हं आउयसंवट्टए पं० २०–मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव २४ (सू० ८५) सुगमानि चैतानि नवरं 'दोण्हति द्वयोर्जीवस्थानकयोरुपपतनमुपपातो-गर्भसंमूर्छनलक्षणजन्मप्रकारद्वयविलक्षणो जन्मविशेष इति, दीव्यन्ति इति देवाः-चतुर्निकायाः सुरा नैरयिकाः प्राग्वत्तेषाम् १, उद्वर्त्तनमुद्वर्तना तत्कायान्निर्गमो ४ मरणमित्यर्थः, तच्च नैरयिकभूवनवासिनामेवैवं व्यपदिश्यते, अन्येषां तु मरणमेवेति, नैरयिकाणां-नारकाणां तथा
For Personal & Private Use Only
Page #134
--------------------------------------------------------------------------
________________
-
--
श्रीस्थाना- गसूत्रवृत्तिः
OCTOCOCC
भवनेषु-अधोलोकदेवावासविशेषेषु वस्तुं शीलमेषामिति भवनवासिनस्तेषाम् २, च्युतिश्चयवनं मरणमित्यर्थः, तच्च ज्यो
२ स्थान|तिष्कवैमानिकानामेव व्यपदिश्यते, ज्योतिष्षु-नक्षत्रेषु भवाः ज्योतिष्काः, शब्दव्युत्पत्तिरेवेयं, प्रवृत्तिनिमित्ताश्रयणात्तु
काध्ययने चन्द्रादयो ज्योतिष्का इति, विमानेषु-ऊर्द्धलोकवर्तिषु भवाः वैमानिकाः-सौधर्मादिवासिनस्तेषां ३, गर्भे-गर्भाशये
उद्देशः३ व्युत्क्रान्तिः-उत्पत्तिर्गर्भव्युत्क्रान्तिः, मनोरपत्यानि मनुष्यास्तेषां, तिरोऽञ्चन्ति-गच्छन्तीति तिर्यञ्चस्तेषां सम्बन्धिनी उपपातीयोनिः-उत्पत्तिस्थानं येषां ते तिर्यग्योनिकाः, ते चैकेन्द्रियादयोऽपि भवन्तीति विशिष्यन्ते-पञ्चेन्द्रियाश्च ते तिर्यग्यो
द्वर्त्तननिकाश्चेति पञ्चेन्द्रियतिर्यग्योनिकास्तेषाम् ४, तथा द्वयोरेव गर्भस्थयोराहारोऽन्येषां गर्भस्यैवाभावादिति ५, वृद्धिः
च्यवनादिः शरीरोपचयः ६, निवृद्धिस्तद्धानिर्वातपित्तादिभिः, निशब्दस्याभावार्थत्वात् , निवरा कन्योत्यादिवत् ७, वैक्रियलब्धिमतां विकुर्वणा ८, गतिपर्यायः-चलनं मृत्वा वा गत्यन्तरगमनलक्षणः, यच्च वैक्रियलब्धिमान् गर्भान्निर्गत्य प्रदेशतो बहिः सङ्क्रामयति स वा मतिपर्यायः, उक्तं च भगवत्यां-"जीवे णं भंते! गब्भगए समाणे णेरइएसु उववजेजा?,15 गोतमा!, अत्थेगइए उववजेजा अत्थेगइए नो उववजेजा, से केणडेणं०?, गोतमा! से णं सन्नी पंचिंदिए सव्वाहिं पज्जत्तीहिं पज्जत्तए वीरियलद्धीए विउव्विअलद्धीए पराणीयं आगतं सोच्चा णिसम्म पएसे निच्छुब्भइ २ वेउब्वियसमुग्धाएणं
१जीवो भदन्त ! गर्भगतः सन् नैरयिकेपूत्पयेत?, गौतम ! अस्त्येकक उत्पद्येत अस्स्येकको नोत्पद्येत, तत्केनार्थेन०१, गौतम! स संज्ञी पञ्चेन्द्रियः सर्वाभिः पर्याप्तिभिः पर्याप्तको वीर्यलब्ध्या वैक्रियलब्ध्या परानीकमागतं श्रुत्वा निशम्य प्रदेशान् निष्काशयति वैक्रियसमुद्घातेन समवहन्ति २ चतुरङ्गिणी सेनां बिकुर्वति | २ चतुरङ्गिण्या सेनया परानीकेन साधै संग्राम संग्रामयति.
RASASSASAASAASAASAS
O
LOROSECS
For Personal & Private Use Only
Page #135
--------------------------------------------------------------------------
________________
समोहन्नइ २ चाउरंगिणिं सेणं विउब्वइ २ चाउरंगिणीए सेणाए पराणीएणं सद्धिं संगामं संगामेई”त्यादि ९, समुद्घातो मारणान्तिकादिः १०, कालसंयोगः - कालकृतावस्था ११, आयातिः - गर्भान्निर्गमो १२, मरणं - प्राणत्यागः १३, 'दोहं छविपव्वत्ति द्वयानां - उभयेषां 'छवि'त्ति मतुब्लोपाच्छविमन्ति-त्वग्वन्ति 'पव्य'त्ति पर्वाणि सन्धिबन्धनानि छविपर्वाणि क्वचित् 'छवियत्त' ति पाठः तत्र छवियोगाच्छविः स एव छविकः स चासौ 'अत्त'त्ति आत्मा च शरीरं छविकात्मेति, 'छविपत्त' त्ति पाठान्तरे छविः प्राप्ता जातेत्यर्थः, गर्भस्थानामिति सर्वत्र सम्बन्धनीयम् १४, 'दो सुकेत्यादि, द्वयोः शुक्र - रेतः शोणितम् - आर्त्तवं ताभ्यां सम्भवो येषां ते तथा १५, 'कायद्विति'त्ति कार्य-निकाये पृथिव्यादिसामान्यरू| पेण स्थितिः कायस्थितिः असङ्ख्योत्सर्पिण्यादिका, भवे भवरूपा वा स्थितिः भवस्थितिर्भवकाल इत्यर्थः १६, 'दोन्ह' ति द्वयानामुभयेषामित्यर्थः, कार्यस्थितिः सप्ताष्टभवग्रहणरूपा, पृथिव्यादीनामपि साऽस्ति न चानेन तद्व्यवच्छेदः, अयोगव्यवच्छेदपरत्वात् सूत्राणामिति १७, 'दोन्हे 'त्यादि, देवनारकाणां भवस्थितिरेव, देवादेः पुनर्देवादित्वेनानुत्पत्तेरिति १८, 'दुविहे' इत्यादि अद्धा - कालः तत्प्रधानमायुः कर्मविशेषोऽद्धायुः, भवात्ययेऽपि कालान्तरानुगामीत्यर्थो, यथा मनुव्यायुः, कस्यापि भवात्यय एव नापगच्छत्यपि तु सप्ताष्टभवमात्रं कालमुत्कर्षतोऽनुवर्त्तत इति, तथा भवप्रधानमायुर्भवायुः, यद्भवात्यये अपगच्छत्येव न कालान्तरमनुयाति, यथा देवायुरिति, १९, 'दोह' मित्यादि सूत्रद्वयं भावितार्थमेव | २१, 'दुविहे कम्मे' इत्यादि, प्रदेशा एव- पुद्गला एव यस्य वेद्यन्ते न यथा बद्धो रसस्तत्प्रदेशमात्रतया वेद्यं कर्म प्रदेशकर्म, यस्य त्वनुभावो यथाबद्धरसो वेद्यते तदनुभावतो वेद्यं कर्मानुभावकर्मेति २२, 'दो' इत्यादि, यथाबद्धमायुर्यथायुः पाल
For Personal & Private Use Only
Page #136
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ ६७ ॥
यन्ति - अनुभवन्ति नोपक्रम्यते तदितियावदिति, - 'देवा नेरइयावि य असंखवासाज्या य तिरिमणुया । उत्तमपुरिसा य तहा चरमसरीरा य निरुवकमा ॥ १ ॥' इति वचने सत्यपि देवनारकयोरेवेह भणनं द्विस्थानकानुरोधादिति । 'दोण्ह'मित्यादि, संवर्त्तनमपवर्त्तनं संवर्तः स एव संवर्त्तकः, उपक्रम इत्यर्थः, आयुषः संवर्त्तकः आयुः संवर्त्तक इति २३ । पर्यायाधिकारादेव नियतक्षेत्राश्रितत्वात् क्षेत्रव्यपदेश्यान् पुद्गलपर्यायानभिधित्सुः 'जंबुद्दीवे' इत्यादिना क्षेत्रप्रकरणमाहजंबूद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरदाहिणेणं दो वासा [पं० तं० ] बहुसमतुल्ला अविसेसमणाणत्ता अन्नमन्नं णातिवति आयाम विक्खंभसंठाणपरिणाहेणं तं भरहे चेव एरखए चेव, एवमेएणमहिलावेणं हिमवए चैव हेरन्नवते चैव, हरिवासे चैव रम्मयवासे चेव, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरच्छिमपञ्चत्थिमेणं दो खित्ता [पं० तं०] बहुसमतुल्ला अविसेस जाव पुष्वविदेहे चेव अवरविदेहे चेव, जंबूमंदरस्स पव्वयस्स उत्तरदाहिणेणं दो कुराओ [पं० तं०] बहुसमतुलाओ जाव देवकुरा चेव उत्तरकुरा चेव, तत्थ णं दो महतिमहालया महादुमा [पं० तं० ] बहुसमतुल्ला अविसेसमणाणत्ता अन्नमन्नं णाइवति आयामविक्खंभुच्चत्तोव्वेहसंठाणपरिणाहेणं तं० कूडसामली चेव जंबू चेव सुदंसणा । तत्थ णं दो देवा महिड्डिया जाब महासोक्खा पलिओवमद्वितीया परिवसन्ति, तं०—रुले चेव वेणुदेवे अणाढिते चेव जंबूदीवाहिवती (सू० ८६ )
सुगमं चैतत्, नवरमिह जम्बूद्वीपप्रकरणं परिपूर्णचन्द्रमण्डलाकारं जम्बूद्वीपं तन्मध्ये मेरुं उत्तरदक्षिणतः क्रमेण १ देवा नैरयिका अपि च असंख्यवर्षायुष्काश्च तिर्यमनुष्याः । उत्तमपुरुषाश्च तथा चरमशरीराश्च निरुपक्रमाः ॥ १ ॥
For Personal & Private Use Only
२ स्थानकाध्ययने
उद्देशः ३ भरतादि
क्षेत्रस्व०
॥ ६७ ॥
Page #137
--------------------------------------------------------------------------
________________
वर्षाणि च स्थापयित्वा, तद्यथा,-'भरहं हेमवयंति य हरिवासंति य महाविदेहति । रम्मय एरनवयं एरवयं चेव वासाई ॥१॥' ति, तथा वर्षान्तरेषु वर्षधरपर्वतान् कल्पयित्वा, तद्यथा-'हिमवंत १ महाहिमवंत २ पव्वया निसढ ३ नीलवंता य ४ । रुप्पी ५ सिहरी ६ एए वासहरगिरी मुणेयव्वा ॥१॥ इति सर्वमवबोद्धव्यमिति । मन्दरस्यमेरोः उत्तरा च दक्षिणा च उत्तरदक्षिणे तयोरुत्तरदक्षिणयोरिति वाक्ये उत्तरदक्षिणेनेति स्याद्, एनप्रत्ययविधानादिति, द्वे वर्षे-क्षेत्रे प्रज्ञप्ते जिनैः, समतुल्यशब्दः सदृशार्थः अत्यन्तं समतुल्ये बहुसमतुल्ये प्रमाणतः अविशेषे-अविलक्षणे नगनगरनद्यादिकृतविशेषरहिते अनानात्वे-अवसर्पिण्यादिकृतायुरादिभावभेदवर्जिते, किमुक्तं भवतीत्याह-'अन्योऽन्यं परस्परं नातिवर्तेते, इतरेतरं न लग्यत इत्यर्थः, कैरित्याह-'आयामेन' दैर्येण 'विष्कम्भेन' पृथुत्वेन 'संस्थानेन' आरोपितज्याधनुराकारेण 'परिणाहेन' परिधिनेति, इह च द्वन्द्वैकवद्भावः कार्य इति, अथवा बहुसमतुल्ये आयामतः, तथाहि-भरतपर्यन्तश्रेणीयं 'चोईस य सहस्साई सयाइँ चत्तारि एगसयराई । भरहदुत्तरजीवा छा य कला ऊणिया किंचि ॥१॥' कला च योजनस्यैकोनविंशतितमो भाग इति १४४७१,३६, एरवतेऽप्येवं । तथा अविशेषे विष्कम्भतः, तथाहि-पंच सए छब्बीसे छच्च कला वित्थडं भरहवासंति, ५२६, अयमेव चैरवतस्यापीति, अनानात्वे संस्थानतः अन्योऽन्यं नातिवर्तेते, परिणाहतः परिणाहश्च ज्याधनुःपृष्ठयोर्यप्रमाणं, तत्र ज्याप्रमाणमुक्तं, धनु:
भरतं हैमवतं हरिव महाविदेहमिति च । रम्यगैरण्यवर्त ऐरवतं चैव वर्षाणि ॥ १॥ हिमवादाचा वर्षधरगिरय एतें २ चतुर्दश सहस्राणि चत्वारि शतानि | एकसप्तत्यधिकानि भरतार्होत्तरजीवा षद्ध कला ऊनाः किंचित् ॥१॥३ पंच शतानि षड्विंशत्यधिकानि षटुला विस्तरं भरतवर्षे. ५२६-६-विस्तारः. ..
dan Education International
For Personal & Private Use Only
Page #138
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥ ६८ ॥
पृष्ठप्रमाणं त्विदम्- 'चोदस य सहस्साई पंचैव सयाई अटुंबीसाई । एगारस य कलाओ धणुपुढं उत्तरद्धस्स ॥ १ ॥' १४५२८ । यथा च भरतस्यैरवतस्यापि तथैवेति । एकार्थिकानि वैतानि पदानि, भृशार्थत्वाच्च न पुनरुक्ततेति, उक्तं च -"अनुवादादर वीप्सा भृशार्थविनियोग हेत्वसूयासु । ईषत्सम्भ्रमविस्मयगणनास्मरणेष्वपुनरुक्तम् ॥ १ ॥” इति, तद्यथा, 'भरहे चेवेत्यादि, 'उत्तरदाहिणेणं' त्येतस्य पाठस्य यथासङ्ख्यन्यायानाश्रयणाद् यथासत्तिन्यायाश्रयणाच्च जम्बूद्वीपस्य दक्षिणे भागे भरतमाहिमवतः, तस्यैवोत्तरे भागे ऐरवतं शिखरिणः परत इति, 'एव' मिति भरतैरवतवत् 'एतेनाभिलापेन' 'जंबूद्दीवे दीवे मंदरस्से' त्यादिना उच्चारणेनापरं सूत्रद्वयं वाच्यं तयोश्चायं विशेषः - 'हेमवए चेवे' त्यादि, तत्र हैमवतं दक्षिणतो हिमवन्महाहिमवतोर्मध्ये हिरण्यवतमुत्तरतः रुक्मिशिखरिणोरन्तः हरिवर्ष दक्षिणतो महाहिमवन्निषधयोरन्तः रम्यकवर्षे चोत्तरतो नीलरुक्मिणोरन्तरिति, 'जंबूद्दीवे' इत्यादि, 'पुरच्छिमपचत्थिमेणं'ति पुरस्तात् - पूर्वस्यां दिशि पश्चात् - पश्चिमायामित्यर्थः यथाक्रमं पूर्वश्चासौ विदेहश्चेति पूर्वविदेहः, एवमपर विदेह इति एतेषां चायामादि ग्रन्थान्तरादवसेयमिति । 'जंबू' इत्यादि, दक्षिणेन देवकुरवः उत्तरेण उत्तरकुरवः, तत्र आद्या विद्युत्प्रभ सौमनसाभिधानवक्षस्कारपर्वताभ्यां गजदन्ताकाराभ्यामावृताः, इतरे तु गन्धमादनमाल्यवन्यामावृताः, उभये चामी अर्द्धचन्द्राकाराः दक्षिणोत्तरतो विस्तृताः, तत्प्रमाणं चेदम्- 'अट्ठसया बायाला एक्कारस सहस दो कलाओ य | विक्खंभो य कुरूणं ते
१ चतुर्द्दश सहस्राणि पंचैव शतानि अष्टाविंशत्यधिकानि एकादश च कला धनुःपृष्ठं उत्तरार्द्धस्य. १४५२८ - ११ धनुःपृष्ठं २ एकादश सहस्राणि अष्ट शतानि द्विचत्वारिंशदधिकानि द्वे कले च विष्कम्भस्तु देवकुरूणां त्रिपंचाशत्सहस्राणि जीवाऽनयोः ॥ १ ॥ १२८४२-२ विष्कम्भः ५३००० जीवा.
For Personal & Private Use Only
२ स्थान
काध्ययने
उद्देशः ३
भरतादि
क्षेत्रस्व०
॥ ६८ ॥
Page #139
--------------------------------------------------------------------------
________________
वन्नसहस्स जीवा सिं ॥ १ ॥” पूर्वापरायामाचैता इति, 'महइमहालय'त्ति महान्तौ गुरू 'अती'ति अत्यन्तं महसां - तेजसां महानां वा उत्सवानामालयौ - आश्रयौ महातिमहआलयो महातिमहालयौ वा समयभाषया महान्तावित्यर्थः, महाद्रुमौ प्रशस्ततया आयामो- दैर्घ्यं विष्कम्भो - विस्तारः उच्चत्वम् - उच्छ्रयः उद्वेधो - भुवि प्रवेशः संस्थानम् - आकारः परिणाहः - परिधिरिति, तत्रानयोः प्रमाणम् – “श्यणमया पुप्फफला विक्खंभो अट्ठ अट्ठ उच्चत्तं । जोयणमडुव्वेहो खंधो दोजोयणुव्विद्धो ॥ १ ॥ दो कोसे विच्छिन्नो विडिमा छज्जोयणाणि जंबूए । चाउद्दिसिंपि साला पुव्विल्ले तत्थ सालंमि ॥ २ ॥ भवणं कोसपमाणं सयणिज्जं तत्थऽणाढियसुरस्स । तिसु पासाया सालेसु तेसु सीहासणा रम्मा ॥ ३ ॥” इति | शाल्मल्यामप्येवमेवेति, कूटाकारा - शिखराकारा शाल्मली कूटशाल्मलीति संज्ञा, सुष्ठु दर्शनमस्या इति सुदर्शनेतीयमपि संज्ञेति, 'तत्थ'त्ति तयोर्महाद्रुमयोः 'महे'त्यादि महती ऋद्धि: - आवासपरिवाररत्नादिका ययोस्तौ महद्धिको यावद्ग्रहणात् 'महज्जुइया महाणुभागा महायसा महाबल'त्ति, तत्र द्युतिः- शरीराभरणदीप्तिः अनुभागः - अचिन्त्या शक्तिवैक्रियकरणादिका यशः - ख्यातिः बलं - सामर्थ्य शरीरस्य सौख्यम् - आनन्दात्मकं, 'महेसक्खा' इति क्वचित्पाठः, म हेशौ - महेश्वरावित्याख्या ययोस्तौ मेहशाख्याविति, पल्योपमं यावत् स्थितिः - आयुर्ययोस्तौ तथा । गरुडः - सुपर्णकुमारजातीयः वेणुदेवो नाम्ना, अणाढिउत्ति नाम्ना ॥
१ रत्नमयानि पुष्पफलानि अष्ट विष्कम्भोऽष्ट उच्चत्वं अर्द्धयोजनमुद्वेधः स्कन्धो द्वियोजनोद्वेधः ॥ १ ॥ क्रोशद्वयं विस्तीर्णो विटपो जम्ब्वाः शाखा षट् योजनाः चतुर्दिशमपि शाला: पौरस्त्यां तत्र शालायां ॥ २ ॥ भवनं क्रोशप्रमाणं शयनीयं तत्रानादृतसुरस्य तिसृषु प्रासादाः शालासु तासु सिंहासनानि रम्याणि ॥ ३ ॥
For Personal & Private Use Only
Page #140
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
२ स्थानकाध्ययने उद्देशः ३ वर्षधरादिस्व०
जंबूमंदरस्स पव्वयस्स य उत्तरदाहिणेणं दो वासहरपव्वया [पं० सं०-] बहुसमतुल्ला अविसेसमणाणत्ता अन्नमन्नं णातिवटुंति आयामविक्खंभुच्चत्तोव्वेहसंठाणपरिणाहेणं, तंजहा-चुल्लहिमवंते चेव सिहरिच्छेव, एवं महाहिमवंते चेव रुप्पिञ्चेव, एवं णिसढे चेव णीलवंते चेव, जंबूमंदरस्स पव्वयस्स उत्तरदाहिणेणं हेमवंतेरण्णवतेसु वासेसु दो वट्टवेतड़पव्वता [पं० तं०-] बहुसमतुल्ला अविसेसमणाणत्ता जाव सद्दावाती चेव वियडावाती चेव, तत्थ णं दो देवा महिड्रिया जाव पलिओवमद्वितीया परिवसंति तं०-साती चेव पभासे चेव, जंबूमंदरस्स उत्तरदाहिणेणं हरिवासरम्मतेसु वासेसु दो वट्टवेयडपव्वया [पं० २०-] बहुसम० जाव गंधावाती चेव मालवंतपरियाए चेव, तत्थ णं दो देवा महिडिया चेव जाव पलिओवमद्वितीया परिवसंति, तं०-अरुणे चेव पउमे चेव, जंबूमंदरस्स पव्वयस्स दाहिणेणं देवकुराए पुब्वावरे पासे एत्थ णं आसक्खंधगसरिसा अद्धचंदसंठाणसंठिया दो वक्खारपव्वया पं० २०-बहुसमा जाव सोमणसे चेव विजप्पभे चेव, जंबूमंदर. उत्तरेणं उत्तरकुराए पुव्वावरे पासे एत्थ णं आसक्खंधगसरिसा अद्धचंदसंठाणसंठिया दो वक्खारपव्वया पं० तं०-बहु० जाव गंधमायणे चेव मालवंते चेव, जंबूमंदरस्स पव्वयस्स उत्तरदाहिणेणं दो दीहवेयडुपव्वया पं० तं०-बहुसमतुल्ला जाव भारहे चेव दीहवेयड़े एरावते चेव दीहवेयडे, भारहए णं दीहवेयड़े दो गुहाओ पं० २०बहुसमतुल्लाओ अविसेसमणाणत्ताओ अन्नमन्नं णातिवटुंति आयामविक्खंभुञ्चत्तसंठाणपरिणाहेणं, तं०-तिमिसगुहा चेव खंडगप्पवायगुहा चेव, तत्थ णं दो देवा महिडिया जाव पलिओवमद्वितीया परिवसंति, तं०-कयमालए चेव नट्टमालए चेव, एरावयए णं दीहवेयड़े दो गुहाओ पं० तं०-जाव कयमालए चेव नट्टमालए चेव । जंबूमंदरस्स पव्व
॥६९॥
For Personal & Private Use Only
Page #141
--------------------------------------------------------------------------
________________
यस्स दाहिणेणं चुल्लहिमवंते वासहरपब्वए दो कूडा पं० २०-बहुसमतुल्ला जाव विक्खंभुच्चत्तसंठाणपरिणाहेणं, तं०
-चुल्लहिमवंतकूडे चेव वेसमणकूडे चेव, जंबूमंदरदाहिणेणं महाहिमवंते वासहरपव्वए दो कूडा पं० तं०-बहुसम० जाव महाहिमवन्तकूडे चेव वेरुलियकूडे चेव, एवं निसढे वासहरपब्बए दो कूडा पं० २०-बहुसमा० जाव निसढकूडे चेव रुयगप्पभे चेव । जंबूमंदर० उत्तरेणं नीलवंते वासहरपब्वए दो कूडा पं० २०-बहुसम० जाव तं०-नीलवंतकूडे चेव उवदसणकूडे चेव, एवं रुप्पिमि वासहरपव्वए दो कूडा पं० बहुसम० जाव तं०-रुप्पिकूडे चेव मणिकंचणकूडे
चेव, एवं सिहरिमि वासहरपव्वते दो कूडा पं० तं०-बहुसम० जाव तं०-सिहरिकूडे चेव तिगिछिकूडे चेव (सू०८७) 'जंब इत्यादि, वर्ष-क्षेत्र विशेष धारयतो-व्यवस्थापयत इति वर्षधरौ 'चुल्लो त्ति महदपेक्षया लघुहिमवान् चल्लहिमवान् भरतानन्तरः, शिखरी पुनर्यपरमैरवतम् , तौ च पूर्वापरतो लवणसमुद्रावबद्धावायामतश्च 'चउवीस सहस्साई णव य सए जोयणाण बत्तीसे । चुल्लहिमवंतजीवा आयामेणं कलद्धं च ॥१॥' २४९३२ एवं शिखरिणोऽपि, तथा भरतद्विगुणविस्तारौ योजनशतोच्छ्रायौ पञ्चविंशतियोजनावगाढौ आयतचतुरस्रसंस्थानसंस्थिती, परिणाहस्तु तयोः 'पंणयालीस सहस्सा सयमेगं नव य बारस कलाओ। अद्धं कलाएँ हिमवंतपरिरओ सिहरिणो चेव ॥१॥ त्ति,४५१०९१२३ 'एवं'मिति यथा हिमवच्छिखरिणौ 'जंबुद्दीवे'त्यादिनाऽभिलापेनोक्तौ एवं महाहिमवदादयोऽपीति, तत्र
१ चतुर्विंशतिः सहस्राणि नव च शतानि द्वात्रिंशश्च योजनानां क्षुल्लहिमवंज्जीवाऽऽयामेन कला? च. २४९३२ हि जीवा. २ पंचचत्वारिंशत्सहस्राणि एक शतं नवाधिकं द्वादश च कलाः । कलाया अर्द्ध च हिमवत्परिरयः शिखरिणश्चैव ॥१॥हि. परि०४५१०९-१३-ट.
For Personal & Private Use Only
Page #142
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ ७० ॥
महाहिमवाँल्लघ्वपेक्षया, स च दक्षिणतः रुक्मी चोत्तरतः, एवमेव निषधनीलवन्तौ, नवरं एतेषामायामादयो विशेषतः क्षेत्रसमासाद् अवसेयाः, किश्चित्तु तद्गाथाभिरेवोच्यते- 'पंचसए छन्वीसे छच्च कला वित्थडं भरहवासं । दससय बावन्नऽहिया बारस य कलाओ हिमवंते ॥ १ ॥ हेमवए पंचहिया इगवीससया उ पंच य कलाओ । दसहियबायालसया दस य कलाओ महाहिमवे ॥ २ ॥ हरिवासे इगवीसा चुलसीइ सया कला य एक्का य । सोलससहस्स अट्ठ य बायाला दो कला सिढे ॥ ३ ॥ तेत्तीसं च सहस्सा छच्च सया जोयणाण चुलसीया । चउरो य कला सकला महाविदेहस्स विक्खंभो ॥ ४ ॥ जोयणसयमुव्विद्धा कणगमया सिहरिचुल्लहिमवंता । रुप्पिमहाहिमवंता दुसउच्चा रुष्पकणगमया ॥ ५ ॥ चत्तारि जोयणसए उव्विद्धा णिसढणीलवन्ता य । णिसहो तवणिज्जमओ वेरुलिओ नीलवंतगिरी ॥ ६ ॥ उस्सेहचउब्भागो ओगाहो पायसो नगवराणं । वट्टपरिही उ तिउणो किंचूणछभायजुत्तो य ॥ ७ ॥ त्ति, चतुरस्र परिधिस्तु आयामविष्कम्भद्विगुण इति । 'जंबू' इत्यादि 'दो वट्टवेयपव्वय'त्ति, द्वौ वृत्तौ पल्याकारत्वाद् वैताढ्यौ नामतः तौ च तौ पर्वतौ चेति वि
१ विंशत्यधिकानि पंच शतानि षट् च कला विस्तृतं भरतक्षेत्रं । द्विपंचाशदधिकानि दश शतानि द्वादश च कला हिमवतः ॥ १ ॥ हैमवते पंचाधिकान्येकविंशतिशतानि पंच च कलाः । दशाधिकानि द्विचत्वारिंशच्छतानि दश च कलाः महाहिमवति ॥ २ ॥ हरिवर्षे एकविंशत्यधिकानि चतुरशीतिः शतानि कला चैका षोडशसहस्राणि अष्टशताधिकानि द्विचत्वारिंशत् द्वे च कले निषधे ॥ ३ ॥ त्रयस्त्रिंशत्सहस्राणि षट् शतानि चतुरशीत्यधिकानि योजनानां । चतस्रश्च कलाः सकलाः महाविदेहस्य विष्कम्भः ॥ ४ ॥ शतयोजनोचौ कनकमयौ शिखरिक्षुहिमवन्तौ । रुक्मिमहाहिमवन्तौ द्विशतोच्चौ रूप्यकनकमयौ ॥ ५ ॥ योजनचतुःशतोचौ निषधनीलवन्तौ निषधस्वपनीयमयो वैड्यों नीलवान् गिरिः ॥ ६ ॥ उत्सेध चतुर्भागोऽवगाहः प्रायशो नगवराणां । वृत्तपरिरयस्त्रिगुणः किंचिदूनषड्भागयुक्त इति ॥ ७॥
For Personal & Private Use Only
१२ स्थानकाध्ययने उद्देशः ३ |वर्षधरादिख०
॥ ७० ॥
Page #143
--------------------------------------------------------------------------
________________
ग्रहः, सर्वतः सहस्रपरिमाणौ रजतमयौ, तत्र हैमवते शब्दापाती, उत्तरतस्तु ऐरण्यवते विकटापातीति, 'तत्थ'त्ति तयोनवृत्तवैताढ्ययोः क्रमेण स्वातिप्रभासौ देवौ वसतः, तद्भवनभावादिति । एवं हरिवर्षे गन्धापाती रम्यग्वर्षे माल्यवत्
पर्यायो देवौ च क्रमेणैवेति ॥ 'जंबू' इत्यादि 'पुव्वावरे पासे'त्ति, पार्श्वशब्दस्य प्रत्येक सम्बन्धात् पूर्वपार्वेऽपरपाचे च, किंभूते?–एत्थ'त्ति प्रज्ञापकेनोपदयमाने क्रमेण सौमनसविद्युत्भौ प्रज्ञप्तौ, किम्भूतो?-अश्वस्कन्धसदृशावादी निम्नौ पर्यवसान उन्नतौ, यतो निषधसमीपे चतुःशतोच्छ्रितौ मेरुसमीपे तु पञ्चशतोच्छ्रिताविति, आह च-"वासहरगिरितणं रुंदा पंचेव जोयणसयाई । चत्तारिसउम्विद्धा ओगाढा जोयणाण सयं ॥१॥ पंचसए उव्विद्धा ओगाढा पंच गाउयसयाई । अंगुलअसंखभागो विच्छिन्ना मंदरतेणं ॥२॥ वैक्खारपव्वयाणं आयामो तीस जोयणसहस्सा । दोन्नि य सया णवहिया छच्च कलाओ चउण्हं पि ॥ ३॥" त्ति, 'अवडचंद'त्ति अपकृष्टमर्द्ध चन्द्रस्यापार्द्धचन्द्रस्तस्य यत्संस्थानम्-आकारो गजदन्ताकृतिरित्यर्थः, तेन संस्थितावपार्द्धचन्द्रसंस्थानसंस्थितौ, अर्द्धचन्द्रसंस्थानसंस्थिताविति क्वचिसाठः, तत्र अर्द्धशब्देन विभागमात्रं विवक्ष्यते, नतु समप्रविभागतेति, ताभ्यां चार्द्धचन्द्राकारा देवकुरवः कृता, अत एव वक्षाराकारक्षेत्रकारिणौ पर्वतो वक्षारपर्वताविति । 'जंबू' इत्यादि तथैव, नवरं अपरपाचे गन्धमादनः पूर्वपार्श्वे माल्यवानिति । 'दो दीहवेयड्ढ'त्ति, वृत्तवैताठ्यव्यवच्छेदार्थ दीर्घग्रहणं, वैताब्यौ विजयाब्यौ वेति संस्कारः, तौ च भरतैरा
१ वर्षधरगिर्यन्ते विस्तृताः पंचैव योजनशतानि चतुःशतोचाः योजनानां शतमवगाढाः॥१॥२ पंचशतोद्वेधाः पंचशतगव्यूतावगाढाः । अंगुलासंख्यभागविस्तीर्णा मन्दरसमीपे. ॥२॥ ३ वक्षस्कारपर्वतानामायामस्त्रिंशद्योजनसहस्राणि द्वे शते नवाधिके षट्च कलाः चतुर्णामपि ॥ ३ ॥
SAMAHANSAERARIAS
For Personal & Private Use Only
Page #144
--------------------------------------------------------------------------
________________
दिस्व०
श्रीस्थाना
पावतयोर्मध्यभागे पूर्वापरतो लवणोदधिं स्पृष्टवन्तौ पञ्चविंशतियोजनोच्छ्रितौ तसादावगाढी पञ्चाशद् विस्तृतौ आयतसं- मा२ स्थानङ्गसूत्र
स्थितौ सर्वराजतावुभयतो बहिः काञ्चनमण्डनाङ्काविति, आह च-"पणुवीसं उविद्धो पन्नासं जोयणाण विच्छिन्नो। काध्ययने वृत्तिः
वेयड्डो रययमओ भारहखेत्तस्स मज्झम्मि ॥१॥" त्ति, "भारहए ण'मित्यादि, वैतान्येऽपरतस्तमिश्रागुहा गिरिविस्ता- | उद्देशः ३ ४ा रायामा द्वादशयोजनविस्ताराऽष्टयोजनोच्छ्रया आयतचतुरस्रसंस्थाना विजयद्वारप्रमाणद्वारा वज्रकपाटपिहिता बहुमध्ये
वर्षधरा॥७१॥ द्वियोजनान्तराभ्यां त्रियोजनविस्ताराभ्यामुन्मग्नजलानिमग्नजलाभिधानाभ्यां नदीभ्यां युक्ता, तद्वत् पूर्वतः खण्डप्रपाता
गुहेति । 'तत्थ णं'ति तयोः तमिस्रायां गुहायां कृतमाल्यक इतरस्यां नृत्तमालक इति । 'एरावए'इत्यादि तथैव । 'जंबू'। इत्यादि, हिमवद्वर्षधरपर्वते ह्येकादश कूटानि सिद्धायतन १ क्षुल्लहिमवत् २ भरत ३ इला ४ गङ्गा ५ श्री ६ रोहितांशा ७ सिन्धु ८ सुरा ९ हैमवत १० वैश्रमण ११ कूटाभिधानानि भवन्ति, पूर्वदिशि सिद्धायतनकूटं ततः क्रमेणापरतोऽ
न्यानि सर्वरत्नमयानि स्वनामदेवतास्थानानि पञ्चयोजनशतोच्छ्रयाणि तावदेव मूले विस्तृतानि उपरि तदर्द्धविस्तृतानि, लाआद्ये सिद्धायतनं पञ्चाशद्योजनायाम तदद्धेविष्कम्भं षट्त्रिंशदुच्चं अष्टयोजनायामश्चतुर्योजनविष्कम्भप्रवेशैस्त्रिभिद्वारैरु|पेतं जिनप्रतिमाष्टोत्तरशतसमन्वितं, शेषेषु प्रासादाः सार्द्धद्विषष्टियोजनोच्चास्तदर्द्धविस्तृतास्तन्निवासिदेवतासिंहासनवन्त इति । इह तु प्रकृतनगनायकनिवासभूतत्वाद्देवनिवासभूतानां तेषां मध्ये आद्यत्वाच्च हिमवत्कूटं गृहीतं सर्वान्तिमत्वाच्च वश्रवणकूटं द्विस्थानकानुरोधेनेति, आह च-"केत्थइ देसग्गहणं कत्थइ घेप्पंति निरवसेसाई । उक्कमकमजुत्ताई कार
१ पंचविंशतिरुद्वधः पंचाशद्योजनानां विस्तीर्णः । वैताब्यो रजतमयो भरतक्षेत्रस्य मध्ये ॥१॥२ कुत्रचिद्देशग्रहणं क्वापि गृह्यन्ते निरवशेषाणि । उक्रमक्रमयुक्तानि कारणवशतो नियुक्तानि ॥१॥
For Personal & Private Use Only
Page #145
--------------------------------------------------------------------------
________________
णवसओ निउत्ताई ॥१॥" ति कूटसङ्ग्रहश्चायं-"वेयड्ड ९ मालवंते ९ विजुप्पह ९ निसह ९ णीलवंते य ९। णव णव कूडा भणिया एकारस सिहरि ११ हिमवंते ११॥१॥ रुप्पि ८ महाहिमवंते ८ सोमणसे ७ गंधमायणनगे य ७। अदृढ सत्त सत्त य वक्खारगिरीसु चत्तारि ॥२॥" त्ति । 'जंबू' इत्यादि, महाहिमवति ह्यष्टौ कूटानि, सिद्ध १ महाहिमवत् २ हैमवत् ३ रोहिता ४ ही ५ हरिकान्ता ६ हरि ७ वैडूर्य ८ कूटाभिधानानि, द्वयग्रहणे च कारणमुक्तमिति । 'एव'मित्यादि, एवंकरणात् 'जंबू' इत्यादिरभिलापो दृश्यः, निषधवर्षधरपर्वते हि सिद्ध १ निषध २ हरिवर्ष ३ प्राग्विदेह ४ हरि ५ धृति ६ शीतोदा ७ अपरविदेह ८ रुचकाख्यानि ९ स्वनामदेवतानि नव कूटानि, इहापि द्वितीयान्त्ययोर्ग्रहणं प्राग्वद् व्याख्येयमिति । 'जंबू'इत्यादि, नीलवर्षधरपर्वते हि सिद्ध १ नील २ पूर्वविदेह ३ शीता ४ कीर्ति ५ नारीकान्ता|६ ऽपरविदेह ७ रम्यक ८ उपदर्शना ९ ख्यानि नव कूटानि, इहापि द्वितीयान्त्यग्रहणं प्राग्वदिति। 'एव'मित्यादि, रुक्मिवर्षधरे हि सिद्ध १ रुक्मि २ रम्यक ३ नरकान्ता ४ बुद्धि ५ रौप्यकूला ६ हैरण्यवत् ७ मणिकाञ्चनकूटा ८ ख्यानि अष्ट कूटानि, द्वयाभिधानं च प्राग्वदिति । 'एव'मित्यादि शिखरिणि हि वर्षधरे सिद्ध १ शिखरि २ हैरण्यवत ३ सुरादेवी ४ रक्ता ५ लक्ष्मी ६ सुवर्णकूला ७ रक्तोदा ८ गन्धापाति ९ ऐरावती १० तिगिच्छिकूटा ११ ख्यानि एकादश कूटानि, इहापि द्वयोर्ग्रहणं तथैवेति ॥
१ वैताये माल्यवति । विद्युत्प्रभे निषधे नीलवति च नव नव कूटानि भणितानि एकादश शिखरि हिमवति ॥ १॥ रुक्मिमहाहिमवतोः सौमनसगन्धमादनमानगयोः । अष्टाष्ट सप्त सप्त च वक्षस्कारगिरिषु चत्वारि ॥२॥
For Personal & Private Use Only
Page #146
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
२ स्थानकाध्ययने
उद्देशः ३ ददादिस्व०
॥७२॥
जंबूमंदर० उत्तरदाहिणेणं चुलहिमवंतसिहरीसु वासहरपव्वयेसु दो महदहा पं० २०-बहुसमतुल्ला अविसेसमणाणत्ता अण्णमण्णं णातिवटुंति, आयामविक्खंभउव्वेहसंठाणपरिणाहेणं, तं०-पउमद्दहे चेव पुंडरीयदहे चेव, तत्थ णं दो देवयाओ महड्डियाओ जाव पलिओवमद्वितीयाओ परिवसंति, तं०-सिरी चेव लच्छी चेव, एवं महाहिमवंतरुप्पीसु वासहरपव्वएसु दो महदहा पं० २०-बहुसम० जाव तं०-महापउमद्दहे चेव महापोंडरीयबहे चेव, देवताओ हिरिच्चेव बुद्धिच्चेव, एवं निसढनीलवंतेसु तिगिछिद्दहे चेव केसरिद्दहे चेव, देवताओ धिती चेव कित्तिच्चेव, जंबूमंदर० दाहिणणं महाहिमवंताओ वासहरपव्वयाओ महापउमद्दहाओ दहाओ दो महाणईओ पवहंति, तं०-रोहियच्चेव हरिकंतच्चेव, एवं निसढाओ वासहरपव्वताओ तिगिछिद्दहाओ दो म० त०-हरिच्चेव सीओअञ्चेव, जंबूमंदर० उत्तरेणं नीलवंताओ वासहरपब्वताओ केसरिदहाओ दो महानईओ पवहंति, तं०-सीता चेव नारिकता चेव, एवं रुप्पीओ वासहरपब्वताओ महापोंडरीयद्दहाओ दो महानईओ पवहंति, तं०–णरकता चेव रुप्पकूला चेव, जंबूमंदरदाहिणेणं भरहे वासे दो पवायदहा पं० तं०- बहुसम० तं०-गप्पवातद्दहे चेव सिंधुप्पवायदहे चेव । एवं हिमवए वासे दो पवायदहा पं० २०
-बहु० तं०-रोहियप्पवातहहे चेव रोहियंसपवातहहे चेव, जंबूमंदरदाहिणेणं हरिवासे वासे दो पवायदहा पं० बहुसम० तं०-हरिपवातद्दहे चेव हरिकंतपवातद्दहे चेव, जंबूमंदरउत्तरदाहिणेणं महाविदेहवासे दो पवायदहा पं० बहुसम० जाव सीअप्पवातहहे चेव सीतोदप्पवायदहे चेव, जंबूमंदरस्स उत्तरेणं रम्मए वासे दो पवायदहा पं० २०-बहु० जाव नरकंतप्पवायबहे चेव णारीकंतप्पवायदहे चेव, एवं हेरन्नवते वासे दो पवायदहा पं० २०-बहु० सुवन्नकूलप्पवायदहे
॥७२॥
dain Education International
For Personal & Private Use Only
Page #147
--------------------------------------------------------------------------
________________
चेव रुप्पकूलप्पवायदहे चेव, जंबूमंदरउत्तरेणं एरवए वासे दो पवायदहा पं० बहु० जाव रत्तप्पवायदहे चेव रत्तावइप्पवायदहे चेव, जंबूमंदरदाहिणेणं भरहे वासे दो महानईओ पं० बहु० जाव गंगा चेव सिंधू चेव, एवं जधा पवातद्दहा
एवं णईओ भाणियव्वाओ, जाव एरवए वासे दो महानईओ पं०-बहुसमतुल्लाओ जाव रत्ता चेव रत्तवती चेव॥(सू०८८) 'जंबू'इत्यादि, इह च हिमवदादिषु षट्सु वर्षधरेषु क्रमेणैते पद्मादयः पडेव ह्रदाः, तद्यथा-"पउमे य १ महापउमे २ |तिगिंछी ३ केसरी ४ दहे चेव । हरए महपुंडरिए ५ पुंडरीए चेव य ६ दहाओ ॥१॥" हिमवत उपरि बहुमध्यभागे
पद्मद इति पद्महूदनामा ह्रदः, एवं शिखरिणः पौण्डरीकः, तौ च पूर्वापरायतौ सहस्रं पञ्चशतविस्तृतौ चतुष्कोमो दशयोजनावगाढौ रजतकूलौ वज्रमयपाषाणौ तपनीयतलौ सुवर्णमध्यरजतमणिवालुकौ चतुर्दशमणिसोपानौ शुभावतारौ तोरणध्वजच्छत्रादिविभूषितौ नीलोत्पलपुण्डरीकादिचितौ विचित्रशकुनिमत्स्यविचरितौ षट्पदपटलोपभोग्याविति। 'तत्थ णं ति, तयोः-महाह्रदयो· देवते परिवसतः, पद्महदे श्रीः पौण्डरीके लक्ष्मीः , ते च भवनपतिनिका. याभ्यन्तरभूते, पल्योपमस्थितिकत्वाद्, व्यन्तरदेवीनां हि पल्योपमार्द्धमेवायुरुत्कर्षतोऽपि भवति, भवनपतिदेवीनां तूत्कर्षतोऽर्द्धपश्चमपल्योपमान्यायुर्भवतीति, आह च-"अछुड अद्धपंचम पलिओवम असुरजुयलदेवीणं । सेस
१ पद्मो महापद्मश्च तिगिच्छी केशरी हदश्चैव । हदो महापुण्डरीकः पुण्डरीकश्चैव च हृदाः ॥१॥ शिखरिपर्वतस्योपरि बहुमध्यभागे हृदः प्र. अधिकम् । * निर्मलकेवलालोकालोकितत्रिभुवनश्रीजिनराजपरिभाषितानि आ. प्र. अधिकम्. २ सार्धत्रयापंचमपल्योपमानि असुरयुगलदेवीनां शेषाणां
For Personal & Private Use Only
Page #148
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥७३॥
ॐावणदेवयाणं देसूर्ण अद्धपलियमुक्कोसं ॥१॥" ति, तयोश्च महादयोर्मध्ये योजनमाने पद्मे अर्द्धयोजनबाहल्ये दशा-II २ स्थान.
वगाहे जलान्ताद् द्विकोशोच्छ्रये वज्र १ रिष्ठ २ वैडूर्य ३ मूल १ कन्द २ नाले वैडूर्य १ जाम्बूनद २मयबाह्यार- काध्ययने भ्यन्तररपत्रे कनककर्णिके तपनीयकेसरे, तयोः कर्णिके अर्द्धयोजनमाने तदर्द्धवाहल्ये तदुपरि देव्योर्भवने इति । एवं'- उद्देशः३ मित्यादि, महाहिमवति महापद्मो रुक्मिणि तु महापौण्डरीकः, तौ च द्विसहस्रायामौ तदर्द्धविष्कम्भौ द्वियोजनमा- हृदनद्यानपद्मव्यासवन्तौ, तयोर्दैवते परिवसतो महापझे हीमहापुण्डरीके बुद्धिरिति । 'एव'मित्यादि, निषधे तिगिंछहदे धृति- दिस्वरूपं देवता नीलवति केसरिहदे कीर्तिर्देवता, तौ च हूदी चतुर्द्विसहस्रायामविष्कम्भाविति, भवति चात्र गाथा-"एएस सरवहओ वसंति पलिओवमद्वितीयाओ। सिरिहिरिधितिकित्तीओ बुद्धीलच्छीसनामाओ॥१॥" त्ति । 'जंब' इत्यादि. तत्र रोहिनदी महापद्महदाइक्षिणतोरणेन निगेत्य पोडश पश्चोत्तराणि योजनशतानि सातिरेकाणि दक्षिणतो गिरिणा गया हाराकारधारिणा सातिरेकयोजनद्विशतिकेन प्रपातेन मकरमुखप्रणालेन महाहिमवतो रोहिदभिधानकुण्डे निपतति, मकरमुखजिह्वा योजनमायामेन अर्द्धत्रयोदशयोजनानि विष्कम्भेन क्रोशं बाहल्येन, रोहित्प्रपातकुण्डाच्च दक्षिणतोरणेन निर्गत्य हैमवतवर्षमध्यभागवतिनं शब्दापातिवृत्तवैताध्यमर्द्धयोजनेनाप्राप्याष्टाविंशत्या नदीसहस्रैः संयुज्याधो जगतीं विदार्य पूर्वतो लवणसमुद्रमतिगच्छतीति, रोहिनदी हि प्रवाहेऽर्द्धत्रयोदशयोजनविष्कम्भा कोशोद्वेधा ततः क्रमेण वर्द्धमाना मुखे पञ्चविंशत्यधिकयोजनशतविष्कम्भा सार्द्धद्वियोजनोद्वेधा, उभयतो वेदिकाभ्यां वनखण्डाभ्यां च युक्ता, एवं
॥७३॥ १ वनदेवतानां देशोनमर्धपल्यमुत्कृष्टं ॥ १॥ २ एतेषु (हृदेषु) सुरवध्वो वसन्ति पल्योपमस्थितिकाः । श्रीहीधृतिकीर्तिबुद्धिलक्ष्मीसनान्यः ॥ १॥
For Personal & Private Use Only
Page #149
--------------------------------------------------------------------------
________________
सर्वा महानद्यः पर्वताः कूटानि च वेदिकादियुक्तानीति, हरिकान्ता तु महापद्मइदादेवोत्तरतोरणेन निर्गत्य पञ्चोत्तराणि षोडश शतानि सातिरेकाणि उत्तराभिमुखी पर्वतेन गत्वा सातिरेकयोजनशतद्वयप्रमाणेन प्रपातेन हरिकान्ताकुण्डे तथैव प्रपतति, मकरमुखजिबिकाप्रमाणं पूर्वोक्तद्विगुणं, ततः प्रपातकुण्डादुत्तरतोरणेन निर्गत्य हरिवर्षमध्यभागवतिनं गन्धापातिवृत्तवैताढ्यं योजनेनासम्प्राप्ता पश्चिमाभिमुखीभूता षट्पञ्चाशता सरित्सहस्रैः समग्रा समुद्रमभिगच्छति, इयं च हरिकान्ता प्रमाणतो रोहिन्नदीतो द्विगुणेति । 'एवं'मित्यादि, एवमिति 'जंबूद्दीवे'त्याद्यभिलापसूचनार्थः। हरिन्महानदी ति-| गिछिदस्य दक्षिणतोरणेन निर्गत्य सप्त योजनसहस्राणि चत्वारि चैकविंशत्यधिकानि योजनशतानि सातिरेकाणि दक्षिणाभिमुखी पर्वतेन गत्वा सातिरेकचतुर्योजनशतिकेन प्रपातेन हरिकुण्डे निपत्य पूर्वसमुद्रे प्रपतति, शेष हरिकान्तासमानमिति । शीतोदामहानदी तिगिछिदस्योत्तरतोरणेन निर्गत्य तावन्त्येव योजनसहस्राणि गिरिणा उत्तराभिमुखी गत्वा सातिरेकचतुर्योजनशतिकेन प्रपातेन शीतोदाकुण्डे निपततीति, जिबिका मकरमुखस्य चत्वारि योजनानि आयामेन 21 पञ्चाशद्विष्कम्भेण योजनं बाहल्येन, कुण्डादुत्तरतोरणेन निर्गत्य देवकुरून् विभजन्ती चित्रविचित्रकूटौ पर्वतौ निषधहदादींश्च पञ्च ह्रदान् द्विधा कुर्वती चतुरशीत्या नदीसहस्ररापूर्यमाणा भद्रशालवनमध्येन मेरुं योजनद्वयेनाप्राप्ता प्रत्यसुखी आवर्तमाना अधो विद्युत्मभं वक्षारपर्वतं दारयित्वा मेरोरपरतोऽपरविदेहमध्यभागेन एकैकस्माद् विजयादष्टाविंशत्या अष्टाविंशत्या नदीसहस्रैरापूर्यमाणा अधो जयन्तद्वारस्य अपरसमुद्रं प्रविशतीति, शीतोदा हि प्रवाहे पञ्चाशद्योजनविष्कम्भा योजनोद्वेधा ततो मात्रया परिवर्द्धमाना मुखे पञ्चयोजनशतविष्कम्भा दशयोजनोद्वेधेति । 'जंबू' इत्यादि,
For Personal & Private Use Only
Page #150
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ ७४ ॥
शीता महानदी केसरिहृदस्य दक्षिणतोरणेन विनिर्गत्य कुण्डे पतित्वा मेरोः पूर्वतः पूर्वविदेहमध्येन विजयद्वारस्याधः पूर्वसमुद्रं शीतोदासमानशेषवक्तव्या प्रविशतीति । नारीकान्ता तु उत्तरतोरणेन निर्गत्य रम्यकवर्ष विभजन्ती हरिन्महानदीसमानवक्तव्या रम्यकवर्षमध्येनापर समुद्रं प्रविशतीति । 'एव' मित्यादि, नरकान्ता महापुण्डरीकहदाद्दक्षिणतोरणेन विनिर्गत्य रम्यकवर्षे विभजन्ती हरिकान्तातुल्यवक्तव्या पूर्वसमुद्रमधिगता । रूप्यकूला तु तस्यैवोत्तरतोरणेन विनिर्गत्य ऐरण्यवद्वर्ष विभजन्ती रोहिन्नदीतुल्यवक्तव्या अपरसमुद्रं गच्छतीति । 'जंबू' इत्यादि, 'पवायद्दह' त्ति प्रपतनं प्रपातस्तदुपलक्षितौ हदौ प्रपातहूदौ, इह यत्र हिमवदादेर्नगात् गङ्गादिका महानदी प्रणालेनाधो निपतति स प्रपातहूद इति, प्रपातकुण्डमित्यर्थः, 'गंगापवायद्दहे चेव'त्ति हिमवद्वर्षधर पर्वतोपरिवर्त्तिपद्मइदस्य पूर्वतोरणेन निर्गत्य पूर्वाभिमुखी पश्च योजनशतानि गत्वा गङ्गावर्त्तनकूटे आवृत्ता सती पञ्च त्रयोविंशत्यधिकानि योजनशतानि साधिकानि दक्षिणाभिमुखी पर्वतेन गत्वा गङ्गामहानदी अर्द्धयोजनायामया सक्रोशषड्योजन विष्कम्भयाऽर्धक्रोशबाहल्यया जिह्विकया युक्तेन विवृतमहामकरमुखप्रणालेन सातिरेकयोजनशतिकेन च मुक्तावलीकल्पेन प्रपातेन यत्र प्रपतति यश्च षष्टियोजनायामविष्कम्भः किञ्चिन्यूननवत्युत्तरशतपरिक्षेपो दशयोजनोद्वेधो नानामणिनिबद्धः यस्य च पूर्वापरदक्षिणा त्रयस्त्रिसोपानप्रतिरूपकाः सविचित्रतोरणाः मध्यभागे च गङ्गादेवीद्वीपोऽष्टयोजनायामविष्कम्भः सातिरेकपञ्चविंशतिपरिक्षेपः जलान्ताद् द्विक्रोशोच्छ्रितो वज्रमयो गङ्गादेवीभवनेन क्रोशायामेन तदर्द्धविष्कम्भेन किञ्चिदूनक्रोशो चेनानेकस्तम्भशतसन्नि विष्टेनालङ्कृतोपरितनभागः, यतश्च दक्षिणतोरणेन विनिर्गत्य प्रवाहे सक्रोशषड्योजन विष्कम्भाऽर्द्धक्रोशोद्वेधा गङ्गा उत्त
For Personal & Private Use Only
२ स्थानकाध्ययने
उद्देशः ३
हृदनद्यादिस्वरूपं
॥ ७४ ॥
Page #151
--------------------------------------------------------------------------
________________
रभरतार्द्ध विभजन्ती सप्तभिः नदीसहस्ररापूर्यमाणा अधः पूर्वतः खण्डप्रपातगुहाया वैताठ्यपर्वतं विदार्य दक्षिणार्द्धभरतं विभजन्ती तन्मध्यभागेन गत्वा पूर्वाभिमुखी आवृत्ता सती चतुर्दशभिनंदीसहस्रः समग्रा मुखे सार्द्धद्विषष्टियोजनवि
कम्भा सक्रोशयोजनोद्वेधा जगतीं विदार्य पूर्वलवणसमुद्रं प्रविशति स गङ्गाप्रपातहूदः, एतदनुसारेण सिन्धुप्रपातहूदो|ऽपि व्याख्यातव्यः, अत एव एतौ बहुसमादिविशेषणावायामविष्कम्भोद्वेधपरिणाहैर्भावनीयाविति, सर्व एव प्रपातहूदा दशयोजनोद्वेधा वक्तव्या इति । यच्चेह वर्षधरनद्यधिकारे गङ्गासिन्धुरोहितांशानां तथा सुवर्णकूलारक्तारक्तवतीनामनभिधानं तद् द्विस्थानकानुरोधात् , तासां हि एकैकस्मात् पर्वतात् त्रयं वयं प्रवहतीति द्विस्थानके नावतार इति । 'एवं'|मित्यादि, एवमिति प्राग्वत् 'रोहियप्पवायदहे चेव'त्ति रोहिद्-उक्तस्वरूपा यत्र प्रपतति यश्च सविंशतिक योजनशतमा
यामविष्कम्भाभ्यां किञ्चिन्न्यूनाशीत्यधिकानि त्रीणि शतानि परिक्षेपेण यस्य च मध्यभागे रोहिद्द्वीपः षोडशयोजनाया|मविष्कम्भः सातिरेकपञ्चाशद्योजनपरिक्षेपः जलान्ताद् द्विक्रोशोच्छ्रितो यश्च रोहिद्देवताभवनेन गङ्गादेवताभवनस-8 मानेन विभूषितोपरितनभागः स रोहित्प्रपातहूद इति । 'रोहियंसप्पवायद्दहे चेव'त्ति हिमवर्षधरपर्वतोपरिवर्तिपद्मह्रदोत्तरतोरणेन निर्गत्य रोहितांशा महानदी द्वे षट्सप्तत्युत्तरे योजनशते सातिरेक उत्तराभिमुखी पर्वतेन गत्वा योजनायामया अर्द्धत्रयोदशयोजन विष्कम्भया क्रोशबाहल्यया जिबिकया विवृतमकरमुखप्रणालेन हाराकारेण च सातिरेकयोजनशतिकेन प्रपातेन यत्र प्रपतति यश्च रोहित्पातकुण्डसमानमानः तस्य मध्ये रोहितांशद्वीपो रोहिद्द्वीपसमानमान: रोहितांशाभवनेन प्रागुक्तमानेनालङ्कतः, यतश्च रोहितांशानदी रोहिनदीसमानमाना उत्तरतोरणेन निर्गत्य पश्चिमसमुद्रं
For Personal & Private Use Only
Page #152
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ ७५ ॥
प्रविशति स रोहितांशाप्रपातहूद इति । 'जंबू' इत्यादि, 'हरिप्पवायद्दहे चेव त्ति हरिन्नदी प्रागुक्तलक्षणा यत्र निपतति | यश्च द्वे शते चत्वारिंशदधिके आयामविष्कम्भाभ्यां सप्त शतानि एकोनषष्ट्यधिकानि परिक्षेपेण यस्य च मध्यभागे हरिद्देवताद्वीपः द्वात्रिंशद्योजनायामविष्कम्भः एकोत्तरशतपरिक्षेपः जलान्ताद् द्विक्रोशोच्छ्रितो हरिद्देवताभवनभूषितोपरितनभागोऽसौ हरिप्रपातहूद इति । 'हरिकंतप्पवायद्दहे चेव'त्ति हरिकान्तोक्तरूपा महानदी यत्र निपतति यश्च हरित्कुण्डसमानो हरिद्वीपसमानेन हरिकान्तादेवीद्वीपेन सभवनेन भूषितमध्यभागः स हरिकान्ताप्रपातहद इति । 'जंबू' इत्यादि, 'सीयप्पवायद्दहे चेव'त्ति यत्र नीलवतः शीता निपतति यश्च चत्वार्यशीत्यधिकानि योजनशतानि आयामविष्कम्भाभ्यां पञ्चदशाष्टादशोत्तराणि विशेषन्यूनानि परिक्षेपेण यस्य च मध्ये शीताद्विीपश्चतुःषष्टियोजनायामविष्कम्भो व्ह्युत्तरयोजनशतद्वयपरिक्षेपः जलान्ताद् द्विक्रोशोच्छ्रितः शीतादेवीभवनेन विभूषितोपरितनभागः स शीताप्रपातहद इति, 'सीतोदप्पवायद्दहे चेव'त्ति यत्र निषधाच्छीतोदा निपतति स शीतोदाप्रपातहूदः शीताप्रपात हदसमानः स शीतादेवीद्वीपभवनसमानशीतोदादेवीद्वीपभवनश्चेति । 'जंबू' इत्यादि, नरकान्तानारीकान्ताप्रपातहदौ च हरिकान्ताहरिप्रपात हदसमानौ स्वसमाननामद्वीपदेविकाविति । 'एव' मित्यादि, सुवर्णकूलारूप्यकूलाप्रपातहृदो रोहितांशारो हिमपात हदसमानवक्तव्यौ, विशेषस्तूह्य इति । 'जंबू' इत्यादि रक्तारक्तवतीप्रपातहदौ गङ्गासिन्धुप्रपात हदसमानवक्तव्यौ, नवरं रक्ता पूर्वोदधिगामिनी रक्तवती तु पश्चिमोदधिगामिनीति । 'जंबू' इत्यादि 'जंबुद्दीवे २ मंदरस्स दाहिणेणं भरहे वासे दो महानदीओ' इत्यादि, 'एव' मिति अनन्तरक्रमेण 'जह'त्ति यथा पूर्व वर्षे २ द्वौ द्वौ प्रपातइदावुक्तौ एवं नद्यो वाच्याः,
For Personal & Private Use Only
२ स्थानकाध्ययने
उद्देशः ३ हृदनद्यादिस्वरूपं
11 19'1⁄2 11
Page #153
--------------------------------------------------------------------------
________________
ताश्चैवं-"गंगा १ सिंधू २ तह रोहियंस ३ रोहीणदी य४ हरिकता ५। हरिसलिला ६ सीयोया ७ सत्तेया होति दाहिणओ ॥१॥ सीया य १ नारिकांता २ नरकांता चेव ३ रुप्पकूला ४ य । सलिला सुवण्णकूला ५ रत्तवती रत्त ७ उत्तरओ ॥२॥” इति । जम्बूद्वीपाधिकारात् क्षेत्रव्यपदेश्यपुद्गलधर्माधिकाराच्च जम्बूद्वीपसम्बन्धिभरतादिसत्ककाललक्षणपर्यायधर्माननेकधाऽष्टादशसूत्र्याऽऽह
जंबुद्दीवे २ भरहेरवएसु वासेसु तीताए उस्सप्पिणीए सुसमदूसमाए समाए दो सागरोवमकोडाकोडीओ काले होत्था १, एवमिमीसे ओसप्पिणीए जाव पन्नत्ते २, एवं आगमिस्साए उस्सप्पिणीए जाव भविस्सति ३, जंबूदीवे दीवे भरहेरवएसु वासेसु तीताए उस्सप्पिणीए सुसमाए समाए मणुया दो गाउयाई उडू उच्चत्तेणं होत्था ४, दोन्नि य पलिओवमाई परमाउं पालइत्था ५, एवमिमीसे ओसप्पिणीए जाव पालयित्था ६, एवमागमेस्साते उस्सप्पिणीए जाव पालिस्संति ७, जंबुद्दीवे दीवे भरहेरवएसु वासेसु एगसमये एगजुगे दो अरिहंतवंसा उप्पजिंसु वा उप्पज्जति वा उप्पज्जिस्संति वा ८, एवं चक्कवट्टिवंसा ९, दसारवंसा १०, जंबूभरहेरवएसु एगसमते दो अरहंता उप्पजिंसु वा उप्पजंति वा उप्पजिस्संति वा ११, एवं चक्कवट्टिणो १२, एवं बलदेवा एवं वासुदेवा (दसारवंसा) जाव उप्पजिंसु वा उप्पजंति वा उप्पजिस्संति वा १३, जंबू० दोसु कुरासु मणुआ सया सुसमसुसममुत्तमिट्टि पत्ता पचणुभवमाणा विहरंति, तं०-देवकुराए चेव उत्तर
१ गंगासिन्धू तथा रोहितांशा रोहिनदी च हरिकान्ता । हरिसलिला शीतोदा सप्तैता भवन्ति दक्षिणस्यां ॥१॥ शीता च नारीकान्ता नरकान्ता चैव रूप्यकूला च । सलिला सुवर्णकूला रक्तवती रक्का चोत्तरस्यां ॥२॥
For Personal & Private Use Only
Page #154
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ ७६ ॥
कुराए चेव १४, जंबुद्दीवे दीवे दोसु वासेसु मणुया सया सुसमुत्तमं इडि पत्ता पञ्चणुब्भवमाणा विहरंति तं० — हरिवासे चेव रम्मगवासे चेव १५, जंबू० दोसु वासेसु मणुया सया सुसममुत्तममिडिं पत्ता पच्चणुब्भवमाणा विहरंति तं० – हेमवए चेव एरन्नवए चेव १६, जंबुद्दीवे दीवे दोसु खित्तेसु मणुया सया दूसमसुसममुत्तममिडि पत्ता पचणुभवमाणा विहरंति, तं० – पुब्वविदेहे चेव अवरविदेहे चेव १७, जंबूदीवे दीवे दोसु वासेसु मणुया छव्विपि कालं पचणुब्भवमाणा विहरंति, तं० भरहे चेव एरखते चेव १८, (सू० ८९ )
सुगमानि चैतानि, नवरं 'तीताए'ति अतीता या उत्सर्पिणी प्राग्वत् तस्यां तस्या वा सुषमदुष्षमायाः - बहुसुषमायाः | समायाः - कालविभागस्य चतुर्थारकलक्षणस्य 'कालो'त्ति स्थितिः प्रमाणं वा 'होत्थ'त्ति बभूवेति । 'एव' मिति जंबुद्दीवे २ इत्यादि उच्चारणीयम्, णवरं 'इमीसे'त्ति अस्यां प्रत्यक्षायां वर्त्तमानायामित्यर्थः, अवसर्पिण्यां-उक्तार्थायां, 'जाव'त्ति सुसमदूसमाए समाए - तृतीयारक इत्यर्थः, 'दो सागरोवमकोडाकोडीओ काले' 'पण्णत्ते' प्रज्ञप्ते इति पूर्वसूत्राद्विशेषः, पूर्वसूत्रे हि होत्यत्ति भणितमिति । 'एव' मित्यादि, 'आगमिस्साए 'त्ति आगमिष्यन्त्या मुत्सर्पिण्या मिति भविष्यतीति पूर्वसूत्राद्विशेषः, 'जम्बू' इत्यादि सुषमायां पञ्चमारके 'होत्थ'त्ति बभूवुः, 'पालयित्थ'त्ति पालितवन्तः पूर्वसूत्राद्विशेषः । 'जंबु' इत्यादि, 'एगजुगे'त्ति पञ्चाब्दिकः कालविशेषो युगं तत्रैकस्मिन् तस्याप्येकस्मिन् समये 'एगसमए एगजुगे' इत्येवं पाठे| sपि व्याख्योक्तक्रमेणैव, इत्थमेवार्थसम्बन्धादन्यथा वा भावनीयेति । द्वावर्हतां वंशौ- प्रवाहावेको भरतप्रभवोऽन्य ऐरवतप्रभव इति । 'दसार'त्ति दसाराः - समयभाषया वासुदेवाः । 'जंबू' इत्यादि, सदा-सर्वदा 'सुसम सुसमं ति
For Personal & Private Use Only
२ स्थानकाध्ययने
उद्देशः ३
सुषमादुः
पमादिख०
॥ ७६ ॥
Page #155
--------------------------------------------------------------------------
________________
SAMSASAROSAROSAROKAMSAX
प्रथमारकानुभागः सुषमसुषमा तस्याः सम्बन्धिनी या सा सुषमसुषमैव तां उत्तमद्धि-प्रधानविभूतिं उच्चैस्त्वायुःकल्प-1 |वृक्षदत्तभोगोपभोगादिकां प्राप्ताः सन्तस्तामेव प्रत्यनुभवन्तो-वेदयन्तो न सत्तामात्रेणेत्यर्थः, अथवा सुषमसुषमां-काल| विशेष प्राप्ताः-अधिगता उत्तमामृद्धिं प्रत्यनुभवन्तो विहरन्ति-आसत इति, अभिधीयते च-"दोसुवि कुरासु मणुया तिपल्लपरमाउणो तिकोसुच्चा । पिढिकरंडसयाई दो छप्पन्नाई(तु) मणुयाणं ॥१॥सुसमसुसमाणुभावं अणुभवमाणाणऽवचगोवणया। अउणापन्नदिणाई अहमभत्तस्स आहारो॥२॥” इति । देवकुरवो दक्षिणाः उत्तरकुरव उत्तरास्तेष्विति । 'जंबू' इत्यादि, 'सुसमति सुषमा द्वितीयारकानुभागः, शेषं तथैव, पठ्यते च-"हेरिवासरंमएसुं आउपमाणं सरीरउ|स्सेहो । पलिओवमाणि दोन्नि उ दोन्नि य कोसा समा भणिया ॥१॥ छहस्स य आहारो चउसहिदिणाणुपालणा तेसिं । पिढिकरंडाण सयं अट्ठावीसं मुणेयव्वं ॥२॥” इति । 'जंबू' इत्यादि, 'सुसमदुस्सम ति सुषमदुष्षमा-तृतीयारकानुभागस्तस्या या सा सुषमदुष्षमा ऋद्धिः, शेषं तथैव, उच्यते च-"गाँउयमुच्चा पलिओवमाउणो वज्जरिसहसंघयणा । हेमवएरन्नवए अहमिंदणरा मिहुणवासी ॥१॥चउसही पिठिकरंडयाण मणुयाण तेसिमाहारो । भत्तस्स चउत्थस्स य उणसीतिदिणाणुपालणया ॥२॥” इति । 'जंबू' इत्यादि, दूसमसुसमं ति दुष्षमसुषमा चतुर्थारकप्रतिभागस्तत्सम्ब
१ दूयोरपि कुर्वोर्मनुष्यास्त्रिपल्यपरमायुषस्त्रिकोशोचाः । पृष्ठकरण्डानि द्वे शते षट्पंचाशदधिके मनुजानां ॥१॥ सुषमसुषमानुभावमनुभवतामपत्यगोपनता। | एकोनपंचाशद्दिनानि अष्टमभक्तेन आहारः ॥ २॥ २ हरिवर्षरम्यकयोरायुषः प्रमाणं शरीरस्योच्छ्रयः । द्वे पल्योपमे च द्वौ कोशौ च समौ भणितौ ॥१॥ षष्ठेन आहारश्चतुःषष्टिदिनान्यनुपालना तेषां पृष्ठकरण्डानां अष्टाविंशत्यधिकं शतं ज्ञातव्यं ॥२॥ ३ ग.१प, १ वज्र. ६४ पृष्ठ. दि. आ. १९ पालना
Jain Education inomabonal
For Personal & Private Use Only
Page #156
--------------------------------------------------------------------------
________________
SSS
श्रीस्थानागसूत्रवृत्तिः
२ स्थानकाध्ययने उद्देशः ३ चन्द्रादित्य नक्षत्रादिस्वरूपं
॥७७॥
धिनी ऋद्धिर्दष्षमसुषमैव, शेषं तथैव, अधीयते च-"मणुयाण पुवकोडी आउं पंचुस्सिया धणुसयाई । दसमसुसमाणुभावं अणुहोति णरा निययकालं ॥१॥” इति । 'जंबूद्दीवे' इत्यादि, 'छविहंपित्ति सुषमसुषमादिकं उत्सर्पिण्यवसर्पिणीरूपमिति । अनन्तरं जम्बूद्वीपे काललक्षणद्रव्यपर्यायविशेषा उक्ताः, अधुना तु जम्बूद्वीप एव कालपदार्थव्यञ्जकानां ज्योतिषां द्विस्थानकानुपातेन प्ररूपणामाह
जंबुद्दीवे दीवे दो चंदा पभासिसु वा पभासंति वा पभासिस्संति वा, दो सूरिआ तविंसु वा तवंति वा तविस्संति वा, दो कत्तिया, दो रोहिणीओ, दो मगसिराओ, दो अदाओ, एवं भाणियव्वं, "कत्तिय रोहिणि मंगसिर अंदा य पुणेव्वसू अपूसो य । तत्तोऽवि अस्सलेसा महा य दो फेन्गुणीओ य ॥ १॥ हत्थो चित्तों "साई, विसाही तय होति अणुराहा । जेट्टी' मूलो पुम्बा य आसाढा उत्तरी चेव ॥ २॥ अभिईसवणधर्णिही सयभिसया दो य होंति भेदेवयों। रेवति अस्सिणि भैरणी नेतव्वा आणुपुव्वीए ॥ ३॥ एवं गाहाणुसारेणं णेयव्वं जाव दो भरणीओ । दो अग्गी दो पयावती दो सोमा दो रुद्दा दो अदिती दो बहस्सती दो सप्पी दो पीती दो भगा दो अजमा दो सविता दो तट्ठा दो वाऊ दो इंदग्गी दो मित्ता दो इंदा दो निरती दो आऊ दो विस्सा दो बम्हा दो विण्हू दो वसू दो वरुणा दो अया दो विविद्धी दो पुस्सा दो अस्सा दो यमा । दो इंगालगा दो वियालगा दो लोहितक्खा दो सणिच्चरा दो आहुणिया दो पाहुणिया दो कणा दो कणगा दो कणकणगा दो कणगविताणगा दो कणगसंताणगा दो सोमा दो सहिया दो आसासणा दो १ मनुजानां पूर्वकोव्यायुः पंचधनुःशतोच्छूितानि । दुष्पमसुषमानुभावमनुभवंति नरा नियतकाले ॥१॥
॥७७॥
For Personal & Private Use Only
Page #157
--------------------------------------------------------------------------
________________
कज्जोवगा दो कब्बडगा दो अयकरगा दो दुंदुभगा दो संखा दो संखवन्ना दो संखवन्नाभा दो कंसा दो कंसवन्ना दो कंसवन्नाभा दो रुप्पी दो रुप्पाभासा दो णीला दो णीलोभासा दो भासा दो भासरासी दो तिला दो तिलपुप्फवण्णा दो दगा दो दगपंचवन्ना दो काका दो कक्कंधा दो इंदुग्गीवा दो धूमकेऊ दो हरी दो पिंगला दो बुद्धा दो सुक्का दो बहस्त दो राहू दो अगत्थी दो माणवगा दो कासा दो फासा दो धुरा दो पमुहा दो वियडा दो विसंधी दो नियल्ला दो पल्ला दो जडियाइलगा दो अरुणा दो अग्गिल्ला दो काला दो महाकालगा दो सोत्थिया दो सोवत्थिया दो वद्धमाणगा दो पेससमाणगा दो अंकुसा दो पलंबा दो निच्चालोगा दो णिचुज्जोता दो सयंपभा दो ओभासा दो सेयंकरा दो खेमंकरा दो आभंकरा दो पभंकरा दो अपराजिता दो अरया दो असोगा दो विगतसोगा दो विमला दो वितत्ता दो वितत्था दो विसाला दो साला दो सुव्वता दो अणियट्टा दो एगजडी दो दुजडी दो करकरिगा दो रायग्गला दो पुप्फकेतू दो भावकेऊ । (सू० ९० )
'जंबुद्दीवे' इत्यादि सूत्रद्वयं, 'पभासिंसु व'त्ति प्रभासितवन्तौ वा प्रकाशनीयमेवं प्रभासयतः प्रभासयिष्यतः, चन्द्रयोश्च सौम्यदीप्तिकत्वात् प्रभासनमात्रमुक्तम्, आदित्ययोश्च खररश्मित्वात्तापितवन्तौ वा एवं तापयतस्तापयिष्यत इति वस्तुनस्तापनमुक्तम्, अनेन कालत्रयप्रकाशनभणनेन सर्वकालं चन्द्रादीनां भावानामस्तित्वमुक्तम्, अत एव चोच्यते'न कदाचिदनीदृशं जगदिति, न वा विद्यमानस्य जगतः कर्त्ता कल्पयितुं युक्तः, अप्रमाणकत्वात्, अथ यत्सन्निवे१ नेमे संख्यया तद्दर्शक पाठेन च संवदत इति नाङ्कनीये.
For Personal & Private Use Only
Page #158
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
11 12 11
शविशेषवत् तद्बुद्धिमत्कारणपूर्वकं दृष्टं यथा घटः, सन्निवेशविशेषवन्तश्च भूभूधरादयः, यश्च बुद्धिमानसावीश्वरो जगत्कति, नैवम्, सन्निवेशविशेषवत्यपि वल्मीके बुद्धिमत्कारणत्वस्यादर्शनादित्यत्र बहु वक्तव्यं तच्च स्थानान्तरादवसेयमिति । द्विसङ्क्षयत्वाच्चन्द्रयोस्तत्परिवारस्यापि द्वित्वमाह - 'दो कत्तिए'त्यादिना 'दो भावकेऊ' इत्येतदवसानेन ग्रन्थेन, सुगमश्चायं, नवरं द्वे कृत्तिके नक्षत्रापेक्षया, न तु तारिकापेक्षयेत्येवं सर्वत्रेति, 'कत्तिए 'त्यादिगाथात्रयेण नक्षत्रसूत्रसङ्ग्रहः, कृत्तिकादीनामष्टाविंशतिनक्षत्राणां क्रमेणान्यादयोऽष्टाविंशतिरेव देवता भवन्ति, आह च द्वावग्नी १ एवं प्रजापती २ | सोमौ ३ रुद्रौ ४ अदिती ५ बृहस्पती ६ सप्प ७ पितरौ ८ भगौ ९ अर्यमणौ १० सवितारौ ११ त्वष्टारौ १२ वायू १३ इन्द्राग्नी १४ मित्रौ १५ इन्द्रौ १६ निर्ऋती १७ आपः १८ विश्वौ १९ ब्रह्माणौ २० विष्णू २१ वसू २२ वरुणौ २३ अजौ २४ विवृद्धी २५ ग्रन्थान्तरे अहिर्बुभावुक्तौ, पूषणौ २६ अश्विनौ २७, यमाविति २८, ग्रन्थान्तरे पुनरश्विनीत आरभ्यता एवमुक्ताः, “अश्वियमदहन कमलज शशिशूलभृददितिजीव फणिपितरः योन्यर्यमदिनकृत्त्वष्टृपवनशक्राग्निमित्राख्याः ॥ १ ॥ ऐन्द्रो निर्ऋतिस्तोयं विश्वो ब्रह्मा हरिर्वसुर्वरुणः । अजपादोऽहिर्बुभः पूषा चेतीश्वरा भानाम् ॥ २ ॥” अङ्गारकादयोऽष्टाशीतिर्ग्रहाः सूत्रसिद्धाः, केवलमस्मद्द्दष्ट पुस्तकेषु केषुचिदेव यथोक्तसङ्ख्या संवदतीति सूर्य प्रज्ञत्यनुसारेणासाविह संवादनीया, तथाहि तत्सूत्रम् - " तत्थ खलु इमे अट्ठासीई महागहा पन्नत्ता, तंजहा इंगालए १ वियालए २ लोहियक्खे ३ सणिच्छरे ४ आहुणिए ५ पाहुणिए ६ कणे ७ कणए ८ कणकणए ९ कणवियाणए १० कणसंताणए ११ सोमे १२ सहिए १३ अस्सासणे १४ कज्जोयए १५ कब्बडए १६ अयकरए १७ दुंदुभए १८ संखे १९ संखवण्णे
For Personal & Private Use Only
२ स्थान
काध्ययने
उद्देशः ३
चन्द्रादित्य
नक्षत्रादि
स्वरूपं
11 12 11
inelibrary.org
Page #159
--------------------------------------------------------------------------
________________
२० संखवन्नाभे २१ कसे २२ कंसवण्णे २३ कंसवन्नाभे २४ णीले २५ णीलोभासे २६ रुप्पी २७ रुप्पोभासे २८ भासे |२९ भासरासी ३० तिले ३१ तिलपुप्फवण्णे ३२ दगे ३३ दगपंचवण्णे ३४ काए ३५ काकंधे ३६ इंदग्गी ३७ धूमकेऊ ३८ हरी ३९ पिंगले ४० बुहे ४१ सुक्के ४२ बहस्सई ४३ राहू ४४ अगत्थी ४५ माणवगे ४६ कासे ४७ फासे ४८ धुरे ४९ पमुहे ५० वियडे ५१ विसंधी ५२ नियल्ले ५३ पयल्ले ५४ जडियाइलए ५५ अरुणे ५६ अग्गिल्लए ५७ काले ५८ महाकाले ५९ सोत्थिए ६० सोवत्थिए ६१ वद्धमाणगे ६२ पलंबे ६३ णिच्चालोए ६४ निच्चुज्जोए ६५ सयंपभे ६६
ओभासे ६७ सेयंकरे ६८ खेमंकरे ६९ आभंकरे ७० पभंकरे ७१ अपराजिए ७२ अरए ७३ असोगे ७४ वीयसोगे ७५ विमले ७६ वियत्ते ७७ वितत्थे ७८ विसाले ७९ साले ८० सुब्बए ८१ अनियट्टी ८२ एगजडी ८३ दुजडी ८४ करक|रिए ८५ रायग्गले ८६ पुप्फकेऊ ८७ भावकेऊ ८८, इदं तत्रैव संग्रहणीगाथाभिर्नियन्त्रितं, तथाहि-"इंगालए १8 वियालए २, लोहियक्खे ३ सणिच्छरे चेव ४ । आहुणिए ५ पाहुणिए ६ कणगसनामा उ पंचेव ११ ॥१॥ सोमे १ सहिए २ आसासणे य ३ कज्जोवए य ४ कब्बडए ५। अयकरए ६ दुंदुहए ७ संखसनामाओ तिन्नेव १० (२१)॥२॥
तिन्नेव कंसनामा ३णीला ५ रुप्पी य७ होति चत्तारि। भास ९तिलपुप्फवन्ने ११ [दगे य] दग पण[पंच]वण्णे य १३ काय का-18 ४ कंधे १५॥ (३६) ॥३॥ इंदग्गि १ धूमकेऊ २ हरि ३ पिंगलए ४ बुहे य ५ सुक्के य ६ । बहस्सइ ७ राहु ८ अगत्थी
९ माणवए १० कास ११ फासे य १२(४८)॥ ४ ॥धूरे १ पमुहे २ वियडे ३ विसंधिणियले ५ तहा पयल्ले य ६।। जडियाइलए ७ अरुणे ८ अग्गिल ९ काले १० महाकाले ११ (५९) ॥५॥ सोत्थिय १ सोवत्थिय २ वद्धमाणगे ३४
स्था० १४
For Personal & Private Use Only
Page #160
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
२ स्थानकाध्ययने उद्देशः ३
॥७९॥
तहा पलंबे य ४ । निच्चालोए ५ णिच्चुज्जोए ६ सयंपभे ७ चेव ओभासे ८ (६७)॥ ६ ॥ सेयंकर १ खेमंकर २ आभंकर ३ पभंकरे य ४ बोद्धव्वे । अरए ५ विरए य ६ तहा असोग ७ तह वीयसोगे य ८ (७५)॥७॥ विमल १ वितत्त २ वितत्थे ३ विसाल ४ तह साल ५ सुव्वए ६ चेव । अनियट्टी ७ एगजडी ८ य होइ बिजडी य ९ बोद्धब्वे (८४) ॥ ८ ॥ करकरए १ रायग्गल २ बोद्धव्वे पुप्फ ३ भावकेऊ य ४ । अढासीई गहा खलु णेयव्वा आणुपुब्बीए ॥९॥" इति । जम्बूद्वीपाधिकारादेवेदमपरमाह
जंबुद्दीवस्स णं दीवस्स वेइआ दो गाउयाई उद्धं उच्चत्तेणं पन्नत्ता । लवणे णं समुद्दे दो जोयणसयसहस्साई चक्कवालविक्खंभेणं पन्नत्ते । लवणस्स णं समुदस्स वेतिया दो गाउयाइ उद्धं उच्चत्तेणं पन्नत्ता । (सूत्रं ९१) धायइसंडे दीवे पुरच्छिमद्धेणं मंदरस्स पव्वयस्स उत्तरदाहिणणं दो वासा पन्नत्ता बहुसमतुल्ला जाव भरहे चेव एरवए चेव, एवं जहा जंबुहीवे तहा एत्थवि भाणियव्वं जाव दोसु वासेसु मणुया छव्विहंपि कालं पञ्चणुभवमाणा विहरंति तं० भरहे चेव एरवते
चेव, णवरं कूडसामली चेव धायइरुक्खे चेव, देवा गरुले चेव वेणुदेवे सुदंसणे चेव, धाततीसंडदीवपञ्चच्छिमद्धे णं मंदरस्स पव्वयस्स उत्तरदाहिणेणं दो वासा पन्नत्ता बहु० जाव भरहे चेव एरवए चेव जाव छव्विहंपि कालं पञ्चणुभवमाणा विहरंति भरहे चेव एरवए चेव, णवरं कूडसामली चेव महाधायतीरुक्खे चेव, देवा गरुले चेव वेणुदेवे पियदसणे चेव, धायइसंडे णं दीवे दो भरहाई दो एरवयाई दो हेमवयाई दो हेरन्नवयाई दो हरिवासाई दो रम्मगवासाई दो पुव्वविदेहाई दो अवरविदेहाई दो देवकुराओ दो देवकुरुमहदुमा दो देवकुरुमहदुमवासी देवा दो उत्तरकुराओ दो उत्तरकुरुमहहुमा दो
॥७९॥
Join Education International
For Personal & Private Use Only
Page #161
--------------------------------------------------------------------------
________________
उत्तरकुरुमहद्दुमवासी देवा दो चुल्लहिमवंता दो महाहिमवंता दो निसहा दो नीलवंता दो रुप्पी दो सिहरी दो सद्दावाती दो सद्दावातवासी साती देवा दो वियडावाती दो वियडावातिवासी पभासा देवा दो गंधावाती दो गंधावातिवासी अहणा देवा दो मालवंतपरियागा दो मालवंतपरियागावासी पउमा देवा दो मालवंता दो चित्तकूडा दो पम्हकूडा दो नलिणकूडा दो एगसेला दो तिकूडा दो वेसमणकूडा दो अंजणा दो मातंजणा दो सोमणसा दो विजुप्पभा दो अंकावती दो पम्हावती दो आसीविसा दो सुहावहा दो चंदपव्वता दो सूरपव्वता दो णागपव्वता दो देवपव्वया दो गंधमायणा दो उसुगारपव्वया, दो चुल्लहिमवंतकूडा दो वेसमणकूडा दो महाहिमवंतकूडा दो वेरुलियकूडा दो निसहकूडा दो रुयगकूडा दो नीलवंतकूडा दो उवदंसणकूडा दो रुप्पिकूडा दो मणिकंचणकूडा दो सिहरिकूडा दो तिगिच्छिकूडा दो पउमदहा दो पउमद्दहवासिणीओ सिरीदेवीओ दो महापउमद्दहा दो महापउमद्दहवासिणीओ हिरीतो देवीओ एवं जाव दो पुंडरीयद्दहा दो पोंडरीयद्दहवासिणीओ लच्छीदेवीओ, दो गंगापवायदहा जाव दो रत्तवतिपवातद्दहा दो रोहियाओ जाव दो रुप्पकूलातो दो गाहवतीओ दो दहवतीओ दो पंकवतीओ दो तत्तजलाओ दो मत्तजलाओ दो उम्मत्तजलाओ दो खीरोयाओ दो सीहसोताओ दो अंतोवाहिणीओ दो उम्मिमालिणीओ दो फेणमालिणीओ दो गंभीरमालिणीओ दो कच्छा दो सुकच्छा दो महाकच्छा दो कच्छगावती दो आवत्ता दो मंगलावत्ता दो पुक्खला दो पुक्खलावई दो वच्छा दो सुवच्छा दो महावच्छा दो वच्छगावती दो रम्मा दो रम्मगा दो रमणिज्जा दो मंगलावती दो पम्हा दो सुपम्हा दो महपम्हा दो पम्हगावती दो संखा दो णलिणा दो कुमुया दो स(ण)लिला(णा)वती दो वप्पा दो सुवप्पा दो महावप्पा दो वप्पगावती दो वग्गू दो
JainEducational
For Personal & Private Use Only
nelbaryo
Page #162
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
२ स्थानकाध्ययने उद्देशः३
सुवग्गू दो गंधिला दो गंधिलावती ३२ दो खेमाओ दो खेमपुरीओ दो रिट्ठाओ दो रिट्ठपुरीओ दो खग्गीतो दो मंजुसाओ दो ओसधीओ दो पोंडरिगिणीओ दो सुसीमाओ दो कुंडलाओ दो अपराजियाओ दो पभंकराओ दो अंकावईओ दो पम्हावईओ दो सुभाओ दो रयणसंचयाओ दो आसपुराओ दो सीहपुराओ दो महापुराओ दो विजयपुराओ दो अपराजिताओ दो अवराओ दो असोयाओ दो विगयसोगाओ दो विजयातो दो वेजयंतीओ दो जयंतीओ दो अपराजियाओ दो चक्कपुराओ दो खग्गपुराओ दो अवज्झाओ दो अउज्झाओ ३२ दो भद्दसालवणा दो गंदणवणा दो सोमणसवणा दो पंडगवणाई दो पंडुकंबलसिलाओ दो अतिपंडुकंबलसिलाओ दो रत्तकंबलसिलाओ दो अइरत्तकंबलसिलाओ दो मंदरा दो मंदरचूलिताओ, धायतिसंडस्स णं दीवस्स वेदिया दो गाउयाई उद्धमुच्चत्तेणं पन्नत्ता । (सूत्रं ९२) कालोदस्स णं समुद्दस्स वेइया दो गाउयाइं उर्दू उच्चत्तेणं पन्नत्ता । पुक्खरवरदीवडुपुरच्छिमद्धेणं मंदरस्स पव्वयस्स उत्तरदाहिणेणं दो वासा पं० बहुसमतुल्ला जाव भरहे चेव एरवए चेव तहेव जाव दो कुराओ पं० देवकुरा चेव उत्तरकुरा चेव, तत्थ णं दो महतिमहालता महङमा पं० तं०-कूडसामली चेव पउमरुक्खे चेव, देवा गरुले चेव वेणुदेवे पउमे चेव, जाव छव्विहंपि कालं पच्चणुभवमाणा विहरति । पुक्खरवरदीवडपञ्चच्छिमद्धे णं मंदरस्स पव्वयस्स उत्तरदाहिणेणं दो वासा पं० तं०-तहेव णाणत्तं कूडसामली चेव महापउमरुक्खे चेव, देवा गरुले चेव वेणुदेवे पुंडरीए चेव, पुक्खरवरदीवड़े णं दीवे दो भरहाइं दो एरवयाइं जाव दो मंदरा दो मंदरचूलियाओ, पुक्खरवरस्स णं दीवस्स वेइया दो गाउयाई उडमुञ्चत्तेणं पन्नत्ता, सव्वेसिपि णं दीवसमुदाणं वेदियाओ दो गाउयाइं उडमुच्चत्तेणं पण्णत्ताओ (सू० ९३)
For Personal & Private Use Only
Page #163
--------------------------------------------------------------------------
________________
'जंबू' इत्यादि कंठ्यं, नवरं, वज्रमय्याः अष्टयोजनोच्छ्रायायाश्चतुर्द्वादशोपर्यधोविस्तृताया जम्बूद्वीपनगरप्राकार कल्पाया जगत्या द्विगव्यूतोच्छ्रितेन पञ्चधनुः शतविस्तृतेन नानारत्नमयेन जालकटकेन परिक्षिप्ताया उपरि वेदिकेति पद्मवर वेदिकेत्यर्थः, पञ्चधनुः शतविस्तीर्णा गवाक्ष हेम किङ्किणीघण्टायुक्ता देवानामासनशयनमोहनविविधक्रीडास्थानमुभयतो वनखण्डवतीति ॥ जम्बूद्वीपवक्तव्यतानन्तरं तदनन्तरत्वादेव लवणसमुद्रवक्तव्यतामाह - 'लवणे ण' मित्यादि कण्ठ्यम्, नवरम्, चक्रवालस्य - मण्डलस्य विष्कम्भः - पृथुत्वं चक्रवालविष्कम्भस्तेनेति, समुद्रवेदिकासूत्रं जम्बूद्वीपवेदिकासूत्रवद्वाच्यमिति । क्षेत्रप्रस्तावाल्लवणसमुद्रवक्तव्यतानन्तरं धातकीखण्डवक्तव्यतां 'धायइ संडे दीवे' इत्यादिना वेदिकासूत्रान्तेन ग्रन्थेनाह- कण्ठ्यश्चायम्, नवरं धातकीखण्डप्रकरणमपि जम्बूद्वीपलवणसमुद्रमध्यं वलयाकृतिं धातकीखण्डमालिख्य हिमवदा दिवर्षधरान् जम्बूद्वीपानुसारेणैवोभयतः पूर्वापरविभागेन भरत हैमवतादिवर्षाणि च व्यवस्थाप्य पूर्वापरदिशोर्वलय विष्कम्भमध्ये मेरुं च कल्पयित्वाऽवबोद्धव्यम् । अनेनैव च क्रमेण पुष्करवरद्वीपार्द्धप्रकरणमपीति । तत्र धातकीनां - वृक्षविशेषाणां खण्डो वनसमूह इत्यर्थो धातकीखण्डस्तद्युक्तो यो द्वीपः स धातकीखण्ड एवोच्यते, यथा दण्डयोगाद्दण्ड इति, धातकीखण्डश्वासौ द्वीपश्चेति धातकीखण्डद्वीपस्तस्य 'पुरच्छिमंति पौरस्त्यं पूर्वमित्यर्थो यदर्द्ध-विभागस्तद्धातकीखण्डद्वीपपौरस्त्यार्द्ध, पूर्वापरार्द्धता च लवणसमुद्रवेदिकातो दक्षिणत उत्तरतश्च धातकीखण्डवेदिकां यावद् गताभ्यामिषुकारपर्वताभ्यां धातकीखण्डस्य विभक्तत्वादिति, उक्तं च – “पंचसय जोयणुच्चा सहस्समेगं च होंति विच्छिन्ना । कालोययलवणजले १ पंचशतयोजनोचौ सहस्रमेकं च भवतो विस्तीर्णौ । कालोदकलवणजले
Jain Educationonal
For Personal & Private Use Only
jainelibrary.org
Page #164
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ ८१ ॥
पुट्ठा ते दाहिणुत्तरओ ॥ १ ॥ दो इसुयारनगवरा धायइसंडस्स मज्झयारठिया । तेहि दुहा णिदिस्सर पुव्वद्धं पच्छिमद्धं च ॥ २ ॥” इति तत्र णमिति वाक्यालङ्कारे, 'मन्दरस्य' मेरोरित्येवं धातकीखण्डपूर्वार्द्धपश्चिमार्द्धप्रकरणे प्रत्येकमेकोनसप्ततिसूत्रप्रमाणे जम्बूद्वीपप्रकरणवदध्येतव्ये व्याख्येये च, अत एवाह-'एवं जहा जंबुद्दीवे तर्हे 'त्यादि, नवरं वर्ष|धरादिस्वरूपमायामादिसमता चैवं भावनीया - "पुब्वैद्धस्स य मज्झे मेरू तस्स पुण दाहिणुत्तरओ । वासाई तिन्नितिन्निवि विदेहवासं च मज्झमि ॥ १ ॥ अरविवरसंठियाई चउरो लक्खाई ताई खेत्ताई ( दीर्घतया ) । अंतो संखित्ताई रुंदतराई कमेण पुणो ॥ २ ॥ भरहे मुहविक्खंभो छावद्विसयाई चोदसहियाई । अउणत्तीसं च सयं बारसहियदुसयभागाणं ॥ ३ ॥ ६६१४२३३ । अट्ठारस य सहस्सा पंचैव सया हवंति सीयाला । पणपण्णं अंससयं बाहिरओ भरहविक्खंभो ॥ ४ ॥ १८५४७३ | चउगुणिय भरहवासो [ व्यास इत्यर्थः ] हेमवए तं चउग्गुणं तइयं [ हरिवर्षमित्यर्थः ] । हरिवासं चउगुणितं महाविदेहस्स विक्खंभो ॥ ५ ॥ जह विक्खंभा दाहिणदिसाए तह उत्तरेऽवि वासतिए । जह पुव्वद्धे सत्त उ
१ स्पृष्टौ तौ दक्षिणोत्तरयोः ॥ १ ॥ द्वौ इषुकारौ नगवरौ धातकीखंडस्य मध्ये स्थितौ । ताभ्यां द्विधा निर्दिश्यते पूर्वार्ध पश्चिमा ॥ २ ॥ २ पूर्वार्धस्य च मध्ये मेरुः पुनस्तस्य दक्षिणोत्तरतः । वर्षाणि त्रीणि त्रीणि विदेहवर्षं च मध्यभागे ॥ १ ॥ अरविवरसंस्थितानि चत्वारो लक्षा क्षेत्राणि तानि ( दैर्येण ) । अन्तः संक्षिप्तानि विस्तृतानि क्रमेण पुनः ॥ २ ॥ भरते मुखविष्कंभः षट्षष्टिशतानि चतुर्दशाधिकानि । एकोनत्रिंशच्च शतं द्वादशाधिकद्विशतभागानां ॥ ३ ॥ अष्टादश सहस्राणि पंचैव च शतानि भवंति सप्तचत्वारिंशदधिकानि । पंचपंचाशदधिकं अंशशतं बाह्यतो भरतविष्कम्भः ॥ ४ ॥ चतुर्गुणितो भरतव्यासो हेमवति तच्चतुर्गुणं तृतीयं । हरिवर्षचतुर्गुणो महाविदेहस्य विष्कम्भः ॥ ५ ॥ यथा विष्कम्भा दक्षिणस्यां दिशि तथोत्तरस्यामपि वर्षत्रिके । यथा पूर्वाद्धे सप्तैव
For Personal & Private Use Only
२ स्थान
काध्ययने उद्देशः ३
॥ ८१ ॥
Page #165
--------------------------------------------------------------------------
________________
तह अवरद्धेऽवि वासाई॥६॥ सत्ताणउई सहस्सा सत्ताणउयाई अह य सयाई । तिन्नेव य लक्खाई कुरूण भागा य बाणउई ॥७॥ [विष्कम्भ इति] ३९७८९७ । अडवण्णसयं तेवीस सहस्सा दो य लक्ख जीवाओ । दोण्ह गिरीणायामो संखित्तो तं धणू कुरूणं ॥ ८ ॥ वासहरगिरी १२ वक्खारपव्वया ३२ पुब्बपच्छिमद्धेसु । जंबुद्दीवगदुगुणा घित्थरओ उस्सए तुल्ला ॥ ९ ॥ कंचणगजमगसुरकुरुनगा य वेयड्ड वट्टदीहा य । विक्खंभोव्वेहसमुस्सएण जह जंबुदी| विच्चा ॥ १०॥ लक्खाई तिन्नि दीहा विज्जुप्पभगंधमादणा दो वि । छप्पन्नं च सहस्सा दोन्नि सया सत्तवीसा य ॥११॥ अउणहा दोन्नि सया उणसत्तरि सहस्स पंचलक्खा य । सोमणस मालवंता दीहा रुंदा दस सयाई ॥१२॥ सव्वाओऽवि णईओ विक्खंभोव्बेहदुगुणमाणाओ। सीयासीयोयाणं वणाणि दुगुणाणि विक्खंभो ॥ १३ ॥" [विस्तरतो वनमुखानीत्यर्थः] "वासहरकुरुसु दहा [वर्षधरेषु कुरुषु च ये हूदा इत्यर्थः] नदीण कुंडाई तेसु जे दीवा । उब्वेहुस्सयतुल्ला विक्खंभायामओ दुगुणा ॥ १४ ॥” [जम्बूद्वीपकापेक्षयेति] कियद्दूरं जम्बूद्वीपप्रकरणं धातकीखण्डपूर्वार्द्धा| १ तथाऽपरार्धेऽपि वर्षाणि ॥ ६॥ सप्तनवतिः सहस्राणि सप्तनवल्यधिकाष्टशतानि । त्रय एव च लक्षाः कुर्याविष्कम्भो द्विनवतिय भागाः ॥ ७ ॥ अष्टपंचा
शदधिकं शतं त्रयोविंशतिसहस्राणि द्वे लक्ष जीवा तु।द्वयोर्गिर्योरायामः कुरूणां तत्संक्षिप्तं धनुः ॥ ८॥ वर्षधरगिरिवक्षस्कारपर्वताः पूर्वार्द्धपश्चिमायोः । जंबुद्वीपद्विगुणा |विस्तरत उच्छूयेन तुल्याः ॥९॥ कांचनयमकदेवकुरुनगाश्च वृत्तदीर्घवैताब्याश्च । विष्कंभोद्वेधसमुच्छ्रयैर्यथा जंबूद्वीपगताः ॥ १०॥ लक्षाम् दीर्षों त्रीन् विद्युत्प्रभगंधमादनौ द्वावपि । षट्पंचाशत्सहस्राणि सप्तविंशत्यधिके द्वे शते ॥११॥ एकोनषष्टयधिके द्वे शते एकोनसप्ततिः सहस्राणि पंच लक्षाथ । सौमनसमाल्यवंतौ दीघौं रुंदी दश शतानि ॥ १२॥ सर्वा अपि नद्यो विष्कंभोद्वेधद्विगुणमानाः । सीतासीतोदयोः वनमुखानि द्विगुणानि विस्तरतः ॥ १३ ॥ वर्षधरकुरुष हदा नदीना कुंडानि तेषु ये द्वीपाः । उद्वेषोच्छ्याभ्यां तुल्याः विष्कभायामतो द्विगुणाः ॥ १४ ॥
JainEducation.inten
For Personal & Private Use Only
www.
nelibrary.org
Page #166
--------------------------------------------------------------------------
________________
२ स्थानकाध्ययने उद्देशः ३
श्रीस्थाना-भिलापेन वाच्यमित्याह-'जाव दोसु वासेसु मणुए'त्यादि, एतस्माद्धि सूत्रात् परतो जम्बूद्वीपप्रकरणे चन्द्रादिज्योतिषां गसूत्र- सूत्राण्यधीतानि तानि च धातकीखण्डपुष्करार्द्धपूर्वार्द्धादिप्रकरणेषु न सम्भवन्ति, द्विस्थानकत्वाद् अस्याध्ययनस्य, वृत्तिः धातकीखण्डादौ च चन्द्रादीनां बहुत्वादिति, आह च-"दो' चंदा इह दीवे चत्तारि य सायरे लवणतोए । धायइसंडे
दीवे बारस चंदा य सूरा य ॥१॥” इति चन्द्राणामद्वित्वेन नक्षत्रादीनामपि द्वित्त्वं न स्यात् ततो द्विस्थानकेऽनवतार ॥८२॥
इति । जम्बूद्वीपप्रकरणादस्य विशेषं दर्शयन्नाह-णवरमित्यादि, नवरं केवलमयं विशेष इत्यर्थः, कुरुसूत्रानन्तरं तत्र 'कूडसामली चेव जंबू चेव सुदंसणे ति उक्तमिह तु जम्बूस्थाने 'धायहरुक्खे चेव'त्ति वक्तव्यम् , प्रमाणं च तयोर्जम्बूद्वीपकशाल्मल्यादिवत् , तयोरेव देवसूत्रे 'अणाढिए चेव जंबुद्दीवाहिवई'त्यत्र वक्तव्ये 'सुदंसणे चेव'त्तीह वक्तव्यमिति। 'धायइसंडे दीवे इत्यादि पश्चिमार्द्धप्रकरणं पूर्वार्द्धवदनुसतव्यम् , अत एवाह-'जाव छव्विहंपि काल'मित्यादि, विशेषमाह-'णवरं कूडसामली'त्यादि, धातकीखण्डपूर्वार्धोत्तरकुरुषु धातकीवृक्ष उक्त इह तु महाधातकीवृक्षोऽध्येतव्यः, देवसूत्रे द्वितीयः सुदर्शनस्तत्राधीतः इह तु प्रियदर्शनोऽध्येतव्य इति, पूवार्द्धपश्चिमार्द्धमीलनेन धातकीखण्डद्वीपं सम्पूर्णमाश्रित्य द्विस्थानकं 'धायइसंडे 'मित्यादिनाह-द्वे भरते पूर्वार्द्धपश्चार्द्धयोर्यद्दक्षिणदिग्भागे तयोर्भावादित्येवं सर्वत्र, भरतादीनां स्वरूपं प्रागुक्तम्, 'दो देवकुरुमहादुमेति द्वौ कूटशाल्मलीवृक्षावित्यर्थः द्वौ तद्वासिदेवौ वेणुदेवावित्यर्थः, 'दो उत्तरकुरुमहदुमति धातकीवृक्षमहाधातकीवृक्षाविति, तद्देवी सुदर्शनप्रियदर्शनाविति, चुल्लहिमवदादयः षड् वर्ष
१ द्वौ चंद्राविह द्वीपे चत्वारश्च सागरे लवणतोये धातकीखंडे द्वीपे द्वादश चंद्राश्च सूर्याश्च ॥१॥
॥८२॥
For Personal & Private Use Only
Page #167
--------------------------------------------------------------------------
________________
धरपर्वताः शब्दापातिविकटापातिगन्धापातिमालवत्पर्यायाख्यवृत्तैवताढ्याश्च तन्निवासिस्वातिप्रभासारुणपद्मनाभदेवानां द्वयेन द्वयेन सहिताः क्रमेण द्वौ द्वावुक्तौ, 'दो मालवंत'त्ति मालवन्तावुत्तरकुरुतः पूर्वदिग्वर्तिनौ गजदन्तकौ स्तः, ततो भद्रशालवनतद्वेदिकाविजयेभ्यः परौ शीतोत्तरकुलवर्तिनौ दक्षिणोत्तरायती चित्रकूटौ वक्षस्कारपर्वतौ, ततो विजयेनान्तरनद्या विजयेन चान्तरितावन्यौ तथैवान्यौ पुनस्तथैवान्याविति पुनः पूर्ववनमुखवेदिकाविजयाभ्यामर्वाक् शीतादक्षिणकूलवत्तीनि तथैव त्रिकूटादीनां चत्वारि द्वयानि, ततः सौमनसौ देवकुरुपूर्वदिग्वर्तिनौ गजदन्तकौ, ततो गजदन्तकावेव देवकुरुप्रत्यग्भागवर्तिनौ विद्युत्प्रभौ, ततो भद्रशालवनतद्वेदिकाविजयेभ्यः परतः तथैवाङ्कावत्यादीनां चत्वारि द्वयानि शीतोदादक्षिणकूलवत्तींनि, पुनरन्यानि पश्चिमवनमुखवेदिकान्त्यविजयाभ्यां पूर्वतः क्रमेण तथैव चन्द्रपर्वतादीनां चत्वारि द्वयानि, ततो गन्धमादनावुत्तरकुरुपश्चिमभागवर्तिनौ गजदन्तकाविति, एते धातकीखण्डस्य पूवार्द्ध पश्चिमाद्धे |च भवन्तीति द्वौ द्वावुक्ताविति, इषुकारौ दक्षिणोत्तरयोर्दिशोर्धातकीखण्डविभागकारिणाविति, 'दो चुल्लहिमवंतकूडा' इत्यादि, हिमवदादयः पडू वर्षधरपर्वताः तेषु ये द्वे द्वे कूटे जम्बूद्वीपप्रकरणे अभिहिते ते पर्वतानां द्विगुणत्वाद् एकैकशो दे द्वे स्यातामिति, वर्षधराणां द्विगुणत्वात् पद्मादिहूदा अपि द्विगुणास्तद्देव्योऽप्येवमिति । चतुर्दशानां गङ्गादिमहानदीनां पूर्वपश्चिमार्द्धापेक्षया द्विगुणत्वात् तत्प्रपातहदा अपि द्वौ द्वौ स्युरित्याह-दो गंगापवायहहे'त्यादि, 'दो रो|हियाओ' इत्यादौ नद्यधिकारे गङ्गादीनां सदपि द्वित्त्वं नोक्तं, जम्बूद्वीपप्रकरणोक्तस्य-"महाहिमवंताओ वासहरपब्बयाओ महापउमद्दहाओ दो महानदीओ पवहंती"त्यादिसूत्रक्रमस्याश्रयणात्, तत्र हि रोहिदादय एवाष्टौ श्रूयन्त इति,
dan Education
For Personal & Private Use Only
Page #168
--------------------------------------------------------------------------
________________
श्रीस्थाना-I
सूत्रवृत्तिः ।
॥८३॥
चित्रकूटपझकूटवक्षस्कारपर्वतयोरन्तरे नीलवर्षधरपर्वतनितम्बव्यवस्थिताद् ग्राहवतीकुण्डाद्दक्षिणतोरणविनिर्गताऽष्टा- ४२ स्थानविंशतिनदीसहस्रपरिवारा शीताभिगामिनी सुकच्छमहाकच्छविजययोविभागकारिणी ग्राहवती नदी, एवं यथायोगं द्वयो- & काध्ययने ईयोः सवक्षस्कारपर्वतयोर्विजययोरन्तरे क्रमेण प्रदक्षिणया द्वादशाप्यन्तरनद्यो योज्याः, तद्वित्त्वं च पूर्ववदिति, पङ्कव- उद्देशः३ तीत्यत्र वेगवतीति ग्रन्थान्तरे दृश्यते, क्षारोदेत्यत्र क्षीरोदेत्यन्यत्र, सिंहश्रोता इत्यत्र सीतश्रोता इत्यपरत्र, फेनमालिनी गम्भीरमालिनी चेतीह व्यत्ययश्च दृश्यते इति, माल्यवद्गजदन्तकभद्रशालवनाभ्यामारभ्य कच्छादीनि द्वात्रिंशद्विजयक्षेत्रयुगलानि प्रदक्षिणतोऽवगन्तव्यानीति, तथा कच्छादिषु क्रमेण क्षेमादिपुरीणां युगलानि द्वात्रिंशदवगन्तव्यानीति, भद्रशालादीनि मेरौ चत्वारि वनानि-"भूमीए भद्दसालं मेहलजुयलंमि दोन्नि रम्माइं । नंदणसोमणसाइं पंडगपरिमंडियं सिहरं ॥१॥” इति वचनात् , मेर्वोर्द्वित्वे च वनाना द्वित्वमिति, शिलाश्चतस्रो मेरौ पण्डकवनमध्ये चूलिकायाः क्रमेण पूर्वादिषु, अत्र गाथे-"पंडेंगवणंमि चउरो सिलाउ चउसुवि दिसासु चूलाए । चउजोयणउस्सियाओ सव्वजुणकंचणमयाओ॥१॥ पंचसयायामाओ मज्झे दीहत्तणऽद्धरुंदाओ। चंदद्धसंठियाओ कुमुओयरहारगोराओ ॥२॥" इति, मन्दरे-मेरौ मेरुचूलिका-शिखरविशेषः, स्वरूपमस्याः-"मेरुस उवरि चूला जिणभवणविहूसिया दुवी(४०)सुच्चा ।
१ भूमौ भद्रशालं मेखलायुगले द्वे रम्ये नन्दनसौमनसे पाण्डुकप रिमण्डितं शिखरम् ॥१॥ २ पाण्डुकवने चतस्रः शिलाश्चतसृष्वपि दिक्षु चूलायाः । चतुर्योजनोच्छ्रिताः सर्वार्जुनकाञ्चनमय्यः ॥१॥ पञ्चशतायामा मध्ये दीर्घत्वार्धपृथुलाः । अर्धचन्द्रसंस्थिताः कुमुदोदरहारगौराः ॥२॥ ३ कुम्मो० । कुसुमोव०. ४ मेरोरुपरि चूला जिनभवनभूषिता चत्वारिंशत् उचा।
Join Education International
For Personal & Private Use Only
Page #169
--------------------------------------------------------------------------
________________
वारस अट्ठ य चउरो मूले मज्झुवरि रुंदा य ॥ १ ॥ इति, वेदिकासूत्रं जम्बूद्वीपवत्, धातकीखण्डानन्तरं कालोदसमुद्रो भवतीति तद्वक्तव्यतामाह - 'कालोदे' त्यादि कण्ठ्यम्, कालोदानन्तरमनन्तरत्वादेव पुष्करवरद्वीपस्य पूवार्द्धपश्चार्द्धतदुभयप्रकरणान्याह - ' पुक्खरे' त्यादि, त्रीण्यप्यतिदेशप्रधानानि, अतिदेशलभ्यश्चार्थः सुगम एव, नवरं पूर्वार्द्धापरार्द्धता धातकीखण्डवदिषुकाराभ्यामवगन्तव्या भरतादीनां चायामादिसमतैवं भावनीया - " इगुयालीस सहस्सा पंचैव सया | हवंति उणसीया । तेवत्तरमंससयं मुहविक्खंभो भरहवासे ॥ १ ॥ ४१५७९१७३ पन्नट्ठि सहस्साई चत्तारि सया हवंति छा याला । तेरस चैव य अंसा बाहिरो भरहविक्खंभो ॥ २ ॥ ६५४४६३ । चउगुणिय भरहवासो [विस्तर इत्यर्थः] हेमवए तं चउग्गुणं तइयं [हरिवर्षमित्यर्थः ] । हरिवासं चउगुणियं महाविदेहस्स विक्खंभो ॥ ३ ॥ एवमैरवतादीनि मन्तव्यानि "सतत्तरिं सयाइं चोद्दस अहियाई सत्तरस लक्खा । होइ कुरूविक्खंभो अट्ठ य भागा अपरिसेसा ॥ ४ ॥ १७०७७१४१२ " चत्तारि लक्ख छत्तीस सहस्सा नव सया य सोलहिया । [ एषा कुरुजीवा ] । ४३६९१६ दोन्ह गिरीणायामो संखित्तो तं धणू कुरूणं ॥ ५ ॥ सोमणसमालवंता दीहा वीसं भवे सयसहस्सा । तेयालीस सहस्सा अउणावीसा य दोन्नि सया ॥ ६ ॥
१ द्वादशाष्ट चत्वारि मूले मध्य उपरि विस्तीर्णा ॥ १ ॥ २ एकचत्वारिंशत्सहस्राणि पंचैव शतानि भवन्त्येकोनाशीत्यधिकानि त्रिसप्तत्यधिकशतमंशानां मुख विष्कंभो भरतवर्षे ॥ १ ॥ पंचषष्टिसहस्राणि चत्वारि शतानि भवंति षत्वारिंशदधिकानि त्रयोदश एवांशा बाह्यो भरतविष्कम्भः ॥ २ ॥ चतुर्गुणितभरतव्यासो हैमवते तचतुर्गुणं तृतीयं हरिवर्ष चतुर्गुणितं महाविदेहस्य विष्कम्भः ॥ ३ ॥ सप्तसप्ततिः शतानि चतुर्दशाधिकानि सप्तदश लक्षा भवति कुरुविष्कम्भः अष्टौ च भागा अपरिशेषाः ॥ ४ ॥ चतुर्लक्षषट्त्रिंशत्सहस्रषोडशाधिकनवशतानि द्वयोगियोंरायामः तद्धनुः कुरूणां संक्षिप्तं ॥ ५ ॥ सौमनसमालवंती दीर्घौ विंशतिः शतसहस्राणि त्रिचत्वारिंशत्सहस्राणि एकोनविंशत्यधिके द्वे शते ॥ ६ ॥
For Personal & Private Use Only
Page #170
--------------------------------------------------------------------------
________________
2-94256
२ स्थानकाध्ययने उद्देशः३
॥८४॥
श्रीस्थाना
२०४३२१९ । “सोलहियं सयमेगं छव्वीससहस्स सोलस य लक्खा । विज्जुप्पभो नगो गंधमायणा चेव दीङ्गसूत्र- हाओ ॥७॥" १६२६११६, महादुमा जंबूद्वीपकमहादुमतुल्याः, तथा-"धायइवरंमि दीवे जो विक्खंभो उ होइ उ वृत्तिःणगाणं । सो दुगुणो णायव्वो पुक्खरद्धे णगाणं तु ॥ ८ ॥ वासहरा वक्खारा दहनइकुंडा वणा य सीयाई । दीवे दीवे
दुगुणा वित्थरओ उस्सए तुल्ला ॥ ९ ॥ उसुयार जमगकंचण चित्तविचित्ता य वट्टवेयड्डा । दीवे दीवे तुल्ला दुमेहला जे य वेयड्डा ॥ १०॥” इति । पुष्करवरद्वीपवेदिकाप्ररूपणानन्तरं शेषद्वीपसमुद्रवेदिकाप्ररूपणामाह-सव्वेसिपि ण'मि| त्यादि कण्ठ्यं । एते च द्वीपसमुद्रा इन्द्राणामुत्पातपर्वताश्रया इतीन्द्रवक्तव्यतामाह
दो असुरकुमारिंदा पन्नत्ता, तं०-चमरे चेव बली चेव, दो णागकुमारिंदा पण्णत्ता, तं०-धरणे चेव भूयाणंदे चेव २, दो सुवन्नकुमारिंदा पं० सं०-वेणुदेवे चेव वेणुदाली चेव, दो विजुकुमारिंदा पं० सं० हरिश्चेव हरिस्सहे चेव, दो अग्गिकुमारिंदा पन्नत्ता तं०-अग्गिसिहे चेव अग्गिमाणवे चेव, दो दीवकुमारिंदा पं० २०-पुन्ने चेव विसिढे चेव, दो उदहिकुमारिंदा पं० तं०-जलकते चेव जलप्पभे चेव, दो दिसाकुमारिंदा पं० २०-अमियगती चेव अमितवाणे चेव, दो वातकुमा
॥८४॥
१षोडशाधिकं शतं षड्विंशतिसहस्राणि षोडश च लक्षा विद्युत्प्रभो नगो गन्धमादनश्चैव दीघौं ॥ ७ ॥ २ धातकीवरे द्वीपे यो विष्कम्भस्तु भवति तु नगाना | स द्विगुणो ज्ञातव्यः पुष्कराद्धे नगानान्तु ॥ ८॥ वर्षधरा वक्षस्काराः हृदनदीकुंडानि वनानि च सीतादयः द्वीपे द्वीपे द्विगुणा विस्तरत उच्छ्रयेण तुल्या ॥९॥ इषुकारयमककाञ्चनचित्रविचित्राश्च वृत्तवैताळ्या द्वीपे द्वीपे तुल्या द्विमेखला ये च वैताझ्याः ॥१०॥
1-5
For Personal & Private Use Only
Page #171
--------------------------------------------------------------------------
________________
स्था० १५
रिंदा पं० तं०—वेलंबे चेव पभंजणे चेव, दो थणियकुमारिंदा पण्णत्ता, तं० — घोसे चेव महाघोसे चेव, दो पिसाईंदा पन्नत्ता—तं०—काले चेव महाकाले चेव, दो भूइंदा पं० तं० – सुरूवे चेव पडिरूवे चेव, दो जक्खिदा पन्नत्ता, ०— पुन्नभद्दे चेव माणिभद्दे चेव, दो रक्खसिंदा पन्नत्ता, तं० भीमे चेव महाभीमे चेत्र, दो किन्नरिंदा पन्नत्ता, तं० - किन्नरे चे किंपुरिसे चैव दो किंपुरिसिंदा पं० तं० - सप्पुरिसे चेव महापुरिसे चैव, दो महोरगिंदा पं० तं० — अतिकाए चेव महाकाए चेव, दो गंधव्विदा पं० तं० गीतरती चेव गीयजसे चेव, दो अणपनिंदा पं० तं० संनिहिए चेव सामण्णे चेव, दो पणपन्निंदा पं०, तं० — धाए चेव विहाए चेव, दो इसिवाइंदा पं० तं० – इसिच्चेव इसिवालए चेव, दो भूतवाइंदा पन्नत्ता, तं० – इस्सरे चैव महिस्सरे चैव, दो कंदिंदा पं० तं० सुवच्छे चैव विसाले चेव, दो महाकंदिंदा पन्नत्ता, तं ० - हस्से चेव हस्सरती चेव, दो कुभंडिंदा पं० तं० सेए चेव महासेए चेव, दो पतइंदा पं० तं०—पतए चेव पतयवई चेव, जोइसियाणं देवाणं दो इंदा पन्नत्ता, तं० - चंदे चैव सूरे चेव, सोहम्मीसाणेसु णं कप्पेसु दो इंदा पं०, तं०—सके चेव ईसाणे चेव, एवं सणकुमारमाहिंदेसु कप्पे दो इंदा पं० तं० – सर्णकुमारे चैव माहिंदे चेव, बंभलोगलंतएसु णं कप्पेसु दो इंदा पं०, तं० वंभे चैव लंतए चेव, महासुक्कसहस्सारेसु णं कप्पेसु दो इंदा पन्नत्ता, तं महासुक्के चैव सहस्सारे चेव, आणयपाणतारणच्चुतेसु णं कप्पेसु दो इंदा पं० तं० - पाणते चेव क्कसहस्सारेसु णं कप्पेसु विमाणा दुवण्णा पं० तं० - हालिदा चेव सुकिल्ला चेव, गेविज्जगाणं उडुमुच्चत्तेणं पन्नत्ता ( सू० ९४ ) द्वितीयस्थाने तृतीयोदेशकः समाप्तः । २-३ ।
अच्चुते चेव, महासुदेवा णं दो रयणीओ
For Personal & Private Use Only
Page #172
--------------------------------------------------------------------------
________________
श्रीस्थानाजसूत्रवृत्तिः
SHRESTHA
Bा असुरादीनां दशानां भवनपप्तिनिकायानां मेवपेक्षया दक्षिणोसरदिगदयाश्रितत्वेन द्विविधत्वाद् विंशतिरिन्द्राः, तत्र
२ स्थानचमरो दाक्षिणात्यो बली त्वौदीच्य इत्येवं सर्वत्र, एवं व्यन्तराणामष्टनिकायानां द्विगुणत्वात् षोडशेन्ड्राः तथा अणप
काध्ययने णिकादीनामप्यष्टानामेव व्यन्तरविशेषरूपमिकायानां द्विगुणत्वात् षोडशेति ज्योतिषकानां स्क्सङ्ख्यातचन्द्रसूर्यत्वेऽपि उद्देशः३ जातिमात्राश्रयणाद् द्वावेव चन्द्रसूर्याख्याबिन्द्रावुक्तौ सौधर्मादिकल्पानां तु दशेन्द्रा इत्येवं सर्वेऽपि चतुःषष्टिरिति । देवाधिकारात् तनिवासभूतविमानवक्तव्यतामाह-महामुक्के'त्यादि कण्ठ्यं, नवरं हारिद्राणि-पीलानि, क्रमश्चायं सौधर्मादिविमानवर्णविषयो यथा-सौधर्मेशानयोः पञ्चवर्णानि ततो दूयोरकृष्णानि पुन योरकृष्णमीलानि ततो द्वयोः शुक्रसहस्राराभिधानयोः पीतशुक्लानि ततः शुक्लान्येवेति, आह च-"सोहम्मे पंचबन्ना एक्कगहाणी उ जा सहस्सारो। दो दो तुल्ला कप्पा तेण परं पुंडरीयाई ॥१॥” इति । देवाधिकारादेव द्विस्थानकानुपासिनी तदवगाहमामाह-'गेवे-14 जगाण'मित्यादि, पूर्ववद् व्याख्येयमिति । द्विस्थानकस्य तृतीयोद्देशकः समाप्तः॥ ___ उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थः समारभ्यते-अस्य च जीवाजीववक्तव्यताप्रतिबद्धस्य पूर्वेण सहायं सम्बन्धःस्मिन् हि पुद्गलजीवधर्मा उक्ताः इह तु सर्व जीवाजीवात्मकमिति वाच्यम् , अनेन सम्बन्धेनायातस्यास्योद्देशकस्येमानि पञ्चविंशतिरादिसूत्राणि समयेत्यादीनि,
।। ८५॥ समयाति वा आवलियाति वा जीवाति या अजीवाति या पवुञ्चति १, आणापाणूति वा थोवेति वा जीवाति या अजीवाति या
For Personal & Private Use Only
Page #173
--------------------------------------------------------------------------
________________
पवुच्चति २, खणाति वा लवाति वा जीवाति या अजीवाति या पवुच्चति ३, एवं मुहुत्ताति वा अहोरत्ताति वा ४, पक्खाति वा मासाति वा ५, उडूति वा अयणाति वा ६, संवच्छराति वा जुगाति वा ७, वाससयाति वा वाससहस्साइ वा ८, वाससतसहस्साइ वा वासकोडीइ वा ९, पुवंगाति वा पुवाति वा १०, तुडियंगाति वा तुडियाति वा ११, अडडंगाति वा अडडाति बा १२, अववंगाति वा अववाति वा १३, हूहूअंगाति वा हूहूयाति वा १४, उप्पलंगाति वा उप्पलाति वा १५, पउमंगाइ वा पउमाति वा १६, णलिणंगाति वा णलिणाति वा १७, अच्छणिकुरंगाति वा अच्छणिउराति वा १८, अउअंगाति वा अउआति वा १९, णउअंगाति वा णउआति वा २०, पउतंगाति वा पउताति वा २१, चूलितंगाति वा चूलिताति वा २२, सीसपहेलियंगाति वा सीसपहेलियाति वा २३, पलिओवमाति वा सागरोवमाति वा २४, उस्सप्पिणीति वा ओसप्पिणीति वा जीवाति या अजीवाति या पवुञ्चति २५, गामाति वा णगराति वा निगमाति वा रायहाणीति वा खेडाति वा कब्बडाति वा मडंबाति वा दोणमुहाति वा पट्टणाति वा आगराति वा आसमाति वा संबाहाति वा संनिवेसाइ वा घोसाइ वा आरामाइ वा उजाणाति वा वणाति वा वणसंडाति वा वावीइ वा पुक्खरणीति वा सराति वा सरपंतीति वा अगडाति वा तलागाति वा दहाति वा णदीति वा पुढवीति वा उदहीति वा वातखंधाति वा उवासंतराति वा वलताति वा विग्गहाति वा दीवाति वा समुद्दाइ वा वेलाति वा वेतिताति वा दाराति वा तोरणाति वा णेरतिवाति वा णेरतितावासाति वा जाव वेमाणियाइ वा वेमाणियाबासाति वा कप्पाति वा कप्पविमाणावासाति वा वासाति वा वासधरपब्वताति वा कूडाति वा कूडगाराति वा विजयाति वा रायहाणीइ वा जीवाति या अजी
For Personal & Private Use Only
Page #174
--------------------------------------------------------------------------
________________
श्रीस्थानाजासूत्रवृत्तिः
॥८६॥
वाति या पवुच्चति ४७ । छाताति वा आतवाति वा दोसिणाति वा अंधगाराति वा ओमाणाति वा उम्माणाति वा अतिता
२ स्थानणगिहाति वा उज्जाणगिहाति वा अवलिंबाति वा सणिप्पवाताति वा जीवाति या अजीवाति या पवुच्चइ । दो रासी पं०
काध्ययने तं-जीवरासी चेव अजीवरासी चेव (सूत्रं ९५)
उद्देशः४ एषां चानन्तरसूत्रेणायमभिसम्बन्धः-पूर्वत्र जीवविशेषाणामुच्चत्वलक्षणो धर्मोऽभिहितः, इह तु धर्माधिकारादेव समयादिस्थितिलक्षणो धर्मो जीवाजीवसम्बन्धी जीवाजीवतयैव धर्मधर्मिणोरभेदेनोच्यत इति, तत्र सर्वेषा कालप्रमाणानामाद्यः परमसूक्ष्मोऽभेद्यो निरवयव उत्पलपत्रशतव्यतिभेदायुदाहरणोपलक्षितः समयः, तस्य चातीतादिविवक्षया बहुत्वाद् बहुवचनमित्याह–'समयाइ वा' इत्यादि, इतिशब्द उपप्रदर्शने, वाशब्दो विकल्पे, तथा असङ्ख्यातसमयसमुदयात्मिका आवलिका क्षुल्लकभवग्रहणकालस्य षट्पञ्चाशदुत्तरद्विशततमभागभूता इति, तत्र समया इति वा आवलिका इति वा यत्कालवस्तु तदविगानेन जीवा इति च, जीवपर्यायत्वात्, पर्यायपर्यायिणोश्च कथञ्चिदभेदात् , तथा अजीवानां-पुद्गलादीनां पर्यायत्वादजीवा इति च, चकारौ समुच्चयाओं, दीर्घता च प्राकृतत्वात् , प्रोच्यते-अभिधीयत इति, न जीवादिव्यतिरेकिणः समयादयः, तथाहि-जीवाजीवानां सादिसपर्यवसानादिभेदा या स्थितिस्तद्भेदाः समयादयः सा च तद्धर्मो धर्मश्च धर्मिणो नात्यन्तं भेदवान् , अत्यन्तभेदे हि विप्रकृष्टधर्ममात्रोपलब्धौ प्रतिनियतधर्मिविषय एव संशयो न स्यात् , तदन्येभ्योऽपि तस्य भेदाविशेषाद् , दृश्यते च यदा कश्चिद्धरिततरुतरुणशाखाविसरविवरान्तरतः किमपि शुक्लं पश्यति तदा फिमियं प-14॥८६॥ ताका किंवा बलाकेत्येवं प्रतिनियतधर्मिविषयः संशय इति, अभेदेऽपि सर्वथा संशयानुसत्तिरेव, गुणग्रहणत एव तस्यापि
For Personal & Private Use Only
Page #175
--------------------------------------------------------------------------
________________
गृहीतत्वादिति, इह त्वभेदनयाश्रयणाजीवाइ येत्याधुक्तम्, इह च समयावलिकालक्षणार्थद्वयस्य जीवादिद्वयात्मकतया भणनाद् द्विस्थानकावतारो दृश्यः, एवमुत्तरसूत्राण्यपि नेयानि, विशेषं तु वक्ष्याम इति, 'आणापाणू इत्यादि, 'आनप्राणा विति-उच्छासनिःश्वासकालः सङ्ख्यातावलिकाप्रमाणाः, आह च-"हहस्स अणवगल्लस्स, निरुवकिट्ठस्स जंतुणो। एगे
ऊसासनीसासे, एस पाणुत्ति वुच्चई ॥१॥" तथा स्तोकाः सप्तोच्छासनिःश्वासप्रमाणाः, क्षणाः सङ्ख्यातानप्राणलक्षणाः, सप्त* स्तोकप्रमाणा लवाः, 'एवं'मिति यथा प्राक्तने सूत्रत्रये जीवा इति च अजीवा इति च प्रोच्यते इत्यधीतमेवं सर्वेषूत्तरसूत्रे-17 |वित्यर्थः, मुहूर्ताः-सप्तसप्ततिलवप्रमाणाः, उक्तञ्च-"सत्तं पाणूणि से थोवे, सत्त थोवाणि से लवे । लवाणं सत्तहत्तरीए, एस मुहुत्ते वियाहिए॥१॥तिण्णि सहस्सा सत्त य सयाणि तेवत्तरिच ऊसासा । एस मुहुत्तो भणिओ सव्वेहिं अणंतनाणीहिं
२॥” इति, अहोरात्राः त्रिंशन्मुहर्तप्रमाणाः, पक्षाः पञ्चदशाहोरात्रप्रमाणाः, मासा द्विपक्षाः, ऋतवो द्विमासमानाः वसन्ताद्याः, अयनानि ऋतुत्रयमानानि, संवत्सरा अयनद्वयमानाः, युगानि पञ्चसंवत्सराणि, वर्षशतादीनि प्रतीतानि, पूर्वाङ्गानि चतुरशीतिवर्षलक्षप्रमाणानि, पूर्वाणि पूर्वाङ्गान्येव चतुरशीतिलक्षगुणितानि, इदं चैषां मानम्-"पुवस्स उ परिमाणं सारं खलु होति कोडिलक्खाओ। छप्पन्नं च सहस्सा बोद्धब्बा वासकोडीणं ॥१॥” इति, ७०५६००००००
१ हृष्टस्यानवग्लानस्य निरुपकृष्टस्य जन्तोः एक उच्छ्वासनिःच्छ्वासः एष प्राण इति उच्यते ॥ १॥ २ सप्त प्राणाः स स्तोकः सप्त स्तोकाः लवः सप्तसप्तत्या ४ालवैः एष मुहूर्त इति व्याख्यातः॥१॥ त्रीणि सहस्राणि सप्त च शतानि त्रिसप्ततिश्चोच्छ्वासा एष मुहूर्तो भणितः सर्वैरनन्तज्ञानिभिः ॥२॥ ३ पूर्वस्य तु
परिमाणं सप्ततिः खलु भवन्ति कोटीलक्षाः । षट्पंचाशत्कोटीसहस्राणि च वर्षाणां बोव्यानि ॥ १॥
For Personal & Private Use Only
www.iainelibrary.org
Page #176
--------------------------------------------------------------------------
________________
श्रीस्थानाजसूत्रवृत्तिः
॥८७॥
००००, पूर्वाणि चतुरशीतिलक्षगुणितानि त्रुटिताङ्गानि भवन्ति, एवं पूर्वस्य पूर्वस्य चतुरशीतिलक्षगुणनेनोत्तरमुत्तरं २ स्थानसङ्ख्यानं भवति यावच्छीर्षप्रहेलिकेति, तस्यां चतुर्नवत्यधिकमङ्कस्थानशतं भवति, अत्र करणगाथा-"इच्छियठाणेण गुणं काध्ययने पणसुन्नं चउरसीतिगुणितं च । काऊणं तइवारे पुव्वंगाईण मुण संखं ॥१॥" शीर्षप्रहेलिकान्तः सांव्यवहारिकः सङ्ख्या- लाउद्देशः४ तकालः, तेन च प्रथमपृथिवीनारकाणां भवनपतिव्यन्तराणां भरतैरवतेषु सुषमदुष्षमायाः पश्चिमे भागे नरतिरश्चां चायुमीयत इति, किञ्च-शीर्षप्रहेलिकायाः परतोऽप्यस्ति सङ्ख्यातः कालः, स चानतिशायिनां न व्यवहारविषय इतिकृत्वौपम्ये प्रक्षिप्तः, अत एव शीर्षप्रहेलिकायाः परतः पल्योपमाडुपन्यासः, तत्र पल्येनोपमा येषु तानि पल्योपमानि-असङ्ख्यातवर्षकोटीकोटीप्रमाणानि वक्ष्यमाणलक्षणानि, सागरेणोपमा येषु तानि सागरोपमाणि-पल्योपमकोटीकोटीदशकमानानीति, दशसागरोपमकोटीकोट्य उत्सर्पिणी, एवमेवावसर्पिणीति । कालविशेषवत् प्रामादिवस्तुविशेषा अपि जीवाजीवा एवेति द्विपदैः सप्तचत्वारिंशता सूत्रैराह-गामे त्यादि, इह च प्रत्येकं जीवाइ येत्यादिरालापोऽध्येतव्यो, ग्रामादीनां च जीवाजीवता प्रतीतैव, तत्र करादिगम्या ग्रामाः, नैतेषु करोऽस्तीति नकराणि १, निगमा:-वणिग्निवासाः राजधान्यो-यासु राजानोऽभिषिच्यन्ते २ खेटानि-धूलिप्राकारोपेतानि कर्बटानि-कुनगराणि ३, मडम्बानि सर्वतोऽर्द्ध-1 योजनात् परतोऽवस्थितग्रामाणि द्रोणमुखानि येषां जलस्थलपथावुभावपि स्तः ४, पत्तनानि येषु जलस्थलपथयोरन्य|तरेण पर्याहारप्रवेशः, आकरा-लोहाधुसत्तिभूमयः ५, आश्रमाः-तीर्थस्थानानि संवाहाः-समभूमौ कृषि कृत्वा येषु दु- ८७॥
१ इच्छितस्थानेन गुण्यं शून्यपंचकं चतुरशीतिगुणितं च । पूर्वांगादीनां संख्यां ततिवारान् कृत्वा जानीहि ॥१॥
Jain Education Interational
For Personal & Private Use Only
Page #177
--------------------------------------------------------------------------
________________
भमिभतेषु धान्यानि कृषीवलाः संवहन्ति रक्षार्थमिति ६, सन्निवेशाः सार्थकटकादेः घोषा-गोष्ठानि ७, आरामा-विविधवृक्षलतोपशोभिताः कदल्यादिप्रच्छन्नगृहेषु खीसहितानां पुंसां रमणस्थानभूता इसि, उद्यानानि पत्रपुष्पफलच्छायोपगादिवृक्षोपशोभितानि बहुजनस्य विविधवेषस्योन्नतमानस्य भोजनार्थ यानं-गमनं येष्विति ८, वनानीत्येकजातीयवृक्षाणि वनखण्डाः-अनेकजातीयोत्तमवृक्षाः ९, वापी चतुरस्रा पुष्करिणी वृत्ता पुष्करवती वेति १०, सरांसि-जलाशय-| विशेषाः सरःपतयः-सरसां पद्धतयः ११, 'अगड'त्ति अवटा:-कूपाः, तडागादीनि प्रतीतानि १२, पृथिवी-रत्नप्रभादिका उदधिः-तदधो घनोदधिः १४, वातस्कन्धाः धनवाततनुवाता इतरे वा अवकाशान्तराणि-वातस्कन्धानामधस्तादाकाशानि, जीवता चैषां सूक्ष्मपृथिवीकायिकादिजीवव्याप्तत्वात् १५, वलयानि-पृथिवीनां बेष्टनानि घनोदधिधनवाततनुवातलक्षणानीति विग्रहा-लोकनाडीवक्राणि, जीवता वैषां पूर्ववत् १६, द्वीपाः समुद्राश्च प्रतीताः १७, वेला-समुद्रजलवृद्धिः, वेदिकाः प्रतीताः १८, द्वाराणि-विजयादीनि तोरणानि तेष्वेवेति १९, नैरयिका:-क्लिष्टसत्त्वविशेषास्तेषां चाजीवता कर्मपुद्गलाद्यपेक्षया तदुत्पत्तिभूमयो नैरयिकावासास्तेषां च जीवता पृथिवीकायिकाद्यपेक्षया, इत्येवं चतुर्विशतिदण्डकोऽभिधेयः ४३ अत एवाह-'या'दित्यादि, कल्पाः-देवलोकास्तदंशाः कल्पविमानावासाः ४४, वर्षाणि-भरतादिक्षेत्राणि वर्षधरपर्वता:-हिमवदादयः ४५, कूटानि-हिमवत्कूटादीनि कूटागाराणि-तेष्वेव देवभवनानि ४६, वि|जयाः-चक्रवर्तिविजेतव्यानि कच्छादीनि क्षेत्रखण्डानि, राजधान्यः-क्षेमादिकाः, 'जी'त्यादि इहोक्तं सर्वत्र सम्बन्धनीयमिति ४७ । येऽपि पुद्गलधर्मास्तेऽपि तथैवेत्याह–'छाये'त्यादि सूत्रपञ्चकं गतार्थम् , नवरं छाया वृक्षादीनामातपः
For Personal & Private Use Only
Page #178
--------------------------------------------------------------------------
________________
श्रीस्थानाप्रसूत्रवृत्तिः
२ स्थानकाध्ययने उद्देश:४
आदित्यस्य, 'दोसिणाति वत्ति ज्योत्स्ना अन्धकाराणि-तमांसि, अवमानानि-क्षेत्रादीनां प्रमाणानि हस्तादीनि उ- न्मानानि-तुलायाः कर्षादीनि, अतियानगृहाणि-नगरादिप्रवेशे यानि गृहाणि, उद्यानगृहाणि प्रतीतानि, अवलिंबा सणिप्पवाया य रूढितोऽवसेया इति, किमेतत् सर्वमित्याह-जीवा इति च, जीवव्याप्तत्वात् तदाश्रितत्वाद्वा, 'अजीवा इति च' पुद्गलाद्यजीवरूपत्वात् तदाश्रितत्वाद्वेति, प्रोच्यते-जिनैः प्ररूप्यत इति । इह च जीवाइ येत्यादि सूत्रपञ्चकेऽपि प्रत्येकमध्येतव्यमिति । अथ समयादिवस्तु जीवाजीवरूपमेव कस्मादभिधीयते ?, उच्यते, तद्विलक्षणराश्यन्तराभावाद्, अत एवाह-'दो रासी'त्यादि कण्ठ्यम् । जीवराशिश्च द्विधा-बद्धमुक्तभेदात् , तत्र बद्धानां बन्धनिरूपणायाह
दुविहे बंधे पं०, तं०-पेजबंधे चेव दोसबंधे चेव, जीवाणं दोहिं ठाणेहिं पावं कम्मं बंधंति, तं०-रागेण चेव दोसेण चेव, जीवा णं दोहिं ठाणेहिं पावं कम्मं उदीरेंति, तं०-अब्भोवगमिताते चेव वेतणाते उवक्कमिताते चव वेयणाते, एवं वेदेति एवं णिजेरेति-अब्भोवगमिताते चेव वेयणाते उवक्कमिताते चेव वेयणाते (सूत्रं ९६) प्रेम-रागो मायालोभकषायलक्षणः, द्वेषस्तु क्रोधमानकषायलक्षणः, यदाह-"माया लोभकषायश्चेत्येतद् रागसंज्ञितं द्वन्द्वम् । क्रोधो मानश्च पुनर्वृष इति समासनिर्दिष्टः॥१॥” इति, प्रेम्णः-प्रेमलक्षणचित्तविकारसम्पादकमोहनीयकमपुद्गलराशेर्बन्धनं-जीवप्रदेशेषु योगप्रत्ययतः प्रकृतिरूपतया प्रदेशरूपतया च सम्बन्धनम् तथा कषायप्रत्ययतः स्थि|त्यनुभागविशेषापादनं च प्रेमबन्धः, एवं द्वेषमोहनीयस्य बन्धो द्वेषबन्ध इति, रक्तं हि,-"जोगा पयडिपदेसं ठिति
१ योगेभ्यः प्रकृतिप्रदेशबन्धं कषायेभ्यः स्थित्यनुभागबंध करोति ॥
For Personal & Private Use Only
Page #179
--------------------------------------------------------------------------
________________
अणुभागं कसायओ कुणइ "त्ति, प्रेमद्वेषलक्षणाभ्यां कर्मभ्यामुदयगताभ्यां जीवानामशुभकर्मबन्धो भवतीत्याह - 'जीवाण' मित्यादि, अथवा पूर्वसूत्रमन्यथा व्याख्याय सम्बन्धान्तरमस्य क्रियते - सामान्येन बन्धो द्वेधा - प्रेमतो द्वेषतश्चेति, स चानिवृत्तिसूक्ष्मसम्परायान्तान् गुणस्थानिनः प्रतीत्य द्रष्टव्यः, यस्तूपशान्तमोहक्षीणमोहसयोगिनां स योगप्रत्यय एव, स तु बन्धत्वेन न विवक्षितो, बन्धस्यापि तस्य शेषकर्मबन्धविलक्षणतयाऽबन्धकल्पत्वात्, यस्य हि कर्मणोऽसौ तदल्पस्थितिकादिविशेषणम् उक्तं च- "अप्पं बायर मंउयं बहुं च रुक्खं च सुक्किलं चेव । मंदं महव्वयं तिय सायाबहुलं च तं कम्मं ॥ १ ॥” इति, अल्पं स्थित्या बादरं परिणामतः मृद्वनुभावतः बहु प्रदेशः मन्दं लेपतो वालुकावत्, महाव्ययं सर्वापगमात् । एतदेव दर्शयन्नाह - 'जीवा ण' मित्यादि, जीवाः सत्त्वाः णं वाक्यालङ्कारे द्वाभ्यां 'स्थानाभ्यां कारणाभ्यां पापम्-अशुभमशुभभवनिबन्धनत्वात् न तु निरनुबन्धं द्विसमयस्थितिकमत्यन्तं शुभं, तस्य केवलयोगप्रत्ययत्वादिति, बध्नन्ति - स्पृष्टाद्यवस्थां कुर्वन्ति, रागेण चैव द्वेषेण चैव, कषायैरित्यर्थः ननु मिथ्यात्वाविरतिकषाययोगा बन्धहेतवः तत्कथं कषाया एव इहोक्ता इति ?, उच्यते, कषायाणां पापकर्मबन्धं प्रति प्राधान्यख्यापनार्थ, प्राधान्यं च स्थित्यनुभागप्रकर्ष कारणत्वात् तेषामिति, अथवा अत्यन्तमनर्थकारित्वाद्, उक्तञ्च – “को दुक्खं पावेज्जा कस्स व सोक्खेहिं विम्हओ होज्जा ? । को वा न लहेज मोक्खं ? रागद्दोसा जइ न होज्जा ॥ १ ॥” इति, अथवा बन्धहेतुदेशग्राहकमेवेदं सूत्रं द्विस्थानकानुरोधादिति न दोषः । उक्तस्थानद्वयबद्धपापकर्मणश्च यथोदीरणवेदननिर्जराः कुर्वन्ति देहिन
१ तत्सयोगिकर्म अल्पं बादरं मृदु बहु रूक्षं शुभ्रं चैव मंदं महाव्ययं साताबहुलमिति ॥ १ ॥ २ को दुःखं प्राप्नुयात् कस्य वा सुखैर्विस्मयो भूयात् को न लभेत मोक्षं रागद्वेषा यदि न भवेतां ॥ १॥
For Personal & Private Use Only
Page #180
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ ८९ ॥
स्तथा सूत्रत्रयेणाह - 'जीवे' त्यादि गतार्थम्, नवरं उदीरयन्ति - अप्राप्तावसरं सदुदये प्रवेशयन्ति, अभ्युपगमेन - अङ्गीकरणेन निर्वृत्ता तत्र वा भवां आभ्युपगमिकी तया - शिरोलोचतपश्चरणादिकया वेदनया - पीडया उपक्रमेण - कर्मोदीरणकारणेन निर्वृत्ता तत्र वा भवा औपक्रमिकी तया-ज्वरातीसारादिजन्यया, 'एव' मिति उक्तप्रकारत एव 'वेदयन्ति' विपाकतोऽनुभवन्त्युदीरितं सदिति, 'निर्जरयन्ति' प्रदेशेभ्यः शाटयन्तीति । निर्जरणे च कर्मणो देशतः सर्वथा वा भ वान्तरे सिद्धौ वा गच्छतः शरीरान्निर्याणं भवतीति सूत्रपञ्चकेन तदाह
दोहिं ठाणेहिं आता सरीरं फुसित्ताणं णिज्जाति, तं० देसेणवि आता सरीरं फुसित्ताणं णिज्जाति सव्वेणवि आया सरीरगं फुसित्ताणं णिज्ज्ञाति, एवं फुरित्ताणं एवं फुडित्ता एवं संवदृतित्ता एवं निव्वकृतित्ता ( सूत्रं ९७ )
- 'दोही' त्यादिकं कण्ठ्यं, नवरं द्वाभ्यां प्रकाराभ्यां 'देसेणवि'त्ति देशेनापि कतिपयप्रदेशलक्षणेन केषाञ्चित्प्रदेशानामिलिकागत्योत्पादस्थानं गच्छता जीवेन शरीराद्वहिः क्षिप्तत्वात्, 'आत्मा' जीवः, 'शरीरं' देहं 'स्पृष्ट्वा' श्लिष्ट्वा 'निर्याति' शरीरान्मरणकाले निःसरतीति, 'सव्वेणवि'त्ति सर्वेण - सर्वात्मना सर्वैजींवप्रदेशैः कन्दुकगत्योत्पादस्थानं गच्छता शरीराद् बहिः प्रदेशानामप्रक्षिप्तत्वादिति, अथवा देशेनापि - देशतोऽप्यपिशब्दः सर्वेणापीत्यपेक्षः, आत्मा, शरीरं, कोऽर्थः ? - शरीरदेशं पादादिकं स्पृष्ट्वाऽवयवान्तरेभ्यः प्रदेश संहारान्निर्याति, स च संसारी, 'सर्वेणापि सर्वतयाऽपि, अपिर्देशेनापीत्यपेक्षः, सर्वमपि शरीरं स्पृष्ट्वा निर्यातीति भावः, स च सिद्धो वक्ष्यति च - " पायणिजाणा णिरएसु “उववज्जंती"त्यादि, यावत् " सव्वंगणिज्जाणा सिद्धेसु"त्ति । आत्मना शरीरस्य स्पर्शने सति स्फुरणं भवतीत्यत उच्यते
Jain Educationtemonal
For Personal & Private Use Only
२ स्थान
काध्ययने उद्देशः ४
॥ ८९ ॥
jainelibrary.org
Page #181
--------------------------------------------------------------------------
________________
—एव'मित्यादि, ‘एवं मिति 'दोहिं ठाणेही त्याद्यभिलापसंसूचनार्थः, तत्र देशेनापि कियद्भिरप्यात्मप्रदेशैरिलिकागतिकाले 'सव्वेणवि'त्ति सबैरपि गेन्दुकगतिकाले शरीरं 'फुरित्ताणंति स्फोरयित्वा सस्पन्दं कृत्वा निर्याति, अथवा शरीरकं देशतः शरीरदेशमित्यर्थः स्फोरयित्वा पादादिनियाणकाले, सर्वतः-सर्व शरीरं स्फोरयित्वा सर्वाङ्गनिर्याणावसर इति ।स्फोरणाच्च सात्मकत्वं स्फुटं भवतीत्याह-एवं'मित्यादि, 'एवं मिति तथैव देशेन-आत्मदेशेन शरीरक 'फुडित्ताण ति सचेतनतया स्फुरणलिङ्गतः स्फुटं कृत्वा इलिकागतौ सर्वेण-सर्वात्मना स्फुटं कृत्वा गेन्दुकगताविति, अथवा शरीरक देशतः-सात्मकतया स्फुटं कृत्वा पादादिना निर्याणकाले सर्वतः-सर्वाङ्गनिर्याणप्रस्ताव इति, अथवा फुडित्तास्फोटयित्वा विशीर्ण कृत्वा, तत्र देशतोऽक्ष्यादिविघातेन सर्वतः सर्वविशरणेन देवदीपादिजीववदिति । शरीरं सात्मक-II तया स्फुटीकुर्वैस्तत्संवर्त्तनमपि कश्चित्करोतीत्याह–'एव'मित्यादि, 'एव'मिति तथैव 'संवदृइत्ताणं'त्ति संवर्ध्व-सङ्कोच्या शरीरकं देशेनेलिकागतौ शरीरस्थितप्रदेशैः सर्वेण-सर्वात्मना गेन्दुकगतौ सर्वात्मप्रदेशानां शरीरस्थितत्वान्निर्यातीति, अथवा शरीरकं-शरीरिणमुपचाराद्दण्डयोगाद्दण्डपुरुषवत्, तत्र देशतः संवर्त्तनं संसारिणो म्रियमाणस्य पादादिगतजीवप्रदेशसंहारात् सर्वतस्तु निर्वाणं गन्तुरिति, अथवा शरीरकं देशतः संवर्ध्व-हस्तादिसङ्कोचनेन सर्वतः-सर्वशरीरस-31 कोचनेन पिपीलिकादिवदिति । आत्मनश्च संवर्तनं कुर्वन् शरीरस्य निवर्तनं करोतीत्याह-एवं 'निव्वदृयित्ताणं ति, तथैव निवर्त्य-जीवप्रदेशेभ्यः शरीरकं पृथक्कृत्येत्यर्थः, तत्र देशेनेलिकागतौ सर्वेण गेन्दुकगतो, अथवा देशतः शरीरं निर्व
ात्मनः पादादिनिर्याणवान् सर्वतः सर्वाङ्गनिर्याणवानिति, अथवा पञ्चविधशरीरसमुदायापेक्षया देशतः शरीरम्
Jain Edue
For Personal & Private Use Only
lainelibrary.org
Page #182
--------------------------------------------------------------------------
________________
२ स्थानकाध्ययने उद्देशः४
श्रीस्थाना- औदारिकादि निवर्त्य तैजसकार्मणे त्वादायैव, तथा सर्वेण-सर्व शरीरसमुदायं निवर्त्य निर्याति, सिध्यतीत्यर्थः । अन- ङ्गसूत्र- न्तरं सर्वनिर्याणमुक्तम् , तच्च परम्परया धर्मश्रवणलाभादिषु, ते च यथा स्युस्तथा दर्शयन्नाहवृत्तिः
दोहिं ठाणेहिं आता फेवळिपन्नत्तं धम्मं लभेजा सवणताते, तं०-खतेण चेव उवसमेण चेव, एवं जाव मणपज्जवनाणं
उप्पाडेज्जा तं०-खतेण चेव उवसमेण चेव (सूत्रं ९८) ॥९०॥
__ 'दोही'त्यादि कण्ठ्यं, नवरं 'खएण चेव'त्ति ज्ञानावरणीयस्य दर्शनमोहनीयस्य च कर्मणः उदयप्राप्तस्य क्षयेण-निर्ज-| मारणेन अनुदितस्य चोपशमेन-विपाकाननुभवेन, क्षयोपशमेनेत्युक्तं भवति, यावत्करणात् केवलं बोहिं बुज्झेजा मुंडे भवित्ता
अगाराओ अणगारियं पव्वएज्जा केवलं बंभचेरवासमावसेजा, केवलेणं संजमेणं संजमिजा, केवलेणं संवरेणं संवरेजा, केवलं आभिणिबोहियनाणमुप्पाडेजा इत्यादि दृश्यम् , एवं यावन्मनःपर्यवज्ञानमुत्सादयेदिति, केवलज्ञानं तु क्षयादेव |भवतीति तन्नोक्तम् । इह च यद्यपि बोध्यादयः सम्यक्त्वचारित्ररूपत्वात् केवलेन क्षयेण उपशमेन च भवन्ति तथाऽप्येते क्षयोपशमेनापि भवन्ति, श्रवणाभिनिबोधिकादीनि तु क्षयोपशमेनैव भवन्तीति सर्वसाधारणः क्षयोपशम उक्तः | पदद्वयेनातः स एव व्याख्यात इति । बोध्याभिनिबोधिक श्रुतावधिज्ञानानि च षट्षष्टिसागरोपमस्थितिकान्युत्कर्षतो |भवन्ति, सागरोपमाणि च पल्योपमाश्रितानीति तद्वितयप्ररूपणामाह
दुविहे अद्धोवमिए पन्नत्ते तं०–पलिओवमे चेव सागरोवमे चेव, से किं तं पलिओवमे?, पलिओवमे-जं जोयणविच्छिन्नं, पल्लं एगाहियप्परूढाणं । होज निरंतरणिचितं भरितं वालग्गकोडीणं ॥ १॥ वाससए वाससए एकेके अवहडंमि
dain Education International
For Personal & Private Use Only
Page #183
--------------------------------------------------------------------------
________________
स्था० १६
जो कालो । सो कालो बोद्धव्वो, उवमा एगस्स पलस्स ॥ २ ॥ एएसिं पलाणं कोडाकोडी हवेज्ज दसगुणिता । तं सागरोवमस्स उ एगस्स भवे परीमाणं ॥ ३ ॥ ( सू० ९९ )
उपमा - औपम्यं, तया निर्वृत्तमौपमिकं अद्धा - कालस्तद्विषयमौपमिकमद्धौपमिकम्, उपमानमन्तरेण यत्कालप्रमाणमनतिशयिना ग्रहीतुं न शक्यते तदद्धौपमिकमिति भावः तच्च द्विधा - पल्योपमं चैव सागरोपमं चैव, तत्र पल्यवत्पल्यस्तेनोपमा यस्मिंस्तत्सल्योपमम्, तथा सागरेणोपमा यस्मिंस्तत्सागरोपमं, सागरवन्महापरिमाणमित्यर्थः, इदं च पल्योपमसागरोपमरूपमौपमिकं सामान्यत उद्धाराद्धाक्षेत्रभेदात् त्रिधा, पुनरेकैकं संव्यवहारसूक्ष्मभेदाद् द्विधा, तत्र संव्यवहारपल्योपमं नाम यावता कालेन योजनायामविष्कम्भोच्चत्वः पल्यो मुण्डनानन्तरमेकादिसप्तान्ताहोरात्रप्ररूढानां वालाग्राणां भृतः प्रतिसमयं वालाग्रोद्धारे सति निर्लेपो भवति स कालो व्यावहारिकमुद्धारपल्योपममुच्यते, तेषां दशभिः कोटीकोटीभिः व्यावहारिकमुद्धारसागरोपममुच्यते, तेषामेव वालाग्राणां दृष्टिगोचरातिसूक्ष्मद्रव्यासङ्ख्येयभागमात्र सूक्ष्मपन कावगाहनाऽसङ्ख्यातगुणरूपखण्डीकृतानां भृतः पल्यो येन कालेन निर्लेपो भवति तथैवोद्धारे तत्सूक्ष्ममुद्धारपल्योपमं तथैव च सूक्ष्ममुद्धारसागरोपमम्, अनेन च द्वीपसमुद्राः परिसङ्ख्यायन्ते, आह च - "उद्धा रसागराणं अड्डाइज्जाण जत्तिया समया । दुगुणाद्गुणपवित्थर दीवोदहि रज्जु एवइया ॥ १ ॥” इति, अद्धापल्योपमसागरोपमे अपि सूक्ष्मबादरभेदे एवमेव, नवरं वर्षशते २ वालस्य वालासच्येयखण्डस्य चोद्धार इति, अनेन नारकादिस्थि१ उद्धारसागरोपमयोः सार्द्धद्वययोः यावन्तः समयाः एतावन्तो द्वीपोदधयो द्विगुणद्विगुणप्रविस्तरा रज्जुः ॥ १ ॥
Jain Educationonal
For Personal & Private Use Only
Page #184
--------------------------------------------------------------------------
________________
२ स्थानकाध्ययने उद्देशः४ पल्योपमादिस्व० सू०९९
श्रीस्थाना- तयो मीयन्ते, क्षेत्रतोऽपि ते द्विविधे एवमेव, नवरं प्रतिसमयमेकैकाकाशप्रदेशापहारे यावता कालेन वालाग्रस्पृष्टा एव गसूत्र- प्रदेशा उद्रियन्ते स कालो व्यावहारिक इति, यावता च वालाग्रासङ्ख्यातखण्डैः स्पृष्टा अस्पृष्टाश्चोद्रियन्ते स कालः सूवृत्तिः लक्ष्म इति, एते च प्ररूपणामात्रविषये एव, आभ्यां च दृष्टिवादे स्पृष्टास्पृष्टप्रदेशविभागेन द्रव्यमाने प्रयोजनमिति श्रूयते,
बादरे च त्रिविधे अपि प्ररूपणामात्रविषये एवेति, तदेवमिह प्रक्रमे उद्धारक्षेत्रौपमिकयोनिरुपयोगित्वादद्धौपमिकस्यैव ॥९१॥
चोपयोगित्वाद् अद्धेतिविशेषणं सूत्रे उपात्तमिति, अत एवाद्धापल्योपमलक्षणाभिधित्सयाऽऽह सूत्रकारः-से किं तमित्यादि, अथ किं तत् पल्योपमं ?, यदद्धौपमिकतया निर्दिष्टमिति प्रश्ने निर्वचनमेतदनुवादेनाह–'पलिओवमें 'त्ति, पल्योपममेवं भवतीति वाक्यशेषः, 'जं' गाहा, किल यद्योजनविस्तीर्णमित्युपलक्षणत्वात्सर्वतो यद्योजनप्रमाणं पल्यंधान्यस्थानविशेषः एकाह एव ऐकाहिकस्तेन प्ररूढानां-वृद्धानां मुण्डिते शिरसि एकेनाह्रा यावत्यो भवन्तीत्यर्थः, एतस्य चोपलक्षणत्वादुत्कर्षतः सप्ताहप्ररूढानां वालाग्राणां कोव्यो-विभागाः सूक्ष्मपल्योपमापेक्षयाऽसंख्येयखण्डानि बादरपल्योपमापेक्षया तु कोटयः-सङ्ख्याविशेषाः तासां किं भवेत् ? 'भरितं' भृतं, कथमित्याह-निरन्तर' निचितं निबि
डतया निचयवत्कृतमिति । 'वास' गाहा, एतस्मात्सल्याद्वर्षशते वर्षशतेऽतिक्रान्ते सति प्रतिवर्षशतमित्यर्थः, एकैकस्मिन् & वालाग्रे असङ्ख्येयखण्डे चापहृते-उद्धृते सति 'यः कालो' यावती अद्धा भवति प्रमाणतः स तावान् कालो बोद्धव्यः, किमित्याह–'उपमा उपमेयः, कस्येत्याह-एकस्य पल्यस्य, इदमुक्तं भवति-स काल एकं पल्योपमं सूक्ष्म व्यावहारिक चोच्यत इति । 'एएसिं' गाहा, एतेषाम्-उक्तरूपाणां सूक्ष्मबादराणां 'पल्यानां पल्योपमानां कोटीकोटी भवेद् दश
Jain Education
M
o nal
For Personal & Private Use Only
Mw.jainelibrary.org
Page #185
--------------------------------------------------------------------------
________________
गुणिता यदिति गम्यते, दश कोटीकोव्य इत्यर्थः, तदेकस्य सूक्ष्मरूपस्य बादररूपस्य वा सागरोपमस्यैव भवेत्परिमाण - मिति ॥ एतैश्च येषां क्रोधादीनां फलभूतकर्मस्थितिर्निरूप्यते तत्स्वरूपनिरूपणायाह
दुबिहे को पन्नत्ते तं० – आयपइट्ठिते चेव परपइट्ठिए चेव, एवं नेरइयाणं जाव वेमाणियाणं, एवं जाव मिच्छादंसणसल्ले (सू० १००) । दुविहा संसारसमावन्नगा जीवा पं० तं० – तसा चैव थावरा चेव, दुविहा सव्वजीवा पं० तं०—सिद्धा चैव असिद्धा चैव, दुविहा सव्वजीवा पण्णत्ता तं० – सइंदिया चैव अनिंदिया चेव, एवं एसा गाहा फासेतव्वा जाव ससरीरी चेव असरीरी चेव - 'सिद्धसइंदियकाए जोगे वेए कसाय लेसा य । णाणुवओगाहारे भासग चरिमेय ससरीरी ॥ १ ॥' ( सू० १०१ )
आत्मापराधादैहिका पायदर्शनादात्मनि प्रतिष्ठितः - आत्मविषयो जातः आत्मना वा परत्राक्रोशादिना प्रतिष्ठितो-जनित आत्मप्रतिष्ठितः, परेणाक्रोशादिना प्रतिष्ठितः - उदीरितः परस्मिन् वा प्रतिष्ठितो - जातः परप्रतिष्ठित इति । 'एव' मिति यथा सामान्यतो द्वेधा क्रोध उक्त एवं नारकादीनां चतुर्विंशतेर्वाच्यः, नवरं पृथिव्यादीनामसंज्ञिनामुक्तलक्षणमात्मप्रतिष्ठितत्वादि पूर्वभवसंस्कारात् क्रोधगतमवगन्तव्यमिति । एवं मानादीनि मिथ्यात्वान्तानि पापस्थानकान्यात्मपरप्रतिष्ठितविशेषणानि सामान्यपदपूर्वकं चतुर्विंशतिदण्ड केनाध्येतव्यानि, अत एवाह - 'एवं जाव मिच्छादंसणसले त्ति, एतेषां च मानादीनां स्वविकल्पजातपरजनितत्वाभ्यां स्वात्मवर्त्तिपरात्मवर्त्तिभ्यां वा स्वपरप्रतिष्ठितत्वमवसेयम् । एवमेते पापस्थानाश्रितास्त्रयोदश दण्डका इति । उक्तविशेषणानि च पापस्थानानि संसारिणामेव भवन्तीति तान् भेदत आह
For Personal & Private Use Only
Page #186
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥९२॥
-'दुविहे'त्यादि कण्ठ्यमिति ॥ ननु संसारिण एव जीवा उतान्येऽपि सन्ति ?, सन्त्येवेति प्राय उभयदर्शनाय त्रयोदशसूत्रीमाह-'दुविहा सव्वे'त्यादिकं, कण्ठ्या चेयं, नवरं सेन्द्रियाः-संसारिणोऽनिन्द्रियाः-अपर्याप्तककेवलिसिद्धाः २ 'एवं एसत्ति, 'एवं' सिद्धादिसूत्रोक्तक्रमेण 'दुविहा सव्वजीवेत्यादिलक्षणेन एषा-वक्ष्यमाणा प्रस्तुतसूत्रसग्रहगाथा स्पर्शनीया-अनुसरणीया, एतदनुसारेण त्रयोदशापि सूत्राण्यध्येतव्यानीत्यर्थः, अत एवाह–'जाव ससरीरी चेव असरीरी चेव'त्ति । 'सिद्ध'गाहा, सिद्धाः सेन्द्रियाश्च सेतरा उक्ताः, एवं 'काए'त्ति, कायाः-पृथिव्यादयस्तानाश्रित्य सर्वे जीवाः सविपर्यया वाच्याः, एवं सर्वाणि व्याख्येयानि, वाचना चैवं-सकायचेव अकायचेव' 'सकायाः पृथिव्यादिषविधकायविशिष्टाः संसारिणः, अकायास्तविलक्षणाः सिद्धाः ३, सयोगाः-संसारिणः अयोगा-अयोगिनः सिद्धाश्च ४, वेदेत्ति सवेदाः-संसारिणः अवेदा:-अनिवृत्तिबादरसम्परायविशेषादयः षट् सिद्धाश्च ५, 'कसाय'त्ति, सकषायाःसूक्ष्मसम्परायान्ताः अकषायाः-उपशान्तमोहादयश्चत्वारः सिद्धाश्च ६, 'लेसा यत्ति सलेझ्याः-सयोग्यन्ताः संसारिणः अलेश्याः-अयोगिनः सिद्धाश्च ७, 'नाणे'त्ति ज्ञानिनः-सम्यग्दृष्टयोऽज्ञानिनो-मिथ्यादृष्टयः, आह च-"अविसेसिया मइ च्चिय सम्मद्दिहिस्स सा मइन्नाणं । मइअन्नाणं मिच्छादिहिस्स सुर्यपि एमेव ॥ १ ॥” इति, अज्ञानता च मिथ्यादृष्टिबोधस्य सदसतोरविशेषणात्, तथाहि-सन्त्यर्थाः, इह तत्सत्त्वं कथञ्चिदिति विशेषितव्यं भवति, स्वरूपेणेत्यर्थः, मिथ्यादृष्टिस्तु मन्यते-सन्त एवेति, ततश्च पररूपेणापि तेषां सत्त्वप्रसङ्गः, तथा न सन्त्यर्थाः, इह तदसत्त्वं कथञ्चि
१ अविशेषिता मतिरेव सम्यग्दृष्टेः सा मतिज्ञानं मिथ्यादृष्टेर्मत्यज्ञानं श्रुतमप्येवमेव ॥१॥
२ स्थानकाध्ययने उद्देशः४ क्रोधादेरात्मस्थतादिसिद्धत्वादि सू०१००१०१
: अवेदाः-अनिता सिद्धाश्च ६, 'लसमध्यादृष्टयः, आ
AAAAAAA
॥९२॥
sain Education International
For Personal & Private Use Only
Page #187
--------------------------------------------------------------------------
________________
दिति विशेषिव्यं भवति, पररूपेणेत्यर्थः, स तु न सन्त्येवेति मन्यते, तथा च तत्प्रतिषेधकवचनस्याप्यभावः प्रसजतीति, अथवा शशविषाणादयो न सन्तीत्येतत्कथञ्चिदिति विशेषणीयं, यतस्ते शशमस्तकादिसमवेततयैव न सन्ति, न तु शशश्च विषाणं च शशस्य वा विषाणं शृङ्गिपूर्वभवग्रहणापेक्षया शशविषाणं तद्रूपतयाऽपि (वा) न सन्तीति, तदेवं सदसतोः कथञ्चिदित्येतस्य विशेषणस्यानभ्युपगमात् तस्य ज्ञानमप्ययथार्थत्वेन कुत्सितत्वादज्ञानमेव, आह च-"जह दुब्बयणमवयणं कुच्छियसीलं असीलमसतीए । भण्णइ तह णाणंपि हु मिच्छद्दिहिस्स अन्नाणं ॥ १॥” इति, तथा मिथ्यादृष्टेरध्यवसायो न ज्ञानं, भवहेतुत्वात्, मिथ्यात्वादिवत् , तथा यदृच्छोपलब्धेरुन्मत्तवत्, तथा ज्ञानफलस्य सस्क्रियालक्षणस्याभावात् अन्धस्य स्वहस्तगतदीपप्रकाशवदिति, आह च-"सदसदविसेसणाओ भवहेउजइच्छिओवलंभाओ । णाणफलाभावाओ मिच्छादिहिस्स अन्नाणं ॥१॥” इति ८, 'उवओगि'त्ति, सागारोवउत्ते चेव अणगारोवउत्ते चेव त्ति सहाकारेण-विशेषांशग्रहणशक्तिलक्षणेन वर्त्तते य उपयोगः स साकारो, ज्ञानोपयोग इत्यर्थः, तेनोपयुक्ताः साकारोपयुक्ताः, अनाकारस्तु तद्विलक्षणो दर्शनोपयोग इत्यर्थः, अभिधीयते च-"जं सामन्नग्गहणं भावाणं नेय कटु आगारं। अविसेसिऊण अत्थे दसणमिति वुच्चए समए ॥१॥"त्ति, तेनोपयुक्ता अनाकारोपयुक्ता इति ९, आहारे'त्ति, आहारका
१ यथा दुर्वचनमवचनं कुत्सितं शीलमशीलं असत्याः । भण्यते यथा तथा ज्ञानमपि मिथ्यादृष्टेरज्ञानमेव ॥१॥ २ सदसदविशेषणाद्भवहेतुतो यादृच्छिकोपलंभात् । शानफलाभावाच मिथ्यादृष्टेरज्ञानं ॥१॥ ३ यत्सामान्यग्रहणं पदार्थानां नैवाकारं कृत्वाऽविशिष्यार्थान् दर्शनमित्युच्यते | | समये ॥१॥
Jain Education Internatinal
For Personal & Private Use Only
Page #188
--------------------------------------------------------------------------
________________
C
श्रीस्थानानसूत्रवृत्तिः
२ स्थानकाध्ययने उद्देशः४ प्रशस्ताप्र
॥ ९३॥
शस्तानि
मरणानि सू०१०२
ओजोलोमकवलभेदभिन्नाहारविशेषग्राहिणः, आह च-"ओयाहारा जीवा सव्वे अपज्जत्तगा मुणेयव्वा । पज्जत्तगा य लोमे पक्खेवे होति भइयव्वा ॥ १ ॥ एगिंदिय देवाणं णेरइयाणं च नत्थि पक्खेवो । सेसाणं जीवाणं संसारत्थाण पक्खेवो ॥२॥" इति, अनाहारकास्तु “विग्गहगइमावण्णा १ केवलिणो समोहया २ अजोगी य ३ । सिद्धा य ४ अणाहारा सेसा आहारगा जीवा ॥ ३ ॥” इति, १० । 'भासत्ति भाषकाः-भाषापर्याप्तिपर्याप्ताः अभाषका:-तदपर्याप्तका अयोगिसिद्धाश्च ११ । 'चरम'त्ति चरमा येषां चरमो भवो भविष्यति, अचरमास्तु येषां भव्यत्वे सत्यपि चरमो भवो न भविष्यति, न निर्वास्यन्तीत्यर्थः १२ । 'ससरीरित्ति सह यथासम्भवं पञ्चविधशरीरेण ये ते इन्समासान्तविधेः सशरीरिणः-संसारिणो अशरीरिणस्तु-शरीरमेषामस्तीति शरीरिणस्तन्निषेधादशरीरिणः-सिद्धाः १३॥ एते च संसारिणः सिद्धाश्च मरणामरणधर्मकाः, अप्रशस्तप्रशस्तमरणतश्चैते भवन्तीति प्रशस्ताप्रशस्तमरणनिरूपणाय नवसूत्रीमाह
दो मरणाई समणेणं भगवता महावीरेणं समणाणं णिग्गंथाणं णो णिचं वन्नियाई णो णिचं कित्तियाई णो णिचं पूइयाई णो णिचं पसत्थाई णो णिचं अब्भणुन्नायाइं भवंति, तंजहा-वलायमरणे चेव वसट्टमरणे चेव १ एवं णियाणमरणे चेव तब्भवमरणे चेव २ गिरिपडणे चेव तरुपडणे चेव ३ जलप्पवेसे चेव जलणप्पवेसे चेव ४ विसभक्खणे चेव सत्थोवाडणे
चेव ५ दो मरणाई जाव णो णिचं अब्भणुन्नायाई भवंति, कारणेण पुण अप्पडिकुट्ठाई तं०-वेहाणसे चेव गिद्धपढे चेव ६ १ ओजआहाराः सर्वे अपर्याप्तका जीवा ज्ञातव्याः पर्याप्तकाश्च लोम्नि प्रक्षेपे भवन्ति भक्तव्याः ॥१॥ एकेन्द्रियाणां देवानां नैरयिकाणां च नास्ति प्रक्षेपः | शेषाणां संसारस्थानां जीवानां प्रक्षेपः ॥१॥ विग्रहगतिमापन्नाः केवलिनः समवहता अयोगिनः सिद्धाश्चानाहाराः शेषा आहारका जीवाः॥१॥
+
For Personal & Private Use Only
Page #189
--------------------------------------------------------------------------
________________
दो मरणाई समणेणं भगवया महावीरेणं समणाणं निग्गंथाणं णिचं वन्नियाई जाव अब्भणुन्नाताई भवंति, तं०-पाओवगमणे चेव भत्तपञ्चक्खाणे चेव ७ पाओवगमणे दुविहे पं० २०–णीहारिमे चेव अनीहारिमे चेव णियमं अपडिक्कमे ८
भत्तपञ्चक्खाणे दुविहे पं० २०–णीहारिमे चेव अणीहारिमे चेव, णियमं सपडिकमे ९ (सू० १०२) 'दो मरणाई' मित्यादि, कण्ठ्या चेयम्, नवरं द्वे मरणे श्रमणेन भगवता महावीरेण श्राम्यन्ति-तपस्यन्तीति श्रमणास्तेषां, ते च शाक्यादयोऽपि स्युः, यथोक्तम्-"णिग्गंथ १ सक्क २ तावस ३ गेरुय ४ आजीव ५ पंचहा समणा" इति तद्व्यवच्छेदार्थमाह-निर्गता ग्रन्थाद्-बाह्याभ्यन्तरादिति निर्ग्रन्थाः-साधवस्तेषां नो 'नित्यं सदा 'वर्णिते' तांस्तयोः प्रवर्त्तयितुमुपादेयफलतया नाभिहिते कीर्तिते-नामतः संशब्दिते उपादेयधिया 'बुइयाईति व्यक्तवाचा उक्त उपादेयस्वरूपतः पाठान्तरेण 'पूजिते वा' तत्कारिपूजनतः 'प्रशस्ते' प्रशंसिते श्लाघिते, 'शंसु स्तुताविति वचनात् , |'अभ्यनुज्ञाते' अनुमते यथा कुरुतेति, 'वलायमरणं ति वलतां-संयमान्निवर्तमानानां परीषहादिबाधितत्वात् मरणं वलन्मरणं, 'वसहमरणंति इन्द्रियाणां वशम्-अधीनतामृतानां-गतानां स्निग्धदीपकलिकावलोकनाकुलितपतङ्गादीनामिव मरणं वशात्तैमरणमिति, आह च-"संजमजोगविसन्ना मरंति जे तं वलायमरणं तु । इंदियविसयवसगया मरंति जे तं वसदृ तु ॥ १ ॥” इति, एवं 'णियाणे'त्यादि, 'एव'मिति दो मरणाई समणेणमित्याद्यभिलापस्योत्तर
१ निर्ग्रन्थाः शाक्यास्तापसा गैरिका आजीवकाः पंचधा श्रमणाः॥ २ संयमयोगविषण्णा म्रियन्ते तद्बलवन्मरणं तु इन्द्रियविषय वशगता म्रियन्ते ये ४तदशामरणं ॥१॥
For Personal & Private Use Only
Page #190
--------------------------------------------------------------------------
________________
श्रीस्थाना
सूत्रवृत्तिः
॥१४॥
सूत्रेष्वपि सूचनार्थः, ऋद्धिभोगादिप्रार्थना निदानं तत्पूर्वक मरणं निदानमरणं, यस्मिन् भवे वर्त्तते जन्तुस्तद्भवयोग्य- २ स्थान| मेवायुर्बध्वा पुनर्वियमाणस्य मरणं तद्भवमरणम्, एतच्च सङ्ख्यातायुष्कनरतिरश्चामेव, तेषामेव हि तद्भवायुर्बन्धो 8| काध्ययने भवतीति, उक्तं च "मोत्तुं अकम्मभूमगनरतिरिए सुरगणे य णेरइए । सेसाणं जीवाणं तब्भवमरणं तु केसिंचि ॥१॥" उद्देशः४ इति, 'सत्थोवाडणे'त्ति शस्त्रेण-क्षुरिकादिना अवपाटनं-विदारणं स्वशरीरस्य यस्मिंस्तच्छस्त्रावपाटनम् , 'कारणे पुणे- प्रशस्ताप्रत्यादि, शीलभङ्गरक्षणादौ पाठान्तरे तु कारणेन 'अप्रतिक्रुष्टे अनिवारिते भगवता, वृक्षशाखादावुद्धद्धत्वाद् विहा-18 शस्तानियसि-नभसि भवं वैहायसं प्राकृतत्वेन तु वेहाणसमित्युक्तमिति, गृधैः स्पृष्टं-स्पर्शनं यस्मिंस्तद् गृध्रस्पृष्टम् , यदिवा मरणानि गृध्राणां भक्ष्य पृष्ठमुपलक्षणत्वादुदरादि च तद्भक्ष्यकरिकरभादिशरीरानुप्रवेशेन महासत्त्वस्य मुमूर्षोयस्मिंस्तत् गृध्रपृष्ठ- सू०१०२ मिति, गाथाऽत्र-“गैद्धादिभक्खणं गद्धपमुब्बंधणादि वेहासं । एते दोन्निऽवि मरणा कारणजाए अणुनाया ॥१॥" इति । अप्रशस्तमरणानन्तरं तत्प्रशस्तं भव्याचां भवतीति तदाह-दो मरणाई' इत्यादि, पादपो-वृक्षा, तस्येव छिन्नपतितस्योपगमनम्-अत्यन्तनिश्चेष्टतयाऽवस्थानं यस्मिंस्तपादपोपगमनं भक्तं-भोजनं तस्यैव न चेष्टाया अपि पादपो-10 पगमन इव प्रत्याख्यानं-वर्जनं यस्मिंस्तद्भक्तप्रत्याख्यानमिति, 'णीहारिमं ति यदसतेरेकदेशे विधीयते तत्ततः शरी-18 रस्य निर्हरणात्-निस्सारणान्निहरिमं, यत्पुनर्गिरिकन्दरादौ तदनिहरणादनिर्झरिमं । 'णियमति विभक्तिपरिणामा
१ अकर्मभूमिकनरतिरश्चो मुक्त्वा सुरगणान्नैरयिकांश्च शेषाणां जीवानां केषांचिदेव तद्भवमरणं ॥१॥ २ गृद्रादिभक्षणं गृद्रपृष्ठं उद्वन्धनादि वैहायसं । एते ॥९४॥ द्वे मरणे कारणजाते अनुज्ञाते अपि ॥१॥
For Personal & Private Use Only
Page #191
--------------------------------------------------------------------------
________________
नियमादप्रतिकर्म-शरीरप्रतिक्रियावर्ज पादपोपगमनमिति, भवति चात्र गाथा-"सीहाइसु अभिभूओ पायवगमणं | करेइ थिरचित्तो । आउंमि पहुप्पंते वियाणि नवरि गीयत्थो ॥१॥” इति, इदमस्य व्याघातवदुच्यते, निर्व्याघातं तु | यत्सूत्रार्थनिष्ठितः उत्सर्गतो द्वादश समाः कृतपरिकर्मा सन् काल एव करोतीति, तद्विधिश्चायम्-"चत्तारि विचित्ताई विगतीनिज्जूहियाइं चत्तारि । संवच्छरे य दोन्नि उ एगंतरियं च आयामं ॥ २ ॥णाइविगिट्टो य तवो छम्मासे परिमियं च आयामं । अन्नेऽवि य छम्मासे होइ विगिडं तवोकम्मं ॥ ३ ॥ वासं कोडीसहियं आयाम काउ आणुपुब्बीए । संघयणादणुरूवं एत्तो अद्धाइ नियमेणं ॥ ४॥ यतः-देहम्मि असंलिहिए सहसा धाऊहिं खिजमाणेहिं । जायइ | अट्टज्झाणं सरीरिणो चरमकालम्मि ॥ ५ ॥ किञ्च-भावमवि संलिहेइ जिणप्पणीएण झाणजोगेणं । भूयत्थभावणाहि य |परिवड्डइ बोहिमूलाई ॥ ६ ॥ भावेइ भावियप्पा विसेसओ नवरि तंमि कालम्मि । पयईय निग्गुणत्तं संसारमहासमु-15 इस्स ॥ ७ ॥ जम्मजरामरणजलो अणाइमं वसणसावयाइण्णो । जीवाण दुक्खहेऊ कई रोदो भवसमुद्दो॥ ८ ॥
SACANCCASASARAM
१सिंहादिनाभिभूतः पादपोपगमनं करोति स्थिरचित्तः । आयुषि प्रभवति विज्ञाय परं गीतार्थः ॥१॥ (१) बहुप्पंते प्र. २ चत्वारि विचित्राणि विकृतिरहितानि चत्वारि । संवत्सरे च द्वे एकान्तरितं आचामाम्लमेव ॥२॥ नातिविकृष्टं च तपः षण्मासी परिमितं चाचाम्लं । अन्यानपि षण्मासान् भवति विकृष्टं तपःकर्म ॥३॥ वर्ष कोटिसहितमाचामाम्लं कृत्वानुपूर्व्या । संहननाद्यनुरूपमेतत्कालादि नियमेन ॥४॥ देहेऽसंलिखिते सहसा धातुभिः क्षीयमाणैः । जायते आर्तध्यानं शरीरिणश्चरमकाले ॥ ५॥ भावमपि संलेखयति जिनप्रणीतेन ध्यानयोगेन । भूतार्थंभावनाभिश्व परिवर्द्धते बोधिमूलानि ॥६॥ भावयति भावितात्मा विशेषतः परं | तस्मिन् काले । प्रकृया निर्गुणत्वं संसारमहासमुद्रस्य ॥ ७॥ जन्मजरामरणजलोऽनादिमान् व्यसनश्वापदाकीर्णः । जीवानां दुःखहेतुः कष्टो रुदो भवसमुद्रः ॥८॥
Jan Education Theatonal
For Personal & Private Use Only
Page #192
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥९५॥
| धन्नोऽहं जेणमए अणोरपारम्मि नवरमेयंमि । भवसयसहस्सदुलह लद्धं सद्धम्मजाणंति ॥ ९ ॥ एयस्स पभावेणं २ स्थानपालिजंतस्स सइ पयत्तेणं । जम्मंतरेऽवि जीवा पावंति न दुक्खदोगच्चं ॥ १० ॥ चिंतामणी अउव्वो एयमपुव्वो य काध्ययने कप्परुक्खोत्ति । एयं परमो मंतो एयं परमामयं एत्थं ॥ ११ ॥ऍत्थं वेयावडियं गुरुमाईणं महाणुभावाणं । जेसि उद्देशः४ पभावेणेयं पत्तं तह पालियं चेव ॥ १२ ॥ तेसिं नमो तेसिं नमो भावेण पुणोवि तेसिं चेव णमो । अणुवकयपरहि- प्रशस्ताप्रयरया जे एयं देंति जीवाणं ॥१३॥” इत्यादि, “संलिहिऊणऽप्पाणं एवं पञ्चप्पिणेत्तु फलगाई। गुरुमाइए य सम्म खमा- शस्तानि विउं भावसुद्धीए॥ १४ ॥ उववूहिऊण सेसे पडिबद्धे तम्मि तह विसेसेणं । धम्मे उजमियव्वं संजोगा इह विओ- मरणानि गंता ॥ १५॥ अह वंदिऊण देवे जहाविहिं सेसए य गुरुमाई । पच्चक्खाइत्तु तओ तयंतिए सव्वमाहारं ॥१६॥ सम- सू०१०२ भावंमि ठियप्पा सम्मं सिद्धंतभणितमग्गेणं । गिरिकंदरंमि गंतुं पायवगमणं अह करेइ ॥ १७ ॥ सव्वत्थापडिबद्धो
१धन्योऽहं येन मयाऽनर्वापारे परमेतस्मिन् । भवशतसहस्रदुर्लभं लब्धं सद्धर्मयानमिति ॥९॥ (२) भवसमुद्दम्मि प्र. एतस्य प्रभावेन पाल्यमानस्यात सकृत्प्रयत्नेन । जन्मान्तरेऽपि जीवाः प्राप्नुवन्ति न दुःखदौर्गत्यं ॥१०॥ चिन्तामणिरपूर्वः एषोऽपूर्वश्व कल्पवृक्ष इति । एषः परमो मंत्र एतत्परम-12 मृतमत्र ॥ ११ ॥ (३) एस अपुव्वो प्र. गाथावृत्ती. (४) इच्छं गाथावृत्तौ. अत्र वैयावृत्त्यं गुर्वादीनां महानुभावानां । येषां प्रभावेनैतत्प्राप्तं तथा पालितं चैव ॥ १२॥ तेभ्यो नमस्तेभ्यो नमो भावेन पुनरपि तेभ्यश्चैव । नमः अनुपकृतपरहितरता ये एनं ददति जीवानां ॥ १३॥ संलेखयित्वात्मानमेवं प्रत्यर्पा फलकादि गुरुमादिकांश्च सम्यक् क्षामयित्वा भावशुद्ध्या ॥ १४ ॥ उपबृंहयित्वा शेषान् प्रतिबंधांस्तस्मिन् तथा विशेषेण । धर्म उद्यतितव्यं संयोगा इह वियोगान्ता | इति ॥ १५॥ अथ वंदित्वा देवान् यथाविधि शेषांश्च गुर्वादींश्च । प्रत्याख्याय ततः तदन्तिके सर्वमाहारं ॥ १६॥ समभावे स्थितात्मा सम्यक्सिद्धान्तभणितमार्गेण । गिरिकंदरायां गत्वा पादपोपगमनमथ करोति ॥ १७ ॥ सर्वत्राप्रतिबद्धो
Jain Education international
For Personal & Private Use Only
Page #193
--------------------------------------------------------------------------
________________
दंडाययमाइ ठाणमिह ठाउं । जावजीवं चिट्ठइ णिच्चेट्टो पायवसमाणो॥ १८ ॥ पढमिल्लयसंघयणे महाणुभावा करेंति एवमिणं । पायं सुहभावच्चिय णिच्चलपयकारणं परमं ॥ १९ ॥ भत्तपरिन्नाणसणं तिचउब्विहाहारचायणिप्फन्नं । सप्पडिकम्मं नियमा जहासमाही विणिद्दिष्ठं ॥ २० ॥"ति, इङ्गितमरणं त्विह नोकं, द्विस्थानकानुरोधात्, तल्लक्षणं चेदम् -"इंगियदेसंमि सयं चउब्बिहाहारचायनिप्फन्नं । उव्वत्तणाइजुत्तं नऽण्णेण उ इंगिणीमरणं ॥१॥” इति । इदं च मरणादिस्वरूपं भगवता लोके प्ररूपितमिति लोकस्वरूपप्ररूपणाय प्रश्नं कारयन्नाह__के अयं लोगे?, जीवञ्चेव अजीवञ्चेव, के अणंता लोए ?, जीवच्चेव अजीवञ्चेव, के सासया लोगे ?, जीवच्चेव अजीवञ्चेव
(सू० १०३)। दुविहा बोधी पं० २०–णाणबोधी चेव दंसणबोधी चेव, दुविहा बुद्धा पं० सं०-णाणबुद्धा चेव दं
सणबुद्धा चेव, एवं मोहे, मूढा (सू० १०४) 'क' इति प्रश्नार्थः, 'अय'मिति देशतः प्रत्यक्ष आसन्नश्च यत्र भगवता मरणादि प्रशस्ता प्रशस्तसमस्तवस्तुस्तोमतत्त्वमभ्यधायि, लोक्यत इति लोक इति प्रश्नः, अस्य निर्वचनं-जीवाश्चाजीवाश्चेति, पञ्चास्तिकायमयत्वाल्लोकस्य, तेषां च जीवाजीवरूपत्वादिति, उक्तं च-"पंचत्थिकायमइयं लोगमणाइणिहणं जिणक्खाय'ति । लोकस्वरूपभूतानां
१ दंडायतमादि स्थानमिह स्थित्वा । यावज्जीवं तिष्ठति निश्चेष्टः पादपसमानः ॥१८॥ प्रथमसंहनना महानुभावाः कुर्वन्त्येतदिदं प्रायेण शुभभावा एवम | निश्चलपदकारणं परमं ॥ १९ ॥ भक्तपरिज्ञानशनं त्रिचतुर्विधाहारत्यागनिष्पन्नं । सप्रतिकर्म नियमात् यथासमाधि विनिर्दिष्टम् ॥ २० ॥ इंगितदेशे खयं चतुर्वि| धाहारत्यागनिष्पन्नं उद्वर्तनादियुक्त नान्येन विगितमरणं ॥१॥ २ पंचास्तिकायमयो लोकोऽनादिनिधनो जिनाख्यातः॥
Jain Education
a
nal
For Personal & Private Use Only
Wamanrainelibrary.org
Page #194
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥९६॥
च जीवाजीवानां स्वरूपं प्रश्नपूर्वकेण सूत्रद्वयेनाह–'के अणंते'त्यादि, के अनन्ताः लोके? इति प्रश्नः, अत्रोत्तरंजीवा अजीवाश्चेति, एत एव च शाश्वता द्रव्यार्थतयेति ॥ ये चैतेऽनन्ताः शाश्वताश्च जीवास्ते बोधिमोहलक्षणधर्मयोगाद्बुद्धा मूढाश्च भवन्तीतिदर्शनाय द्विस्थानकानुपातेन सूत्रचतुष्टयमाह-दुविहे त्यादि, बोधनं बोधिः-जिनधर्मलाभः ज्ञानबोधिः-ज्ञानावरणक्षयोपशमसम्भूता ज्ञानप्राप्तिः, दर्शनबोधिः-दर्शनमोहनीयक्षयोपशमादिसम्पन्नः श्रद्धानलाभ इति, एतद्वन्तो द्विविधा बुद्धाः, एते च धर्मत एव भिन्ना न धर्मितया, ज्ञानदर्शनयोरन्योऽन्याविनाभूतत्वादिति, एवं 'मोहे मूढ'त्ति, यथा बोधिर्बुद्धाश्च द्विधोक्ताः तथा मोहो मूढाश्च वाच्या इति, तथाहि-'मोहे दुविहे पन्नत्ते तं०-माणमोहे चव दंसणमोहे चेव ज्ञानं मोहयति-आच्छादयतीति ज्ञानमोहो-ज्ञानावरणोदयः, एवं 'दंसणमोहे चेव' सम्यग्दर्शनमोहोदय इति, दुविहा-मूढा पं०-०-णाणमूढा चेव', 'ज्ञानमूढा' उदितज्ञानावरणाः 'दंसणमूढा चेव दर्शनमूढा मिथ्यादृष्टय इति। द्विविधोऽप्ययं मोहो ज्ञानावरणादिकर्मनिबन्धनमिति सम्बन्धेन ज्ञानावरणादिकर्मणामष्टाभिःसूत्रैद्वैविध्यमाह
णाणावरणिजे कम्मे दुविहे पं० तं०-देसनाणावरणिज्जे चेव सव्वणाणावरणिजे चेव, दरिसणावरणिज्जे कम्मे एवं चेतः वेयणिजे कम्मे दुविहे पं० सं०-सातावेयणिजे घेव असातावेयणिज्जे चेव, मोहणिज्जे कम्मे दुविहे पं० तं०-दसणमोहणिजे चेव चरित्तमोहणिज्जे चेव, आउए कम्मे दुविहे पं० तं०-अद्धाउए चेव भवाउए चेव, णामे कम्मे दुविहे , नत्ते तं०-सुभणामे चेव असुभणामे चेव, गोत्ते कम्मे दुविहे पं० तं०-उच्चागोते चेव णीयागोते चेव, अंतराइए कम्मै दुविहे पं० २०-पडुप्पन्नविणासिए चेव पिहितआगामिपहं (सू० १०५)
२ स्थानकाध्ययने उद्देशः४ लोकाद्याबोध्याद्याश्च सू०१०३१०४
॥९६॥
dain Education International
For Personal & Private Use Only
Page #195
--------------------------------------------------------------------------
________________
'माणे'त्यादि, सुगमानि चैतानि, नवरं ज्ञानमावृणोतीति ज्ञानावरणीयम् , आह च-"सरउग्गयससिनिम्मलयरस्स त जीवस्स छायणं जमिह । णाणावरणं कम्मं पडोवर्म होइ एवं तु ॥१॥" देश-ज्ञानस्याऽऽभिनिबोधिकादिमावृणोतीति
देशज्ञानावरणीयम् , सर्व ज्ञानं केवलाख्यमावृणोतीति सर्वज्ञानावरणीयं, केवलावरणं हि आदित्यकल्पस्य केवलज्ञानरूपस्य जीवस्याच्छादकतया सान्द्रमेघवृन्दकल्पमिति तत्सर्वज्ञानावरणं, मत्याद्यावरणं तु घनातिच्छादितादित्येषत्प्रभाक-8 ल्पस्य केवलज्ञानदेशस्य कटकुट्यादिरूपावरणतुल्यमिति देशावरणमिति, पठ्यते च-"केवलणाणावरणं १ देसण छक्कं च मोहबारसगं । [अनन्तानुबन्ध्यादीत्यर्थः] ता सव्वघाइसन्ना भवंति मिच्छत्तवीसइमं ॥१॥"ति, अथवा देशोप-12 घातिसर्वोपघातिफडुकापेक्षया देशसर्वावरणत्वमस्य, यदाह-"मैतिसुयणाणावरणं दसणमोहं च तदुवघाईणि । तप्फडुगाई दुविहाई देससव्वोवघाईणि ॥ १ ॥ सव्वेसु सव्वघाइसु हएसु देसोवघाइयाणं च । भागेहिं मुच्चमाणो समए समए अणंतेहिं ॥२॥ पढम लहइ नगारं एक्केक्कं वन्नमेवमन्नपि । कमसो विसुज्झमाणो लहइ समत्तं नमोकारं ॥३॥" इति, तथा दर्शनं-सामान्यार्थबोधरूपमावृणोतीति दर्शनावरणीयं, उक्तं च "दसणसीले जीवे दसणघायं करेइ जं
१शरदुद्गतशशिनिर्मलतरस्य जीवस्याच्छादनं यदिह । ज्ञानावरणं कर्म पटोपमं भवत्येवमेव ॥१॥ २ केवलज्ञानावरणं दर्शनषटं च मोहद्वादशकं । ताः सर्वघातिसंज्ञाः भवंति मिथ्यात्वं विंशतितमं ॥१॥ ३ मतिश्रुतज्ञानावरणं दर्शनमोहश्च तदुपघातीनि । तत्स्पर्धकानि द्विविधानि देशसर्वोपघातीनि ॥१॥ सर्वेषु सर्वघातिषु हतेषु देशोपघातिनां च । भागैर्मुच्यमानः समये समयेऽनन्तैः ॥१॥ प्रथमं लभते नकार एकैकं वर्णमेवमन्यमपि । कमशो विशुज्यमानो लभते संपूर्ण नमस्कारं ॥१॥ ४ दर्शनशीले जीवे दर्शनघातं करोति
स्था०१७
Jain Education
For Personal & Private Use Only
www.janelibrary.org
Page #196
--------------------------------------------------------------------------
________________
श्रीस्थाना
वृत्तिः
२ स्थानकाध्ययने उद्देशः४ सू० १०५
॥९७॥
कम्मं । तं पडिहारसमाणं दसणवरणं भवे जीवे ॥ १ ॥” इति, ‘एवं चेव'त्ति देशदर्शनावरणीयं चक्षुरचक्षुरवधिदर्शनावरणीयम् , सर्वदर्शनावरणीयं तु निद्रापञ्चकं केवलदर्शनावरणीयं चेत्यर्थः, भावना तु पूर्ववदिति, तथा वेद्यते-अनु-13 भूयत इति वेदनीयं, सात-सुखं तद्रूपतया वेद्यते यत्तत्तथा, दीर्घत्वं प्राकृतत्वात् , इतरद्-एतद्विपरीतम् , आह च -"मीलित्तनिसियकरवालधार जीहाएँ जारिसं लिहणं । तारिसयं वेयणियं सुहदुहउप्पायगं मुणह ॥१॥” इति, मोहयतीति मोहनीयं, तथाहि-"जह मजपाणमूढो लोए पुरिसो परव्वसो होइ । तह मोहेणवि मूढो जीवो उ परव्वसो होइ॥१॥" इति, दर्शनं मोहयतीति दर्शनमोहनीयं-मिथ्यात्वमिश्रसम्यक्त्वभेदं, चारित्रं-सामायिकादि मोहयति यत्कपाय १६ नोकषाय ९ भेदं तत्तथा, एति च याति चेत्यायुः एतद्रूपं च “दुक्खं न देइ आउं नविय सुहं देइ चउसुवि गईसुं । दुक्खसुहाणाहारं धरेइ देहट्ठियं जीयं ॥ १ ॥” इति । अद्धायु:-कायस्थितिरूपं, भावना तु प्राग्वत् , भवायुर्भवस्थितिरिति, विचित्रपर्यायैर्नमयति-परिणमयति यजीवं तन्नाम, एतत्स्वरूपं च 'जैह चित्तयरो निउणो अणेगरूवाई कुणइ रूवाई । सोहणमसोहणाई चोक्खमचोक्खेहिं वण्णेहिं ॥१॥ तह नामंपिहु कम्मं अणेगरूवाइं कुणइ जीवस्स।
१ यत्कर्म । तत्प्रतीहारसमानं दर्शनावरणं भवेज्जीवे ॥१॥ २ मधुलिप्तनिशितकरवालधाराया जिह्वया यादृशं लिहनं । तादृशं वेदनीयं सुखदुःखोत्पादक जानीत ॥ १॥ ३ यथा मद्यपानमूढो लोके पुरुषः परवशो भवति । तथा मोहेनापि मूढो जीवश्च परवशो भवति ॥१॥ ४ दुःखं न ददात्यायुः नापि च सुखं | ददाति चतसृष्वपि गतिषु । दुःखसुखयोराधारं धारयति देहस्थितं जीवं ॥१॥ ५ यथा चित्रकारो निपुणोऽनेकरूपाणि करोति रूपाणि । शोभनान्यशोभनानि चोक्षाण्यचोक्षाणि वर्णैः ॥१॥ तथा नामाप्येव कर्मानेकानि रूपाणि करोति जीवस्य ।
॥९७॥
For Personal & Private Use Only
Page #197
--------------------------------------------------------------------------
________________
शत, उच्चैर्गोत्रं पूज्यत्व निबन्धलाई कुणई पुजेयराई लोयससमत्यादि-151
न्तरायम्, इदं चैवं
सोहणमसोहणाई इटाणिहाई लोयस्स ॥ ३ ॥ इति, शुभं-तीर्थकरादि अशुभम्-अनादेयत्वादीति, पूज्योऽयमित्यादिव्यपदेशरूपां गां-वाचं त्रायत इति गोत्रं, स्वरूपं चास्येदम्-"जह कुंभारो भंडाई कुणई पुजेयराइं लोयस्स । इय है गोयं कुणइ जियं लोए पुजेयरावत्थं ॥ १ ॥” इति, उच्चैर्गोत्रं पूज्यत्वनिबन्धनमितरत्तद्विपरीतं, जीवं चार्थसाधनं |चान्तरा एति-पततीत्यन्तरायम्, इदं चैवं-"जैह राया दाणाई ण कुणई भंडारिए विकूलंमि । एवं जेणं जीवो कम्म तं अंतरायंति ॥१॥" 'पडुपन्नविणासिए चेव'त्ति प्रत्युत्पन्नं-वर्तमानलब्धं वस्त्वित्यर्थो विनाशितम्-उपहतं येन तत्तथा, पाठान्तरेण प्रत्युत्पन्नं विनाशयतीत्येवंशीलं प्रत्युत्पन्नविनाशि, चैवः समुच्चये, इत्येकम् , अन्यच्च पिधत्ते च-निरुणद्धि |च आगामिनो-लब्धव्यस्य वस्तुनः पन्था आगामिपथस्तमिति, क्वचिदागामिपथानिति दृश्यते, क्वचिच्च आगमपहंति, तत्र च लाभमार्गमित्यर्थः । इदं चाष्टविधं कर्म मूर्छाजन्यमिति मूस्विरूपमाह
दुविहा मुच्छा पं० २०–पेज्जवत्तिता चेव दोसवत्तिता चेव, पेजवत्तिया मुच्छा दुविहा पं० त०-माए चेव लोभे चेव, दोसवत्तिया मुच्छा दुविहा पं० तं०-कोहे चेव माणे चेव (सू० १०६) दुविहा आराहणा पं० २०-धम्मिताराहणा चेव केवलिआराहणा चेव, धम्मियाराहणा दुविहा पं० २०-सुयधम्माराहणा चेव चरित्तधम्माराहणा चेव, केवलिआराहणा दुविहा पं०, तं०-अंतकिरिया चेव कप्पविमाणोववत्तिआ चेव (सू० १०७) दो तित्थगरा नी
१ शोभनान्यशोभनानीष्टान्यनिष्टानि लोके ॥१॥ २ यथा कुम्भकारो भांडानि करोति पूज्येतराणि लोकस्य । एवं गोत्रं करोति जीवं लोके पूज्येतरावस्थं ॥१॥ ३ यथा राजा दानादि न करोति भांडागारिके विकूले । एवं येन जीवः कर्म तदन्तरायमिति ॥१॥
Jain Educational-lana
For Personal & Private Use Only
Indainelibrary.org|
Page #198
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
1186 11
लुप्पलसमा वनेणं पं० तं० — मुणिसुब्बए चेव अरिट्ठनेमी चेव दो तित्थयरा पियंगुसामा वन्नेणं पं० तं० मल्ली चेव पासे चेन, दो सित्थयरा पउमगोरा वनेणं पं० तं० परमप्पहे चेव वासुपुजे चैव दो तित्थगरा चंदगोरा बन्नेणं पं० तं०चंदप्पभे चैव पुष्पदंते चेव ( सू० १०८ ) 'दुविहे 'त्यादि सूत्रत्रयं कण्ठ्यं, नवरं मूर्च्छा- मोहः सदसद्विवेकनाशः प्रेम-रागो वृत्तिः - वर्त्तनं रूपं प्रत्ययो वा हेतुर्यस्याः सा प्रेमवृत्तिका प्रेमप्रत्यया का, एवं द्वेषवृत्तिका द्वेषप्रत्यया वेति ॥ मूर्च्छापात्तकर्मणश्च क्षय आराधनयेति तां सूत्रत्रयेणाह - 'दुविहे 'त्यादि, सूत्रत्रयं कण्ठ्यम्, नवरं आराधनमाराधना - ज्ञानादिवस्तुनोऽनुकूलवर्तित्वं निरतिचारज्ञानाद्यासेवेतियावत् धर्मेण - श्रुतचारित्ररूपेण चरन्तीति धार्मिकाः - साधवस्तेषामियं धार्मिकी सा चासावाराधना च धार्मिकाराधना, केवलिनां श्रुतावधिमनःपर्याय केवलज्ञानिनामियं केवलिकी सा चासावाराधना चेति केवलिकाराधनेति । 'सुयधम्मे' त्यादौ विषयभेदेनाराधनाभेद उक्तः, 'केवलि आराहणे त्यादौ तु फलभेदेंनेति, तत्र अन्तो भवान्तस्तस्य क्रिया अन्तक्रिया, भवच्छेद इत्यर्थः, तद्धेतुर्याऽऽराधना शैलेशीरूपा साऽन्तक्रियेति, उपचारात् एषा च क्षायिकज्ञाने केवलिनामेव भवति । तथा 'कल्पेषु' देवलोकेषु, न तु ज्योतिश्चारे, विमानानि देवावासविशेषाः अथवा कल्पाश्च - सौधर्मादयो विमानानि च तदुपरिवर्त्तियैवेयकादीनि कल्पविमानानि तेषूपपत्तिः - उपपातो जन्म यस्याः सकाशात् सा कल्पविमानोपपत्तिका ज्ञानाद्याराधना, एषा च श्रुतकेवल्यादीनां भवतीति, एवंफला चेयमनन्तरफलद्वारेणोछा परम्परया तु भवान्तक्रियाऽनुपातिन्येवेति । ज्ञानाद्याराधनाऽनन्तरमुक्ता, तत्फलभूताश्च तीर्थंकरास्तैर्वा सा
Jain Educationonal
For Personal & Private Use Only
२ स्थान
काध्ययने उद्देशः ४
सू० १०८
11 86 11
jainelibrary.org
Page #199
--------------------------------------------------------------------------
________________
सम्यक्कृता देशिता वेति तीर्थकरान् द्विस्थानकानुपातेनाह-दो तित्थयरे'त्यादि सूत्रचतुष्टयं कण्ठ्यम् , नवरं पञरक्तोसलं तद्वद् गौरौ पद्मगौरी, रक्तावित्यर्थः, तथा चन्द्रगौरौ चन्द्रशुक्लावित्यर्थः, गाथाऽत्र-"पउमाभवासुपुज्जा रत्ता
ससिपुप्फदंत ससिगोरा । सुन्वयनेमी काला पासो मल्ली पियंगाभा ॥१॥” इति । तीर्थकरस्वरूपमनन्तरमुक्तम्, तीर्थहै कर्तृत्वाच तीर्थकराः, तीर्थ च प्रवचनमतः प्रवचनैकदेशस्य पूर्वविशेषस्य द्विस्थानकावतारायाह
सच्चप्पवायपुवस्स णं दुवे वत्थू पं०, (सू० १०९) पुव्वाभहवयाणक्खत्ते दुतारे पन्नत्ते, उत्तरभद्दवयाणक्खत्ते दुतारे पण्णत्ते, एवं पुव्वफग्गुणी उत्तराफग्गुणी (सू० ११०) अंतो णं मणुस्सखेत्तस्स दो समुहा पं० २०-लवणे चेव कालोदे चेव (सू० १११) दो चक्कवट्टी अपरिचत्तकामभोगा कालमासे कालं किच्चा अहेसत्तमाए पुढवीए अप्पतिद्वाणे णरए
नेरइतत्ताए उववन्ना तं०-सुभूमे चेव बंभदत्ते चेव (सू० ११२) 'सच्चप्पवाये'त्यादि, सद्भयो-जीवेभ्यो हितः सत्यः-संयमः सत्यवचनं वा स यत्र सभेदः सप्रतिपक्षश्च प्रकर्षणोद्यते-अभिधीयते तत्सत्यप्रवादं तच्च तत्पूर्व च सकलश्रुतात्पूर्व क्रियमाणत्वादिति सत्यप्रवादपूर्व, तच्च षष्ठं, तत्परि-| माणं च एका पदकोटी षट्पदाधिका, तस्य द्वे वस्तुनी, वस्तु च-तद्विभागविशेषोऽध्ययनादिवदिति । अनन्तरं षष्ठ-16 पूर्वस्वरूपमुक्तमधुना पूर्वशब्दसाम्यात् पूर्वभाद्रपदनक्षत्रस्वरूपमाह-'पुब्वे'त्यादि कण्ठ्यम् । नक्षत्रप्रस्तावान्नक्षत्रान्तर
१ पद्मप्रभवासुपूज्यौ रक्तौ चंद्रसुविधी शशिगौरौ । सुव्रतनेमी कृष्णौ पार्श्वमल्ली प्रियंग्वाभौ ॥१॥
Jain Education D
onal
For Personal & Private Use Only
Dillainelibrary.org
Page #200
--------------------------------------------------------------------------
________________
श्रीस्थानाजासूत्रवृत्तिः
RSS SCAM
२ स्थानकाध्ययने उद्देशः ४ सू०११३
स्वरूपं सूत्रत्रयेणाह–'उत्तरे'त्यादि कण्ठ्यम् । नक्षत्रवन्तश्च द्वीपाः समुद्राश्चेति समुद्रद्विस्थानकमाह-'अंतो 'मि- त्यादि, अन्तः-मध्ये 'मनुष्यक्षेत्रस्य' मनुष्योत्पत्त्यादिविशिष्टाकाशखण्डस्य पश्चचत्वारिंशद्योजनलक्षप्रमाणस्य, शेष कण्ठ्यमिति । मनुष्यक्षेत्रप्रस्तावाद्भरतक्षेत्रोत्पन्नोत्तमपुरुषाणां नरकगामितया द्विस्थानकावतारमाह-'दो चक्कवट्टी'त्यादि, द्वौ चक्रेण-रत्नभूतप्रहरणविशेषेण वर्तितुं शीलं ययोस्तौ चक्रवर्तिनौ, 'कामभोग'त्ति कामौ च-शब्दरूपे भोगाश्चगन्धरसस्पर्शाः कामभोगाः, अथवा काम्यन्त इति कामा मनोज्ञा इत्यर्थः ते च ते भुज्यन्त इति भोगाश्च-शब्दादय इति कामभोगा न परित्यक्तास्ते यकाभ्यां तौ तथा 'कालमासे'त्ति कालस्य-मरणस्य मासः उपलक्षणं चैतत्यक्षाहोरात्रादेस्ततश्च कालमासे, मरणावसर इति भावः, 'कालं मरणं कृत्वा अधःसप्तम्यां पृथिव्यां, तमस्तमायामित्यर्थः अधोग्रहणं विना सप्तमी उपरिष्टाच्चिन्त्यमाना रत्नप्रभाऽपि स्यादित्यधोग्रहणं, अप्रतिष्ठाने नरके पञ्चानां मध्यमे नैरयिकत्वेनोसन्नौ, सुभूमोऽष्टमो ब्रह्मदत्तश्च द्वादशः, तत्र च तयोस्त्रयस्त्रिंशत्सागरोपमाणि स्थितिरिति । नारकाणां चासङ्ख्येयकालाऽपि स्थितिर्भवतीति भवनपत्यादीनामपि तां दर्शयन् पञ्चसूत्रीमाह
असुरिंदवजियाणं भवणवासीणं देवाणं देसूणाई दो पलिओवमाई ठिती पन्नत्ता, सोहम्मे कप्पे देवाणं उक्कोसेणं दो सागरोवमाई ठिती पन्नत्ता, ईसाणे कप्पे देवाणं उक्कोसेणं सातिरेगाई दो सागरोवमाई ठिती पन्नत्ता, सणंकुमारे कप्पे देवाणं जहन्नेणं दो सागरोवमाई ठिती पन्नत्ता, माहिंदे कप्पे देवाणं जहन्नेणं साइरेगाई दो सागरोवमाई ठिती पन्नत्ता । (सू० ११३) दोसु कप्पेसु कप्पत्थियाओ पन्नत्ताओ, तं०–सोहम्मे चेव ईसाणे चेव । (सू० ११४) दोसु कप्पेसु देवा तेउ
॥९९॥
Jain Education
For Personal & Private Use Only
Margainelibrary.org
Page #201
--------------------------------------------------------------------------
________________
लेस्सा पन्नत्ता, तं०—–— सोहम्मे चेव ईसाणे चेव ( सू० ११५ ) दोसु कप्पेसु देवा कायपरियारगा पं० तं० सोहम्मे चेव ईसाणे चेव, दोसु कप्पेसु देवा फासपरियारगा पं० तं० - सणकुमारे चैव माहिंदे चेव, दोसु कप्पेसु देवा रूवपरियारगा पं० तं० — बंभलोगे चेव लंतगे चेव, दोसु कप्पेसु देवा सद्दपरियारगा पं० तं० – महासुके चेव सहस्सारे चेव, दो इंदा मणपरियारगा पं० तं० - पाणए चेव अचुए चेव ( सू० ११६) जीवा णं दुट्ठाणणिव्वत्तिए पोग्गले पावकम्मताचिणि वा चिणति वा चिणिस्संति वा, तं० तसकायनिव्वत्तिए चेव थावरकायनिव्वत्तिए चेव, एवं उवचिर्णिसु वा उवचिणंति वा उवचिणिस्संति वा, बंर्धिसु वा बंधंति वा बंधिस्संति वा, उदीरिंसु वा उदीरेंति वा उदीरिस्संति वा, वेदेंसु वा वेदेति वा वेदिस्संति वा, णिज्जरिंसु वा णिज्जरिंति वा णिज्जरिस्संति वा ( सू० ११७) दुपएसिता खंधा अ णंता पन्नत्ता दुपदेसोगाढा पोग्गला अणंता पन्नत्ता एवं जाव दुगुणलुक्खा पोग्गला अनंता पन्नत्ता ( सू० ११८ ) उद्देशकः ४ ॥ दुट्ठाणं समत्तं ॥
'असुरे' त्यादि, असुरेन्द्रौ - चमरबेली तद्वर्जितानां [ तत्सामानिकवर्जितानां च सूत्रे इन्द्रग्रहणेन सामानिकानामपि ग्रहणाद्, अन्यथा सामानिकत्वमेव तेषां न स्यादिति, शेषाणां त्रायस्त्रिंशादीनामसुराणां तदन्येषां चं ] भवनवासिनां देवानामुत्कर्षतो द्वे पल्योपमे किञ्चिदूने स्थितिः प्रज्ञप्ता, उक्तञ्च – “ चमर १ बलि २ सार ३ महियं ४ सेसाण सुराण
१ चमरबली तद्वर्जितानामन्येषां भवनवासिनां देवानां असुरेन्द्रवर्जनात् नागकुमारादीन्द्राणामित्यर्थः उत्कर्षतो द्वे प्र० भवनेषु दक्षिणार्धातीनामित्यादिवचनात् सम्यगेषोऽपि पाठः. २ समाने विभवायुषि भवा सामानिका इत्युक्तेष्टीप्पितमेतत् ३ चमरबलिनोः सागरमधिकं च शेषाणां सुराणां
For Personal & Private Use Only
Page #202
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्र
वृत्तिः
॥१०॥
| आउयं वोच्छं। दाहिणदिवडपलियं दो देसूणुत्तरिल्लाणं ॥१॥"ति, उत्कर्षत एवैतत् जघन्यतस्तु दशवर्षसहस्राणीति, आह |च-"दसै भवणवणयराणं वाससहस्सा ठिई जहन्नेणं । पलिओवममुक्कोसं वंतरियाणं वियाणिज्जा ॥१॥” इति, शेष सुगमम् , नवरं सौधर्मादिष्वियं स्थितिः-"दो १ सौहि २ सत्त ३ साही ४ दस ५ चोद्दस ६ सत्तरे व ७ अयराई।
उद्देशः४ सोहम्मा जा सुक्को तदुवरि एक्केकमारोवे ॥२॥” इति, इयमुत्कृष्टा, जघन्या तु “लियं १ अहियं २ दो सार ३
सू० ११० |साहिया ४ सत्त ५ दस य ६ चोद्दस य ७ । सत्तरस सहस्सारे ८ तदुवरि एक्केकमारोवे ॥३॥” इति । देवलोकप्रस्तावात् स्यादिद्वारेण देवलोकद्विस्थानकावतारं सप्तसूत्र्याऽऽह-'दोसु' इत्यादि, कल्पयोः-देवलोकयोः स्त्रियः कल्पस्त्रियो-देव्यः, परतो न सन्ति, शेषं कण्ठ्यमिति १, नवरं 'तेउलेस'त्ति तेजोरूपा लेश्या येषां ते तेजोलेश्याः, तेच | सौधर्मेशानयोरेव न परतः, तयोस्तेजोलेश्या एव, नेतरे, आह च-"किण्हा नीला काऊ तेउलेसा य भवणवंतरिया। जोइस सोहम्मीसाण तेऊलेसा मुणेयव्वा ॥१॥” इति, 'कायपरियारगत्ति परिचरन्ति-सेवन्ते स्त्रियमिति परिचारकाः कायतः परिचारकाः कायपरिचारकाः, एवमुत्तरत्रापि, नवरं स्पर्शादिपरिचारकाः स्पर्शादेवोपशान्तवेदोपतापा भव-131
१ आयुः वक्ष्ये । दाक्षिणात्यानां सार्धपल्यं देशोने द्वे उत्तराणां ॥१॥ २ भवनव्यन्तरयोर्दश वर्षसहस्राणि जघन्येन स्थितिः पल्योपममुत्कृष्टं व्यन्तराणां 8 विजानीयात् ॥१॥ ३ द्वे साधिके सप्त साधिकानि दश चतुर्दश सप्तदश सागरोपमाणि । सौधर्माद्यावच्छुकः तदुपयेंकैकमारोपयेत् ॥१॥ ४ पल्यं अधिकं द्वे| साधिके सागरे सप्त दश च चतुर्दश च । सप्तदश सहस्रारे तदुपर्येकैकमारोपयेत् ॥१॥ ५कृष्णनीलकापोततेजोळेश्याश्च भवनव्यन्तराः । ज्योतिषसौधर्मेशानेषु
*॥१०॥ तेजोलेश्या ज्ञातव्याः ॥१॥
ASASARASAASAASAASA
For Personal & Private Use Only
Page #203
--------------------------------------------------------------------------
________________
न्तीत्यभिप्रायः, आनतादिषु चतुर्षु कल्पेषु मनःपरिचारका देवा भवन्तीति वक्तव्ये द्विस्थानकानुरोधाद् 'दो इंदा' इत्युक्तं, आनतादिषु हि द्वाविन्द्राविति, गाथाऽत्र – “दो कायप्पवियारा कप्पा फरिसेण दोन्नि दो रूवे । सद्दे दो चउर मणे उवरिं परियारणा नत्थि ॥ १ ॥ इयं च परिवारणा कर्मतः, कर्म च जीवाः स्वहेतुभिः कालत्रयेऽपि चिताद्यवस्थं कुर्व - न्तीत्याह - 'जीवाण' मित्यादि, सूत्राणि षट् सुगमानि, नवरं, जीवा-जन्तवो, णं वाक्यालङ्कारे, द्वयोः स्थानयोः - आश्र ययोस्त्रसंस्थावर कायलक्षणयोः समाहारो बिस्थानम्, तत्र मिथ्यात्वादिभिर्ये निर्वर्त्तिताः - सामान्येनोपार्जिताः वक्ष्यमाणावस्थाषयोग्यीकृताः द्वयोर्वा स्थानयोः निवृत्तिर्येषां ते द्विस्थाननिवृत्तिकास्तान् पुद्गलान् कार्मणान् पापकर्म-घातिकर्म सर्वमेव वा ज्ञानावरणादि तद्भावस्तत्ता तया पापकर्मतया तद्रूपतयेत्यर्थः, चितवन्तो वा अतीतकाले चिन्वन्ति वा सम्प्रति चेष्यन्ति वा अनागतकाले केचिदिति गम्यते, चयनं च कषायादिपरिणतस्य कर्मपुङ्गलोपादानमात्रं, उपचयनं तु चितस्याबाधाकालं मुक्त्वा ज्ञानावरणीयादितया निषेकः, स चैवं प्रथमस्थितौ बहुतरं कर्मदलिकं निषिञ्चति ततो द्वितीयायां विशेषहीनमेवं “जावुक्कोसियाए विसेसहीणं णिसिंचइ” इति, बन्धनं तु तस्यैव ज्ञानावरणादितया निषिक्तस्य पुनरपि कषायपरिणतिविशेषान्निकाचनमिति, उदीरणं त्वनुदयप्राप्तस्य करणेनाकृष्योदये क्षेपणमिति, वेदनम् - अनुभवः, निर्जरा - कर्मणोऽकर्मता भवनमिति । कर्म च पुद्गलात्मकमिति पुद्गलान् द्रव्यक्षेत्र कालभावैर्द्धिस्थानकावतारेण निरूपयन्नाह -'दुपएसी' त्यादि सूत्राणि त्रयोविंशतिः, सुगमा चेयं, नवरं यावत्करणात् 'दुसमयहिइए' त्यादि सूत्राण्येकविंशतिर्वा - १ द्वौ कायप्रविचारौ कल्पौ स्पर्शेन द्वौ द्वौ रूपेण । द्वौ शब्देन चत्वारो मनखोपरि परिचारणा नास्ति ॥ १ ॥
Jain Education emational
For Personal & Private Use Only
Page #204
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
च्यानि, कालं पञ्चद्विपश्चाष्टभेदान् वर्णगन्धरसस्पर्शीश्चाश्रित्येति, वाचना चैवं-'दुसमयहिईया पोग्गले'त्यादि ॥ द्विस्थानकस्य चतुर्थ उद्देशकः समाप्तः । तत्समाप्तौ च श्रीमदभयदेवसूरिविरचिते स्थानाख्यतृतीयाङ्गविवरणे द्वितीयमध्ययन द्विस्थानकाभिधानं समाप्तमिति ॥
२ स्थानकाध्ययने उद्देशः४ सू० ११८
॥१.१॥
INNNANANANANNNNNNNNNAR
इति श्रीस्थानाङ्गाख्ये तृतीयेऽङ्गे द्विस्थानकाख्यं द्वितीयमध्ययनं समाप्तं ।
For Personal & Private Use Only
Page #205
--------------------------------------------------------------------------
________________
द्विस्थानकानन्तरं त्रिस्थानकमेव भवति सङ्ख्याक्रमप्रामाण्यादित्यनेन सम्बन्धेनायातस्य चतुरनुयोगद्वारस्य चतुरुद्देशकस्यास्य तत्रापि द्वितीयाध्ययनान्त्योद्देशके जीवादिपर्याया उक्का अस्याप्यध्ययनस्य प्रथमोद्देशके त एवाभिधीयन्त इत्येवंसम्बन्धस्यैतत्प्रथमोद्देशकस्य तत्राप्यनन्तरोद्देशकान्त्यसूत्रे पुद्गलधर्मा उक्ता एतप्रथमसूत्रे तु जीवधर्मा उच्यन्त इत्येवंसम्बन्धस्यैतदादिसूत्रस्य
तओ इंदा पण्णत्ता तं०–णामिदे ठवणिदे दविदे, तओ इंदा पं० २०–णाणिदे दंसणिदे चरित्तिदे, तओ इंदा पं० तं०-देविंदे असुरिंदे मणुस्सिदे (सू० ११९) 'तओ इंदे'त्यादेाख्या, सा च सुकरैव, नवरमिन्दनाद्-ऐश्वर्याद् इन्द्रः नाम-संज्ञा तदेव यथार्थमिन्द्रेत्यक्षरात्मकमिन्द्रो नामेन्द्रः, अथवा सचेतनस्याचेतनस्य वा यस्येन्द्र इत्ययथार्थ नाम क्रियते स नामनामवतोरभेदोपचारान्नाम चासाविन्द्रश्चेति नामेन्द्रः, अथवा नाम्नैवेन्द्र इन्द्रार्थशून्यत्वान्नामेन्द्र इति, नामलक्षणं पुनरिदम्-"यद्वस्तुनोऽभिधानं | स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायानभिधेयश्च नाम यादृच्छिकं च तथा ॥१॥" इति, अयमर्थः यदस्त्वित्यादिना य-1* थार्थमिन्द्र इत्याद्युक्तं, स्थितमित्यादिना त्वयथार्थ गोपालादाविन्द्रेत्यादि, यादृच्छिकमनर्थकं डित्थादीति ३, अथवा यदिन्दनाद्यर्थनिरपेक्षं गोपालादिवस्तुन इन्द्र इत्यादिकमभिधानं यथार्थतया शक्रादावन्यत्रार्थे स्थितं तन्नामेति, इन्द्रादिवस्तुनो वा अभिधानमिन्दनाद्यर्थनिरपेक्षं सद् गोपालादावन्यत्रार्थे स्थितं नामेति । तथा इन्द्राद्यभिप्रायेण स्थाप्यत इति स्थापना-लेप्यादिकर्म सैवेन्द्रः स्थापनेन्द्रः, इन्द्रप्रतिमा साकारस्थापनेन्द्रः अक्षादिन्यासस्त्वितर इति, स्थापनालक्ष
For Personal & Private Use Only
Page #206
--------------------------------------------------------------------------
________________
३ स्थानकाध्ययने उद्देशः१ सू०११९
श्रीस्थाना-तणमिदम्-"यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणिः । लेप्यादिकर्म तत् स्थापनेति क्रियतेऽल्पकालञ्च ॥१॥" ङ्गसूत्र- इति, तथा, "लेप्पगहत्थी हत्थित्ति एस सब्भाविया भवे ठवणा । होइ असम्भावे पुण हत्थित्ति निरागिई अक्खो ॥१॥" वृत्तिः | इति, तथा द्रवति-गच्छति तांस्तान् पर्यायान् द्रूयते वा तैस्तैः पर्यायोर्वा-सत्ताया अवयवो विकारो वा वर्णादिगु
णानां वा द्रावः-समूह इति द्रव्यं, तच्च भूतभावं भाविभावं चेति, आह च-"देवए १ दुयए २ दोरवयवो विगारो ३ ॥१०२॥
गुणाण संदावो ४। दव्वं भव्वं भावस्स भूयभावं च जं जोगं ॥१॥" ति, इति । तथा “भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके । तद् द्रव्यं तत्त्वज्ञैः सचेतनाचेतनं गदितम् ॥ १॥” तथा 'अनुपयोगो द्रव्यमप्रधानं चेति, तत्र द्रव्यं चासाविन्द्रश्चेति द्रव्येन्द्रः, स च द्विधा-आगमतो नोआगमतश्च, तत्र आगमतः-खल्वागममधिकृत्य ज्ञानापेक्षयेत्यर्थः, नोआगमतस्तु तद्विपर्ययमाश्रित्य, तत्रागमत इन्द्रशब्दाध्येताऽनुपयुक्तो द्रव्येन्द्रः 'अनुपयोगो द्रव्य'मिति वचनात् , |अयमेवार्थों मङ्गलमाश्रित्य भाष्य उक्तः, तथाहि-"आगमओऽणुवउत्तो मंगलसद्दाणुवासिओ वत्ता । तन्नाणलद्धिजुतोवि णोवउत्तोत्ति तो दव्वं ॥१॥” इति, तथा नोआगमतस्त्रिविधो द्रव्येन्द्रः, तद्यथा-ज्ञशरीरद्रव्येन्द्रो भव्यशरीरद्रव्येन्द्रो ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्येन्द्रश्चेति, तत्र ज्ञस्य शरीरं ज्ञशरीरं ज्ञशरीरमेव द्रव्येन्द्रः ज्ञशरीरद्रव्येन्द्रः,
१ लेप्यहस्ती हस्तीति एषा सद्भाविका स्थापना भवेत् । भवत्यसद्भावे पुनर्हस्तीति निराकृतिरक्षः॥१॥ २ द्रवति द्रूयते वा द्रोः (सत्तायाः) अवयवो विकारो वा गुणानां संद्रावो (भाजन) तद्रव्यं भव्यभावस्य भूतभावस्य च यद् योग्यमिति ॥ १॥ ३ आगमतोऽनुपयुक्तो मंगलशब्दानुवासित (आत्मा) वक्ता । तज्ज्ञानलसब्धियुक्तोऽप्यनुपयुक्त इति ततो द्रव्यं ॥१॥
६
॥१०२॥
For Personal & Private Use Only
Page #207
--------------------------------------------------------------------------
________________
एतदक्तं भवति-इन्द्रपदार्थज्ञस्य यच्छरीरमात्मरहितं तदतीतकालानुभूततद्भावानुवृत्त्या सिद्धशिलातलादिगतमपि घृत-12 घटादिन्यायेन नोआगमतो द्रव्येन्द्र इति, इन्द्रकारणत्वात् इन्द्रज्ञानशून्यत्वाच्च तस्य, इह सर्वनिषेध एव नोशब्दः, तथा भव्यो-योग्य इन्द्रशब्दार्थ ज्ञास्यति यो न तावद्विजानाति स भव्य इति तस्य शरीरं भव्यशरीरं तदेव द्रव्येन्द्रो भव्यशरीरद्रव्येन्द्रः, अयमत्र भावार्थो-भाविनी वृत्तिमङ्गीकृत्य इन्द्रोपयोगाधारत्वात् मधुघटादिन्यायेनैव तद्बालादिशरीरं भव्यशरीरद्रव्येन्द्र इति, नोशब्दः पूर्ववत् , उक्तञ्च मङ्गलमधिकृत्य-"मंगलपयत्थजाणयदेहो भब्वस्स वा संजीवोवि।णोआगमओ दव्वं आगमरहिओत्ति जं भणितं ॥१॥” इति, ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्येन्द्रो भावेन्द्र कार्येष्वव्यापृतः, आगमतोअनुपयुक्तद्रव्येन्द्रवत, तथा यच्छरीरमात्मद्रव्यं वाऽतीतभावेन्द्रपरिणामं तच्चोभयातिरिक्तद्रव्येन्द्रो, ज्ञशरीरद्रव्येन्द्रवत, तथा यो भावीन्द्रपर्यायशरीरयोग्यः पुद्गलराशिर्यच्च भावीन्द्रपयायमात्मद्रव्यं तदप्युभयातिरिक्तो द्रव्येन्द्रः, भव्यशरीर-16 द्रव्येन्द्रवत् , स चावस्थाभेदेन त्रिविधः, तद्यथा-एकभविको बद्धायुष्कोऽभिमुखनामगोत्रश्चेति, तत्र एकस्मिन् भवे तस्मिन्नेवातिक्रान्ते भावी एकभविको-योऽनन्तर एव भवे इन्द्रतयोत्पत्स्यत इति, स चोत्कर्षतस्त्रीणि पल्योपमानि भवन्ति, देवकुर्वादिमिथुनकस्य भवनपत्यादीन्द्रतयोत्पत्तिसम्भवादिति, तथा स एवेन्द्रायुर्बन्धानन्तरं बद्धमायुरनेनेति बद्धायुरुच्यते, स चोत्कर्षतः पूर्वकोटीत्रिभागं यावद्, अस्मात्परतः आयुष्कबन्धाभावात् , तथा अभिमुखे-संमुखे जघन्योत्कर्षाभ्यां समयान्तर्मुहर्त्तानन्तरभावितया नामगोत्रे इन्द्रसबन्धिनी यस्य स तथा, तथा भावैश्वर्ययुक्ततीर्थकरा दि
१ मंगलपदार्थज्ञातृदेहो भव्यस्य वा सजीवोऽपि (देहः) । नोआगमतो द्रव्यं आगमरहित इति यद्भणितं ॥१॥ २ सजीवोत्ति.
dain Education International
For Personal & Private Use Only
www.janelibrary.org
Page #208
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ १०३ ॥
भावेन्द्रापेक्षया अप्रधानत्वाच्छक्रादिरपि द्रव्येन्द्र एव, द्रव्यशब्दस्याप्रधानार्थेऽपि प्रवृत्तेरिति भावेन्द्रस्त्विह त्रिस्थानकामुरोधान्नोक्तः, तलक्षणं चेदम्- भावम् - इन्दनक्रियानुभवन लक्षणपरिणाममाश्रित्येन्द्र इन्दनपरिणामेन वा भवतीति भावः स चासाविन्द्रश्चेति भावेन्द्रः, यदाह - "भावो विवक्षितक्रियाऽनुभूतियुक्तो हि वै समाख्यातः । सर्वज्ञैरिन्द्रादिवदि| हेन्दनादिक्रियानुभवात् ॥ १ ॥ " स च द्विधा - आगमतो नोआगमतश्च तत्र आगमत इन्द्रज्ञानोपयुक्तो जीवो भावेन्द्रः, कथमिन्द्रोपयोगमात्रात् तन्मयताऽवगम्यते ?, न ह्यग्निज्ञानोपयुक्तो माणवकोऽग्निरेव दहनपचनप्रकाशनाद्यर्थक्रियाप्रसाधकत्वाभावादिति चेत्, न, अभिप्रायापरिज्ञानात् संवित् ज्ञानमवगमो भाव इत्यनर्थान्तरम्, तत्र 'अर्थाभिधानप्रत्ययास्तुल्यनामधेया' इति सर्ववादिनामविसंवादस्थानं, यथा कोऽयं ?, घटः, किमयमाह ?, घटशब्दं किमस्य ज्ञानं ?, घट इति, अग्निरिति च यत् ज्ञानं तदव्यतिरिक्तो ज्ञाता तलक्षणो गृह्यते, अन्यथा तज्ज्ञाने सत्यपि नोपलभेत, अतन्मयत्वात्, प्रदीपहस्तान्धवत् पुरुषान्तरवद्वा, न चानाकारं तत्, पदार्थान्तरवद्विवक्षितपदार्थापरिच्छेदप्रसङ्गात्, बन्धाद्यभावश्च ज्ञानाज्ञानसुखदुःखपरिणामान्यत्वाद्, आकाशवत्, न चानलः सर्व एव दहनाद्यर्थक्रियाप्रसाधको, भस्मच्छन्नाग्निना व्यभिचारादिति कृतं प्रसङ्गेन, नोआगमतो भावेन्द्र इन्द्रनामगोत्रे कर्मणी वेदयन् परमैश्वर्यभाजनं, सर्वनिषेधवचनत्वान्नोशब्दस्य, यतस्तत्र नेन्द्रपदार्थज्ञानमिन्द्रव्यपदेशनिबन्धनतया विवक्षितं इन्दनक्रियाया एव च विवक्षितत्वात्, अथवा तथाविधज्ञानक्रियारूपो यः परिणामः स नागम एव केवलो न चानागम इत्यतो मिश्रवचनत्वात् नोशब्दस्य नोआगंमत इत्याख्यायत इति । ननु नामस्थापनाद्रव्येष्विन्द्राभिधानं विवक्षितभावशून्यत्वाद् द्रव्यत्वं व
For Personal & Private Use Only
३ स्थानकाध्ययने
उद्देशः १
सू० ११९
॥ १०३ ॥
Page #209
--------------------------------------------------------------------------
________________
समानं वर्त्तते, ततश्च क एषां विशेषः ?, आह च - " अभिहाणं दव्वत्तं तदत्थसुन्नत्तणं च तुल्लाई । को भाववज्जियाणं नामाईणं पइविसेसो ? ॥ १ ॥” इति, अत्रोच्यते, यथा हि स्थापनेन्द्रे खल्विन्द्राकारो लक्ष्यते तथा कर्त्तुः सद्भूतेन्द्राभिप्रायो भवति तथा द्रष्टुस्तदाकारदर्शनादिन्द्रप्रत्ययस्तथा प्रणतिकृतधियश्च फलार्थिनः स्तोतुं प्रवर्त्तन्ते फलं च प्राप्नुवन्ति केचिद्देवतानुग्रहात् न तथा नामद्रव्येन्द्रयोरिति, तस्मात् स्थापनायास्तावदित्थं भेद इति, आह च - "आंगारोऽभिप्पाओ बुद्धी किरियाफलं च पाएणं । जह दीसइ ठवणिंदे न तहा नामे न दविंदे ॥ १ ॥” इति यथा च द्रव्येन्द्रो भावेन्द्रकारणतां प्रतिपद्यते तथोपयोगापेक्षायामपि तदुपयोगतामासादयत्यवाप्तवांश्च न तथा नामस्थापनेन्द्रावित्ययं विशेष इति, आह च - " भावस्स कारणं जह दव्वं भावो य तस्स पज्जाओ । उवओगपरिणतिमओ न तहा नामं न वा ठवणा ॥ १ ॥” इति ॥ उक्ता नामस्थापनाद्रव्येन्द्राः, इदानीं भावेन्द्रं त्रिस्थानकावतारेणाह -'तओ इंदे त्यादि कण्ठ्यं, नवरं ज्ञानेन ज्ञानस्य ज्ञाने वा इन्द्रः - परमेश्वरो ज्ञानेन्द्रः - अतिशयवच्छ्रुताद्यन्यतरज्ञानवशविवेचितवस्तुविस्तरः केवली वा, एवं दर्शनेन्द्रः - क्षायिकसम्यग्दर्शनी, चरित्रेन्द्रो - यथाऽऽख्यात चारित्रः, एतेषां च भावेन सकलभावप्रधानक्षायिकलक्षणेन विवक्षितक्षायोपशमिकलक्षणेन वा भावतः - परमार्थतो वेन्द्रत्वात् सकलसंसार्यप्राप्त पूर्वगुणलक्ष्मीलक्षणपरमैश्वर्य
१ अभिधानं द्रव्यत्वं तदर्थशून्यत्वं च तुल्यानि को भाववर्जितानां नामादीनां प्रतिविशेषः ? ॥ १ ॥ ( येन भेदास्त्रयस्ते ) । २ आकारोऽभिप्रायो बुद्धिः क्रियाफलं च यथा प्रायः स्थापनेन्द्रे दृश्यते न तथा नामेन्द्रे न द्रव्येन्द्रे ॥ १ ॥ ३° पूर्वश्व प्र. ४ भावस्य कारणं यथा द्रव्यं भावश्च तस्य पर्यायः उपयोगपरिणतिमयो न तथा नाम न वा स्थापनेति ॥ १ ॥
For Personal & Private Use Only
Page #210
--------------------------------------------------------------------------
________________
वृत्तिः
श्रीस्थाना- युक्तत्वाद् भावेन्द्रताऽवसेयेति । उक्तमाध्यात्मिकैश्वर्यापेक्षया भावेन्द्रत्रैविध्यमथ बायैश्वर्यापेक्षया तदेवाह-तओ ३ स्थान
इंदे'त्यादि, भाविताथै, नवरं देवा-वैमानिका ज्योतिष्कवैमानिका वा रूढेः असुरा:-भवनपतिविशेषा भवनपतिव्यन्तरा काध्ययने वा सुरपर्युदासात्, मनुजेन्द्रः-चक्रवत्यादिरिति ॥ त्रयाणामप्येषां वैक्रियकरणादिशक्तियुक्ततयेन्द्रत्वमिति विकुर्वणा-15 उद्देशः१ निरूपणायाह
सू० १२१ ॥१०४॥
तिविहा विउव्वणा पं० २०-बाहिरते पोग्गलए परियातित्ता एगा विकुव्वणा बाहिरए पोग्गले अपरियादित्ता एगा विकुव्वणा बाहिरए पोग्गले परियादित्तावि अप्परियादित्तावि एगा विकुव्वणा, तिविहा विगुब्वणा पं० सं०-अब्भंतरए पोग्गले परियाइत्ता एगा विकुव्वणा अभंतरे पोग्गले अपरियादित्ता एगा विकुव्वणा अभंतरए पोग्गले परियातित्तावि अपरितादित्तावि एगा विकुव्वणा, तिविहा विकुब्वणा पं० २०-बाहिरभंतरए पोग्गले परियाइत्ता एगा विकुव्वणा बाहिरब्भंतरए पोग्गले अपरियाइत्ता एगा विगुव्वणा बाहिरभंतरए पोग्गले परियाइत्तावि अपरियाइत्तावि एगा विउठवणा । (सू० १२०) तिविहा नेरइया पन्नत्ता तं०–कतिसंचिता अकतिसंचिता अवत्तव्वगसंचिता, एवमेगिंदियवजा जाव
वेमाणिया (सू० १२१) _ 'तिविहे त्यादि सूत्रत्रयी कण्ठ्या, नवरं बाह्यान् पुद्गलान्-भवधारणीयशरीरानवगाढक्षेत्रप्रदेशवर्त्तिनो वैक्रियसमुद्घा-3 दातेन पर्यादाय-गृहीत्वैका विकुर्वणा क्रियते इति शेषः, तानपर्यादाय, या तु भवधारणीयरूपैव साऽन्या, यत्पुनर्भवधा-15॥१०४॥
रणीयस्यैव किञ्चिद्विशेषापादनं सा पर्यादायापि अपर्यादायापि इति तृतीया व्यपदिश्यते, अथवा विकुर्वणा-भूषाकरणं,
For Personal & Private Use Only
Page #211
--------------------------------------------------------------------------
________________
GROOMSANGALRSSSSS
तत्र बाह्यपुद्गलानादायाभरणादीन् अपर्यादाय केशनखसमारचनादिना उभयतस्तूभयथेति, अथवाऽपर्यादायेति कक-| लाससादीनां रक्तत्वफणादिकरणलक्षणेति । एवं द्वितीयसूत्रमपि, नवरमभ्यन्तरपुद्गला भवधारणीयेनौदारिकेण वा शरीरेण ये क्षेत्रप्रदेशा अवगाढास्तेष्वेव ये वर्तन्ते तेऽवसेयाः, विभूषापक्षे तु निष्ठीवनादयोऽभ्यन्तरपुद्गला इति । तृतीयं तु बाह्याभ्यन्तरपुद्गलयोगेन वाच्यमिति, तथाहि-उभयेषामुपादानाद् भवधारणीयनिष्पादनं तदनन्तरं तस्यैव केशादिरचनं च, अनादानाच्चिरविकुर्वितस्यैव मुखादिविकारकरणं, उभयतस्तु बाह्याभ्यन्तराणामनभिमतानामादानतोऽन्येषां चानादानतोऽनिष्टरूपभवधारणीयेतररचनमिति ॥ अनन्तरं विकुर्वणोक्ता, सा च नारकाणामप्यस्तीति नारकान्निरूपयन्नाह'तिविहे'त्यादि, कण्ठ्यम् , नवरं 'कती'त्यनेन सङ्ख्यावाचिना ध्यादयः सङ्ख्यावन्तोऽभिधीयन्ते, अयं चान्यत्र प्रश्नविशिष्टसङ्ख्यावाचकतया रूढोऽपीह सबथामात्रे द्रष्टव्यः, तत्र नारकाः कति-कतिसङ्ख्याताः सङ्ख्याता एकैकसमये ये उत्पन्नाः सन्तः सञ्चिताः-कत्युत्पत्तिसाधाद् बुद्ध्या राशीकृतास्ते कतिसञ्चिताः, तथा न कति-न सायाता इत्यकति-असहयाता| अनन्ता वा, तत्र ये अकति-अकतिसङ्ख्याताः असङ्ख्याता एकैकसमये उत्पन्ना सन्तस्तथैव सञ्चितास्ते अकतिसञ्चिताः, तथा यः परिमाणविशेषो न कति नाप्यकतीति शक्यते वक्तुं सोऽवक्तव्यकः स चैक इति तत्सञ्चिता अवक्तव्यकसञ्चिताः, समये समये एकतयोत्सन्ना इत्यर्थः, उत्पद्यन्ते हि नारका एकसमये एकादयोऽसङ्ख्येयान्ताः, उक्तं च-"एगो व दो व |तिन्नि व संखमसंखा व एगसमएणं । उववजंतेवइया उबटुंता वि एमेव ॥१॥” इति, एतद्देवपरिमाणमेतदेव नार
१ एको वा द्वौ वा त्रयो वा सङ्ख्याता असङ्ख्या वैकसमयेन उत्पद्यन्ते एतावन्तः उद्वर्त्तन्तेऽप्येवमेव (देवाः) ॥१॥
Jain Education Inter nal
For Personal & Private Use Only
www.janelibrary.org
Page #212
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्र
३ स्थानकाध्ययने उद्देशः१ सू० १२२
वृत्तिः
॥१०५॥
काणामपि, यत उक्तम्-"संखा पुण सुरवरतुल"त्ति, कतिसञ्चितादिकमर्थमसुरादीना दण्डकोक्तानामतिदिशन्नाह'एवं'मित्यादि, 'एव'मिति नारकवच्छेषाश्चतुर्विशतिदण्डकोक्ता वाच्या एकेन्द्रियवर्जाः, यतस्तेषु प्रतिसमयमसङ्ख्याता अनन्ता वा अकतिशब्दवाच्या एवोत्पद्यन्ते, न त्वेकः सङ्ख्याता वा इति, आह च-"अणुसमयमसंखेजा संखेजाऊयतिरियमणुया य । एगिदिएसु गच्छे आरा ईसाणदेवा य॥ १ ॥ एगो असंखभागो वट्टइ उब्वट्टणोववायमि । एगनिगोए निच्चं एवं सेसेसुवि स एव ॥ २॥” इति । अनन्तरसूत्रे कतिसंचितादिको धर्मो वैमानिकानां देवानामुक्तः, अधुना | देवानां सामान्येन परिचारणाधर्मनिरूपणायाह
तिविहा परियारणा पं० तं०-एगे देवे अन्ने देवे अन्नेसिं देवाणं देवीओ अ अभिजुंजिय २ परियारेति, अप्पणिजिआओ देवीओ अभिमुंजिय २ परियारेति, अप्पाणमेव अप्पणा विउब्विय २ परियारेति १, एगे देवे णो अन्ने देवा णो अण्णेसि देवाणं देवीओ अभिमुंजिय २ परियारेति अत्तणिजिआओ देवीओ अभिजुंजिय २ परियारेइ अप्पाणमेव अप्पणा विउब्विय २ परियारेति २, एगे देवे णो अन्ने देवा णो अण्णेसिं देवाणं देवीओ अभिजुंजिय २ परितारेति णो अप्पणिजिताओ देवीओ अभिमुंजिय २ परितारेति अप्पाणमेव अप्पाणं विउब्विय २ परितारेति३, (सू० १२२)। तिविहे मेहुणे पं० तं०
१ सया पुनः सुरवरतुल्या (नारकाणां). २ अनुसमयमसङ्ख्याताः सङ्ख्ययायुषस्तु तिर्यञ्चो मनुष्याश्च एकेन्द्रियेषु गच्छेयुः आरादीशानाद्देवाच ॥१॥ एकोऽसयभागो वर्तते उद्वर्त्तनोपपाते एकस्मिन्निगोदे गिलं एवं शेषेष्वपि स एव ॥२॥
For Personal & Private Use Only
Page #213
--------------------------------------------------------------------------
________________
KARACCOR RESCRECORRECEN
-दिव्वे माणुस्सते तिरिक्खजोणीते, तओ मेहुणं गच्छंति २०-देवा मणुस्सा तिरिक्खजोणिता, ततो मेहुणं सेवंति ___ तं०-इत्थी पुरिसा णपुंसगा (सू० १२३) । 'तिविहा परी'त्यादि, कण्ठ्यम् , नवरं परिचारणा-देवमैथुनसेवेति, एकः कश्चिद्देवो न सर्वोऽप्येवमिति, किम् ?|'अण्णे देवे'त्ति अन्यान् देवान्-अल्पर्धिकान् तथाऽन्येषां देवीनां सत्का देवीश्चाभियुज्याभियुज्य-आश्लिष्याश्लिष्य वशीकृत्य वा परिचारयति-परिभुङ्क्ते वेदबाधोपशमायेति, न च न सम्भवति देवस्य देवसेवा पुंस्त्वेने त्याशङ्कनीयम् , मनुष्येष्वपि तथा श्रवणात् , न चात्रार्थे नरामरयोः प्रायो विशेषोऽस्तीति, एक एवायं प्रकारो देवदेवीनामन्यत्वसामान्यादत एव द्वयोरपि पदयोरेकः क्रियाभिसम्बन्ध इति, एवमात्मीया देवीः परिचारयतीति द्वितीयः, तथाऽऽत्मानमेव परिचारयति, कथं ?-आत्मना विकृत्य विकृत्य परिचारणायोग्य विधायेति तृतीयं, एवं प्रकारत्रयरूपाप्येकेयं परिचारणा, प्रभविष्णूत्कटकामैकपरिचारकवशादिति, अथान्यो देव आद्यप्रकारपरिहारेणान्त्यप्रकारद्वयेन परिचारयतीति द्वितीयेयमप्रभविष्णूचितकामपरिचारकदेवविशेषात्, तथाऽन्यो देव आद्यप्रकारद्वयवर्जनेनान्त्यप्रकारेण परिचारयतीति तृतीयाऽनुत्कटकामाल्पर्धिकदेवविशेषस्वामिकत्वादिति ॥ परिचारणेति मैथुनविशेष उक्तोऽधुना तदेव मैथुनं सामान्यतः प्ररूपयन्नाह-'तिविहे मेहुणे' इत्यादि कण्ठ्यं, मवरं मिथुनं-स्त्रीपुंसयुग्मं तत्कर्म मैथुनं, नारकाणां तन्न सम्भवति द्रव्यत इति चतुर्थ नास्त्येवेति नोक्तम् ॥ मिथुनकर्मण एव कारकानाह-तओं' इत्यादि कण्ठ्यं, तेषामेव भेदानाह'तओ मेहुण'मित्यादि, कण्ठ्यं, नवरं ख्यादिलक्षणमिदमाचक्षते विचक्षणा:-"योनि १ म॒दुत्व २ मस्थैर्य ३, मुग्धत्वं ४
Jain Education Intematonal
For Personal & Private Use Only
www.nelibrary.org
Page #214
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ १०६ ॥
।
क्लीवता ५ स्तनौ ६ । पुंस्कामितेति ७ लिङ्गानि, सप्त स्त्रीत्वे प्रचक्षते ॥ १ ॥ मेहनं १ खरता २ दार्व्य ३, शौण्डीर्य ४ श्मश्रु ५ धृष्टता ६ । स्त्रीकामिते ७ ति लिङ्गानि सप्त पुंस्त्वे प्रचक्षते ॥ २ ॥ स्तनादिश्मश्रुकेशादिभावाभावसमन्वितम् नपुंसकं बुधाः प्राहुर्मोहानलसुदीपितम् ॥ ३ ॥" तथाऽन्यत्राप्युक्तम् — “स्तनकेशवती स्त्री स्याद्, रोमशः पुरुषः स्मृतः । उभयोरन्तरं यच्च, तदभावे नपुंसकम् ॥ १ ॥" इत्यादि ॥ एते च योगवन्तो भवन्तीति योगप्ररूपणायाहतिविहे जोगे पं० तं० मणजोगे वतिजोगे कायजोगे, एवं णेरतिताणं विगलिंदियवज्जाणं जाव वेमाणियाणं, तिविहे पओगे पं० तं०—मणपओगे वतिपओगे कायपओगे, जहा जोगो विगलिंदियवज्जाणं तथा पओगोऽवि, तिविहे करणे पं०, तं०—मणकरणे वतिकरणे कायकरणे, एवं विगलिंदियवज्जं जाव वेमाणियाणं, तिविहे करणे पं० तं० - आरंभकरणे संरंभकरणे समारंभकरणे, निरंतरं जाव वेमाणियाणं ( सू० १२४ )
'तिविहे जोए' इत्यादि, इह वीर्यान्तरायक्षयक्षयोपशमसमुत्थ लब्धिविशेषप्रत्ययमभिसन्ध्यनभिसन्धिपूर्वमात्मनो वीर्य योगः, आह च - " जोगो वीरियं थामो उच्छाह परक्कमो तहा चेट्ठा। सत्ती सामत्थंति य जोगस्स हवंति पजाया ॥ १ ॥” इति, स च द्विधा - सकरणोऽकरणश्च तत्रालेश्यस्य केवलिनः कृत्स्नयोर्ज्ञेयदृश्ययोरर्थयोः केवलं ज्ञानं दर्शनं चोपयुञ्जानस्य योऽसावपरिस्पन्दोऽप्रतिघो वीर्यविशेषः सोऽकरणः, स च नेहाधिक्रियते, सकरणस्यैव त्रिस्थानकावतारित्वाद्, अतस्तत्रैव व्युत्पत्तिस्तमेव चाश्रित्य सूत्रव्याख्या, युज्यते जीवः कर्मभिर्येन 'केम्मं जोगनिमित्तं बज्झइ'त्ति वचनात् युङ्क्ते१ योगो वीर्य स्थान उत्साहः पराक्रमस्तथा चेष्टा । शक्तिः सामर्थ्यमिति च योगस्य भवन्ति पर्यायाः ॥ १ ॥ २ कर्म योगनिमित्तं बध्यते
For Personal & Private Use Only
३ स्थान
काध्ययने
उद्देशः १
सू० १२४
॥ १०६ ॥
Page #215
--------------------------------------------------------------------------
________________
प्रयुड़े यं पर्यायं स योगो-वीर्यान्तरायक्षयोपशमजनितो जीवपरिणामविशेष इति, आह च-"मणसा वयसा कारण दूवावि जुत्तस्स विरियपरिणामो । जीवस्स अप्पणिजो स जोगसन्नो जिणक्खाओ॥ १ ॥ तेओजोगेण जहां रत्तत्ताई
घडस्स परिणामो । जीवकरणप्पओए विरियमवि तहप्पपरिणामो ॥ २ ॥” इति, मनसा करणेन युक्तस्य जीवस्य योगो-वीर्यपर्यायो दुर्बलस्य यष्टिकाद्रव्यवदुपष्टम्भकरो मनोयोग इति, स च चतुर्विधः-सत्यमनोयोगो मृषामनोयोगः सत्यमृषामनोयोगो असत्यामृषामनोयोगश्चेति, मनसो वा योगः-करणकारणानुमतिरूपो व्यापारो मनोयोगः, एवं वाग्योगोऽपि, एवं काययोगोऽपि, नवरं स सप्तविधः-औदारिको १ दारिकमिश्र २ वैक्रिय ३ विक्रियमिश्रा ४ हारका ५ हारकमिश्र ६ कार्मणकाययोग ७ भेदादिति, तत्रौदारिकादयः शुद्धाः सुबोधाः, औदारिकमिश्रस्तु औदारिक एवापरिपूर्णो | | मिश्र उच्यते, यथा गुडमिनं दधि न गुडतया नापि दधितया व्यपदिश्यते तत्ताभ्यामपरिपूर्णत्वात् , एवमौदारिक मिश्र कार्मणेन नौदारिकतया नापि कार्मणतया व्यपदेष्टुं शक्यम् अपरिपूर्णत्वादिति तस्यौदारिकमिश्रव्यपदेशः, एवं वैक्रिया
हारकमिश्रावपीति शतकटीकालेशः, प्रज्ञापनाव्याख्यानांशस्त्वेवम्-औदारिकाद्याः शुद्धास्तत्पर्याप्तकस्य मिश्रास्त्वपर्याहप्तकस्येति, तत्रोत्पत्तावौदारिककायः कार्मणेन औदारिकशरीरिणश्च वैक्रियाहारककरणकाले वैक्रियाहारकाभ्यां मिश्रो भवति इत्येवमौदारिकमिश्रः, तथा वैक्रियमिश्रो देवाद्युत्पत्तौ कार्मणेन कृतवैक्रियस्य चौदारिकप्रवेशाद्धायामौदारि
१मनसा वचसा कायेन वापि युक्तस्य वीर्यपरिणामः जीवस्यात्मीयः स योगसंज्ञो जिनाख्यातः॥१॥ तेजोयोगेन यथा रक्तवादिर्घटस्य परिणाम जीवकरणप्रयोगे वीर्यमपि तथाऽऽत्मपरिणामः ॥ २ ॥
**SAAAAAAAAAAAAAAAA
AS
For Personal & Private Use Only
Page #216
--------------------------------------------------------------------------
________________
श्रीस्थाना- केण, आहारकमिश्रस्तु साधिताहारककायप्रयोजनः पुनरौदारिकप्रवेशे औदारिकेणेति, कार्मणस्तु विग्रहे केवलिसमुद्घाते ३ स्थानङ्गसूत्र- वेति, सर्व एवायं योगः पञ्चदशधेति, सङ्ग्रहोऽस्य-"सच्चं १ मोसं २ मीसं ३ असच्चमोसं ४ मणो वती चे काध्ययने वृत्तिः काओ उराल १ विक्किय २ आहारग ३ मीस ६ कम्मइगो ७॥ १॥” इति ॥ सामान्येन योगं प्ररूप्य विशेषतो नार- उद्देशः१
४ कादिषु चतुर्विंशतौ पदेषु तमतिदिशन्नाह–'एवं'मित्यादि, कण्ठ्यं, नवरमतिप्रसङ्गपरिहारायेदमुक्त-"विगलिंदिय- सू० १२४
वजाणं"ति तत्र विकलेन्द्रियाः-अपञ्चेन्द्रियाः, तेषां ह्येकेन्द्रियाणां काययोग एव, द्वित्रिचतुरिन्द्रियाणां तु काययोगवाग्योगाविति ॥ मनःप्रभृतिसम्बन्धेनैवेदमाह-'तिविहे पओगे' इत्यादि, कण्ठ्यं, नवरं मनःप्रभृतीनां व्याप्रियमाणानां जीवन हेतुकर्तृभूतेन यद् व्यापारणं-प्रयोजनं स प्रयोगः मनसः प्रयोगो मनःप्रयोगः, एवमितरावपि, 'जहे'त्याचतिदेश-13
सूत्रं पूर्ववद्भावनीयमिति । मनःप्रभृतिसम्बन्धेनैवेदमपरमाह-'तिविहे करणे' इत्यादि कण्ठ्यं, नवरं क्रियते येन तत्कशरणं-मननादिक्रियासु प्रवर्त्तमानस्यात्मन उपकरणभूतस्तथा तथापरिणामवत्पुद्गलसङ्घात इति भावः, तत्र मन एव करणं|
मनःकरणमेवम् इतरे अपि, ‘एवं' मित्याद्यतिदेशसूत्रं पूर्ववदेव भावनीयमिति, अथवा योगप्रयोगकरणशब्दानां मनःप्रभृतिकमभिधेयतया योगप्रयोगकरणसूत्रेष्वभिहितमिति नार्थभेदोऽन्वेषणीयः, त्रयाणामप्येषामेकार्थतया आगमे बहुशः प्रवृत्तिदर्शनात् , तथाहि-योगः पञ्चदशविधः शतकादिषु व्याख्यातः, प्रज्ञापनायां त्वमेवायं प्रयोगशब्देनोक्तः, तथाहि -“कतिविहे णं भंते! पओगे पन्नत्ते, गोतमा! पन्नरसविहे" इत्यादि, तथा आवश्यकेऽयमेव करणतयोक्तः, तथाहि ।॥१०७॥
१ सत्यं मृषा मित्रं असत्यामृषा मनो वचोऽपि चैवं काय औदारिकवैक्रियाहारकमिश्राः कार्मण इति ॥१॥
ANSAR
, गोतमा कादिषु व्यासमदोऽन्वेषणीयत, अथवा
For Personal & Private Use Only
Page #217
--------------------------------------------------------------------------
________________
-"जुजणकरणं तिविहं मणवतिकाए य मणसि सच्चाइ । सहाणे तेसि भेओ चउ चउहा सत्तहा चेव ॥१॥” इति ॥ प्रकारान्तरेण करणत्रैविध्यमाह-'तिविहे'इत्यादि, आरम्भणमारम्भः-पृथिव्याधुपमईनं तस्य कृतिः-करणं स एव वा करणमित्यारम्भकरणमेवमितरे अपि वाच्ये, नवरमयं विशेषः-संरम्भकरणं पृथिव्यादिविषयमेव मनःसङ्क्लेशकरणं, समारम्भकरणं-तेषामेव सन्तापकरणमिति, आह च-"संकैप्पो संरंभो परितावकरो भवे समारंभो । आरंभो उद्दवओ सुद्धनयाणं तु सव्वेसिं ॥१॥” इति ॥ इदमारम्भादिकरणत्रयं नारकादीनां वैमानिकान्तानां भवतीत्यतिदिशनाह-निरन्तर'मित्यादि, सुगमं, केवलं संरम्भकरणमसंज्ञिनां पूर्वभवसंस्कारानुवृत्तिमात्रतया भावनीयमिति ॥ आरम्भादिकरणस्य क्रियान्तरस्य च फलमुपदर्शयन्नाह
तिहिं ठाणेहिं जीवा अप्पाउअत्ताते कम्मं पगरिति, तं०-पाणे अतिवातित्ता भवति मुसं वइत्ता भवइ तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभित्ता भवइ, इच्चेतेहि तिहिं ठाणेहिं जीवा अ. पाउअत्ताते कम्मं पगरेति । तिहिं ठाणेहिं जीवा दीहाउअत्ताते कम्मं पगरेंति, तं०-णो पाणे अतिवातित्ता भवइ णो मुसं वतित्ता भवति तथारूवं समणं वा माहणं वा फासुएसणिजेणं असणपाणखाइमसाइमेणं पडिलाभेत्ता भवइ, इचे तेहिं ।। तिहिं ठाणेहिं जीवा दीहाउयत्ताए कम्मं पगरेंति । तिहिं ठाणेहिं जीवा असुभदीहाउयत्ताए कम्मं पगरेंति, तंजधा
१ युजनकरणं त्रिविधं मनोवाक्कायेषु मनसि सत्यादि सस्थाने तेषां भेदः चतुर्धा चतुर्दा कायः सप्तथा चैव ॥१॥ ३ संकल्पः संरभः परितापकरो | भवेत्समारंभः । आरंभ उपद्रवतः शुद्धनयानान्तु सर्वेषां ॥१॥
For Personal & Private Use Only
w
Page #218
--------------------------------------------------------------------------
________________
श्रीस्थाना
नसूत्र
वृत्तिः
॥१०८॥
पाणे अतिवातित्ता भवइ मुसं वइत्ता भवइ तहारूवं समणं वा माहणं वा हीलेत्ता णिदित्ता खिसेत्ता गरहित्ता अवमाणित्ता
३ स्थानअन्नयरेणं अमणुन्नेणं अपीतिकारतेणं असण. पडिलाभेत्ता भवइ, इच्चेतेहिं तिहिं ठाणेहिं जीवा असुभदीहाउअत्ताए कम्म
काध्ययने पगरेंति । तिहिं ठाणेहिं जीवा सुभदीहाउअत्ताते कम्मं पगरेंति, तं०-णो पाणे अतिवातित्ता भवइ णो मुसं वदित्ता भ
उद्देशः१ वइ तहारूवं समणं वा माणं वा वंदित्ता नमंसित्ता सकारिता समाणेत्ता कल्लाणं मंगलं देवतं चेतितं पजुवासेत्ता मणु
सू० १२५ नेणं पीतिकारएणं असणपाणखाइमसाइमेणं पडिलाभित्ता भवइ, इच्चेतेहिं तिहिं ठाणेहिं जीवा सुहदीहाउतत्ताते कम्म पगरेंति । (सू० १२५) 'तिहिं ठाणहिँ' इत्यादि, त्रिभिः 'स्थानः' कारणैः 'जीवाः' प्राणिनः 'अप्पाउयत्ताए'त्ति अल्पं-स्तोकमायुः-जी-|| वितं यस्य सोऽल्पायुस्तद्भावस्तत्ता तस्यै अल्पायुष्टायै तदर्थं तन्निबन्धनमित्यर्थः, कर्म-आयुष्कादि, अथवा अल्पमायु:जीवितं यत आयुषस्तदल्पायुः तद्भावस्तत्ता तया कर्म-आयुर्लक्षणं 'प्रकुर्वन्ति' बघ्नन्तीत्यर्थः, तद्यथा-प्राणान्' प्राणेनोऽऽतिपातयितेति 'शीलार्थतन्नन्त'मिति कर्मणि द्वितीयेति, प्राणिनां विनाशनशील इत्यर्थः, एवंभूतो यो भवति, एवं मृषावादं वक्ता यश्च भवति, तथा-तत्प्रकारं रूप-स्वभावो नेपथ्यादि वा यस्य स तथारूपः दानोचित इत्यर्थः, |तं श्राम्यति-तपस्यतीति श्रमणः-तपोयुक्तस्तं मा हन इत्याचष्टे यः परं प्रति स्वयं हनननिवृत्तः सन्निति स माहनो-मूलगुणधरस्तं, वाशब्दौ विशेषणसमुच्चयार्थी, प्रगता असवः-असुमन्तः प्राणिनो यस्मात् तमासुकं तनिषेधादप्रासुकं ॥१०८॥ सचेतनमित्यर्थः तेन, एष्यते-गवेष्यते उद्गमादिदोषविकलतया साधुभिर्यत्तदेषणीयं-कल्प्यं तन्निषेधादनेषणीयं तेन,
GORIASSASSASSASSA
For Personal & Private Use Only
Page #219
--------------------------------------------------------------------------
________________
अश्यते-भुज्यते इत्यशनं च-ओदनादि पीयत इति पानं च-सौवीरकादि खादनं खादस्तेन निवृत्तं खादनार्थ तस्य निर्व @मानत्वादिति खादिम च-भक्तौदि स्वादनं स्वादः तेन निवृत्तं स्वादिमं दन्तपवनादीति समाहारद्वन्द्वस्तेन, गाथाश्चात्र-"असणं ओदणसत्तुगमुग्गजगाराइ खजगविही य । खीराइ सूरणादी मंडगपभिती य विन्नेयं ॥१॥ पाणं सोवीरजवोदगाइ चित्तं सुराइयं चेव । आउक्काओ सब्बो कक्कडगजलाइयं च तहा ॥ २॥ भत्तोसं दंताई खजूरं नालिकेरदक्खाई। कक्कडिगंबगफणसादि बहुविहं खाइमं नेयं ॥३॥ दंतवणं तंबोलं चित्तं अजगकुहेडगाई य । महपिप्पलि-15 मंठादी अणेगहा साइम होइ॥४॥” इति, प्रतिलम्भयिता-लाभवन्तं करोतीत्येवंशीलो यश्च भवति. ते अल्पायुष्कतया कर्म कुर्वन्तीति प्रक्रमः, 'इच्चेएहिं ति इत्येतैः प्राणातिपातादिभिरुक्तप्रकारैस्त्रिभिः स्थानः जीवा अल्पायुष्टया कर्म प्रकवन्तीति निगमनमिति । इह च प्राणातिपातयित्रादिपुरुषनिर्देशेऽपि प्राणातिपातादीनामेवाल्पायुर्बन्धनिबन्धनत्वेन तत्कारणत्वमुक्तं द्रष्टव्यमिति, इयं चास्य सूत्रस्य भावना-अध्यवसायविशेषेणैतत्रयं यथोक्तफलं भवतीति, अथवा यो हि जीवो जिनादिगुणपक्षपातितया तत्पूजाद्यर्थं पृथिव्याद्यारम्भेण न्यासापहारादिना च प्राणातिपातादिषु वर्तते तस्य सरागसंयमनिरवद्यदाननिमित्तायुष्कापेक्षयेयमल्पायुष्टा समवसेया, अथ नैतदेवं, निर्विशेषणत्वात् सूत्रस्य, अल्पायुष्कस्य क्षुल्लकभवग्रहणरूपस्यापि प्राणातिपातादिहेतुतो युज्यमानत्वाद् , अतः कथमभिधीयते-सविशेषणप्राणातिपातादिवर्ती जीव आपेक्षिकी चाल्पायुष्कतेति ?, उच्यते, अविशेषणत्वेऽपि सूत्रस्य प्राणातिपातादेविशेषणमवश्यं वाच्यं, यत इतस्तृतीयसूत्रे
For Personal & Private Use Only
Page #220
--------------------------------------------------------------------------
________________
३ स्थानकाध्ययने उद्देशः१ सू० १२५
श्रीस्थाना- काप्राणातिपातादित एव अशुभदीर्घायुष्टां वक्ष्यति, न हि समानहेतोः कार्यवैषम्यं प्रयुज्यते, सर्वत्रानाश्वासप्रसङ्गात् , तथा| गसूत्र- 'समणोवासगस्स णं भंते ! तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिजेणं असणपाणखाइमसाइमेणं पडि-
वृत्तिः लाभेमाणस्स किं कज्जइ?, गोयमा!, बहुतरिया से निजरा कजइ, अप्पतराए से पावे कम्मे कजइत्ति भगवतीवच॥१०९॥
नश्रवणादवसीयते-नैवेयं क्षुल्लकभवग्रहणरूपाऽल्पायुष्टा, न हि स्वल्पपापबहुनिर्जरानिबन्धनस्यानुष्ठानस्य क्षुल्लकभवनहणनिमित्तता सम्भाव्यते, जिनपूजनाद्यनुष्ठानस्यापि तथाप्रसङ्गात्, अथाप्रासुकदानस्य भवतूक्ताऽल्पायुष्टा, प्राणातिपातमृषावादयोस्तु क्षुल्लकभवग्रहणमेव फलमिति, नैतदेवम् , एकयोगप्रवृत्तत्वाद् अविरुद्धत्वाच्चेति, अथ मिथ्यादृष्टिश्रमणब्राह्मणानां यदप्रासुकदानं ततो निरुपचरितैवाल्पायुष्टा युज्यते, इतराभ्यां तु को विचार इति?, नैवम्, अप्रासुकेनेति तत्र विशेषणस्यानर्थकत्वात् , प्रासुकदानस्यापि अल्पायुष्कफलत्वाविरोधाद्, उक्तं च भगवत्याम्-"समणोवासयस्स णं भंते ! तहारूवं असंजतअविरयअपडिहयअपच्चक्खायपावकम्मं फासुएण वा अफासुएण वा एसणिजेण वा अणेसणिज्जेण वा असण ४ पडिलाभमाणस्स किं कज्जइ?, गोयमा?, एगंतसो पावेकम्मे कज्जइ, नो से काइ निजरा कज्जइ"त्ति, यच्च पापकर्मण एव कारणं तेदल्पायुष्टाया अपि कारणमिति, नन्वेवं प्राणातिपातमृषावादावप्रासुकदानं च कर्त्त
१ युज्यते. २ श्रमणोपासकेन भदन्त । तथारूपं धमणं वा माहनं वाणासुकेनानेषणीयेनाशनपानखादिमखादिमेन प्रतिलम्भयता किं क्रियते?, गौतम IIN बहुतरा तेन निर्जरा क्रियतेऽल्पतरं तेन पापकर्म क्रियते ३ श्रमणोपासकेन भदन्त ! तथारूपं असंयताविरताप्रतिहताप्रत्याख्यातपापकर्माण प्रासुकेन वाऽप्रासुकेन वा एषणीयेनानेषणीयेन वा अशनादिना प्रविलम्भयता किं क्रियते?, गौतम ! एकान्ततः पापकर्म क्रियते न तेन काचिन्निर्जरा क्रियते ॥ ४ बहुनिर्जरासाधनत्वेऽपि | अल्पस्य. ५ सरागसंयमनिय॑दीर्घशुभायुष्टापेक्षया. ६ अप्रासुकादिदानं.
॥१०९॥
For Personal & Private Use Only
Page #221
--------------------------------------------------------------------------
________________
व्यमापन्नमिति?, उच्यते, आपद्यतां नाम भूमिकापेक्षया को दोषः?, यतः-“अधिकारिवशाच्छास्त्रे, धर्मसाधनसंस्थितिः। व्याधिप्रतिक्रियातुल्या, विज्ञेया गुणदोषयोः॥१॥” तथा च गृहिणं प्रति जिनभवनकारणफलमुक्तम्-"एतदिह भावयज्ञः सद्गृहिणो जन्मफलमिदं परमम् । अभ्युदयाव्युच्छित्त्या नियमादपवर्गबीजमिति ॥१॥" तथा "भण्णइ जिणपूयाए कायवहो जइवि होइ उ कहिंचि । तहवि तई परिसुद्धा गिहीण कूवाहरणजोगा ॥१॥ असदारंभपवत्ता जंच गिही तेण तेसिं विनेया। तन्निवित्तिफलच्चिय एसा परिभावणीयमिदं ॥२॥” इति, दानाधिकारे तु श्रूयते द्विविधाः श्रमणोपासकाः-संविग्नभाविता लुब्धकदृष्टान्तभाविताश्चेति, यथोक्तम्-“संविग्गभावियाणं लोद्धयदिठंतभावियाणं च । मोत्तूण खेत्तकाले भावं च कहिंति सुद्धञ्छं ॥१॥” इति, तत्र लुब्धकदृष्टान्तभाविता यथाकथञ्चिद्ददति, संविग्नभावितास्त्वौचित्येनेति, तच्चेदम्,-"संथरणमि असुद्धं दोण्हवि गेण्हन्तदेंतयाणऽहियं । आउरदिहतेणं तं चेव हितं असंथरणे ॥१॥” इति, तथा “णायागयाणं कप्पणिज्जाणं अन्नपाणाईणं दवाणं देसकालसद्धासकारकमजुयं” इत्यादि, क्वचित् “पाणे अतिवायित्ता मुसं वयित्ते"त्येवं भवतिशब्दवर्जा वाचना, तत्रापि स एवार्थः, क्त्वाप्रत्ययान्तता वा व्या
१ भण्यते जिनपूजायां यद्यपि कथंचित्कायवधो भवति तथापि सा परिशुद्धा गृहिणां कूपोदाहरणदृष्टान्तात् ॥१॥ असदारंभप्रवृत्ता यच्च गृहिणस्तेन तेषां | विज्ञेया तन्निवृत्तिफलैव एषा परिभावनीयमेतत् ॥२॥ २ संविमभाविताना लुब्धकदृष्टान्तभावितानां च क्षेत्रकाली भावं च मुक्त्वा शुद्धमुन्छ कथयन्ति (देशयन्ति) |॥१॥ ३ संस्तरणे द्वयोरपि गृहणद्ददतोरहितमशुद्धं आतुरदृष्टान्तेन तदेवासंस्तरणे हितं । (देशादिभेदात् ) ॥१॥ ४ न्यायागतानां कल्पनीयानां अन्नपानादीनां द्रव्याणां देशकालश्रद्धासत्कारकमयुतं (दान).
For Personal & Private Use Only
Page #222
--------------------------------------------------------------------------
________________
णानतिपाल ताहिर, ततः प्रार्थ चेदं सूत्रही त्यादि प्रायुषः शुभ
गसूत्रवृत्तिः
॥११॥
दाख्येया, प्राणानतिपात्य मृषोक्त्वा श्रमणं प्रातलम्भ्य अल्पायुष्टया कर्म बध्नन्तीति प्रक्रमः, शेषं तथैव, अथवा प्रतिलम्भ-18|३ स्थाननस्थानकस्यैवेतरे विशेषणे, ताहि-प्राणानतिपात्याधाकर्मादिकरणतो मृषोक्त्वा यथा-अहो साधो! स्वार्थसिद्धमिदं भारी
काध्ययने कादि कल्पनीयं वो न शङ्का कार्येत्यादि, ततः प्रतिलम्भ्य तथा कर्म कुर्वन्तीति प्रक्रमः, इह च द्वयस्य विशेषणत्वेन
उद्देशः१ एकस्य विशेष्यत्वेन त्रिस्थानकत्वमवगन्तव्यम्, गम्भीरार्थ चेदं सूत्रमतोऽन्यथाऽपि भावनीयमिति ॥ अल्पायुष्कताका-1
सू० १२५ रणान्युक्तान्यधुनैतद्विपर्ययस्यैतान्येव विपर्यस्ततया कारणान्याह-'तिही'त्यादि प्राग्वदवसेयम् , नवरं 'दीहाउयत्ताए'त्ति शुभदीर्घायुष्टायै शुभदीर्घायुष्टया वेति प्रतिपत्तव्यं, प्राणातिपातविरत्यादीनां दीर्घायुषः शुभस्यैव निमित्तत्वाद, उक्तं च-"महव्वय अणुव्वएहि य बालतवोऽकामनिजराए य। देवाउयं निबंधइ सम्मद्दिडी य जो जीवो ॥१॥” तथा. | "पयईएँ तणुकसाओ दाणरओ सीलसंजमविहूणो । मज्झिमगुणेहिं जुत्तो मणुयाउं बंधए जीवो ॥२॥" देवमनुष्यायपी च शुभे इति । तथा भगवत्यां दानमुद्दिश्योक्तं-"समणोवासयरस णं भंते! तहारूवं समणं वा २ फासुएसणिजेणं असण ४ पडिलाभेमाणस्स किं कज्जइ, गोयमा!, एगंतसो निजरा कज्जइ, णो से केइ पावे कम्मे कजइ २" इति, यच्च निर्जराकारणं तच्छुभदीर्घायुःकारणतया न विरुद्धं, महाव्रतवदिति । अनन्तरमायुषो दीर्घताकारणान्यु
१ महानतरणुव्रतैश्च बालतपोऽकामनिर्जरया च देवायुर्निबध्नाति सम्यग्दृष्टिश्च यो जीवः ॥ १॥ प्रकृत्या तनुकषायो दानरतिः शीलसंयमविहीनः मध्यमगुणैर्युक्तो मनुजायुर्बध्नाति जीवः ॥१॥ २ श्रमणोपासकेन भदन्त ! तथारूपं श्रमणं वा माहनं वा प्रासुकैषणीयेनाशनादिना ४ प्रतिलम्भयता किं क्रियते ?, गौतम !
॥११ ॥ एकान्ततो निर्जरा क्रियते न तेन किंचिदपि पापकर्म क्रियते ॥
For Personal & Private Use Only
Page #223
--------------------------------------------------------------------------
________________
दूतानि, तच्च शुभाशुभमिति तत्रादौ तावदशुभायुर्दीर्घताकारणान्याह-'तिहीं'त्यादि प्राग्वत् , नवरं अशुभदीर्घायुष्टायै
इति नारकायुष्कायेति भावः, तथाहि-अशुभं च तत्सापप्रकृतिरूपत्वात् दीर्घ च तस्य जघन्यतोऽपि दशवर्षसहस्रस्थितिकत्वादुत्कृष्टतस्तु त्रयस्त्रिंशत्सागरोपमरूपत्वादशुभदीर्घ, तदेवंभूतमायु:-जीवितं यस्मात्कर्मणस्तदशुभदीर्घायुस्तद्भावस्तत्ता तस्यै तया वेति, प्राणान्-प्राणिन इत्यर्थोऽतिपातयिता भवति मृषावादं वक्ता भवति तथा श्रमणमशनादिना हीलनादि कृत्वा प्रतिलम्भयिता भवतीत्यक्षरघटना, हीलना तु जात्यायुद्घट्टनतो निन्दनं मनसा खिंसनं जनसमक्षं गर्हणं है तत्समक्षं अपमाननमनभ्युत्थानादिभिः, 'अन्यतरेण' बहूनां मध्ये एकतरेण, क्वचित्त्वन्यतरेणेति न दृश्यते, 'अमनोज्ञेन' स्वरूपतोऽशोभनेन कदन्नादिनाऽत एवाप्रीतिकारकेण, भक्तिमतस्त्वमनोज्ञमपि मनोज्ञमेव, तत्फलत्वाद, आर्यच-1 न्दनाया इव, आर्यचन्दनया हि कुल्माषाः सूर्पकोणकृता भगवते महावीराय पञ्चदिनोनपाण्मासिकक्षपणपारणके दत्ताः, तदैव च तस्या लोहनिगडानि हेममयनूपुरौ सम्पन्नौ केशाः पूर्ववदेव जाताः पञ्चवर्णविविधरत्नराशिमिर्गृहं भृतं सेन्द्रदेवदानवनरनायकैरभिनन्दिता कालेनावाप्तचारित्रा च सिद्धिसौधशिखरमुपगतेति, इह च सूत्रेऽशनादि प्रासुकापासुकत्वादिना न विशेषितं, हीलनादिकर्तुःप्रासुकादिविशेषणस्य फलविशेषं प्रत्यकारणत्वात् , मत्सरजनितहीलनादिविशेषणानामेव प्रधानतया तत्कारणत्वादिति । प्राणातिपातमृषावादयोनि विशेषणपक्षव्याख्यानमपि घटत एव, अवज्ञादानेऽपि प्राणातिपातादेदृश्यमानत्वादिति, भवति च प्राणातिपातादेनरकायुः, यदाह-"मिच्छादिट्ठी महारंभपरिग्गहो तिब्व
१ मिथ्यादृष्टिमहारंभपरिग्रहस्तीव
ASSASSISSA SISUS
For Personal & Private Use Only
www.janelibrary.org
Page #224
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
३ स्थानकाध्ययने उद्देशः१ सू. १२६
॥१११॥
लोहनिस्सीलो। नरयाउयं निबंधइ पावमती रोद्दपरिणामो॥१॥” इति ॥ उक्तविपर्ययेणाधुनेतरदाह-'तिहिं ठाणेही|त्यादि पूर्ववत्, नवरं 'वन्दित्वा' स्तुत्वा 'नमस्थित्वा' प्रणम्य सत्कारयित्वा वस्त्रादिना सन्मानयित्वा प्रतिपत्तिविशेषेण कल्याण-समृद्धिः तद्धेतुत्वात् साधुरपि कल्याणमेवं मंगलं विघ्नक्षयस्तद्योगान्मङ्गलं दैवतमिव देवतेव दैवतं चैत्यमिवजिनादिप्रतिमेव चैत्यं श्रमणं 'पर्युपास्य' उपसेव्येति, इहापि प्रासुकाप्रासुकतया दानं न विशेषितं, पूर्वसूत्रविपर्य| यत्वादस्य, पूर्वसूत्रस्य चाविशेषणतया प्रवृत्तत्वादिति, न च प्रासुकाप्रासुकदानयोः फलं प्रेति न विशेषोऽस्ति, पूर्वसूत्रयोस्तस्य प्रतिपादितत्वात् , तस्मादिह प्रासुकैषणीयस्य कल्पप्राप्तावितरस्य चेदं फलमवसेयं, अथवा भावप्रकर्षविशेषादनेपणीयस्यापीदं फलं न विरुध्यते, अचिन्त्यत्वाच्चित्तपरिणतेः, सा हि बाह्यस्यानुगुणतयैव न फलानि साधयति, भरतादीनामिवेति, इह च प्रथममल्पायुःसूत्रं द्वितीयं तद्विपक्षः तृतीयमशुभदीर्घायुःसूत्रं चतुर्थं तद्विपक्ष इति न पुनरुक्ततेति ॥ |प्राणानतिपातनादि च गुप्तिसद्भावे भवतीति गुप्तीराह
ततो गुत्तीतो पन्नत्ताओ, तं०–मणगुत्ती वतिगुत्ती कायगुत्ती, संजयमणुस्साणं ततो गुत्तीओ पं० सं०-मण० वइ० काय०, तओ अगुत्तीओ पं० २०–मणअगुत्ती वइअगुत्ती कायअगुत्ती, एवं नेरइताणं जाव थणियकुमाराणं, पंचिंदिय
१ लोभनिश्शीलः । निरयायुर्निबध्नाति पापमती रुद्रपरिणामः ॥ १॥ २ प्रति वि. प्र. ३ यथाभद्रकापेक्षया प्रवृत्तौ मनुष्यापेक्षया स्यात्तत् , चतुर्थ तु परिणतापेक्षया अत एव सत्कारयित्वेत्यादि, तथा देवायुष्काद्यपेक्षमेतत्.
॥१११॥
For Personal & Private Use Only
Page #225
--------------------------------------------------------------------------
________________
तिरिक्खजोणियाणं असंजतमणुस्साणं वाणमंतराणं जोइसियाणं वेमाणियाणं । ततो दंडा पं० तं०—मणदंडे वयदंडे काय - . दंडे, नेरइयाणं तओ दंडा पण्णत्ता, तं०—मणदंडे वइदंडे कायदंडे, विगलिंदियवज्जं जाव वेमाणियाणं ( सू० १२६ )
'ओ' इत्यादि कण्ठ्यं, नवरं गोपनं गुप्तिः - मनःप्रभृतीनां कुशलानां प्रवर्त्तनमकुशलानां च निवर्त्तनमिति, आह च - "मणगुत्तिमाइयाओ गुत्तीओ तिन्नि समयकेऊहिं । पवियारेयररूवा णिद्दिट्ठाओ जओ भणियं ॥ १ ॥ समिओ णियमा गुत्तो गुत्तो समियत्तणंमि भइयव्वो । कुसलवइमुईरंतो जं वइगुत्तोऽवि समिओऽवि ॥ २ ॥” इति एताश्चतुर्विंशतिदण्डके चिन्त्यमाना मनुष्याणामेव, तत्रापि संयतानां, न तु नारकादीनामित्यत आह- 'संजयमणुस्साण' मित्यादि, कण्ठ्यम् ॥ उक्ता गुप्तयस्तद्विपर्ययभूता अथागुप्तीराह - 'तओ' इत्यादि कण्ठ्यं, विशेषतश्चतुर्विंशतिदण्डके एता अति| दिशन्नाह - 'एव' मित्यादि, 'एव' मिति सामान्यसूत्रवन्नारकादीनां तिस्रोऽगुप्तयो वाच्याः, शेषं कण्ठ्यं, नवरमिहैकेन्द्रियविकलेन्द्रिया नोक्ताः, वाङ्मनसोस्तेषां यथायोगमसम्भवात्, संयतमनुष्या अपि नोक्ताः, तेषां गुप्तिप्रतिपादनादिति ॥ अगुप्तयश्चात्मनः परेषां च दण्डनानि भवन्तीति दण्डान्निरूपयन्नाह-'तओ दण्डे' त्यादि, कण्ठ्यं, नवरं मनसा दण्डनमात्मनः परेषां चेति मनोदण्डः, अथवा दण्ड्यते अनेनेति दण्डो मन एव दण्डो मनोदण्ड इति, एवमितरावपि विशेषचिन्तायां चतुर्विंशतिदण्डके 'नेरइयाणं तओ दंडा' इत्यादि यावद्वैमानिकानामिति सूत्रं वाच्यं, नवरं 'विगलिंदियवज्जं 'ति
१ मनोगुत्यादिका गुप्तयस्तिस्रः समयकेतुभिः प्रविचारेतररूपा निर्दिष्टा यतो भणितं ॥ १ ॥ समितो नियमाद् गुप्तो गुप्तः समितत्वे भक्तव्यः कुशलवाचमुदीरयन् यद्वाग्गुप्तोऽपि समितोऽपि ॥ १ ॥
For Personal & Private Use Only
Page #226
--------------------------------------------------------------------------
________________
श्रीस्थाना- एकद्वित्रिचतुरिन्द्रियान् वर्जयित्वेत्यर्थः, तेषां हि दण्डत्रयं न सम्भवति, यथायोगं वाङ्मनसोरभावादिति ॥ दण्डश्च गह
३ स्थानगसूत्र- 18णीयो भवतीति गहीं सूत्राभ्यामाह
काध्ययने वृत्तिः तिविहा गरहा पं० २०-मणसा वेगे गरहति, वयसा वेगे गरहति, कायसा वेगे गरहति पावाणं कम्माणं अकरणयाए,
उद्देशः१ अथवा गरहा तिविहा, पं० २०-दीहंपेगे अद्धं गरहति, रहस्संपेगे अद्धं गरहति, कार्यपेगे पडिसाहरति पावाणं ॥११२॥
सू०१२७ कम्माणं अकरणयाए, तिविहे पच्चक्खाणे पं० त०–मणसा वेगे पच्चक्खाति वयसा वेगे पञ्चक्खाति कायसा वेगे पञ्च
क्खाइ, एवं जहा गरहा तहा पच्चक्खाणेवि दो आलावगा भाणियव्वा (सू० १२७) 'तिविहे'त्यादि सूत्रद्वयं गतार्थ, नवरं, गर्हते-जुगुप्सते दण्डं स्वकीयं परकीयं आत्मानं वा 'कायसावित्ति सकार-IN स्यागमिकत्वात् कायेनाप्येकः, कथमित्याह-पापानां कर्मणामकरणतया हेतुभूतया, हिंसाद्यकरणेनेत्यर्थः, कायगर्दा हि पापकर्माप्रवृत्त्यैव भवतीति भावः, उक्तं च-"पापजुगुप्सा तु तथा सम्यक्परिशुद्धचेतसा सततम् । पापोद्वेगोऽकरणं तदचिन्ता चेत्यनुक्रमतः॥१॥” इति, अथवा पापकर्मणामकरणतायै-तदकरणार्थ त्रिधाऽपि गर्हते, अथवा चतुर्थ्यर्थे
षष्ठी ततः पापेभ्यः कर्मभ्यो गर्हते, तानि जुगुप्सत इत्यर्थः, किमर्थम्?-अकरणतायै-मा कार्षमहमेतानीति, 'दीहंडहै पेगे अद्धति दीर्घ कालं यावत् , तथा कायमप्येकः प्रतिसंहरति-निरुणद्धि, कया ?-पापानां कर्मणामकरणतया हेतु-16 भूतया, तदकरणेन तदकरणतायै वा तेभ्यो वा गर्हते, कायं वा प्रतिसंहरति तेभ्यः, अकरणतायै तेषामेवेति ॥ अतीते
IC॥११२॥ दण्डे गर्दा भवति, सा चोक्ता, भविष्यति च प्रत्याख्यानमिति सूत्रद्वयेन तदाह-'तिविहें'त्यादि गतार्थ, नवरं 'गरि-13
ANSAMRARAAAAAARIG
For Personal & Private Use Only
Page #227
--------------------------------------------------------------------------
________________
हत्ति गर्हायां, आलापको चेमौ 'मणसे'त्यादि, 'कायसा वेगे पच्चक्खाइ पावाणं कम्माणं अकरणयाए' इत्येतदन्त
एकः, 'अहवा' पच्चक्खाणे तिविहे पं०-तं०-दीहंपेगे अद्धं पच्चक्खाइ रहस्संपेगे अद्धं पच्चक्खाइ कायंपेगे पडिसात हरइ पावाणं कम्माणं अकरणयाए इति द्वितीयः, तत्र कायमप्येकः प्रतिसंहरति पापकर्माकरणाय अथवा कार्य प्रति|संहरति पापकर्मभ्योऽकरणाय तेषामेवेति ॥ पापकर्मप्रत्याख्यातारश्च परोपकारिणो भवन्तीति तदुपदर्शनाय दृष्टान्तभूतवृक्षाणां तद्दान्तिकानां च पुरुषाणां प्ररूपणार्थमाह
ततो रुक्खा पं० त०–पत्तोवते फलोवते पुष्फोवते १ एवामेव तओ पुरिसजाता पं० २०–पत्तोवारुक्खसामाणा पुप्फोवारुक्खसामाणा फलोवारुक्खसामाणा २, ततो पुरिसज्जाया पं० २०-नामपुरिसे ठवणपुरिसे दव्वपुरिसे ३, तओ पुरिसज्जाया पं०, तं०-नाणपुरिसे दसणपुरिसे चरित्तपुरिसे ४, तओ पुरिसजाया पं० तं०-वेदपुरिसे चिंधपुरिसे अभिलावपुरिसे ५, तिविहा पुरिसजाया पं० तं०-उत्तमपुरिसा मज्झिमपुरिसा जहन्नपुरिसा ६, उत्तमपुरिसा तिविहा पं० तं०-धम्मपुरिसा भोगपुरिसा कम्मपुरिसा, धम्मपुरिसा अरिहंता भोगपुरिसा चक्कवट्टी कम्मपुरिसा वासुदेवा७, मज्झिमपुरिसा तिविहा पं० तं०-उग्गा भोगा रायन्ना ८, जहन्नपुरिसा तिविहा पं० तं०-दोसा भयगा
भातिल्लगा ९ (सू० १२८) 'तओ रुक्खे'त्यादि सूत्रद्वयं, पत्राण्युपगच्छति-प्राप्नोति पत्रोपगः, एवमितरौ, 'एवमेवेति दान्तिकोपनयनार्थः, पुरुषजातानि-पुरुषप्रकारा यथा पत्रादियुक्तत्वेनोपकारमात्रविशिष्टविशिष्टतरोपकारकारिणोऽर्थिषु वृक्षाः तथा लोकोत्तर-18
For Personal & Private Use Only
Page #228
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥११३॥
पुरुषाः सूत्रार्थोभयदानादिना यथोत्तरमुपकारविशेषकारित्वात् तत्समाना मन्तव्याः, एवं लौकिका अपीति, इह च "पत्तो
३ स्थानवर्ग' इत्यादिवाच्ये पत्तोवा इत्यादिकं प्राकृतलक्षणवशादुक्तं, 'समाणे' इत्यत्रापि च 'सामाणे' इति ॥ अथ पुरुषप्रस्ता- काध्ययने वात् पुरुषान् सप्तसूच्या निरूपयन्नाह–'तओ' इत्यादि कण्ठ्यं, नवरं नामपुरुषः पुरुष इति नामैव, स्थापनापुरुषः पुरु- उद्देशः १ षप्रतिमादि, द्रव्यपुरुषः पुरुषत्वेन य उत्पत्स्यते उत्पन्नपूर्वो वेति, विशेषोऽत्रेन्द्रसूत्राद् द्रष्टव्यो भवति, अत्र भाष्य
मासू० १२८ गाथा-"आगमओऽणुवउत्तो इयरो दव्वपुरिसो तिहा तइओ । एगभवियाइ तिविहो मूलुत्तरनिम्मिओ वावि ॥१॥" मूलगुणनिर्मितः पुरुषप्रायोग्याणि द्रव्याणि, उत्तरगुणनिर्मितस्तु तदाकारवन्ति तान्येवेति, भावपुरुषभेदाः पुनर्ज्ञानपुर|पादयः । ज्ञानलक्षणभावप्रधानपुरुषो ज्ञानपुरुषः एवमितरावपि । वेदः पुरुषवेदः तदनुभवनप्रधानः पुरुषो वेदपुरुषः, स |च स्त्रीपुंनपुंसकसम्बन्धिषु विष्वपि लिङ्गेषु भवतीति, तथा पुरुषचिह्नः-श्मश्रुप्रभृतिभिरुपलक्षितः पुरुषश्चिह्नपुरुषो, यथा नपुंसकं श्मश्रुचिह्नमिति, पुरुषवेदो वा चिह्नपुरुषस्तेन चियते पुरुष इतिकृत्वेति, पुरुषवेषधारी वा स्यादिरिति, अभिलप्यतेऽनेनेति अभिलापः-शब्दः स एव पुरुषः पुंल्लिङ्गतया अभिधानात् यथा घटः कुटो वेति, आह च-"अभिलावो पुंलिंगाभिहाणमेत्तं घडो व चिंधे उ । पुरिसाकिई नपुंसो वेओ वा पुरिसवेसो वा ॥२॥ वेयपुरिसो तिलिंगोऽवि पुरिसो वेदाणुभूइकालम्मि" ॥ इति, 'धम्मपुरिसत्ति-धर्मः क्षायिकचारित्रादिस्तदर्जनपराः पुरुषाः धर्मपुरुषाः, उक्तं च१ आगमतोऽनुपयुक्त नोआगमतो द्रव्यपुरुषस्त्रिधा तृतीयः । एकभविकादिस्त्रिविधः मूलोत्तरनिर्मितो वाऽपि ( योग्यानि द्रव्याणि आकारवन्ति वा) ॥१॥
॥११३॥ अभिलापः पुंलिझाभिधानमात्रं घट इव चिढे तु । पुरुषाकृतिर्नपुंसको वेदो वा पुरुषवेषो वा ॥ २॥ वेदपुरुषस्त्रिलिंगोऽपि पुरुषवेदानुभूतिकाले।
For Personal & Private Use Only
Mond.jainelibrary.org
Page #229
--------------------------------------------------------------------------
________________
BHASH
"धम्मपुरिसो तयजणवावारपरोजह सुसाहू" इति, भोगा:-मनोज्ञाः शब्दादयस्तत्पराः पुरुषा भोगपुरुषाः १, आह च"भोगपुरिसो समज्जियविसयसुहो चक्कवट्टिव्व" इति, कर्माणि-महारम्भादिसम्पाद्यानि नरकायुष्कादीनीति, उग्रा-भगवतो नाभेयस्य राज्यकाले ये आरक्षका आसन्, भोगास्तत्रैव गुरवः, राजन्यास्तत्रैव वयस्याः, तदुक्तम्-"उँग्गा भोगा रायन्न खत्तिया संगहो भवे चउहा । आरक्खि गुरु वयंसा सेसा जे खत्तिया ते उ ॥१॥” इति, तद्वंशजा अपि तत्तव्यपदेशा इति, एषां च मध्यमत्वमनुत्कृष्टत्वाजघन्यत्वाभ्यामिति, दासा-दासीपुत्रादयः भृतकाः-मूल्यतः कर्मकराः 'भाइल्लग'त्ति भागो विद्यते येषां ते भागवन्तः शुद्धचातुर्थिकादय इति ॥ उक्तं मनुष्यपुरुषाणां त्रैविध्यमधुना सामान्यतस्तिरश्चां जलचरस्थलचरखचरविशेषाणां, 'तिविहा मच्छे'त्यादि सूत्रै‘दशभिस्तदाह
तिविहा मच्छा पं० तं०-अंडया पोअया संमुच्छिमा १, अंडगा मच्छा तिविहा पं० सं०-इत्थी पुरिसा णपुंसगा २, पोतया मच्छा तिविहा पं० २०-इत्थी पुरिसा णपुंसगा ३, तिविहा पक्खी पं० तं०-अंडया पोअया संमुच्छिमा १, अंडया पक्खी तिविहा पं० तं०-इत्थी पुरिसा णपुंसगा २, पोतजा पक्खी तिविहा पं० २०-इत्थी पुरिसा णपुंसगा है, एवमेतेणं अभिलावेणं उरपरिसप्पावि ३ भाणियव्वा, भुजपरिसप्पावि भाणियव्वा ९ (सू० १२९) एवं चेव तिविहा इत्थीओ पं० सं०-तिरिक्खजोणित्थीओ मणुस्सित्थीओ देवित्थीओ १, तिरिक्खजोणीओ इत्थीओ तिवि
१ धर्मपुरुषस्तदर्जनव्यापारपरो यथा सुसाधुरिति ॥ २ भोगपुरुषः समर्जितविषयसुखश्चक्रवर्तीव । ३.उमा भोगा राजन्याः क्षत्रिया संग्रहो भवेच्चतुर्वा ॥ आरक्षकगुरुवयस्याः शेषा ये क्षत्रियास्ते तु ॥१॥
525A
Jan Education International
For Personal & Private Use Only
Page #230
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥११४॥
RECORRIGANAGAR
हाओ पं० २०-जलचरीओ थलचरीओ खहचरीओ २, मणुस्सित्थीओ तिविहाओ, पं० तं०-कम्मभूमिआओ अक
३ स्थानम्मभूमियाओ अंतरदीविगाओ ३, तिविहा पुरिसा पं० तं०-तिरिक्खजोणीपुरिसा मणुस्सरिसा देवपुरिसा १, ति
काध्ययने रिक्खजोणिपुरिसा तिविहा पं० सं०-जलचरा थलचरा खेचरा २, मणुस्सपुरिसा तिविहा पं० २०-कम्मभूमिगा उद्देशः१ अकम्मभूमिगा अंतरदीवगा है, तिविहा नपुंसगा पं० २०–णेरतियनपुंसगा तिरिक्खजोणियनपुंसगा मणुस्सन- | सू०१३१ पुंसगा १, तिरिक्खजोणियनपुंसगा तिविहा पं० २०-जलयरा थलयरा खयरा २, मणुस्सनपुंसगा तिविधा पं० तं०-कम्मभूमिगा अकम्मभूमिगा अंतरदीवगा । (सू० १३०) तिविहा तिरिक्खजोणिया पं० सं०-इत्थी
पुरिसा नपुंसगा । (सू० १३१) सुगमानि चैतानि, नवरं अण्डाजाता अण्डजाः, पोतं-वस्त्रं तद्वजरायुर्वजितत्वाजाताः, पोतादिव वा-बोहित्थाजाताः पोतजाः, सम्मूछिमा अगर्भजा इत्यर्थः, सम्मूछिमानां स्यादिभेदो नास्ति नपुंसकत्वात्तेषामिति स सूत्रे न दर्शित इति । पक्षिणोऽण्डजाः हंसादयः, पोतजा वल्गुलीप्रभृतयः, सम्मूछिमाः खञ्जनकादयः, उद्भिजत्वेऽपि तेषां सम्मूर्छजत्वव्यपदेशो भवत्येव, उद्भिजादीनां सम्मूछेनजविशेषत्वादिति, 'एव'मिति पक्षिवत्, एतेन प्रत्यक्षेणाभिलापेन तिविहा उरपरिसप्पे'त्यादिसूत्रत्रयलक्षणेन, उरसा-वक्षसा परिसर्पन्तीति उरःपरिसर्पाः-सर्पादयस्तेऽपि भणितव्याः,15 तथा भुजाभ्यां-बाहुभ्यां परिसर्पन्ति ये ते तथा नकुलादयस्तेऽपि भणितव्याः, 'एवं चेवत्ति, एवमेव यथा पक्षिणस्तथै-16॥११४॥ वेत्यर्थः, इहापि सूत्रत्रयमध्येतव्यमिति भावः॥ उक्तं तिर्यग्विशेषाणां त्रैविध्यमिदानी स्त्रीपुरुषनपुंसकानां तदाह
SAIRANGANAGAISE
dan Education International
For Personal & Private Use Only
Page #231
--------------------------------------------------------------------------
________________
'तिविहे'त्यादि नवसूत्री सुगमा, नवरं 'खहंति प्राकृतत्वेन खम्-आकाशमिति, कृष्यादिकर्मप्रधाना भूमिः कर्मभूमिःभरतादिका पञ्चदशधा तत्र जाताः कर्मभूमिजाः, एवमकर्मभूमिजाः, नवरमकर्मभूमिः भोगभूमिरित्यर्थः देवकुर्वादिका त्रिंशद्विधा, अन्तरे-मध्ये समुद्रस्य द्वीपा ये ते तथा तेषु जाता आन्तरद्वीपास्त एवान्तरद्वीपिकाः॥ विशेष(तः)त्रैविध्यमुक्त्वा सामान्यतस्तिरश्चां तदाह-'तिविहे'त्यादि, कण्ठ्यम् ॥ ख्यादिपरिणतिश्च जीवानां लेश्यावशतो भव[ती]ति तन्निबन्धनकर्मकारणत्वात् तासामिति नारकादिपदेषु लेश्याः त्रिस्थानकावतारेण निरूपयन्नाह
नेरइयाणं तओ लेसाओ पं० सं०-कण्हलेसा नीललेसा काउलेसा १, असुरकुमाराणं तओ लेसाओ संकिलिहाओ पं०, तं०-कण्हलेसा नीललेसा काउलेसा २, एवं जाव थणियकुमाराणं ११, एवं पुढविकाइयाणं १२ आउवणस्सतिकाइयाणवि १३-१४ तेउकाइयाणं १५ वाउकाइयाणं १६ बेंदियाणं १७ तेंदियाणं १८ चउरिदिआणवि १९ तओ लेस्सा जहा नेरइयाणं, पंचिंदियतिरिक्खजोणियाणं तओ लेसाओ संकिलिट्ठाओ पं० तं०-कण्हलेसा नीललेसा काउलेसा २०, पंचिंदियतिरिक्खजोणियाणं तओ लेसाओ असंकिलिहाओ पं० त० तेउलेसा पम्हलेसा सुक्कलेसा २१, एवं मणुस्साणवि २२, वाणमंतराणं जहा असुरकुमाराणं २३, वेमाणियाणं तओ लेस्साओ पं० २०–तेउलेसा पम्हलेसा सुकलेसा २४ ।।
(सू० १३२) 'नेरइयाण'मित्यादिदण्डकसूत्रं कण्ठ्यं, नवरं 'नेरइयाणं तओ लेस्साओ'त्ति एतासामेव तिसृणां सद्भावादविशेपणो निर्देशः, असुरकुमाराणां तु चतसृणां भावात् सङ्क्लिष्टा इति विशेषितं, चतुर्थी हि तेषां तेजोलेश्याऽस्ति, किन्तु
dain Education International
For Personal & Private Use Only
Page #232
--------------------------------------------------------------------------
________________
श्रीस्थाना- कसा न संक्लिष्टेति, पृथिव्यादिष्वसुरकुमारसूत्रार्थमतिदिशन्नाह-एवं पुढवी'त्यादि, पृथिव्यब्यनस्पतिषु देवोत्पादसम्भ
३ स्थानगसूत्र- वाच्चतुर्थी तेजोलेश्याऽस्तीति सविशेषणो लेश्यानिर्देशोऽतिदिष्टः, तेजोवायुद्वित्रिचतुरिन्द्रियेषु तु देवानुत्पत्त्या तद-५ काध्ययने वृत्तिः भावानिर्विशेषण इत्यत एवाह-'तओं' इत्यादि, पञ्चेन्द्रियतिरश्चां मनुष्याणां च षडपीति संक्लिष्टासंक्लिष्टविशेषणत
उद्देशः१ श्चतुःसूत्री, नवरं मनुष्यसूत्रे अतिदेशेनोक्ते इति व्यन्तरसूत्रे संक्लिष्टा वाच्याः, अत एवोक्तं-वाणमंतरे'त्यादि, वै॥११५॥
सू०१३३ मानिकसूत्रं निर्विशेषणमेव, असंक्लिष्टस्यैव त्रयस्य सद्भावात् , व्यवच्छेद्याभावेन विशेषणायोगादिति । ज्योतिष्कसूत्रं नोक्तं, तेषां तेजोलेश्याया एव भावेन त्रिस्थानकानवतारादिति ॥ अनन्तरं वैमानिकानां लेश्याद्वारेणेहावतार उक्तो, ज्योतिष्काणां तु तथा तदसम्भवाच्चलनधर्मेण तमाह
तिहिं ठाणेहिं तारारूवे चलिज्जा तं०-विकुब्वमाणे वा परियारेमाणे वा ठाणाओ वा ठाणं संकममाणे तारारूवे चलेजा, तिहिं ठाणेहिं देवे विज्जुतारं करेजा तं०-विकुबमाणे वा परियारेमाणे वा तहारूवस्स समणस्स वा माहणस्स वा इडिं जुत्तिं जसं बलं वीरियं पुरिसकारपरकम उवदंसेमाणे देवे विज्जुतारं करेजा । तिहिं ठाणेहिं देवे थणियसदं करेज्जा तं०विकुब्वमाणे, एवं जहा विज्जुतारं तहेव थणियसइंपि (सू० १३३) 'तारारूवे'त्ति तारकमात्रं 'चलेजा' स्वस्थानं त्यजेत् , वैक्रियं कुर्वद्वा परिचारयमाणं वा, मैथुनार्थ संरम्भयुक्तमि-2॥११५॥ त्यर्थः, स्थानाद्वैकस्मात् स्थानान्तरं सङ्क्रामत् गच्छदित्यर्थः, यथा धातकीखण्डादिमेरुं परिहरेदिति, अथवा क्वचिन्मह-14
ASSANSAR
For Personal & Private Use Only
Page #233
--------------------------------------------------------------------------
________________
द्युत्कारस्तं, विद्युत
विद्युत्कारादीनां वीवप्रभवं पुरुषकार
45555555
द्धिके देवादौ चमरवद्वैक्रियादि कुर्वति सति तन्मार्गदानार्थ चलेदिति, उक्तं च "तत्थ णं जे से वाघाइए अंतरे से जहन्नेणं दोन्नि छावढे जोयणसए, उक्कोसेणं बारस जोयणसहस्साईति, तत्र व्याघातिकमन्तरं महर्द्धिकदेवस्य मार्गदानादिति ॥ अनन्तरं तारकदेवचलनक्रियाकारणान्युक्तान्यथ देवस्यैव विद्युत्स्तनितक्रिययोः कारणानि सूत्रद्वयेनाह-तिही'त्यादि, कण्ठ्यं, नवरं 'विजुयारंति विद्युत्-तडित्सैव क्रियत इति कारः-कार्य विद्युतो वा करणं कारः-क्रिया वि
द्युत्कारस्तं, विद्युतं कुर्यादित्यर्थः, वैक्रियकरणादीनि हि सदर्पस्य भवन्ति, तत्प्रवृत्तस्य च दोल्लासवतश्चलनविद्युद्ग-15 &ार्जनादीन्यपि भवन्तीति चलनविद्युत्कारादीनां वैक्रियादिकं कारणतयोक्तमिति, 'ऋद्धिं' विमानपरिवारादिकां द्युति-श-4
रीराभरणादीनां 'यशः' प्रख्याति बलं शारीरं वीर्य-जीवप्रभवं पुरुषकारश्च-अभिमानविशेषः स एव निष्पादितस्वविषयः पराक्रमश्चेति पुरुषकारपराक्रमं समाहारद्वन्द्वः, तदेतत्सर्वमुपदर्शयमान इति । तथा स्तनितशब्दो मेघगर्जितं 'एवं'मित्यादि वचनं 'परियारेमाणे वा तहारूवस्से त्याद्यालापकसूचनार्थमिति ॥ विद्युत्कारस्तनितशब्दावुत्पातरूपावनन्तरमुक्तावथोत्पातरूपाण्येव लोकान्धकारादीनि पञ्चदशसूत्र्या-'तिहिं ठाणेही त्यादिकया प्राह___ तिहिं ठाणेहिं लोगंधयारे सिया तं-अरिहंतेहिं वोच्छिज्जमाणेहिं अरिहंतपन्नत्ते धम्मे वोच्छिन्जमाणे पुव्वगते वोच्छि
१ तत्र व्याघातिकं यदिदमन्तरे तजघन्येन द्विषष्ट्याधिके द्वे शते योजनानां उत्कृष्टं तु द्वादश सहस्राणि उत्पातोऽत्राभूतभावार्थोऽनिष्टतार्थश्च, यतोऽत्राद्यानि त्रीणि सूत्राण्यनिष्टार्थसूचकान्यपराणि तु दशेष्टार्थशंसीनि, संगता चोत्पत्तिवदुत्पातस्याप्युद्भवतार्थता। २ मेपेक्षयेति संग्रहणीवृत्तिः, कादाविकमन्तरं तु लक्षयोजनान्यपि चमराद्यागम इव
4555
5445
For Personal & Private Use Only
Page #234
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
३ स्थानकाध्ययने उद्देशः१ सू० १३४
॥११६॥
जमाणे १, तिहिं ठाणेहिं लोगुजोते सिया तं०-अरहतेहिं जायमाणेहिं अरहतेसु पव्वयमाणेसु अरहंताणं णाणुप्पायमहिमासु २, तिहिं ठाणेहिं देवंधकारे सिया तं०-अरहंतेहिं वोच्छिज्जमाणेहिं अरहतपन्नत्ते धम्मे वोच्छिज्जमाणे पुव्वगते वोच्छिजमाणे ३, तिहिं ठाणेहिं देवुजोते सिया तं०-अरहंतेहिं जायमाणेहिं अरहंतेहिं पन्वयमाणेहिं अरहताणं णागुप्पायमहिमासु ४, तिहिं ठाणेहिं देवसंनिवाए सिया तं०-अरिहंतेहिं जायमाणेहिं अरिहंतेहिं पव्वयमाणेहिं अरिहंताणं नाणुप्पायमहिमासु ५, एवं देवुकलिया ६ देवकहकहए ७ । तिहिं ठाणेहिं देविंदा माणुसं लोग हव्वमागच्छंति तं०अरहंतेहिं जायमाणेहिं अरहंतेहिं पव्वयमाणेहिं अरहंताणं णाणुप्पायमहिमासु ८, एवं सामाणिया ९ तायत्तीसगा १० लोगपाला देवा ११ अग्गमहिसीओ देवीओ १२ परिसोववन्नगा देवा १३ अणियाहिवई देवा १४ आयरक्खा देवा १५ माणुसं लोगं हवमागच्छंति। तिहिं ठाणेहिं देवा अब्भुट्ठिज्जा, तं०-अरहंतेहिं जायमाणेहिं जाव तं चेव १, एवमासणाई चलेज्जा २, सीहणातं करेजा ३, चेलुक्खेवं करेजा ४, तिहिं ठाणेहिं देवाणं चेइयरुक्खा चलेजा तं०-अरहंतेहिं तं चेव ५ । तिहिं ठाणेहिं लोगंतिया देवा माणुसं लोगं हव्वमागच्छिज्जा, तं०-अरहंतेहिं जायमाणेहिं अरहंतेहिं
पव्वयमाणेहिं अरहंताणं णाणुप्पायमहिमासु (सू० १३४) कण्ठ्या चेयं, नवरं, 'लोके क्षेत्रलोकेऽन्धकार-तमो लोकान्धकारं स्याद्-भवेत् द्रव्यतो लोकानुभावाद्भावतो वा प्रकाशकस्वभावज्ञानाभावादिति, तद्यथा-अर्हन्ति अशोकाद्यष्टप्रकारां परमभक्तिपरसुरासुरविसरविरचितां जन्मान्तरमहालवालविरूढानवद्यवासनाजलाभिषिक्तपुण्यमहातरुकल्याणफलकल्पां महाप्रातिहार्यरूपां पूजां निखिलप्रतिपन्थिप्रक्षयात्
For Personal & Private Use Only
Page #235
--------------------------------------------------------------------------
________________
A
BARSAARRUAR
सिद्धिसौधशिखरारोहणं चेत्यहन्तः, उक्तं च-"अरिहंति वंदणनमसणाणि अरिहंति पूयसकारं । सिद्धिगमणं च अरिहा अरिहंता तेण वुच्चंति ॥१॥"त्ति, तेषु 'व्यवच्छिद्यमानेषु' निर्वाणं गच्छत्सु, तथाऽर्हप्रज्ञप्ते धर्मे व्यवच्छिद्यमाने तीर्थ-17 व्यवच्छेदकाले, तथा 'पूर्वाणि' दृष्टिवादाङ्गभागभूतानि तेषु गतं-प्रविष्टं तदभ्यन्तरीभूतं तत्स्वरूपं यच्छ्रुतं तत्पूर्वगतं तत्र व्यवच्छिद्यमाने, इह च राजमरणदेशनगरभङ्गादावपि दृश्यते दिशामन्धकारमात्रं रजस्वलतयेति, यत्पुनर्भगवत्स्वहंदादिषु । निखिलभुवनजनानवद्यनयनसमानेषु विगच्छत्सु लोकान्धकारं भवति तत्किमद्भुतमिति ? । लोकोद्योतो लोकानुभावा-13 न्मनुष्यलोके देवागमाद्वा, 'नाणुप्पायमहिमामु' केवलज्ञानोत्पादे देवकृतमहोत्सवेष्विति, देवानां भवनादिष्वन्धकार देवान्धकारं लोकानुभावादेवेति, लोकान्धकारे उक्तेऽपि यद्देवान्धकारमुक्तं, तत्सर्वत्रान्धकारसद्भावप्रतिपादनार्थमिति । एवं देवोद्योतोऽपि, देवसन्निपातो-भुवि तत्समवतारो, देवोत्कलिका-तत्समवायविशेषः, "एवं'मिति त्रिभिरेव स्थानैः, 'देवकहकहे'त्ति देवकृतः प्रमोदकलकलस्त्रिभिरेवेति, 'हब्बन्ति शीघ्र 'सामाणिय'त्ति इन्द्रसमानर्द्धयः, 'तायत्तीसगत्ति महत्तरकल्पाः पूज्याः 'लोकपाला' सोमादयो दिग्नियुक्तकाः 'अग्रमहिष्यः' प्रधानभार्याः 'परिषत् परिवारस्तत्रोपपन्नका ये ते तथा 'अनीकाधिपतयों' गजादिसैन्यप्रधाना ऐरावतादयः 'आत्मरक्षा' अङ्गरक्षा राज्ञामिवेति, 'माणुस्सं लोयं हव्बमागच्छन्तीति प्रतिपदं सम्बन्धनीयं १५॥ मनुष्यलोकागमने देवानां यानि कारणान्युक्तानि तान्येव देवाभ्युत्थानादीनां कारणतया सूत्रपञ्चकेनाह-तिहिं इत्यादि कण्ठ्यं, नवरं 'अन्भुद्विज'त्ति सिंहासना
१ वन्दननमनान्यहति पूजासत्कारावर्हन्ति सिद्धिगमनं चाहन्ति तेनाईन्त उच्यन्ते ॥१॥
C AMARCASCRECRUAR
For Personal & Private Use Only
Page #236
--------------------------------------------------------------------------
________________
श्रीस्थानामसूत्रवृत्तिः
३ स्थानकाध्ययने उद्देशः१ सू०१३५
॥११७॥
455555555
दभ्युत्तिष्ठेयुरिति, 'आसनानि शक्रादीनां सिंहासनानि, तच्चलनं लोकानुभावादेवेति, सिंहनादचेलोत्क्षेपौ प्रमोदकार्यों जनप्रतीतौ, चैत्यवृक्षा ये सुधर्मादिसभानां प्रतिद्वारं पुरतो मुखमण्डपप्रेक्षामण्डपचैत्यस्तूपचैत्यवृक्षमहाध्वजादिक्रमतः श्रूयन्ते, लोकान्तिकानां प्रधानतरत्वेन भेदेन मनुष्यक्षेत्रागमनकारणान्याह-'तिही त्यादि कण्ठ्यं, नवरं लोकस्य-बह्मलोकस्यान्तः-समीपं कृष्णराजीलक्षणं क्षेत्र निवासो येषां ते लोकान्ते वा-औदयिकभावलोकावसाने भवा अनन्तर|भवे मुक्तिगमनादिति लोकान्तिकाः-सारस्वतादयोऽष्टधा वक्ष्यमाणरूपा इति ॥ अथ किमर्थं भदन्त! ते इहागच्छन्तीति? उच्यते, अहेतां धर्माचार्यतया महोपकांरित्वात पजाद्यर्थम् , अशक्यप्रत्युपकाराश्च भगवन्तो धम्मोचायो, यतः
तिण्हं दुप्पडियारं समणाउसो! तं०-अम्मापिउणो १ भट्टिस्स २ धम्मायरियस्स ३, संपातोऽवि य णं केइ पुरिसे अम्मापियरं सयपागसहस्सपागेहिं तिल्लेहिं अभंगेसा सुरभिणा गंधट्टएणं उठवट्टित्ता तिहिं उद्गेहिं मजावित्ता सव्वालंकारविभूसियं करेत्ता मणुन्नं थालीपागसुद्धं अट्ठारसर्वजणाउलं भोयणं भोयावेत्ता जावज्जीवं पिट्ठिवडेंसियाए परिवहेजा, तेणावि तस्स अम्मापिउस्स दुप्पडियारं भवइ, अहे णं से तं अम्मापियरं केवलिपन्नत्ते धम्मे आघवइत्ता पन्नवित्ता परूवित्ता ठावित्ता भवति, तेणामेव तस्स अम्मापिउस्स सुप्पडितारं भवति समणाउसो! १, केइ महच्चे दरिदं समुक्कसेज्जा, तए णं से दरिद समुकिढे समाणे पच्छा पुरं च णं विउलभोगसमितिसमन्नागते यावि विहरेज्जा, तए णं से महच्चे अन्नया कयाइ दरिदीहूए समाणे तस्स दरिदस्स अंतिए हव्वमागच्छेजा, तए णं से दरिदे तस्स भट्टिस्स सव्वस्समवि दलयमाणे तेणावि तस्स दुप्पडियारं भवति, अहे णं से तं भट्टि केवलिपन्नत्ते धम्मे आघवइत्ता पन्नवइत्ता परूवइत्ता ठावइत्ता भवति,
॥११७॥
For Personal & Private Use Only
Page #237
--------------------------------------------------------------------------
________________
नऊ
तेणामेव तस्स भट्टिस्स सुप्पडियारं भवति २, केति तहारूवरस समणस्स वा माहणस्स वा अंतिए एगमवि आयरियं धम्मियं सुवयणं सोच्चा निसम्म कालमासे कालं किच्चा अन्नयरेसु देवलोएस देवत्ताए उवबन्ने, तए णं से देवे तं धम्मायरियं दुब्भिक्खातो वा देसातो सुभिक्खं देसं साहरेज्जा, कंताराओ वा णिकंतारं करेज्जा, दीहकालिएणं वा रोगातंकेणं अभिभूतं समाणं विमोएज्जा, तेणावि तस्स धम्मायरियस्स दुप्पडियारं भवति, अधे णं से तं धम्मायरियं केवलिपन्नत्ताओ धम्माओ भट्टं समाणं भुज्जोवि केवलिपन्नत्ते धम्मे आघवतित्ता जाव ठावतित्ता भवति, तेणामेव तस्स धम्मायरियस्स सुप्पडियारं भवति ३ ( सू० १३५ )
'ति' त्रयाणां दुःखेन - कृच्छ्रेण प्रतिक्रियते - कृतोपकारेण पुंसा प्रत्युपक्रियत इति खल्प्रत्यये सति दुष्प्रतिकरं प्रत्युपकर्त्तुमशक्यमितियावत्, हे श्रमण ! हे आयुष्मन् ! समस्तनिर्देशो वा हे श्रमणायुष्मन्निति भगवता शिष्यः सम्बोधितः, अम्बया - मात्रा सह पिता - जनकः अम्बापिता तस्येत्येकं स्थानं, जनकत्वेनैकत्वविवक्षणात्, तथा 'भहिस्स' त्ति भर्त्तुः - पोषकस्य स्वामिन इत्यर्थ इति द्वितीयं धर्म्मदाता आचार्यो धर्माचार्यः तस्येति तृतीयम् आह च - " दुष्प्रतिकारौ मातापितरौ स्वामी गुरुश्च लोकेऽस्मिन् । तत्र गुरुरिहामुत्र च सुदुष्करतरप्रतीकारः ॥ १ ॥” इति तत्र जनकदुष्प्रतिकार्यतामाह - 'संपाओ'त्ति प्रातः-प्रभातं तेन समं सम्प्रातः सम्प्रातरपि च- प्रभातसमकालमपि च, यदैव प्रातः संवृत्तं तदैवेत्यर्थः, अनेन कार्यान्तराव्यग्रतां दर्शयति, संशब्दस्यातिशयार्थत्वाद्वा अतिप्रभाते, प्रतिशब्दार्थत्वाद्वाऽस्य प्रतिप्रभातमित्यर्थः, 'कश्चिदिति कुलीन एव, न तु सर्वोऽपि 'पुरुषों' मानवो देवतिरश्चोरेवंविधव्यतिकरासम्भवात् शतं पा
For Personal & Private Use Only
Page #238
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
AAMALS
यस्य ३ शतेन ना
३ स्थानकाध्ययने उद्देशः१ सू०१३५
लनं कृत्वा त्रिभ्याम्, '
॥११८॥
कानाम् ओषधिक्काथानां पाके यस्य १ ओषधिशतेन वा सह पच्यते यत् २ शतकृत्वो वा पाको यस्य ३ शतेन वा रूपकाणां मूल्यतः पच्यते ४ यत्तच्छतपाकम् , एवं सहस्रपाकमपि, ताभ्यां तैलाभ्याम् , 'अन्भंगेत्ता' अभ्यङ्गं कृत्वा 'गन्धट्टएणं'ति गन्धाकेन-गन्धद्रव्यक्षोदेन 'उद्वर्त्य उद्वलनं कृत्वा त्रिभिरुदकैः-गन्धोदकोष्णोदकशीतोदकः 'मजयित्वा' स्ना(स्न)पयित्वा मनोज्ञं-कलमौदनादि 'स्थाली' पिठरी तस्यां पाको यस्य तत्तथा, अन्यत्र हि पक्कमपक्कं वा न तथाविधं स्यादितीदं विशेषणमिति 'शुद्ध' भक्तदोषवर्जितं स्थालीपाकं च तच्छुद्धं च स्थालीपाकेन वा शुद्धमिति विग्रहः, अष्टादशभिर्लोकप्रतीतैर्व्यञ्जनैः-शालनकैस्तकादिभिर्वा आकुलं-सङ्कीर्ण यत्तत्तथा, अथवाऽष्टादशभेदं च तद् व्यञ्जनाकुलं चेति, अत्र भेदपदलोपेन समासः, भोजनं भोजयित्वा, एते चाष्टादश भेदाः-सूओ १ दणो २ जवन्नं ३ तिन्नि य मं|साई ६ गोरसो ७ जूसो८ । भक्खा ९ गुललावणिया १० मूलफला ११ हरियगं १२ सागो १३ ॥१॥होइ रसालू |य तहा १४ पाणं १५ पाणीय १६ पाणगं चेव १७ । अट्ठारसमो सागो १८ निरुवहओ लोइओ पिंडो॥२॥' मांसत्रयं जलजादिसत्कं जूषो-मुद्गतन्दुलजीरककटुभाण्डादिरसः, भक्ष्याणि-खण्डखाद्यादीनि गुललावणिका-गुडपर्पटिका लोक-11 प्रसिद्धा गुडधाना वा मूलफलान्येक एव पदं, हरितक-जीरकादि शाको वस्तुलादिभर्जिका, रसालू-मजिका, तल्लक्ष
१सूप ओदनो यवान्नं त्रीणि च मांसानि गोरसो मुद्गादिरसो । भक्ष्याणि गुलपर्पटिका मूलफलानि जीरकादि वत्थुलादिः ॥१॥ भवति मज्जिका च तथा ठा सुरादि कर्कटिजलं सौवीरादि चैव । अष्टादशः शाको निरुपहतो लौकिकः पिण्डः ॥१॥
॥११८॥
dain Education International
For Personal & Private Use Only
nama.jainelibrary.org
Page #239
--------------------------------------------------------------------------
________________
णमिदम् — 'दो धेयपला महुपलं दहिस्स अद्धाढयं मिरिय वीसा । दस खण्डगुलपलाई एस रसालू णिवइजोग्गो ॥१॥ त्ति, पानं-सुरादि, पानीयं - जलं, पानकं - द्राक्षापानकादि, शाकः -तक्रसिद्ध इति, यावान् जीवो यावज्जीवं - यावत्प्राणधारणं पृष्ठेस्कन्धे अवतंस इवावतंसः - शेखरस्तस्य करणमवतंसिका पृष्ठ्य वर्तसिका तथा पृष्ठ्य वर्तसिक्या परिवहेत् पृष्ठ्यारोपितमित्यर्थः, तेनापि परिवाहन परिवहनेन वा तस्य - अम्बापितुर्दुष्प्रतीकारम्, अशक्यः प्रतीकार इत्यर्थः, अनुभूतोपकारतया तस्य प्रत्युपकारकारित्वाद्, आह च - " कयंउवयारो जो होइ सज्जणो होइ को गुणो तस्स ? । उवयारबाहिरा जे हवंति ते सुंदरा सुयणा ॥ १ ॥” इति, 'अहे णं से'त्ति अथ चेत् णमित्यलङ्कारे स पुरुषस्तम् - अम्बापितरं धर्मे ' स्थापयिता' स्थापनशीलो भवति, अनुष्ठानतः स्थापयतीत्यर्थः, किं कृत्वेत्याह- ' आघवत्ता' धर्ममाख्याय 'प्रज्ञाप्य' बोधयित्वा 'प्ररूप्य' प्रभेदत इति, अथवा आख्याय सामान्यतो यथा कार्यो धर्म्मः, प्रज्ञाप्य विशेषतो यथाऽसाव हिंसादिलक्षणः, प्र रूप्य प्रभेदतो यथा (अष्टादश) शीलाङ्गसहस्ररूप इति, शीलार्थतृन्नन्तानि वैतानीति, 'तेणामेव' त्ति ततस्तेनैव धर्मस्थापनेनैव न परिवहनेन अथवा तेनैव धर्मस्थापकपुरुषेण न परिवाहिना 'तस्य' प्रत्युपकरणीयस्याम्बापितुः 'सुप्पडियारं 'ति सुखेन प्रतिक्रियते-प्रत्युपक्रियत इति सुप्रतिकारं, भावसाधनोऽयं, तद्भवति-प्रत्युपकारः कृतो भवतीत्यर्थः, धर्मस्थापनस्य महो पकारत्वाद्, आह च - "संमत्तदायगाणं दुष्पडियारं भवेसु बहुसुं । सव्वगुणमेलियाहिवि उपगारसहस्सकोडीहिं ॥ १ ॥”
१ द्वे घृतपले मधुपलं दनोऽर्धाढकं मरीचा विंशतिः । दश गुडखण्डयोः पलानि एष रसालुर्नृपतियोग्यः ॥ १ ॥ २ कृतोपकारो यो भवति सज्जनो भवति को गुणस्तस्य ? । उपकारबाह्या ये भवन्ति ते सुन्दराः सज्जनाः ॥ १॥ ३ सम्यक्त्वदायकानां दुष्प्रतिकारं भवेषु बहुष्वपि । सर्वगुणमीलिताभिरपि उपकारसहस्रकोटीभिः ॥१॥
For Personal & Private Use Only
Page #240
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥११९॥
इति १॥अथ भर्तुः दुष्प्रतिकार्यतामाह-के महचे'त्ति कश्चित-कोऽपि महती ऐश्वर्यलक्षणाऽर्चा-ज्वाला पूजा वा यस्य |
३ स्थानअथवा महाश्चासावर्थपतितया अर्यश्च-पूज्य इति महाच्चों महार्यो वा माहत्यं-महत्त्वं तद्योगान्माहत्यो वा, इश्वर इ-IXIकाध्ययने त्यर्थः, दरिद्रम्-अनीश्वरं कश्चन पुरुषमतिदुःस्थं 'समुत्कर्षयेत' धनदानादिनोत्कृष्टं कुयात्, 'ततः समुत्कर्षणानन्तरं स*
उद्देशः १ दरिद्रः समुत्कृष्टो धनादिभिः 'समाणे'त्ति सन् 'पच्छत्ति पश्चात्काले 'पुरं च णंति पूर्वकाले च समुत्कर्षणकाल एवं- स०१३५ त्यर्थः अथवा पश्चाद्-भत्तुरसमक्षं पुरश्च-भर्तुः समक्षं च विपुलया "भोगसमित्या' भोगसमुदयेन 'समन्वागतो युक्तो | यः स तथा स चापि 'विहरेत् वर्तेत, ततोऽनन्तरं 'स'महाचर्को भर्ता 'अन्यदा' लाभान्तरायोदये 'कदाचिद् तथा| विधायामसह्यायामापदि दरिद्रीभूतः सन् 'तस्य' पूर्वसमुत्कृष्टस्य 'अन्तिके'पार्थे 'हव्वं'ति अनन्यत्राणतया शीघ्रं त्रा|णस्य तत्र शक्यत्वाभिसन्धेः आगच्छेत् तदा स पूर्वावस्थया दरिद्रः पूर्वोपकारिणे भर्ने 'सव्वस्संति सर्वं च तत् स्वं|
च-द्रव्यं चेति सर्वस्वं तदपि, आस्तामल्पमिति, 'दलयमाणे'त्ति ददत् न कृतप्रत्युपकारो भवेदिति शेषः, अतस्तेनापि| सर्वस्वदानंन सवेस्वदायकेनापि वा दुष्प्रतिकारमेवेति २१ अथ धर्माचार्यदष्प्रतिकार्यतामाह-केईत्यादि, 'आयरिय ति पापकर्मभ्य आराद्यातमित्यार्यमत एव धार्मिकमत एव सुवचनं श्रुत्वा श्रोत्रेण 'निशम्य' मनसाऽवधार्य अन्यतरेषु देव-14 लोकेष्वन्यतरदेवानां मध्ये इत्यों देवत्वेनोत्पन्न इति, दर्लभा भिक्षा यस्मिन् देशे स दुर्भिक्षस्तस्मात् 'संहरेत्' नयेत्, कान्तारम्-अरण्यं निर्गतः कान्तारान्निष्कान्तारस्तनिष्क्रमितारं वा, दीर्घः कालो विद्यते यस्य स दीर्घकालिकस्तेन रोगःकालसहः कुष्ठादिरातङ्क:-कृच्छ्रजीवितकारी सद्योघातीत्यर्थः शूलादिरनयोर्द्वन्द्वैकत्वे रोगातङ्क तेनेति, धर्मस्थापनेन तु
SSAGE
For Personal & Private Use Only
Page #241
--------------------------------------------------------------------------
________________
ASAASAS
144RSS
भवति कृतोपकारो, यदाह-"जो जेण जंमि ठाणम्मि ठाविओ दसणे व चरणे वा । सो तं तओ चुयं तंमि चेव काउं भवे निरिणो ॥१॥" त्ति, शेष सुगमत्वान्न स्पृष्टमिति । धर्मस्थापनेन चास्य भवच्छेदलक्षणः प्रत्युपकारः कृतः स्यादिति धर्मस्य स्थानत्रयावतारणेन भवच्छेदकारणतामाह
तिहिं ठाणेहिं संपण्णे अणगारे अणादीयं अणवद्ग्गं दीहमद्धं चाउरतं संसारकतारं वीईवएज्जा, तं०-अणिदाणयाए दिट्ठिसंपन्नयाए जोगवाहियाए (सू० १३६) तिविहा ओसप्पिणी पं० सं०-उकोसा मज्झिमा जहन्ना १, एवं छप्पि समाओ भाणियव्वाओ, जाव दूसमदूसमा ७, तिविहा उस्सप्पिणी पं० २०-उक्कोसा मज्झिमा जहन्ना ८ एवं छप्पि समाओ भाणियव्वाओ, जाव सुसमसुसमा १४ (सू० १३७) तिहिं ठाणेहिं अच्छिन्ने पोग्गले चलेज्जा तं०-आहारिजमाणे वा पोग्गले चलेजा विकुब्वमाणे वा पोग्गले चलेजा ठाणातो वा ठाणं संकामिजमाणे पोग्गले चलेज्जा, तिविहे उवधी पं० तं०-कम्मोवही सरीरोवही बाहिरभंडमत्तोवही, एवं असुरकुमाराणं भाणियव्वं, एवं एगिदियनेरइयवजं जाव वेमाणियाणं १, अह्वा तिविहे उवधी पं० तं०-सच्चित्ते अचित्ते मीसए, एवं रइआणं निरंतरं जाव वेमाणियाणं, तिविहे परिग्गहे पं० २०-कम्मपरिग्गहे सरीरपरिग्गहे बाहिरभंडमत्तपरिग्गहे, एवं असुरकुमाराणं, एवं एगिंदियनेरतियवजं जाव वेमाणियाणं ३, अहवा तिविहे परिग्गहे प० तं०-सचित्ते अचित्ते मीसए, एवं नेरतियाणं निरंतरं जाव वेमाणियाणं ४ (सू० ॥ १३८॥) १ यो येन यस्मिन् स्थाने स्थापितो दर्शने वा चरणे वा । स तं ततच्युतं तस्मिन्नेव कृत्वा भवेन्निर्ऋणः ॥१॥
*PASASAASAASAASA
For Personal & Private Use Only
M
ainetbrary.org
Page #242
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥१२०॥
AMROSONORMALS
'तिही'त्यादि कण्ठ्यं, नवरं अनादिकम्-आदिरहितमनवदग्रम्-अनन्तं दीर्घावं-दीर्घमार्ग चत्वारोऽन्ता-विभागात ३ स्थाननरकगत्यादयो यस्य तच्चतुरन्तं, दीर्घत्वं प्राकृतत्वात् , संसार एव कान्तारम्-अरण्यं संसारकान्तारं तद् 'व्य-* काध्ययने तिव्रजेत् व्यतिक्रामेदिति, अनादिकत्वादीनि विशेषणानि कान्तारपक्षेऽपि विवक्षया योजनीयानि, तथाहि-अना-13 उद्देशः१ | धनन्तमरण्यमतिमहत्वाच्चतुरन्तं दिग्भेदादिति, निदानं-भोगर्द्धिप्रार्थनास्वभावमार्तध्यानं तद्विवर्जितता अनिदानता सू०१३८ तया 'दृष्टिसम्पन्नता' सम्यग्दृष्टिता तया 'योगवाहिता' श्रुतोपधानकारित्वं समाधिस्थायिता वा तयेति ॥ भवव्य-11 तिव्रजनं च कालविशेष एव स्यादिति कालविशेषनिरूपणायाह-'तिविहे'त्यादिसूत्राणि चतुर्दश कण्ठ्यानि, नवरम् 8 अवसर्पिणीप्रथमेऽरके उत्कृष्टा, चतुर्पु मध्यमा, पश्चिमे जघन्या, एवं सुषमसुषमादिषु प्रत्येकं त्रयं त्रयं कल्पनीयम् , तथा उत्सर्पिण्याः दुष्षमदुषमादि तद्भेदानां चोक्तविपर्ययेणोत्कृष्टत्वं प्राग्वद्योज्यमिति ॥ काललक्षणा अचेतनद्रव्यधर्मा अनन्तरमुक्तास्तत्साधात्पुद्गलधान्निरूपयन् सूत्राणि पञ्च चतुरश्च दण्डकानाह-तिहीं'त्यादि, छिन्नः खड्गादिना पुद्गलः समुदायाच्चलत्येवेत्यत आह–'अच्छिन्नपुद्गल' इति, "आहारेजमाणे त्ति आहारतया जीवेन गृह्यमाणः स्वस्थानाच्चलति, जीवेनाकर्षणात्, एवं वैक्रियमाणो वैक्रियकरणवशवर्तितयेति, स्थानात्स्थानान्तरं सङ्क्रम्यमाणो | हस्तादिनेति । उपधीयते-पोष्यते जीवोऽनेनेत्युपधिः, कम्मैवोपधिः कर्मोपधिः, एवं शरीरोपधिः, वाद्यःशरीरबहिर्वती भाण्डानि च-भाजनानि मृन्मयानि मात्राणि च-मात्रायुक्तानि कांस्यादिभाजनानि भाजनोपकर- ॥१२०॥ णमित्यर्थः, भाण्डमात्राणि तान्येवोपधिः भाण्डमात्रोपधिः, अथवा भाण्डं-वस्त्राभरणादि तदेव मात्रा-परिच्छदः च्छेदः]]
Dr.jainelibrary.org
in Education International
For Personal & Private Use Only
Page #243
--------------------------------------------------------------------------
________________
सैवोपधिरिति, ततो बाह्यशब्दस्य कर्म्मधारय इति, चतुर्विंशतिदण्डक चिन्तायामसुरादीनां त्रयोऽपि वाच्याः, नारकैकेन्द्रियवर्जा:, तेषामुपकरणस्याभावाद्, द्वीन्द्रियादीनां तूपकरणं दृश्यते एव केषाञ्चिदित्यत एवाह - 'एव 'मित्यादि, 'अहवे त्यादि, सचित्तोपधिर्यथा शैलं भाजनम्, अचित्तो - वस्त्रादिः, मिश्रः - परिणतप्रायं शैलभाजनमेवेति, दण्डकचिन्ता सुगमा, नवरं सचित्तोपधिर्नारकाणां शरीरं अचेतनः - उत्पत्तिस्थानं मिश्रः - शरीरमेवोच्छ्वासादिपुद्गलयुक्तं तेषां सचेतनाचेतनत्वेन मिश्रत्वस्य विवक्षणादिति, एवमेव शेषाणामप्ययमूह्य इति । 'तिविहे परिग्गहे' इत्यादि सूत्राणि उपधिवन्नेयानि, नवरं परिगृह्यते - स्वीक्रियते इति परिग्रहो - मूर्च्छाविषय इति इह च एषामयमिति व्यपदेशभागेव ग्राह्यः, स च नारकै केन्द्रियाणां कर्मादिरेव सम्भवति, न भाण्डादिरिति ॥ पुद्गलधर्माणां त्रित्वं निरूप्य जीवधर्माणां 'तिविहे' इत्यादिभिस्त्रिभिः सदण्डकैः सूत्रैस्तदाह
तिविहे पणिहाणे पं० तं० —मणपणिहाणे वयपणिहाणे कायपणिहाणे, एवं पंचिंदियाणं जाव वेमाणियाणं, तिविहे सुप्पणिहाणे पं० तं० - मणसुप्पणिहाणे वयसुप्पणिहाणे काय सुप्पणिहाणे, संजयमणुस्साणं तिविहे सुप्पणिहाणे पन्नत्ते तं०मणसुप्पणिद्दाणे वइसुप्पणिहाणे कायसुप्पणिहाणे, तिविहे दुप्पणिहाणे पं० तं० – मणदुप्पणिहाणे वइदुप्पणिहाणे काय - दुप्पणिहाणे, एवं पंचिंदियाणं जाव वेमाणियाणं ( सू० १३९ ) तिविहा जोणी पं० तं० – सीता उसिणा सीओसिणा, एवं एगिंदियाणं विगलिंदियाणं तेडकाइयवज्जाणं संमुच्छिम पंचिदियतिरिक्खजोणियाणं संमुच्छिममणुस्साण य | तिविहा जोणी पं० नं० - सचिता अचित्ता मीसिया, एवं एगिंदियाणं विगलिंदियाणं संमुच्छिमपंचिंद्रियतिरिक्खजोणियाणं सं
For Personal & Private Use Only
Page #244
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ १२१ ॥
मुच्छिममणुस्साण य । तिविधा जोणी पं० तं० – संबुडा वियडा संवुडवियडा । तिविहा जोणी पं० तं० — कुम्मुन्ना संखावत्ता वंसीपत्तिया, कुम्मुन्नया णं जोणी उत्तमपुरिसमाऊणं, कुमुन्नयाते णं जोणीए तिविहा उत्तमपुरिसा गब्भं वकमंति, तं० – अरहंता चक्कवट्टी बलदेववासुदेवा, संखावत्ता जोणी इत्थीरयणस्स, संखावत्ताए णं जोणीए बहवे जीवा य पोग्गला य वक्कमंति विउक्कमंति चयंति उववजंति नो चेव णं निष्फज्जंति, वंसीपत्तिता णं जोणी पिहज्जणस्स, वंसीपतिताए णं जोणीए बहवे पिहज्जणे गब्भं वक्कमंति ( सू० १४० )
कण्ठ्यानि चैतानि, नवरं प्रणिहितिः प्रणिधानम् - एकाग्रता, तच्च मनःप्रभृतिसम्बन्धिभेदात्रिधेति, तत्र मनसः प्रणिधानं मनःप्रणिधानमेवमितरे, तच्च चतुर्विंशतिदण्ड के सर्वेषां पञ्चेन्द्रियाणां भवति, तदन्येषां तु नास्ति, योगानां सामस्त्येनाभावादित्यत एवोक्तम् —' एवं पञ्चदिये 'त्यादीति । प्रणिधानं हि शुभाशुभभेदमथ शुभमाह - 'तिविहे' इत्यादि सामान्यसूत्रं १, विशेषमाश्रित्य तु चतुर्विंशतिदण्डकचिन्तायां मनुष्याणामेव तत्रापि संयतानामेवेदं भवति, चारित्रपरिणामरूपत्वादस्येति, अत एवाह - 'संजये 'त्यादि २, (दुष्टं) प्रणिधानं दुष्प्रणिधानम् - अशुभमनःप्रवृत्त्यादिरूपं सामान्यप्रणिधानवत् व्याख्येयमिति ३ । जीव पर्यायाधिकारात् 'तिविहेत्यादिना गन्भं वक्कमंती' त्येतदन्तेन ग्रन्थेन योनिस्वरूपमाह, तत्र युवन्ति - तैजसकार्मणशरीरवन्तः सन्त औदारिकादिशरीरेण मिश्रीभवन्त्यस्यामिति योनिः - जीवस्योत्पत्तिस्थानं शीतादिस्पर्शवदिति, ' एवं 'ति यथा | सामान्यतस्त्रिविधा तथा चतुर्विंशतिदण्डकचिन्तायामेकेन्द्रियविकलेन्द्रियाणां तेजोवर्जानां तेजसामुष्णयोनित्वात्, पञ्चे
For Personal & Private Use Only
३ स्थानकाध्ययने
उद्देशः १
सू० १४०
॥ १२१ ॥
Page #245
--------------------------------------------------------------------------
________________
|न्द्रियतिर्यपदे मनुष्यपदे च सम्मूर्च्छनजानां त्रिविधा, शेषाणां त्वन्यथेति, यत आह–“सीओसिणजोणीया सवे देवा य गम्भवकंती । उसिणा य तेउकाए दुह णिरए तिविह सेसाणं ॥१॥” इति ॥ अन्यथा योनित्रैविध्यमाह-तिविहे'त्यादि कण्ठ्यं, नवरं दण्डकचिन्तायामेकेन्द्रियादीनां सचित्तादिस्त्रिविधा योनिरन्येषां त्वन्यथा, यत उक्तम्-"अच्चित्ता खलु जोणी नेरइयाणं तहेव देवाणं । मीसा य गब्भवसही तिविहा जोणी य सेसाणं ॥१॥” इति, पुनरन्यथा तामाह-'तिविहे'त्यादि, संवृता-सङ्कटा घटिकालयवत् विवृता-विपरीता संवृतविवृता तूभयरूपेति, एतद्विभागोऽयं –“एगिदियनेरइया संवुडजोणी हवंति देवा य। विगलिंदियाण विगडा संवुडवियडा य गन्भमि ॥१॥त्ति" 'कुम्मुन्नयेत्यादि कण्ठ्यं, नवरं कूर्मः-कच्छपः तद्वदुन्नता कूर्मोन्नता, शङ्खस्येवावर्तो यस्यां सा शङ्खावर्त्ता, वंश्या-वंशजाल्याः पत्रकमिव या सा वंशीपत्रिका, 'गन्भं वक्कमंति'त्ति गर्ने उत्पद्यन्ते, बलदेववासुदेवानां सहचरत्वेनैकत्वविवक्षयोत्तमपुरपत्रैविध्यमिति, 'बहवें'इत्यादि, योनित्वाज्जीवाः पुद्गलाश्च तग्रहणप्रायोग्याः, किं?—'व्युत्क्रामन्ति' उत्पद्यन्ते, 'व्यवक्रामन्ति' विनश्यन्ति, एतदेव व्याख्याति-विउक्कमंती'ति, कोऽर्थः ?-च्यवन्ते, 'वक्कमंति'त्ति, किमुक्तं भवति ?-उत्पद्यन्ते इति, 'पिहजणस्स'त्ति पृथग्जनस्य-सामान्यजनस्योत्पत्तिकारणं भवतीति । अनन्तरं योनितो मनुष्याः प्ररूपिताः, अधुना मनुष्यस्य सधर्मणो बादरवनस्पतिकायिकान् प्ररूपयन्नाह
१शीतोष्णयोनिकाः सर्वे देवाश्च गर्भव्युत्क्रान्तिकाः। उष्णा च तेजस्काये द्विधा नरके त्रिविधा शेषाणाम् ॥१॥२ अचित्तैव योनि रयिकाणां तथैव देवानाम्।। मिश्रा च गर्भवसतीनां त्रिविधा योनिश्च शेषाणाम् ॥ १॥ एकेन्द्रियनैरयिकाः संवृतयोनयो भवन्ति देवाश्च । विकलेन्द्रियाणां विवृता संवृतविवृता च गर्भे ॥१॥
For Personal & Private Use Only
Page #246
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्र-- वृत्तिः
ROCE
॥१२२॥
ACASSASS ROCES
तिविहा तणवणस्सइकाइया पं० २०-संखेजजीविता असंखेजजीविता अणंतजीविया (सू० १४१) जंबुद्दीवे दीवे भा
३ स्थानरहे वासे तओ तित्था पं० २०-मागहे वरदामे पभासे, एवं एरवएवि, जंबुद्दीवे दीवे महाविदेहे वासे एगमेगे च
काध्ययने कवट्टिविजये ततो तित्था पं० २०-मागहे वरदामे पभासे ३, एवं धायइसंडे दीवे पुरच्छिमद्धेवि ६, पञ्चत्थिमद्धेवि ९, उद्देशः१ पुक्खरवरदीवद्धपुरच्छिमद्धेवि १२ पञ्चत्थिमद्धेवि १५ (सू० १४२)
सू०.१४२ 'तिविहे'त्यादि, तृणवनस्पतयो बादरा इत्यर्थः, सङ्ख्यातजीविकाः-सङ्ख्यातजीवाः, यथा नालिकाबद्धकुसुमानि जात्यादीनीत्यर्थः, असङ्ख्यातजीविका यथा निम्बाम्रादीनां मूलकन्दस्कन्धत्वक्छाखाप्रवालाः, अनन्तजीविकाः-पनकादय इति, इह प्रज्ञापनासूत्राण्यपीत्थं-"जे केऽवि नालियाबद्धा, पुष्फा संखेजजीविया । णीहुआ अणंतजीवा, जे यावन्ने तहा| विहा ॥१॥पउमुप्पलनलिणाणं, सुभगसोगंधियाण य । अरविंदकोंकणाणं, सयवत्तसहस्सवत्ताणं ॥२॥ बिट बाहिरपत्ता य कन्निया चेव एगजीवस्स । अभितरगा पत्ता पत्तेयं केसरं मिंजा ॥ ३ ॥” इति । तथा-लिंबंबजंबुकोसंब-18 सालअंकुल्लपीलुसलूया । सल्लइमोयइमालामोत्थय बउलपलासे करंजे य॥४॥" इत्यादि, “एएसिं मूलावि असंखे
१ यानि कान्यपि नालिकाबद्धानि पुष्पाणि संख्येयजीविकानि । बिहरनन्तजीवा ये चाप्यन्ये तथाविधाः ॥१॥ पद्मोत्पलनलिनानां सुभगसौगन्धिकयोश्च । अरविन्दकोकनदयोः शतपत्रसहस्रपत्रयोः ॥२॥ वृन्तं बाह्यपत्राणि कर्णिका एकजीवस्य । अभ्यन्तराणि पत्राणि प्रत्येक केशराणि मित्राश्च ॥३॥ निम्बा
म्रजम्बूकोशाम्बशालांकोलपीलशालूकाः । सालकीमोचकीमालुका बकुलपलाशकरजाश्च ॥४॥ एतेषां मूलान्यप्यसंख्येयजीविकानि कन्दान्यपि स्कन्धा अपि त्वमपिता ॥१२२॥ Piशाला अपि प्रवाला अपि, पत्राणि प्रत्येकजीविकानि पुष्पाण्यनेकजीविकानि फलान्येकास्थिकानि.
dain Education International
For Personal & Private Use Only
Page #247
--------------------------------------------------------------------------
________________
MUSICALCULAR
जजीविया कंदावि खंधावि तयावि सालावि पवालावि, पत्ता पत्तेयजीविया, पुष्फा अणेगजीविया, फला एगडिया” इति ॥ अनन्तरं वनस्पतय उक्तास्ते च जलाश्रया बहवो भवन्तीतिसम्बन्धाजलाश्रयाणां तीर्थानां निरूपणायाह-जंबुद्दीवे इत्यादि पञ्चदशसूत्री साक्षादतिदेशतश्च, सुगमा च, केवलं तीर्थानि-चक्रवर्तिनः समुद्रशीतादिमहानद्यवतारलक्षणानि तन्नामकदेवनिवासभूतानि, तत्र भरतैरावतयोस्तानि पूर्वदक्षिणापरसमुद्रेषु क्रमेणेति, विजयेषु तु शीताशीतोदामहानद्योः पूर्वादिक्रमेणैवेति ॥ जम्बूद्वीपादौ मनुष्यक्षेत्रे सन्ति तीर्थानि प्ररूपितानि, अधुना तत्रैव सन्तं कालं त्रिस्थानोपयोगिनं सूत्रपञ्चदशकेन साक्षादतिदेशाभ्यां निरूपयन्नाह
जंबुद्दीवे २ भरहेरवएसु वासेसु तीताए उस्सप्पिणीते सुसमाए समाए तिन्नि सागरोवमकोडाकोडीओ कालो हुत्था १, एवं ओसप्पिणीए नवरं पन्नत्ते २, आगमिस्साते उस्सप्पिणीए भविस्सति ३, एवं धायइसंडे पुरच्छिमद्धे पच्चत्थिमद्धेवि ९, एवं पुक्खरवरदीवद्धपुरच्छिमद्धे पञ्चत्थिमद्धेवि कालो भाणियब्वो १५। जंबुद्दीवे दीवे भरहेरवएसु वासेसु तीताते उस्सप्पिणीते सुसमसुसमाते समाए मणुया तिण्णि गाउयाई उद्धं उच्चत्तेणं तिन्नि पलिओवमाइं परमाउं पालइत्था १, एवं इमीसे ओसप्पिणीते २ आगमिस्साए उस्सप्पिणीए ३, जंबुद्दीवे दीवे देवकुरुउत्तरकुरासु मणुया तिण्णि गाउआई उद्धं उच्चत्तेणं पं०, तिन्नि पलिओवमाइं परमाउं पालयंति ४, एवं जाव पुक्खरवरदीवद्धपञ्चत्थिमद्धे २०। जंबुद्दीवे दीवे भरहेरवएसु वासेसु एगमेगाते ओसप्पिणिउस्सप्पिणीए तओ वंसाओ उप्पजिंसु वा उप्पजंति वा उप्पज्जिस्संति वा तं०-अरहंतवंसे चक्कवट्टिवंसे दसारवंसे २१, एवं जाव पुक्खरवरदीवद्धपञ्चत्थिमद्धे २५। जंबूदीवे दीवे भरहेरवएसु वासेसु एगमेगाए ओसप्पिणीउस्सप्णिीए तओ
For Personal & Private Use Only
Page #248
--------------------------------------------------------------------------
________________
श्रीस्थानानसूत्र
वृत्तिः
३ स्थानकाध्ययने उद्देशः१ सू० १४६
॥१२३॥
उत्तमपुरिसा उप्पजिंसु वा उप्पजंति वा उप्पज्जिस्संति वा तं०-अरहंता चक्कवट्टी बलदेववासुदेवा २६, एवं जाव पुक्खरवरदीवद्धपञ्चत्थिमद्धे ३०, तओ अहाउयं पालयंति तं०-अरहंता चक्कवट्टी बलदेववासुदेवा ३१, तओ मज्झिममाउयं
पालयंति, तं०-अरहंता चक्कवट्टी बलदेववासुदेवा ३२ (सू० १४३) 'जंबूद्दीवे'इत्यादि सुबोधं, किंतु, पन्नत्ते'इति अवसर्पिणीकालस्य वर्तमानत्वेनातीतोत्सर्पिणीवत् ‘होत्थ'त्ति न व्यपदेशः कार्यः अपि तु पन्नत्तेत्ति कार्य इत्यर्थः, 'जंबूद्दीवेत्यादिना वासुदेवे'त्येतदन्तेन ग्रन्थेन कालधानेवाह-सुगमश्चार्य, किन्तु 'अहाउयं पालयंति'त्ति निरुपक्रमायुष्कत्वात् , मध्यमायुः पालयन्ति वृद्धत्वाभावात् । आयुष्काधिकारादिदं सूत्रद्वयमाह
बायरतेउकाइयाणं उक्कोसेणं तिन्नि राइंदियाई ठिती पन्नत्ता । बायरवाउकाइयाणं उक्कोसेणं तिन्नि वाससहस्साई ठिती पं०। । (सू० १४४) । अह भंते ! सालीणं वीहीणं गोधूमाणं जवाणं जवजवाणं एतेसि णं धन्नाणं कोहाउत्ताणं पल्लाउत्ताणं मंचाउत्ताणं मालाउत्ताणं ओलित्ताणं लित्ताणं लंछियाणं मुद्दियाणं पिहिताणं केवइयं कालं जोणी संचिट्ठति ?, गोयमा ! जपणेणं अंतोमुहुत्तं उक्कोसेणं तिणि संवच्छराई, तेण परं जोणी पमिलायति, तेण परं जोणी पविद्धंसति, तेण परं जोणी विद्धंसति, तेण परं बीए अबीए भवति, तेण परं जोणीवोच्छेदो पं० (सू० १४५)। दोच्चाए णं सक्करप्पभाए पुढवीए णेरइयाणं उक्कोसेणं तिण्णि सागरोवमाइं ठिती पं० १, तच्चाए णं वालुयप्पभाए पुढवीए जहन्नेणं णेरइयाणं तिन्नि सागरोवमाई ठिती पण्णत्ता २ (सू० १४६)
॥१२३॥
For Personal & Private Use Only
Page #249
--------------------------------------------------------------------------
________________
CASSASARASHRS*
स्पष्टम् ॥ स्थित्यधिकारादेवेदमपरमाह-'अहे'त्यादि, 'अह भंते'त्ति 'अर्थ'परिप्रश्नार्थः, 'भदन्ते'ति भदन्तः-कल्या&ाणस्य सुखस्य च हेतुत्वात् कल्याणः सुखश्चेति, आह च-"भदिकल्लाणसुहत्थो धाऊ तस्स य भंदतसद्दोऽयं । स भदंतो
कल्लाणं सुहो य कलं किलारोग्गं ॥१॥” इत्यादि, अथवा भजते-सेवते सिद्धान् सिद्धिमार्ग वा अथवा भज्यते-सेव्यते | शिवा [सिद्ध्य]र्थिभिरिति भजन्तः, आह च-"अहेवा भज सेवाए तस्स भयंतोत्ति सेवए जम्हा । सिवगइणो सिवमग्गं सेब्वो य जओ तदत्थीणं ॥१॥" अथवा भाति-दीप्यते भ्राजते वा-दीप्यते वा दीप्यते एव ज्ञानतपोगुणदीप्त्येति भान्तो भ्राजन्तो वेति, आह च-"अहवा भा भाजो वा दित्तीए होइ तस्स भंतोत्ति । भाजतो वाऽऽयरिओ सो णाणतवोगुणजुईए॥१॥” इति, अथवा भ्रान्तः- अपेतो मिथ्यात्वादेः, तत्रानवस्थित इत्यर्थः, इति भ्रान्तः, अथवा भगवान्ऐश्वर्ययुक्त इति, आह च-"अहंवा भंतोऽपेओ जं मिच्छत्ताइबंधहेऊओ । अहवेसरियाइ भगो विजइ सो तेण भगवंतो॥१॥" इति, भवस्य वा-संसारस्य भयस्य वा-त्रासस्यान्तहेतुत्वात्-नाशकारणत्वाद् भवान्तो भयान्तो वेति, | उक्तं च-"नेरेइयाइभवस्स व अंतो जं तेण सो भवंतोत्ति। अहवा भयस्स अंतो होइ भव(य)तो भयं तासो ॥१॥"त्ति,
१ भदिः कल्याणसुखार्थो धातुस्तस्य च भदंतशब्दोऽयं । स भदंतः कल्याणं सुखश्च कल्यं किलारोग्यम् ॥ १॥ २ अथवा भज सेवायां तस्य भजंत इति सेवते यस्माच्छिवगामिनः शिवमार्ग सेव्यश्च यतस्तदर्थिभिः ॥१॥ ३ अथवा भा भ्राजो वा दीप्तौ तस्य भवति भान्त इति । भाजन्तो वाऽऽचार्यः स ज्ञानतपो-18 गुणयुल्या॥१॥ ४ अथवा भ्रान्तोऽपेतो यन्मिथ्यात्वादिबन्धहेतुतः । अथवैश्वर्यादिः भगो विद्यते तस्य तेन भगवान् ॥१॥ ५ नैरयिकादिभवस्य वान्तो यत्तेन स | भवान्त इति । अथवा भयस्यान्तो भवति भयान्तः भयं त्रासः ॥ १॥
For Personal & Private Use Only
Page #250
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥१२४॥
RRRRRRRR
इह च भदन्तादीनां शब्दानां स्थाने प्राकृतत्वादामन्त्रणार्थ भंतेत्ति पदं साधनीयमिति, अतो "भंते'त्ति महावीरमामन्त्र-18
३ स्थानयन्नुक्तवान् गौतमादिः 'शालीनां कलमादिकानामिति विशेषः, शेषाणां व्रीहीणामिति सामान्यं, 'यवयवा'यवविशेषा एव,
काध्ययने एतेषाम्' अभिहितत्वेन प्रत्यक्षाणां कोष्ठे-कुशूले आगुप्तानि-प्रक्षेपणेन संरक्षितानि कोष्ठागुप्तानि तेषामेवं सर्वत्र, नवरं
उद्देशः१ आपल्यं-वंशकटकादिकृतो धान्याधारविशेषः, मञ्चः-स्थूणानामुपरि स्थापितवंशकटकादिमयो जनप्रतीतः मालको-गृह-18 स्योपरितनभागः, अभिहितं च-"अकुड्डो होइ मंचो मालो य घरोवरिं होई"त्ति, 'ओलित्ताणं'ति द्वारदेशे पिधानेन
सू०१४६ सह गोमयादिना अवलिप्तानां 'लित्ताणति सर्वतः 'लंछियाणं'ति रेखादिभिः कृतलाञ्छनानां 'मुद्दियाणं ति मृत्ति-15 कादिमुद्रावतां 'पिहियाणं ति स्थगितानां, 'केवतिय'ति कियन्तं कालं योनिर्यस्यामङ्कर उत्पद्यते?, ततः परं योनिःप्रम्लायति-वर्णादिना हीयते प्रविध्वस्यते-विध्वंसाभिमुखा भवति 'विध्वस्यते' क्षीयते, एवं च तद्बीजमबीजं भवतिउप्तमपि नाङ्कुरमुत्पादयति, किमुक्तं भवति-ततः परं योनिव्यवच्छेदः प्रज्ञप्तो मयाऽन्यैश्च केवलिभिरिति, शेष स्पष्टम् ॥ स्थित्यधिकारादेवेदमपरं सूत्रद्वयमाह-'दोचे'त्यादि स्फुटं, नवरं द्वितीयायां पृथिव्यां, किंनामिकायामित्याह-शर्कराप्रभायामित्येवं योजनीयं, सर्वपृथिवीषु चेयं स्थितिः-"सागरमेगं तिय सत्त दस य सत्तरस तह य बावीसा। तेत्तीसं जाव* ठिई सत्तसु पुढवीसु उक्कोसा ॥१॥ जा पढमाए जेट्ठा सा बिइयाए कणिढिया भणिया। तरतमजोगो एसो दसवाससहस्स रयणाए ॥२॥” इति ॥ नरकपृथिव्यधिकारान्नरकनारकविशेषस्वरूपप्ररूपणाय सूत्रत्रयमाह
१अकुब्यो भवति मंचो मालब गृहोपरि भवति. २ एकं सागरं त्रीणि सप्त दश च सप्तदश तथा च द्वाविंशतिः । त्रयस्त्रिंशयावत् स्थितिः सप्तमु पृथ्वीपूत्कृष्टा ॥१२४॥ ॥१॥ २ या प्रथमायां ज्येष्ठा सा द्वितीयायां कनिष्ठिका भणिता । तरतमयोग एष दशवर्षसहस्राणि रत्नायां ॥१॥
SASAASAASAS
dan Education International
For Personal & Private Use Only
Page #251
--------------------------------------------------------------------------
________________
पंचमाए णं धूमप्पभाए पुढवीए तिन्नि निरयावाससयसहस्सा पं०, तिसुणं पुढवीसु णेरइयाणं उसिणवेयणा पन्नत्ता तं०पढमाए दोच्चाए तच्चाए, तिसुणं पुढवीसु णेरइया उसिणवेयणं पञ्चणुभवमाणा विहरंति-पढमाए दोच्चाए तच्चाए (सू० १४७) ततो लोगे समा सपक्खि सपडिदिसि पं० २०-अप्पइट्ठाणे णरए जंबुद्दीवे दीवे सव्वट्ठसिद्धे महाविमाणे, तओ लोगे समा सपक्खि सपडिदिसिं पं० तं०-सीमंतए णं णरए समयक्खेत्ते ईसीपब्भारा पुढवी (सू० १४८) तओ समुद्दा पगईए उद्गरसेणं पं० २०–कालोदे पुक्खरोदे सयंभुरमणे ३, तओ समुद्दा बहुमच्छकच्छभाइण्णा पं०
तं०-लवणे कालोदे सयंभुरमणे (सू० १४९) 'पंचमाए'इत्यादि, सुबोधं केवलं 'उसिणवेयण'त्ति तिसृणामुष्णस्वभावत्वात् , तिसृषु नारका उष्णवेदना इत्यु-18 क्त्वापि यदुच्यते-नैरयिका उष्णवेदनां प्रत्यनुभवन्तो विहरन्तीति तत्तद्वेदनासातत्यप्रदर्शनार्थम् ॥ नरकपृथिवीनां क्षेत्रस्व| भावानांप्रागस्वरूपमुक्तमथ क्षेत्राधिकारात् क्षेत्र विशेषस्वरूपस्य त्रिस्थानकावतारिणो निरूपणाय सूत्रचतुष्टयमाह-तओं इत्यादि, त्रीणि लोके समानि-तुल्यानि योजनलक्षप्रमाणत्वात् न च प्रमाणत एवात्र समत्वमपि तु औत्तराधर्यव्यवस्थिततया समश्रेणितयाऽपीत्यत आह-सपक्खि'मित्यादि, पक्षाणां-दक्षिणवामादिपार्थानां सदृशता-समता सपक्षमित्यव्ययीभावस्तेन समपार्श्वतया समानीत्यर्थः, इकारस्तु प्राकृतत्वात्, तथा प्रतिदिशां-विदिशां सदृशता सप्रतिदिक् तेन |समप्रतिदिक्तयेत्यर्थः, अप्रतिष्ठानः सप्तम्यां पञ्चानां नरकावासानां मध्यमः, तथा जम्बूद्वीपः सकलद्वीपमध्यमः, सर्वार्थ| सिद्धं विमानं पञ्चानामनुत्तराणां मध्यममिति । सीमन्तकः प्रथमपृथिव्यां प्रथमप्रस्तटे नरकेन्द्रकः पञ्चचत्वारिंशद्योजन-|
For Personal & Private Use Only
Page #252
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
३ स्थानकाध्ययने उद्देशः१ सू० १५२
॥१२५॥
लक्षाणि, समयः कालः तत्सत्तोपलक्षित क्षेत्रं समयक्षेत्रं मनुष्यलोक इत्यर्थः, ईषद्-अल्पो योजनाष्टकबाहल्यपञ्चचत्वारिंशल्लक्षविष्कम्भात् प्राग्भारः-पुद्गलनिचयो यस्याः-सेषत्प्राग्भाराऽष्टमपृथिवी, शेषपृथिव्यो हि रत्नप्रभाद्या महापाग्भाराः, अशीत्यादिसहस्राधिकयोजनलक्षवाहल्यत्वात् , तथाहि-"पदमाऽसीइसहस्सा बत्तीसा अट्टवीस वीसा य। अहार सोलस य अह सहस्स लक्खोवरिं कुज्जा ॥१॥” इति, विष्कम्भस्तु तासां क्रमेणैकाद्याः सप्तान्ता रज्जव इति, अथवेषप्राग्भारा मनागवनतत्वादिति ॥ प्रकृत्या-स्वभावेनोदकरसेन युक्ता इति, क्रमेण चैते द्वितीयतृतीयान्तिमाः। प्रथमद्वितीयान्तिमाः समुद्रा बहुजलचराः अन्ये त्वल्पजलचरा इति, उक्तं च-"लवणे उदगरसेसु य महोरया मच्छकच्छहा भणिया । अप्पा सेसेसु भवे न य ते णिम्मच्छया भणिया ॥१॥" अन्यच्च-"लवणे कालसमुद्दे सयंभुरमणे य होंति मच्छा उ । अवसेस समुद्देसुं न हुंति मच्छा न मयरा वा ॥२॥ नस्थित्ति पउरभावं पडुच्च न उ सबमच्छपडिसेहो । अप्पा सेसेसु भवे नय ते निम्मच्छया भणिया ॥३॥” इति ॥ क्षेत्राधिकारादेवाप्रतिष्ठाने नरकक्षेत्रे ये उत्पद्यन्ते तानाह
तओ लोगे णिस्सीला णिव्वता णिग्गुणा निम्मेरा णिप्पञ्चक्खाणपोसहोववासा कालमासे कालं किच्चा अहे सत्तमाए पुढवीए अप्पतिट्ठाणे णरए णेरइयत्ताए उववजंति, तं०-रायाणो मंडलीया जे य महारंभा कोडंबी । तओ लोए सुसीला
१ प्रथमाऽशीतिः सहस्राणि द्वात्रिंशदष्टाविंशतिविंशतिश्चाष्टादश षोडश चाष्ट सहस्राणि लक्षोपरि कुर्यात् ॥१॥ २ लवणे उदकरसेषु च महोरगा मत्स्यकमाच्छपा भणिताः । अल्पाच शेषेषु भवेयुर्न च ते निमत्स्यका भणिताः ॥१॥ ३ लवणे कालसमुद्रे खयंभूरमणे च भवंति मत्स्याः । अवशेषसमुद्रेषु न भवंति
मत्स्या वा मकरा वा ॥१॥ न सन्तीति प्रचुरभावं प्रतील नैव सर्वथा मत्स्यप्रतिषेधः । अल्पाः शेषेषु भवेयु व ते निर्मत्स्यकाः भणिताः॥१॥
॥१२५॥
JainEducation international
For Personal & Private Use Only
Page #253
--------------------------------------------------------------------------
________________
सुब्बया सग्गुणा समेरा सपञ्चक्खाणपोसहोववासा कालमासे कालं किच्चा सव्वट्ठसिद्धे महाविमाणे देवत्ताए उववत्तारो भवंति, तं०-रायाणो परिचत्तकामभोगा सेणावती पसत्थारो । (सू० १५०) बंभलोगलंतएसु णं कप्पेसु विमाणा तिवण्णा पं० २०-किण्हा नीला लोहिया, आणयपाणयारणचुतेसु णं कप्पेसु देवाणं भवधारणिजसरीरा उक्कोसेणं तिण्णि रयणीओ उद्धं उच्चत्तेणं पण्णत्ता (सू० १५१) तओ पन्नत्तीओ कालेणं अहिजंति, तं०-चंदपन्नत्ती सूरपन्नत्ती
दीवसागरपन्नत्ती (सू० १५२) तिट्ठाणस्स पढमो उद्देसो समत्तो ॥ 'तओं' इत्यादि, 'निःशीला' निर्गतशुभस्वभावाः दुःशीला इत्यर्थः, एतदेव प्रपञ्च्यते-निव्रताः' अविरताः प्राणातिपातादिभ्यो 'निर्गुणा' उत्तरगुणाभावात् 'निम्मेर'त्ति निर्मर्यादाः प्रतिपन्नापरिपालनादिना, तथा प्रत्याख्यानं चनमस्कारसहितादि पौषधः-पर्वदिनमष्टम्यादि तत्रोपवास:-अभक्तार्थकरणं सच तो निर्गतौ येषां ते निष्प्रत्याख्यानपौषधोपवासाः 'कालमासे मरणमासे 'कालं' मरणमिति, 'रइयत्ताए'त्ति पृथिव्यादित्वव्यवच्छेदार्थ, तत्र ह्येकेन्द्रियतया तदन्येऽप्युत्पद्यन्त इति, तत्र राजानः-चक्रवर्तिवासुदेवाः माण्डलिकाः-शेषा राजानः, ये च महारम्भाः-पञ्चेन्द्रियादिव्यपरोपणप्रधानकर्मकारिणः कुटुम्बिन इति, शेषं कण्ठ्यम् ॥ अप्रतिष्ठानस्य स्थित्यादिभिः समाने सर्वार्थे ये उत्पद्यन्ते तानाह–'तओं' इत्यादि सुगम, केवलं राजानः-प्रतीताः परित्यक्तकामभोगाः-सर्वविरताः, एतच्चोत्तरपदयोरपि सम्बन्धनीयं, सेनापतयः-सैन्यनायकाः प्रशास्तारो-लेखाचार्यादयः, धर्मशास्त्रपाठका इति क्वचित् ॥ अनन्तरोक्तसर्वार्थसिद्धविमानसाधाद्विमानान्तरनिरूपणायाह-'बंभेत्यादि, इह च "किण्हा नीला लोहिय"त्ति, पुस्तकेष्वेवं त्रैविध्यं दृश्यते,
Plinelibrary.org
For Personal & Private Use Only
Page #254
--------------------------------------------------------------------------
________________
श्रीस्थाना- स्थानान्तरे च लोहितपीतशुक्लत्वेनेति, यत उक्तम्-"सोहम्मे पंचवन्ना एक्कगहाणी य जा सहस्सारो । दो दो तुल्ला |३ स्थानगसूत्र
कप्पा तेण परं पुंडरीयाई ॥१॥” इति, अनन्तरं विमानान्युक्तानि तानि च देवशरीराश्रया इति देवशरीरमानं त्रिस्था- काध्ययने वृत्तिः नकानुपात्याह-'आणयेत्यादि, भवं-जन्मापि यावद्धार्यन्ते भवं वा-देवगतिलक्षणं धारयन्तीति भवधारणीयानि तानि उद्देशः१-२
तच तानि शरीराणि चेति भवधारणीयशरीराणीति, उत्तरवैक्रियव्यवच्छेदार्थ चेदं, तस्य लक्षप्रमाणत्वात् , 'उक्कोसेणं'ति सू० १५३ ॥१२६॥
| उत्कर्षेण, न तु जघन्यत्वादिना, जघन्येन तस्योसत्तिसमयेऽङ्गलासङ्ख्येयभागमात्रत्वादिति, शेषं कण्ठ्यमिति । अनन्तरं
देवशरीराश्रयवक्तव्यतोक्ता तत्प्रतिवद्धाश्च प्रायस्त्रयो ग्रन्था इति तत्स्वरूपाभिधानायाह-'तओ' इत्यादि, कालेन-प्र-13 थमपश्चिमपौरुषीलक्षणेन हेतुभूतेनाधीयन्ते, व्याख्याप्रज्ञप्तिर्जम्बूद्वीपप्रज्ञप्तिश्च न विवक्षिता, त्रिस्थानकानुरोधादिति, शेष | स्पष्टम् ॥ इति त्रिस्थानकस्य प्रथम उद्देशको विवरणतः समाप्तः ॥ __ व्याख्यातः प्रथम उद्देशकः, तदनन्तरं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः, प्रथमोद्देशके जीवधाः प्राय है उक्ताः, इहापि प्रायस्त एवेतीत्थंसम्बन्धस्यास्येदमादिसूत्रम्
तिविहे लोगे पं० सं०-णामलोगे ठवणलोगे दवलोगे, तिविधे लोगे पं० तं०-णाणलोगे दंसणलोगे चरित्तलोगे, तिविहे लोगे पं० तं०-उद्धलोगे अहोलोगे तिरियलोगे (सू० १५३)
॥१२६॥ १ सौधर्मे पंचवर्णानि एकैकहानिध यावत्सहस्त्रारः । द्वौ द्वी कल्पी तुल्यौ ततः परं पुण्डरीकाणि ॥१॥
For Personal & Private Use Only
dan Education International
Page #255
--------------------------------------------------------------------------
________________
अस्य चायमभिसम्बन्धः-अनन्तरसूत्रेण चन्द्रप्रज्ञप्त्यादिग्रन्थस्वरूपमुक्तमिह तु चन्द्रादीनामेवार्थानामाधारभूतस्य लोकस्य स्वरूपमभिधीयत इत्येवंसम्बन्धवतोऽस्य सूत्रस्य व्याख्या-लोक्यते-अवलोक्यते केवलावलोकेनेति लोको, नामस्थापने इन्द्रसूत्रवत्, द्रव्यलोकोऽपि तथैव, नवरं ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यलोको धर्मास्तिकायादीनि जीवाजीवरूपाणि रूप्यरूपीणि सप्रदेशाप्रदेशानि द्रव्याण्येव, द्रव्याणि च तानि लोकश्चेति विग्रहः, उक्तं च-"जीवमजीवे रूवमरूवी सपएसअप्पएसे य । जाणाहि दबलोयं णिच्चमणिचं च जं दव्वं ॥ १॥” इति, भावलोकं त्रिधाऽऽह–'तिविहे'इत्यादि, भावलोको द्विविधः-आगमतो नोआगमतश्च, तत्रागमतो लोकपर्यालोचनोपयोगः तदुपयोगानन्यत्वात् पुरुषो वा, नोआगमतस्तु सूत्रोक्तो ज्ञानादिः, नोशब्दस्य मिश्रवचनत्वाद्, इदं हि त्रयं प्रत्येकमितरेतरसव्यपेक्षं नागम एव | केवलो नाप्यनागम इति, तत्र ज्ञानं चासौ लोकश्चेति ज्ञानलोकः, भावलोकता चास्य क्षायिकक्षायोपशमिकभावरूपत्वात् , | क्षायिकादिभावानां च भावलोकत्वेनाभिहितत्वाद्, उक्तं च-“ओदइय उवसमिए य खइए य तहा खओवसमिए य । परिणाम सन्निवाए य छविहो भावलोगो उ ॥१॥"त्ति, एवं दर्शनचारित्रलोकावपीति ॥ अथ क्षेत्रलोकं त्रिधाऽऽह'तिविहे' इत्यादि, इह च बहुसमभूमिभागे रत्नप्रभाभागे मेरुमध्ये अष्टप्रदेशो रुचको भवति, तस्योपरितनप्रतरस्योपरिष्टान्नव योजनशतानि यावज्योतिश्चक्रस्योपरितलस्तावत् तिर्यग्लोकस्ततः परत ऊर्द्धभागस्थितत्वात् ऊर्द्वलोको देशोनसप्त
१ जीवा अजीवा रूपिणोऽरूपिणः सप्रदेशा अप्रदेशाश्च । जानीहि द्रव्यलोकं नियम नियं च यद्रव्यं ॥१॥ २ औदयिक औपशमिकः क्षायिकः क्षायोपश| मिकक्ष । तथा परिणामः सन्निपातश्च षड्विधो भावलोक इति ॥ १॥
For Personal & Private Use Only
Page #256
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्र
वृत्तिः
३ स्थानकाध्ययने उद्देशः३ सू० १५४
॥१२७॥
रज्जुप्रमाणो रुचकस्याधस्तनप्रतरस्याधो नव योजनशतानि यावत्तावत्तिर्यग्लोकः, ततः परतोऽधोभागस्थितत्वादधोलोकः सातिरेकसप्तरजुप्रमाणः, अधोलोको लोकयोर्मध्ये अष्टादशयोजनशतप्रमाणस्तिर्यग्भागस्थितत्वात् तिर्यग्लोक इति, प्रकारान्तरेण चायं गाथाभिर्व्याख्यायते-"अहवा अहपरिणामो खेत्तणुभावेण जेण ओसन्नं । असुहो अहोत्ति भणिओ दव्वाणं तेणऽहोलोगो॥१॥ उ8 उवरिंजं ठिय सुहखेत्तं खेत्तओ य दव्वगुणा । उप्पजति सुभा वा तेण तओ उड्डलोगोत्ति ॥२॥ मज्झणुभावं खेत्तं जं तं तिरियंति वयणपज्जवओ । भण्णइ तिरिय विसालं अओ य तं तिरियलोगोत्ति ॥३॥" लोकस्वरूपनिरूपणानन्तरं तदाधेयानां चमरादीनां 'चमरस्सेत्यादिना अचुयलोगवालाण'मित्येतदन्तेन ग्रन्थेन पर्षदो निरूपयति
चमरस्स णं असुरिंदस्स असुरकुमाररन्नो ततो परिसातो पं० २०-समिता चंडा जाया, अभितरिता समिता मज्झिमता चंडा बाहिरता जाया, चमरस्स णं असुरिंदस्स असुरकुमाररन्नो सामाणिताणं देवाणं ततो परिसातो पं० सं०समिता जहेव चमरस्स, एवं तायत्तीसगाणवि, लोगपालाणं तुंबा तुडिया पब्वा, एवं अग्गमहिसीणवि, बलिस्सवि एवं चेव, जाव अग्गमहिसीणं, धरणस्स य सामाणियतायत्तीसगाणं च समिता चंडा जाता, लोगपालाणं अग्गमहिसीणं ईसा तुडिया दढरहा, जहा धरणस्स तहा सेसाणं भवणवासीणं, कालस्स णं पिसाइंदस्स पिसायरण्णो तओ परि
॥१२७॥
१ अथवा अधः परिणामः क्षेत्रानुभावेन येन प्रायेण अशुभोऽध इति भणितो द्रव्याणां तेनाधोलोकः ॥ १॥ ऊर्ध्वमुपरि यत्स्थितं शुभक्षेत्र क्षेत्रतश्च शुभा वा द्रव्यगुणा उत्पद्यन्ते तेन स ऊर्ध्वलोक इति ॥१॥ मध्यमानुभावं क्षेत्रं यत्तत्तिर्यगिति वचनपर्यायतः । भण्यते तिर्यग्विशालं अतश्च तत्तिर्यग्लोक इति ॥१॥
For Personal & Private Use Only
Page #257
--------------------------------------------------------------------------
________________
साओ पं० तं० - ईसा तुडिया दढरहा, एवं सामाणियअग्गमहिसीणं, एवं जाव गीयरतिगीयजसाणं, चंदस्स णं जोतिसिंदस्स जोतिसर नो ततो परिसातो पं० तं० तुंबा तुडिया पव्वा, एवं सामाणियअग्गमहिसीणं, एवं सूरस्सवि, सकइस णं देविंदस्स देवरनो ततो परिसाओ पं० तं० समिता चंडा जाया, एवं जहा चमरस्स जाव अग्गमहिसीणं, एवं जाव अच्चुतस्स लोगपालाणं ( सू० १५४ )
सुगमश्चायं, नवरं 'असुरिंदस्से' त्यादौ इन्द्र ऐश्वर्ययोगात् राजा तु राजनादिति 'परिषत्' परिवारः, सा च त्रिधा प्रत्यासत्तिभेदेन, तत्र ये परिवारभूता देवा देव्यश्चातिगौरव्यत्वात् प्रयोजनेष्वप्याहूता एवागच्छन्ति सा अभ्यन्तरा परिषत् ये त्वाहूता अनाहूताश्चागच्छन्ति सा मध्यमा ये त्वनाहूता अध्यागच्छन्ति सा बाह्येति, तथा यया सह प्रयोजनं पर्यालोचयति साऽऽद्या यया तु तदेव पर्यालोचितं सत् प्रपञ्चयति सा द्वितीया यस्यास्तु तत्प्रवर्णयति साऽन्त्येति ॥ अनन्तरं परिषदुत्पन्नदेवाः प्ररूपिताः, देवत्वं च कुतोऽपि धर्मात् तत्प्रतिपत्तिश्च कालविशेषे भवतीति कालविशेपनिरूपणपूर्वं तत्रैव धर्मविशेषाणां प्रतिपत्तीराह
ततो जामा पं० [सं० पढमे जामे मज्झिमे जामे पच्छिमे जामे, तिहिं जामेहिं आता केवलिपन्नत्तं धम्मं लभेज्ज सवताते-पढमे जामे मज्झिमे जामे पच्छिमे जामे, एवं जाव केवलनाणं उप्पाडेज्जा पढमे जामे मज्झिमे जामे पच्छिमे जामे । ततो वया पं० तं० - पढमे वते मज्झिमे वते पच्छिमे वए, तिहिं वतेहिं आया केवलिपन्नत्तं धम्मं लभेज्ज सवणयाए, तं० पढमे वते मज्झिमे वते पच्छिमे वते, एसो चेव गमो णेयव्वो, जाव केवलनाणंति ( सू० १५५ )
For Personal & Private Use Only
Page #258
--------------------------------------------------------------------------
________________
श्रीस्थानानसूत्रवृत्तिः
॥१२८॥
| 'तओ जामे'त्यादि स्पष्टं, केवलं यामो-रात्रेर्दिनस्य च चतुर्थभागो यद्यपि प्रसिद्धस्तथाऽपीह त्रिभाग एव विवक्षितः८३ स्थान
पूर्वरात्रमध्यरात्रापररात्रलक्षणो यमाश्रित्य रात्रिस्त्रियामेत्युच्यते, एवं दिनस्यापि, अथवा चतुर्थभाग एव सः, किन्त्विहकाध्ययने |चतुर्थो न विवक्षितः, त्रिस्थानकानुरोधादित्येवमपि त्रयो यामा इत्यभिहितम्, एवं 'जाव'त्तिकरणादिदं दृश्यं—'केवलं'|| उद्देशः३ बोहिं बुज्झेजा मुंडे भवित्ता अगाराओ अणगारियं पव्वएज्जा, केवलं बंभचेरवासमावसेजा, एवं संजमेणं संजमेजा, संवरेणं | | सू० १५७ संवरेजा, आभिणिबोहियनाणं उप्पाडेजे'त्यादि । यथा कालविशेषे धर्मप्रतिपत्तिरेवं वयोविशेषेऽपीति तन्निरूपणतस्तत्र धर्मविशेषप्रतिपत्तीराह-'तओ वयेत्यादि स्फुटं, किन्तु प्राणिनां कालकृतावस्था वय उच्यते, तत् त्रिधा-बालमध्यमवृद्धत्वभेदादिति, वयोलक्षणं चेदम्-"आषोडशाद्भवेद्बालो, यावत्क्षीरान्नवर्तकः । मध्यमः सप्ततिं यावत्, परतो वृद्ध उच्यते ॥ १ ॥" शेष प्राग्वत् ॥ उक्तानेव धर्मविशेषांस्त्रिधा बोधिशब्दाभिधेयान् १ बोधिमतो २ बोधिविपक्षभूतं मोहं ३ तद्वतश्च ४ सूत्रचतुष्टयेनाह
तिविधा बोधी पं० ०–णाणबोधी दंसणबोधी चरित्तबोधी १ तिविहा बुद्धा पं० तं०-णाणबुद्धा दंसणबुद्धा चरित्तबुद्धा २ एवं मोहे ३ मूढा ४ (सू० १५६) तिविहा पव्वज्जा, पं० तं०-इहलोगपडिबद्धा परलोगपडिबद्धा दुहतोपडिबद्धा, तिविहा पव्वज्जा, पं० तं०-पुरतो पडिबद्धा मग्गतो पडिबद्धा दुहओ पडिबद्धा, तिविहा पव्वज्जा, पं० सं०-तुयाव
॥१२८॥ इत्ता पुयावइत्ता बुआवइत्ता, तिविहा पव्वजा पं० सं०-उवातपव्वजा अक्खातपव्वज्जा संगारपव्वज्जा (सू० १५७)
Bain Education International
For Personal & Private Use Only
Page #259
--------------------------------------------------------------------------
________________
LOCALCOACCORROROSCOCONS
सुबोधं, किन्तु बोधिः-सम्यग्बोधः, इह च चारित्रं बोधिफलत्वात् बोधिरुच्यते, जीवोपयोगरूपत्वाद्वा, बोधिविशिष्टाः पुरुषास्त्रिधा ज्ञानबुद्धादय इति, 'एवं मोहे मूढ'त्ति बोधिवद्वद्धवच्च मोहो मूढाश्च त्रिविधा वाच्याः, तथाहि-तिविहे मोहे पण्णत्ते, तंजहा-नाणमोहे' इत्यादि, 'तिविहा मूढा पन्नत्ता, तंजहा-णाणमूढेइत्यादि ॥ चारित्रबुद्धाः प्रागभिहिताः, ते च प्रव्रज्यायां सत्यामतस्तां भेदतो निरूपयन्नाह-तिविह'त्यादि, सूत्रचतुष्टयं सुगम, केवलं प्रव्रजनंगमनं पापाचरणव्यापारेष्विति प्रव्रज्या, एतच्च चरणयोगगमनं मोक्षगमनमेव, कारणे कार्योपचारात्, तन्दुलान् वर्षति पर्जन्य इत्यादिवदिति, उक्तं च-"पव्वयणं पव्वजा पावाओ सुद्धचरणजोगेसु । इय मोक्खं पद गमणं कारण कज्जोवयाराओ॥ १ ॥” इति, इहलोकप्रतिबद्धा-ऐहलौकिकभोजनादिकार्यार्थिनां परलोकप्रतिबद्धा-जन्मान्तरकामाद्य|र्थिनां द्विधाप्रतिबद्धा-इहलोकपरलोकप्रतिबद्धा सा चोभयार्थिनामिति, पुरतः-अग्रत्तः प्रतिबद्धा प्रव्रज्यापर्यायभाविषु | शिष्यादिष्वाशंसनतः प्रतिबन्धात् मार्गतः-पृष्ठतः स्वजनादिषु स्नेहाच्छेदात् तृतीया द्विधाऽपीति । 'तुयावइत्त'त्ति 'तुद व्यथने' इति वचनात् तोदयित्वा-तोदं कृत्वा व्यथामुत्पाद्य या प्रव्रज्या दीयते मुनिचन्द्रपुत्रस्य सागरचन्द्रेणेव सा तथोच्यते, 'पुयावइत्त'त्ति, 'प्लुङ्गताविति वचनात् प्लावयित्वा-अन्यत्र नीत्वा आर्यरक्षितवद् या दीयते सा तथेति, 'बुयावइत्ता' संभाष्य गौतमेन कर्षकवदिति । अवपातः-सेवा सद्गुरूणां ततो या सा अवपातप्रव्रज्या, तथा आख्यातेन-धर्मदेशनेन आख्यातस्य वा-प्रव्रजेत्यभिहितस्य गुरुभिर्या साऽऽख्यातप्रव्रज्या फल्गुरक्षितस्येवेति, 'संगा
१ प्रवजनं प्रव्रज्या पापाच्छुद्धचरणयोगेषु । एवं मोक्षं प्रति गमनं (प्रवज्या) कारणे कार्योपचारात् ॥१॥
RARASIMAALAAAAAA
For Personal & Private Use Only
Page #260
--------------------------------------------------------------------------
________________
SC
श्रीस्थाना
गसूत्र
वृत्तिः
॥१२९॥
र'त्ति सङ्कतस्तस्माद् या सा सङ्गारप्रव्रज्या मेतार्यादीनामिवेति, अथवा यदि त्वं प्रव्रजसि तदा मया प्रव्रजितव्यमित्येवं है।
३ स्थानया सा तथा ॥ उक्तप्रव्रज्यावन्तो निर्ग्रन्था भवन्तीति निर्ग्रन्थस्वरूपं सूत्रद्वयेनाह
काध्ययने तओ णियंठा णोसंण्णोवउत्ता पं० सं०-पुलाए णियंठे सिणाए । ततो णियंठा सन्नणोसंण्णोवउत्ता पं० ०-बउसे उद्देशः३ पडिसेवणाकुसीले कसायकुसीले । २ (सू० १५८) तओ सेहभूमीओ पं० तं०-उक्कोसा मज्झिमा जहन्ना, उक्कोसा
सू०१५९ छम्मासा, मज्झिमा चउमासा, जहन्ना सत्तराईदिया । ततो थेरभूमीओ पं० तं०-जाइथेरे सुत्तथेरे परियायथेरे, सट्ठिवासजाए समणे णिग्गंथे जातिथेरे, ठाणंगसमवायधरे गं समणे णिग्गंथे सुयथेरे, वीसवासपरियाए णं समणे णिग्गंथे
परियायथेरे (सू० १५९) 'तओ' इत्यादि, निर्गता ग्रन्थात् सबाह्याभ्यन्तरादिति निर्ग्रन्थाः-संयता 'नो' नैव संज्ञायाम्-आहाराद्यभिलाषरूपायां पूर्वानुभूतस्मरणानागतचिन्ताद्वारेणोपयुक्ता ये ते नोसंज्ञोपयुक्ताः, तत्र पुलाको-लब्ध्युपजीवनादिना संयमासारताकारको वक्ष्यमाणलक्षणः, निर्ग्रन्थः-उपशान्तमोहः क्षीणमोहो वेति, स्नातको-घातिकममलक्षालनावाप्तशुद्धज्ञानस्वरूपः ॥ तथा त्रय एव संज्ञोपयुक्ता नोसंज्ञोपयुक्ताश्चेति सङ्कीर्णस्वरूपाः, तथास्वरूपत्वात् , तथा चाह-"सन्ननोसन्नो|वउत्त"त्ति, संज्ञा च-आहारादिविषया नोसंज्ञा च-तदभावलक्षणा संज्ञानोसंज्ञे तयोरुपयुक्ता इति विग्रहः, पूर्वइस्वता प्राकृतत्वादिति, तत्र बकुशः-शरीरोपकरणविभूषादिना शबलचारित्रपटः प्रतिषेवणया मूलगुणादिविषयया, कुत्सितं
॥१२९॥ शीलं यस्य स तथा, एवं कषायकुशील इति ॥ निर्ग्रन्थाश्चारोपितव्रताः केचित् भवन्तीति व्रतारोपणकालविशेषानाह
For Personal & Private Use Only
www.janelibrary.org
Page #261
--------------------------------------------------------------------------
________________
'तओ सेहे 'त्यादि सुगमं, किन्तु 'सेहे 'ति 'षिधू संराद्धा' विति वचनात् सेध्यते - निष्पाद्यते यः स सेधः शिक्षां वाऽधीत इति शैक्षः तस्य भूमयो - महाव्रतारोपणकाललक्षणाः अवस्थापदव्य इति सेधभूमयः शैक्षभूमयो वेति, अयमभिप्रायः - उत्कृष्टतः षद्भिर्मासैरुत्थाप्यते न तानतिक्राम्यते, जघन्यतः सप्तभिरेव रात्रिन्दिवैर्गृहीत शिक्षत्वादिति, उक्तं च" सेहस्स तिन्नि भूमी जहन्न तह मज्झिमा य उक्कोसा । राईदिसत्त चउमासिगा य छम्मासिआ चेव ॥ १ ॥” इति, आसु चायं व्यवहारोको विभागः- “ पुग्वोवडपुराणे करणजयट्ठा जहन्निया भूमी । उक्कोसा दुम्मेहं पडुच्च अस्सहाणं च ॥ १ ॥ एमेव य मज्झिमगा अणहिज्जेते असद्दहंते य । भावियमेहाविस्सवि, करणजयट्ठा य मज्झिमगा ॥ २ ॥” इति ॥ शैक्षस्य च विपर्यस्तः स्थविरो भवतीति तद्भूमिनिरूपणायाह – “तओ थेरे" इत्यादि कण्ठ्यं, नवरं स्थविरो-वृद्धस्तस्य भूमयः - पदव्यः स्थविरभूमय इति, जातिः - जन्म श्रुतम् - आगमः पर्यायः - प्रव्रज्या तैः स्थविरा - वृद्धा ये ते तथोक्ता इति इह च भूमिकाभूमिकावतोरभेदादेवमुपन्यासः, अन्यथा भूमिका उद्दिष्टा इति ता एव वाच्याः स्युरिति, एतेषां च त्रयाणां क्रमेणानुकम्पापूजावन्दनानि विधेयानि, यत उक्तं व्यवहारे - “आहारे उवही सेज्जा, संथारे खेत्तसंक मे ।
१ शैक्षस्य तिस्रो भूमयो जघन्या तथा मध्यमा चोत्कृष्टा । रात्रिंदिवसप्तकं चतुर्मासिका षाण्मासिका चैव ॥ १ ॥ २ पूर्वोपस्थे पुराणे करणजयार्थं जघन्या भूमिः । उत्कृष्टा दुर्मेधसं प्रतीत्याश्रद्दधानं च ॥ १ ॥ एवमेव च मध्यमा अनधीयाने चाश्रद्दधाने च । भावितमेधाविनोऽपि करणजयार्थं च मध्यमा । ३ आहारे उपधौ शय्यायां संस्तारे क्षेत्रसंक्रमे ।
१॥
For Personal & Private Use Only
Page #262
--------------------------------------------------------------------------
________________
पसेजाइ निदेसवत्तिते । ३ स्यान्
श्रीस्थानाङ्गसूत्रवृत्तिः
॥१३०॥
किइच्छंदाणुवत्तीहिं, अणुकंपइ थेरगं ॥१॥ उहाणासणदाणाई, जोगाहारप्पसंसणा । नीयसेज्जाइ निद्देसवत्तित्ते
३ स्थान |पूयए सुयं ॥ २ ॥ उठाणं वंदणं चेव, गहणं दंडगस्स य । अगुरुणोऽविय णिद्देसे, तईयाए पवत्तए ॥१॥” इति ॥18॥ काध्ययने स्थविरा इति पुरुषप्रकारा उक्ताः, तदधिकारात् पुरुषप्रकारानेवाह
उद्देशः३ ततो पुरिसजाया पं० तं०-सुमणे दुम्मणे णोसुमणेणोदुम्मणे १ ततो पुरिसजाया पं० सं०-ता णामेगे सुमणे भवति,
सू०१६१ गंता णामेगे दुम्मणे भवति, गंता णामेगे णोसुमणेणोदुम्मणे भवति २, तओ पुरिसजाया पं० तं०-जामीतेगे सुमणे भवति, जामीतेगे दुम्मणे भवति, जामीतेगे णोसुमणेणोदुम्मणे भवति ३, एवं जाइस्सामीतेगे सुमणे भवति ३४, ततो पुरिसजाया पं० तं०-अगंता णामेगे सुमणे भवति ३५, ततो पुरिसजाता पं० २०–ण जामि एगे सुमणे भवति ३६, ततो पुरिसजाया पं० २०–ण जाइस्सामि एगे सुमणे भवति, ३७, एवं आगंता णामेगे सुमणे भवति ३८, एमितेगे सु. ३ एस्सामीति एगे सुमणे भवति ३ एवं एएणं अभिलावेणं-गंता य अगंता(य) १ आगंता खलु तथा अणागता २। चिट्ठित्तमचिट्ठित्ता ३, णिसितित्ता चेव नो चेव ४ ॥१॥ हंता य अहंता य ५ छिदित्ता खलु तहा अछिदित्ता ६ । बूतित्ता अबृतित्ता ७ भासित्ता चेव णो चेव ८॥२॥ दचा य अदच्चा य ९ भुजित्ता खलु तधा अभुंजित्ता १० । लंभित्ता अलंभित्ता ११ पिइत्ता चेव नो चेव १२ ॥ ३ ॥ सुतित्ता असुतित्ता १३ जुज्झित्ता खलु वहा अजुज्झित्ता १४ ॥ ज१ कृतिच्छन्दोऽनुवृत्तिभिरनुकंपते स्थविरं ॥१॥ उत्थानासनदानयोः योग्याहारशंसनायां । नीचैःशय्यादौ निर्देशवर्तित्वे पूज्यते श्रुतं ॥ २॥ उत्थानं वन्दनं चैव प्रहणं दण्डकस्य च । अगुरोरपि च निदेशे तदा प्रवर्तते तस्य तृतीयस्य ॥१॥
SAMANASALAMABC
॥१३
For Personal & Private Use Only
Page #263
--------------------------------------------------------------------------
________________
तित्ता अजयित्ता य १५ पराजिणित्ता य [चेव नो चेव १६॥४॥ सद्दा १७ रूवा १८ गंधा १९ रसा य २० फासा २१ (२१४६=१२६-१-१२७) तहेव ठाणा य । निस्सीलस्स गरहिता पसत्था पुण सीलवंतस्स ॥ ५॥ एवमिकेके तिन्नि उ तिन्नि उ आलावगा भाणियव्वा, सई सुणेत्ता णामेगे सुमणे भवति ३ एवं सुणेमीति ३ सुणिस्सामीति ३, एवं असुणेत्ता णामेगे सुमणे भवति ३ न सुणेमीति ३ ण सुणिस्सामीति ३, एवं रूवाई गंधाई रसाई फासाई, एकेके छ छ आलावगा भाणियव्वा १२७ आलावगा भवंति (सू० १६०) तओ ठाणा णिस्सीलस्स निव्वयस्स णिग्गुणस्स णिम्मेरस्स णिप्पचक्खाणपोसहोववासस्स गरहिता भवंति तं०-अस्सि लोगे गरहिते भवइ उववाते गरहिए भवइ आयाती गरहिता भवति, ततो ठाणा सुसीलस्स सुव्वयस्स सगुणस्स सुमेरस्स सपञ्चक्खाणपोसहोववासस्स पसत्था
भवति, तं०-अस्सि लोगे पसत्थे भवति उववाए पसत्थे भवति आजाती पसत्था भवति (सू० १६१) 'तओ पुरिसे'त्यादि, पुरुषजातानि-पुरुषप्रकाराः सुष्ठु मनो यस्यासौ सुमनाः-हर्षवान् रक्त इत्यर्थः, एवं दुर्मना-दै-1| न्यादिमान् द्विष्ट इत्यर्थः, नोसुमनानोदुर्मनाः-मध्यस्थः, सामायिकवानित्यर्थः । सामान्यतः पुरुषप्रकारा उक्काः, एतानेव विशेषतो गत्यादिक्रियापेक्षया तओ इत्यादिभिः सूत्रैराह-तत्र 'गत्वा' यात्वा क्वचिद्विहारक्षेत्रादौ नामेति स-1 म्भावनायामेकः कश्चित् सुमना भवति-दृष्यति, तथैवान्यो दुर्मनाः-शोचति, अन्यः सम एवेति, अतीतकालसूत्रमिव वर्तमानभविष्यत्कालसूत्रे, नवरं 'जामीतेगे इत्यादिषु इतिशब्दो हेत्वर्थः । 'एवमगंते'त्यादिप्रतिषेधसूत्राणि आगमनसूत्राणि च सुगमानि, 'एवम्' एतेनानन्तरोक्तेनाभिलापेन शेषसूत्राण्यपि वक्तव्यानि । अथोक्तान्यनुक्कानि च सूत्राणि
*AISIANARIASISAK
dain Education International
For Personal & Private Use Only
Page #264
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥१३१॥
55555
संगृह्णन् गाथापञ्चकमाह-गंतेत्यादि, गंता अगंता आगन्तेत्युक्तम्, अणागंतत्ति-अणागंता नामेगे सुमणे भवइ,
३ स्थान|अणागंता नामेगे दुम्मणे भवइ, अणागंता नामेगे नोसुमणेनोदुम्मणे भवइ ३, एवं न आगच्छामीति ३, एवं न
काध्ययने आगमिस्सामीति ३, 'चिहित्त'त्ति स्थित्वा उर्द्धस्थानेन सुमना दुर्मना अनुभयं च भवति, एवं-चिट्ठामीति, चि- उद्देशः३ हिस्सामीति अचिट्टित्ता' इहापि कालतः सूत्रत्रयम्, एवं सर्वत्र नवरं 'निषद्य उपविश्य नो चेवत्ति-अनिषद्य-अ
सू० १६१ नुपविश्य ३, हत्वा-विनाश्य किश्चित् ३, अहत्वा-अविनाश्य ३, छित्त्वा-द्विधा कृत्वा ३, अच्छित्त्वा-प्रतीतं ३, 'बुइत्त'त्ति उक्त्वा-भणित्वा पदवाक्यादिकं ३, 'अबुइत्त'त्ति अनुक्त्वा ३, “भासित्तेति भाषित्वा संभाष्य कश्चन स- म्भाषणीयं ३, 'नो चेव'त्ति अभासित्ता असंभाष्य कश्चन ३, 'दच'त्ति दत्त्वा ३ अदत्वा ३ भुक्त्वा ३ अभुक्त्वा ३ लब्ध्वा ३ अलब्ध्वा ३ पीत्वा ३ 'नो चेव'त्ति अपीत्वा ३ सुप्त्वा ३ असुप्त्वा ३ युवा ३ अयुवा ३ 'जइत्तत्ति जित्वा परं ३ अजित्त्वा परमेव ३ 'पराजिणित्ता' भृशं जित्वा ३ परिभङ्ग वा प्राप्य सुमना भवति, वर्द्धनकभाविमहावित्तव्ययविनिर्मुक्तत्वात् , पराजितान्-प्रतिवादिनः, सम्भावितानर्थविनिर्मुक्तत्वाद्वा, 'नो चेव'त्ति अपराजित्य ३ । सद्देत्यादि गाथा सूत्रत एव बोद्धव्या, अपश्चितत्वात् तत्रैवास्या इति । एवमिके'इत्यादि, 'एव'मिति गत्वादिसूत्रोक्तक्रमेण एकैक-| शस्मिन् शब्दादौ विषये विधिप्रतिषेधाभ्यां प्रत्येकं त्रयस्त्रय आलापकाः-सूत्राणि कालविशेषाश्रयाः सुमनाः दुम्मैना नो-|| सुमनानोदुर्माना इत्येतत्सदत्रयवन्तो भणितव्याः, एतदेव दर्शयन्नाह–समित्यादि, भावितार्थम् , 'एवं रूवाई गं-18॥१३१॥ धाई' इत्यादि, यथा शब्दे विधिनिषेधाभ्यां त्रयस्त्रय आलापका भणिता एवं स्वाइं पासित्ते'त्यादयः त्रयस्त्रय एव
dain Education International
For Personal & Private Use Only
Page #265
--------------------------------------------------------------------------
________________
दर्शनीयाः, एवञ्च यद्भवति तदाह – 'एक्के' इत्यादि, एकैकस्मिन् विषये षडालापका भणितव्या भवन्तीति, तत्र शब्दे दशिता एव, रूपादिषु पुनरेवं रूपाणि दृष्ट्वा सुमना दुर्मना अनुभयं १ एवं पश्यामीति २ एवं द्रक्ष्यामीति ३ एवं अ दृष्ट्वा ४ न पश्यामीति ५ न द्रक्ष्यामीति ६ षट्, एवं गन्धान् घ्रात्वा ६ रसानास्वाद्य ६ स्पर्शान् स्पृष्ट्वेति ६ । 'तहेव ठाणा यत्ति यत्सग्रहगाथायामुक्तं तद् भावयन्नाह - 'तओ ठाणा' इत्यादि, त्रीणि स्थानानि निःशीलस्य - सामान्येन शुभस्वभाववर्जितस्य विशेषतः पुनः निर्व्रतस्य प्राणातिपाताद्यनिवृत्तस्य निर्गुणस्योत्तरगुणापेक्षया निर्म्मर्यादस्य लोककु| लाद्यपेक्षया निष्प्रत्याख्यानपौषधोपवासस्य - पौरुष्यादिनियमपर्वोपवासरहितस्य गर्हितानि - जुगुप्सितानि भवन्ति, तद्यथा
'अस्सि' ति विभक्तिपरिणामादयं लोकः - इदं जन्म गर्हितो भवति, पापप्रवृत्त्या विद्वज्जनजुगुप्सितत्वात्, तथा उपपातः - अकामनिर्जरादिजनितः किल्बिषिकादिदेवभवो नारकभवो वा, 'उपपातो देवनारकाणा' मिति ( नारकदेवानामुपपातः तत्त्वा० अ० २ सू० ३५ ) वचनात् स गर्हितो भवति किल्बिषिकाभियोग्यादिरूपतयेति, आजातिः - तस्माच्यु तस्योद्वृत्तस्य वा कुमानुषत्वतिर्यक्त्वरूपा गर्हिता, कुमानुषादित्वादेवेति । उक्तविपर्ययमाह - 'तओ' इत्यादि, निगद सिद्धम् ॥ एतानि च गर्हितप्रशस्तस्थानानि संसारिणामेव भवन्तीति संसारिजीवनिरूपणायाह—
तिविधा संसारसमावन्नगा जीवा पं० तं० - इत्थी पुरिसा नपुंसगा, तिविहा सव्वजीवा पं० तं० सम्मद्दिट्ठी मिच्छादिट्ठी सम्मामिच्छदिट्ठी य, अहवा तिविहा सब्वजीवा पं० तं० पज्जत्तगा अपज्जत्तगा णोपज्जत्तगाणोऽपज्जत्तगा । एवंसम्मद्दिट्ठिपरित्तापज्जत्तग सुहुमसन्निभविया य ( सू० १६२ )
For Personal & Private Use Only
Page #266
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ १३२ ॥
'तिविहे 'त्यादि सूत्रसिद्धं ॥ जीवाधिकारात् सर्वजीवांस्त्रिस्थानकावतारेण पह्निः सूत्रैराह - 'तिविहे 'त्यादि, सुबोधं, नवरं 'नोपज्जन्त' ति नोपर्याप्त कानो अपर्याप्तकाः - सिद्धाः, 'एव'मिति पूर्वक्रमेण सम्मद्दिट्ठीत्यादिगाथार्द्धमुक्तानुक्तसूत्रसग्रहार्थमिति । 'तिविहा सव्वजीवा पं० तं०-परित्ता १ अपरित्ता २ नोपरित्तानोअपरित्ता ३' तत्र परीत्ता:- प्रत्येकशरीराः अपरीत्ताः - साधारणशरीराः, परीत्तशब्दस्य छन्दोऽर्थं व्यत्यय इति, 'सुम'त्ति तिविहा सव्वजीवा पं० तं० - सुहुमा बायरा नोसुहुमानोबायरा, एवं संज्ञिनो भव्याश्च भावनीयाः, सर्वत्र च तृतीयपदे सिद्धा वाच्या इति ॥ सर्व एव चैते लोके व्यवस्थिता इति लोकस्थितिनिरूपणायाह
तिविधा लोगठिती पं० तं० - आगासपइट्टिए वाते वातपतिट्ठिए उदही उदहिपतिट्ठिया पुढवी, तओ दिसाओ पं० तं०उद्धा अहा तिरिया १, तिहिं दिसाहिं जीवाणं गती पवत्तति, उड्डाए अहाते तिरियाते २, एवं आगती ३ वकंती ४ आहारे ५ बुड्डी ६ णिबुडी ' ७ गतिपरियाते ८ समुग्धावे ९ कालसंजोगे १० दंसणाभिगमे ११, णाणाभिगमे १२, जीवाभिगमे १३, तिहिं दिसाहिं जीवाणं अजीवाभिगमे पं० तं० उड़ाते अहाते तिरियाते १४, एवं पंचिंदियतिरिक्खजोणियाणं, एवं मणुस्साणवि ( सू० १६३ ) 'तिविहे 'त्यादि कण्ठ्यं, किन्तु लोकस्थितिः - लोकव्यवस्था आकाशं व्योम तत्र प्रतिष्ठितो-व्यवस्थित आकाशप्रतिष्ठितो वातो- घनवाततनुवातलक्षणः सर्वद्रव्याणामाकाशप्रतिष्ठितत्वात् उदधिः - घनोदधिः पृथिवी - तमस्तमःप्रभादिकेति ॥ उक्तस्थितिके च लोके जीवानां दिशोऽधिकृत्य गत्यादि भवतीति दिग्निरूपणपूर्वकं तासु गत्यादि निरूपयन् 'तओ दिसे त्यादि सूत्राणि चतुर्द्दशाह - सुगमानि च, नवरं दिश्यते - व्यपदिश्यते पूर्वादितया वस्त्वनयेति दिकू, सा च नामादिभेदेन सप्तधा,
For Personal & Private Use Only
३ स्थानकाध्ययने
उद्देशः ३
सू० १६३
॥ १३२ ॥
Page #267
--------------------------------------------------------------------------
________________
आह च-"नामं १ठवणा २ दविए ३ खेत्तदिसा ४ तावखेत्त ५ पन्नवए ६ । सत्तमिया भावदिसा७ सा होअट्ठारसविहाउ8 ॥१॥” तत्र द्रव्यस्य-पुद्गलस्कन्धादेर्दिक द्रव्यदिक्, क्षेत्रस्य-आकाशस्य दिक् क्षेत्रदिक्, सा चैवं-“अहपएसो रुयगो ति-IC रियंलोयस्स मज्झयारंमि । एस पभवो दिसाणं एसेव भवे अणुदिसाणं ॥१॥” तत्र पूर्वाद्या महादिशश्चतस्रोऽपि द्विप्रदेशा-12 दिकाड्युत्तराः, अनुदिशस्तु एकप्रदेशा अनुत्तराः, ऊर्ध्वाधोदिशौ तु चतुरादी अनुत्तरे, यतोऽवाचि-"दुपएसादि दुरुत्तर ४ एगपएसा अणुत्तरा चेव। चउरो४ चउरो य दिसा चउरादि अणुत्तरादुन्नि २॥१॥ संगडुद्धिसंठिआओ महादिसाओ हवंति चत्तारि। मुत्तावलीउ चउरो दो चेव य हुति रुयगनिभा ॥२॥" नामानि चासाम्-"ईद १ ग्गेयी २ जम्मा य ३ नेरई ४ वारुणी य ५ वायव्या ६ । सोमा ७ ईसाणावि य ८ विमला य ९ तमा १० य बोद्धव्वा ॥१॥" तापः-सविता तदुपलक्षिता क्षेत्रदिक् तापक्षेत्रदिक्, सा च अनियता, यत उक्तम्-"जेसिं जत्तो सूरो उदेइ तेसिं तई हवइ पुव्वा । तावक्खे
त्तदिसाओ पयाहिणं सेसियाओ सिं ॥१॥" तथा प्रज्ञापकस्य-आचार्यादेर्दिक प्रज्ञापकदिक्, सा चैवम्-“ पन्नवओ है जयभिमुहो सा पुब्बा सेसिया पयाहिणओ । तस्सेवऽणुगंतव्वा अग्गेयाई दिसा नियमा ॥१॥" भावदिक् ।
१ नाम स्थापना द्रव्यक्षेत्रदिशः तापक्षेत्रप्रज्ञापकाः । सप्तमीका भावदिक् सा भवत्यष्टादशविधा एव ॥१॥ २ अष्टप्रदेशो रुचको मध्ये तिर्यग्लोकस्य एष प्रभवो | दिशामेष एवानुदिशामपि ॥ १॥ ३ युत्तरा द्विप्रदेशादिका अनुत्तरैकप्रदेशा चैव । चतस्रश्चतस्रश्च दिशः चतुरादी अनुत्तरे द्वे ॥१॥ ४ शकटोर्द्धिसंस्थिता महादिशो भवंति चतस्रः । मुक्तावलीव चतस्रो द्वे एव च भवतो रुचकनिभे ॥१॥ ५ ऐन्द्री आमेयी यमा च नैर्ऋतिर्वारुणी च वायव्या । सोमा ईशानी अपि च विमला च | तमा च बोद्धव्या ॥१॥ ६ येषां यतः सूर्य उदयते तेषां सा भवति पूर्वा । तापक्षेत्रदिक् प्रदक्षिणं शेषा अस्याः ॥१॥ ७ प्रज्ञापको यदभिमुखस्तिष्ठति सा | पूर्वा प्रदक्षिणतः शेषाः । तस्या एवानुगंतव्याः आग्नेय्याद्या दिशो नियमाव ॥१॥
SASAASASSASSASSA
For Personal & Private Use Only
Page #268
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्र
वृत्तिः
३ स्थानकाध्ययने | उद्देशः२ सू०१६४
॥१३३॥
चाष्टादशविधा-"पुढवि१जलरजलणवाया४मूला५खंधग्गपोरबीया य८ । बि९ति१०चउ११पंचिंदियतिरिय १२ नारगा १३ देवसंघाया १४ ॥१॥ संमुच्छिम १५ कम्मा १६ कम्मभूमगनरा १७ तहतरद्दीवा १८ । भावदिसा दिस्सइ ज संसारी निययमेयाहिं ॥ २॥" इति, इह च क्षेत्रतापप्रज्ञापकदिग्भिरेवाधिकारः, तत्र च तिर्यग्ग्रहणेन पूर्वाद्याश्चतस्र एव दिशो गृह्यन्ते, विदिक्षु जीवानामनुश्रेणिगामितया वक्ष्यमाणगत्यागतिव्युत्क्रान्तीनामयुज्यमानत्वात् , शेषपदेषु च विदिशामविवक्षितत्वात्, यतोऽत्रैव वक्ष्यति,-" छहिं दिसाहिं जीवाणं गई पवत्तईत्यादि, तथा ग्रन्थान्तरेऽप्याहारमाश्रित्योक्तम्-"निव्वाघाएण नियमा छद्दिसिंति" तत्र 'तिहिं दिसाहिति सप्तमी तृतीया पश्चमी वा यथायोगं व्याख्येयेति, गतिः-प्रज्ञापकस्थानापेक्षया मृत्वाऽन्यत्र गमनम्, 'एव'मिति पूर्वोक्ताभिलापसूचनार्थः, आगतिः-प्रज्ञापकप्रत्यासन्नस्थाने आगमनमिति, व्युत्क्रान्तिः-उत्पत्तिः, आहारः प्रतीतः, वृद्धिः-शरीरस्य वर्द्धनं, निवृद्धिः-शरीरस्यैव हानिः, गतिपर्यायश्चलनं जीवत एव, समुद्घातो-वेदनादिलक्षणः, कालसंयोगो-वर्तनादिकाललक्षणानुभूतिः मरणयोगो वा, दर्शनेन-अवध्यादिना प्रत्यक्षप्रमाणभूतेनाभिगमो-बोधो दर्शनाभिगमः, एवं ज्ञानाभिगमः, जी. वानां ज्ञेयानां अवध्यादिनैवाभिगमो जीवाभिगम इति । तिहिं दिसाहिं जीवाणं अजीवाभिगमे पन्नत्ते, तं०-उड्डाए ३'| एवं सर्वत्राभिलपनीयमिति दर्शनार्थ परिपूर्णान्त्यसूत्राभिधानमिति । एतान्यपि जीवाभिगमान्तानि सामान्यजीवसूत्राणि
१पृथ्वीजलज्वलनवाता मूलस्कंधानपर्वबीजाश्च । द्वित्रिचतुःपंचेंद्रियतिर्यनारका देवसंघाताः ॥१॥ संमूछिमकर्माकर्मभूमिगनरास्तथान्तरद्वीपगाः भावदिशो व्यपदिश्यते यत्संसारी नियतमेताभिः ॥१॥
॥१३३॥
For Personal & Private Use Only
Page #269
--------------------------------------------------------------------------
________________
चतुर्विंशतिदण्डकचिन्तायां तु नारकादिपदेषु दिक्त्रये गत्यादीना त्रयोदशानामपि पदाना सामस्त्येनासम्भवात् पञ्चेन्द्रियतिर्यक्षु मनुष्येषु च तत्सम्भवात् तदतिदेशमाह-'एव'मित्यादि, यथा सामान्यसूत्रेषु गत्यादीनि त्रयोदश पदानि दिक्त्रये अभिहितान्येवं पञ्चेन्द्रियतिर्यडमनुष्येष्विति भावः, एवं चैतानि षड्रिंशतिः सूत्राणि भवन्तीति ॥ अथैषां नारकादिषु कथमसम्भव इति?, उच्यते, नारकादीनां द्वाविंशतेजीवविशेषाणां नारकदेवेषूपादाभावादूर्वाधोदिशोर्विवक्षया गत्यागत्योरभावः, तथा दर्शनज्ञानजीवाजीवाभिगमा गुणप्रत्यया अवध्यादिप्रत्यक्षरूपा दिक्त्रये न सन्त्येव, भवप्रत्ययावधिपक्षे तु नारकज्योतिष्कास्तिर्यगवधयो भवनपतिव्यन्तरा ऊर्ध्वावधयः वैमानिका अधोऽवधय एकेन्द्रियविकलेन्द्रियाणां त्ववधिस्त्येिवेति । यथोक्तानि च गत्यादिपदानि बसानामेव सम्भवन्तीति सम्बन्धात्रसान्निरूपयन्नाह
तिविहा तसा पं० २० तेउकाइया वाउकाइया उराला तसा पाणा, तिविधा थावरा, पं० सं०-पुढविकाइया
आउकाइया वणस्सइकाइया (सू० १६४) | 'तिविहे'त्यादि स्पष्टं, किन्तु त्रस्यन्तीति त्रसाः-चलनधर्माणः, तत्र तेजोवायवो गतियोगात् साः, उदाराः-स्थूलाः त्रसा' इति त्रसनामकर्मोदयवर्तित्वात् ,'प्राणा' इति व्यक्तीच्छासादिप्राणयोगात् द्वीन्द्रियादयस्तेऽपि गतियोगादेव त्रसा
इति । उक्तास्त्रसाः, तद्विपर्ययमाह-तिविहें'त्यादि, स्थानशीलत्वात् स्थावरनामकर्मोदयाच्च स्थावराः, शेषं व्यक्तमेवेति । है इह च पृथिव्यादयः प्रायोऽङ्गुलासङ्ग्येयभागमात्रावगाहनत्वात् अच्छेद्यादिस्वभावा व्यवहारतो भवन्तीति तत्प्रस्तावा
निश्चयाच्छेद्यादीनष्टभिः सूत्रैराह
For Personal & Private Use Only
Page #270
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
३ स्थानकाध्ययने उद्देशः २ सू०१६९
॥१३४॥
ततो अच्छेज्जा पं० सं०-समये पदेसे परमाणू १, एवमभेजा २ अडज्झा ३ अगिज्झा ४ अणडा ५ अमज्झा ६ अपएसा ७ ततो अविभातिमा पं० तं०-समते पएसे परमाणू ८ (सू० १६५) अज्जोति समणे भगवं महावीरे गोतमादी समणे णिग्गंथे आमंतेत्ता एवं वयासी-किंभया पाणा? समणाउसो!, गोयमाती समणा णिग्गंथा समणं भगवं महावीरं उवसंकमंति उवसंकमित्ता वदंति नमसंति वंदित्ता नमंसित्ता एवं वयासी–णो खलु वयं देवाणुप्पिया! एयमटुं जाणामो वा पासामो वा, तं जदि णं देवाणुप्पिया एयमढ णो गिलायंति परिकहित्तते तमिच्छामो णं देवाणुप्पियाणं अं
वा पासामी वा, तजादि पण देवाणपिया एयमणो गिलायति पाराहात तिए एयमé जाणित्तए, अजोत्ति समणे भगवं महावीरे गोयमाती समणे निग्गंथे आमंतेत्ता एवं वयासी-दुक्खभया पाणा समणाउसो!, से णं भंते ! दुक्खे केण कडे?, जीवेणं कडे पमादेण २, से णं भंते ! दुक्खे कहं वेइज्जति ?, अप्प
माएणं ३ (सू० १६६) 'तओ अच्छेज्जेत्यादि, छेत्तुमशक्या बुद्ध्या क्षुरिकादिशस्त्रेण वेत्यच्छेद्याः, छेद्यत्वे समयादित्वायोगादिति, समयःकालविशेषः प्रदेशो-धर्माधर्माकाशजीवपुद्गलानां निरवयवोऽशः परमाणुः-अस्कन्धः पुद्गल इति, उक्तं च-"सत्थेण |सुतिक्खणवि छेत्तुं भेत्तुं च जं किर न सका। तं परमाणं सिद्धा वयंति आई पमाणाणं ॥१॥"ति, "एवं मिति पूर्व
सूत्राभिलापसूचनार्थ इति, अभेद्याः सूच्यादिना अदाद्या अग्निक्षारादिना अग्राह्या हस्तादिना न विद्यतेऽद्धं येषामित्यनद्धों विभागद्वयाभावात् , अमध्या विभागत्रयाभावात् , अत एवाह-'अप्रदेशा' निरवयवाः, अत एवाविभाज्या-विभक्तुमश
१ सुतीक्ष्णेनापि शस्त्रेण छेत्तुं भेत्तुं च यः किल न शक्यते तं वदन्ति परमाणुं ज्ञानसिद्धाः प्रमाणानामादि ॥१॥
*4545454544545455%
॥१३४॥
For Personal & Private Use Only
wwwane brary.org
Page #271
--------------------------------------------------------------------------
________________
CAMERROCRACMOCRACROSS
क्याः, अथवा विभागेन निवृत्ता विभागिमास्तन्निषेधादविभागिमाः। एते च पूर्वतरसूत्रोक्ताः त्रसस्थावराख्याः प्राणिनो दुःखभीरव इत्येतत् संविधानकद्वारेणाह-'अन्जो' इत्यादि, सुगम, केवलम् 'अजोत्ति'त्ति आरात् पापकर्मभ्यो याता आर्यास्तदामन्त्रणं हे आर्या! 'इतिः' एवमभिलापेनामध्येतिसम्बन्धः, श्रमणो भगवान महावीर :गौतमादीन् श्रमणान् | निर्ग्रन्थानेव-वक्ष्यमाणन्यायेनावादीदिति, कस्माद् भयं येषां ते किंभयाः, कुतो बिभ्यतीत्यर्थः, 'प्राणाः' प्राणिनः 'समणाउसो'त्ति हे श्रमणाः! हे आयुष्मन्त इति गौतमादीनामेवामन्त्रणमिति, अयं च भगवतः प्रश्नः शिष्याणां व्युत्पादनार्थ एव, अनेन चापृच्छतोऽपि शिष्यस्य हिताय तत्त्वमाख्येयमिति ज्ञापयति, उच्यते च-'कत्थइ पुच्छइ सीसो कहिंचऽपुट्ठा वयंति आयरिया । सीसाणं तु हियहा विउलतरागं तु पुच्छाए ॥१॥” इति, ततश्च 'उवसंकमंति'त्ति उपसङ्कामन्ति-उपसङ्गच्छन्ति तस्य समीपवर्तिनो भवन्ति, इह च तत्कालापेक्षया क्रियाया वर्तमानत्वमिति वर्तमान| निर्देशो न दुष्टः, उपसङ्क्रम्य वन्दन्ते स्तुत्या नमस्यन्ति प्रणामतः, 'एवम्' अनेन प्रकारेण 'वयासित्ति छान्दसत्वात् बहुवचनार्थे एकवचनमिति अवादिषुः-उक्तवन्तो नो जानीमो विशेषतः नो पश्यामः सामान्यतो, वाशब्दौ विकल्पार्थों, 'तदिति तस्मादेतमर्थ-किंभयाः प्राणा इत्येवंलक्षणं, 'नो गिलायंति'त्ति न ग्लायन्ति-न श्राम्यन्ति परिकथयितुं परिकथनेन तंति ततः, 'दुक्खभय'त्ति दुःखात्-मरणादिरूपात् भयमेषामिति दुःखभयाः, 'से णंति तद् दुःखं 'जीवेणं कडेत्ति दुःखकारणकर्मकरणात् जीवेन कृतमित्युच्यते, कथमित्याह-पमाएणं'ति प्रमादेनाज्ञानादिना
१कचित्पृच्छति शिष्यः क्वचिचापृष्टा वदन्त्याचार्याः । शिष्याणां हितायैव विपुलतरं तु पृच्छायां ॥१॥
dain Education International
For Personal & Private Use Only
Page #272
--------------------------------------------------------------------------
________________
३ स्थान
श्रीस्थानाङ्गसूत्रवृत्तिः
॥१३५॥
बन्धहेतुना करणभूतेनेति, उक्तं च-"पमाओ य मुणिंदेहि, भणिओ अहभेयओ । अन्नाणं संसओ चेव, मिच्छाणाणं तहेव य ॥१॥रागो दोसो मइब्भंसो, धम्ममि य अणायरो । जोगाणं कुष्पणीहाणं, अट्टहा वजियब्वओ॥२॥" काध्ययने इति । तच्च वेद्यते-क्षिप्यते अप्रमादेन, बन्धहेतुप्रतिपक्षभूतत्वादिति । अस्य च सूत्रस्य कुश्खभया पाणा १ जीवेणं कडे | उद्देशः२ |दुक्खे पमाएणं २ अपमाएणं वेइजई ३ त्येवंरूपप्रश्नोत्तरत्रयोपेतत्वात् त्रिस्थानकावतारो द्रष्टव्य इति ॥ जीवेन कृतं | सू० १६७ दुःखमित्युक्तमधुना परमतं निरस्यैतदेव समर्थयन्नाह
अन्नउत्थिता णं भंते! एवं आतिक्खंति एवं भासंति एवं पनवेंति एवं परूवंति कन्नं समणाणं निग्गंथाणं किरिया कजति ?, तत्थ जा सा कडा कज्जइ नो तं पुच्छंति, तत्थ जा सा कडा नो कजति, नो तं पुच्छंति, तत्थ जा सा अकडा नो कजति नो तं पुच्छंति, तत्थ जा सा अकडा कजति तं पुच्छंति, से एवं वत्तव्वं सिता?-अकिच्चं दुक्खं अफुसं दुक्खं अकजमाणकडं दुक्खं अकट्ठ अकट्ट पाणा भूया जीवा सत्ता क्यणं वेदेतित्ति वत्तव्वं, जे ते एवमाहंसु मिच्छा ते एवमाइंसु, अहं पुण एवमाइक्खामि एवं भासामि एवं पन्नवेमि एवं परूवेमि-किच्चं दुक्खं फुस्सं दुक्खं कजमाणकडं दुक्खं कट्ठ २ पाणा भूया जीवा सत्ता वेयणं वेयंतित्ति वत्तव्वं सिया (सू० १६७) तइयठाणस्स बीओ उद्देसओ
समत्तो॥ 'अन्नउत्थी'त्यादि प्रायः सष्टं, किन्तु अन्ययूथिकाः-अन्यतीर्थिका इह तापसा विभङ्गज्ञानवन्तः, “एवं' वक्ष्य-IM॥१३५॥ १ प्रमादश्च मुनीन्द्रर्भणितोऽष्टभेदः। अज्ञानं संशयश्चैव, मिथ्याज्ञानं तथैव च । रागो द्वेषो मतिभ्रंशो धर्मे चानादरः योगानां दुष्प्रणिधानं अष्टधा वर्जयितव्यः ॥१॥
For Personal & Private Use Only
Page #273
--------------------------------------------------------------------------
________________
ASHEMAMALACESCAMPARAN
माणप्रकारमाख्यान्ति सामान्यतो भाषन्ते विशेषतः क्रमेणैतदेव प्रज्ञापयन्ति प्ररूपयन्तीति पर्यायरूपपदद्वयेन उक्तमिति, अथवा आख्यान्ति ईषद् भाषन्ते व्यक्तवाचा प्रज्ञापयन्ति उपपत्तिभिर्बोधयन्ति प्ररूपयन्ति प्रभेदादिकथनत इति, किंतदित्याह-कथं' केन प्रकारेण 'श्रमणानां निर्ग्रन्थानां मते इति शेषः क्रियते इति क्रिया-कर्म सा 'क्रियते भवति दुःखायेति विवक्षयेति प्रश्नः, इह तु चत्वारो भङ्गाः, तद्यथा-कृता क्रियते-विहितं सत्कर्म दुःखाय भवतीत्यर्थः १,एवं कृतान क्रियते २ अकृता क्रियते ३ अकृता न क्रियते ४ इति, एतेष्वनेन प्रश्नेन यो भङ्गः प्रष्टुमिष्टस्तं शेषभङ्गनिराकरणपूर्वकमभिधातुमाह'तत्थ'त्ति तेषु चतुर्यु भङ्गकेषु मध्ये प्रथम द्वितीयं चतुर्थ च न पृच्छन्ति, एतत्रयस्यात्यन्तं रुचेरविषयतया तत्प्रश्नस्याप्यप्रवृत्तेरिति, तथाहि-'याऽसौ कृता क्रियते' यत्तत्कर्म कृतं सद्भवति नो तत्ते पृच्छन्ति, पूर्वकालकृतत्वस्याप्रत्यक्षतया असत्त्वेन निर्ग्रन्थमतत्वेन चासंमतत्वादिति, 'तत्र याऽसौ कृता नो क्रियते' इति तेषु-भङ्गकेषु मध्ये यत्तत्कर्म
कृतं न भवति नो तत्पृच्छन्ति, अत्यन्तविरोधेनासम्भवात् , तथाहि-कृतं चेत् कर्म कथं न भवतीत्युच्यते ?, न भवति साचेत् कथं कृतं तदिति, कृतस्य कर्मणोऽभवनाभावात् , 'तत्र' तेषु 'याऽसावकृता' यत्तदकृतं कर्म 'नो क्रियते न
भवति नो तां पृच्छन्ति, अकृतस्यासतश्च कर्मणः खरविषाणकल्पत्वादिति, अमुमेव च भङ्गकत्रयनिषेधमाश्रित्यास्य सूत्रस्य त्रिस्थानकावतार इति सम्भाव्यते, तृतीयभङ्गकस्तु तत्संमत इति तं पृच्छन्ति, अत एवाह-तत्र 'याऽसावकृता /क्रियते' यत्तदकृतं-पूर्वमविहितं कर्म भवति-दुःखाय सम्पद्यते तां पृच्छन्ति, पूर्वकालकृतत्वस्याप्रत्यक्षतया असत्त्वेन दुःखानुभूतेश्च प्रत्यक्षतया सत्त्वेनाकृतकर्मभवनपक्षस्य सम्मतत्वादिति, पृच्छतां चायमभिप्रायो-यदि निर्ग्रन्था अपि
For Personal & Private Use Only
Page #274
--------------------------------------------------------------------------
________________
श्रीस्थाना- अकृतमेव कर्म दुःखाय देहिनां भवतीति प्रतिपद्यन्ते ततः सुष्ठ-शोभनं अस्मत्समानबोधत्वादिति शेषानपृच्छन्तः तृ-| ३ स्थानगसूत्र- तीयमेव पृच्छन्तीति भावः, 'से'त्ति अथ तेषामकृतकाभ्युपगमवतामेवं-वक्ष्यमाणप्रकारं वक्तव्यम्-उल्लापः स्यात् , त | काध्ययने वृत्तिः एव वा एवमाख्यान्ति परान् प्रति, यदुत-अथैवं वक्तव्यं-प्ररूपणीयं तत्त्ववादिनां स्यात्-भवेद्, अकृते सति कर्मणि|| उद्देशः२
दुःखभावात् अकृत्यम्-अकरणीयमबन्धनीयम्-अप्राप्तव्यमनागते काले जीवानामित्यर्थः, किं? -दुक्खं दुःखहेतुत्वात् सू०१६७ ॥१३६॥
४ कर्म, 'अफुस्सं ति अस्पृश्यं कर्म अकृतत्वादेव, तथा क्रियमाणं च-वर्तमानकाले बध्यमानं कृतं चातीतकाले बद्धं क्रिय-14 |माणकृतं द्वन्द्वैकत्वं कर्मधारयो वा न क्रियमाणकृतमक्रियमाणकृतं, किं तत्?-दुःख-कर्म 'अकिच्चं दुक्ख'मित्यादिपदत्रयं, 'तत्थ जा सा अकडा कन्जइ तं पुच्छं'त्यन्यतीर्थिकमताश्रितं कालत्रयालम्बनमाश्रित्य त्रिस्थानकावतारोऽस्य द्रष्टव्यः, किमुक्तं भवतीत्याह-अकृत्वा अकृत्वा कर्म प्राणा-द्वीन्द्रियादयः भूताः-तरवो जीवाः-पञ्चेन्द्रियाः | सत्त्वाः-पृथिव्यादयो, यथोक्तम्-"प्राणा द्वित्रिचतुः प्रोक्ता, भूतास्तु तरवः स्मृताः । जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः | सत्त्वाः प्रकीर्तिताः ॥ १॥” इति, वेदना-पीडां वेदयन्तीति वक्तव्यमित्ययं तेषामुल्लापः, एतद्वा ते अज्ञानोपहतबुद्धयो भाषन्ते परान् प्रति, यदुत-एवं वक्तव्यं स्यादिति प्रक्रमः ॥ एवमन्यतीर्थिकमतमुपदर्य निराकुर्वन्नाह–'जे ते' इत्यादि, य एते अन्यतीर्थिका एवम्-उक्तप्रकारमाहंसुत्ति-उक्तवन्तः 'मिथ्या असम्यक् ते अन्यतीर्थिका एवमुक्तवन्तः, 'आहसुत्ति उक्तवन्तः, अकृतायाः क्रियात्वानुपपत्तेः, क्रियत इति हि क्रिया, यस्यास्तु कथञ्चनापि करणं नास्ति सा कथं कि-II
॥१३६॥ |येति, अकृतकर्मानुभवने हि बद्धमुक्तसुखितदुःखितादिनियतव्यवहाराभावप्रसङ्ग इति, स्वमतमाविष्कुर्वन्नाह-'अहं'मि
For Personal & Private Use Only
www
b
rary.org
Page #275
--------------------------------------------------------------------------
________________
त्यादि 'अहंति अहमेव नान्यतीर्थिकाः, पुनःशब्दो विशेषणार्थः स च पूर्ववाक्यादुत्तरवाक्यार्थस्य विलक्षणतामाह, 'एवमाइक्खामी'त्यादि पूर्ववत्, कृत्यं करणीयमनागतकाले दुःखं, तद्धेतुकत्वात् कर्म, स्पृश्य-स्पृष्टलक्षणवन्धावस्थायोग्य क्रियमाणं वर्तमानकाले कृतमतीते, अकरणं नास्ति कर्मणः कथञ्चनापीति भावः, स्वमतसर्वस्वमाह-कृत्वा कृत्वा कर्मेति गम्यते, प्राणादयो वेदनां-कर्मकृतशुभाशुभानुभूतिं वेदयन्ति-अनुभवन्तीति वक्तव्यं स्यात् सम्यग्वादिनामिति। | त्रिस्थानकस्य द्वितीय उद्देशको विवरणतः समाप्तः॥
उक्को द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके विचित्रा जीवधर्माः प्ररूपिताः इहापि त एव प्ररूप्यन्त इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रत्रयम्
तिहिं ठाणेहिं मायी माय कट्ट णो आलोतेज्जा णो पडिक्कमेज्जा णो जिंदिज्जा णो गरहिज्जा णो विउट्टेजा णो विसोहेजा णो अकरणाते अन्भुटेजा णो अहारिहं पायच्छित्तं तवोकम्मं पडिवजेज्जा, तं०-अकरिंसु वाऽहं करेमि वाऽहं करिस्सामि वाऽहं १ । तिहिं ठाणेहिं मायी मायं कट्ट णो आलोतेज्जा णो पडिकमिज्जा जाव णो पडिवजेजा अकित्ती वा मे सिता अवण्णे वा मे सिया अविणते वा मे सिता २ । तिहिं ठाणेहिं मायी मायं कटु णो आलोएज्जा जाव नो पडिवजेज्जा तं०
-कित्ती वा मे परिहातिस्सति जसो वा मे परिहातिस्सति पूयासक्कारे वा मे परिहातिस्सति ३ । तिहिं ठाणेहिं मायी मायं कटु आलोएज्जा पडिकमेजा जाव पडिवजेज्जा तं०-मायिस्स णं अस्सि लोगे गरहिते भवति उववाए गरहिए भवति आयाती गरहिया भवति ४ । तिहिं ठाणेहिं मायी मायं कटु आलोएजा जाव पडिवज्जेज्जा तं०-अमायिस्स णं
For Personal & Private Use Only
Page #276
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥१३७॥
अस्सि लोगे पसत्थे भवति उववाते पसत्थे भवइ आयाई पसत्था भवति ५। तिहिं ठाणेहिं मायी मायं कटु आलोएज्जा
३ स्थानजाव पडिवजेज्जा, तं०-णाणट्टताते दसणट्ठयाते चरित्तट्ठयाते ६ । (सू० १६८)
काध्ययने I 'तिहिं ठाणेही'त्यादि, अस्य च पूर्वसूत्रेण सहायं सम्बन्धः-पूर्वसूत्रे मिथ्यादर्शनवतामसमञ्जसतोक्ता, इह तु कषायवतां उद्देशः ३ तामाहेत्येवंसम्बन्धस्यास्य व्याख्या 'मायी' मायावान् 'मायाँ' मायाविषयं गोपनीयं प्रच्छन्नमकार्यं कृत्वा नो आलो- सू० १६८ चयेत् मायामेवेति, शेषं सुगम, नवरं आलोचनं-गुरुनिवेदनं प्रतिक्रमणं-मिथ्यादुष्कृतदानं निन्दा-आत्मसाक्षिका गर्हागुरुसाक्षिका वित्रोटनं-तदध्यवसायविच्छेदनं विशोधनम्-आत्मनः चारित्रस्य वा अतीचारमलक्षालनं अकरणताभ्युत्थानंपुनर्नैतत् करिष्यामीत्यभ्युपगमः 'अहारिहं' यथोचितं 'पायच्छितंति पापच्छेदकं प्रायश्चित्तविशोधकं वा तपःकर्म-निर्वि-15 कृतिकादि प्रतिपद्येत, तद्यथा-अकार्षमहमिदमतः कथं निन्द्यमित्यालोचयिष्यामिस्वमाहात्म्यहानिप्राप्तेरित्येवमभिमानात् १ तथा करोमि चाहमिदानीमेव कथमसाध्विति भणामि २ करिष्यामीति चाहमेतदकृत्यमनागतकालेऽपि कथं प्रायश्चित्तं
प्रतिपद्य इति । कीर्तिः-एकदिग्गामिनी प्रसिद्धिः सर्वदिग्गामिनी सैव वर्णों यशःपर्यायत्वादस्य अथवा दानपुण्यफला ला कीर्तिः पराक्रमकृतं यशः, तच्च वर्ण इति तयोः प्रतिषेधोऽकीर्तिः अवर्णश्चेति, अविनयः साधुकृतो मे स्यादिति, इदं च
सूत्रमप्राप्तप्रसिद्धिपुरुषापेक्षं, 'मायं कटु'त्ति मायां कृत्वा-मायां पुरस्कृत्य माययेत्यर्थः, 'परिहास्यति' हीना भविष्यति | पूजा पुष्पादिभिः सत्कारो वस्त्रादिभिः, इदमेकमेव विवक्षितमेकरूपत्वादिति, इदं तु प्राप्तप्रसिद्धिपुरुषापेक्षं, शेष सुग- ॥१३७॥ मम् ॥ उक्तविपर्ययमाह -'तिही'त्यादि सूत्रत्रयं स्पष्टं, किन्तु 'मायी मायं कटु आलोएजत्ति इह मायी अकृत्यकर
For Personal & Private Use Only
Page #277
--------------------------------------------------------------------------
________________
णकाल एव आलोचनादिकाले त्वमाय्येव आलोचनाद्यन्यथानुपपत्तेरिति, 'अस्सिति अयं, यतो मायिन इहलोकाद्या गर्हिता भवन्ति यतश्चामायिन इहलोकाद्याः प्रशस्ता भवन्ति यतश्चामायिन आलोचनादिना निरतिचारीभूतस्य ज्ञानादीनि स्वस्वभावं लभन्ते अतोऽहममायी भूत्वाऽऽलोचनादि करोमीति भावना ॥ अनन्तरं शुद्धिरुक्ता, इदानीं तत्कारिणोऽभ्यन्तरसम्पदा त्रिधा कुर्वन्नाह
ततो पुरिसजाया पं० तं०-सुत्तधरे अत्यधरे तदुभयधरे (सू० १६९) कप्पति णिग्गंथाण वा णिग्गंधीण वा ततो वत्थाई धारित्तए वा परिहरित्तते वा, तं०-जंगिते भंगिते खोमिते १, कप्पइ णिग्गंधाण वा णिग्गंधीण वा २ ततो पा
THere पाणायाण याइं धारित्तते वा परिहरित्तते वा, तं०-लाउयपादे वा दारुपादे वा मट्टियापादे वा (सू० १७०) तिहिं ठाणेहिं वत्थं धरेजा, तं०-हिरिपत्तितं दुगुंछापत्तियं परीसहवत्तियं (सू० १७१) तओ आयरक्खा पं० तं०-धम्मियाते पडिचोयणाते पडिचोएत्ता भवति तुसिणीतो वा सिता उद्वित्ता वा आताते एगंतमंतमवक्कमेजा णिग्गंथस्स णं गिलायमाणस्स कप्पति ततो वियडदत्तीओ पडिग्गाहित्तते, तं०-उक्कोसा मज्झिमा जहन्ना (सू० १७२) 'तओ पुरी'त्यादि सुबोधं, नवरमेते यथोत्तरं प्रधाना इति । तेषामेव बाह्य सम्पदं सूत्रद्वयेनाह-कप्पतीति 'कल्पते युज्यते युक्तमित्यर्थः, 'धारित्तए'त्ति धर्तुं परिग्रहे 'परिहर्नु परिभोक्तुमिति, अथवा 'धारणया उवभोगो, परिहरणे| होइ परिभोग'त्ति । 'जंगियं' जंगमजमौर्णिकादि भंगियं' अतसीमयं 'खोमियं' कापासिकमिति। अलाबुपात्रक-तु
१ धारणतोपभोगः परिहरणं भवति परिभोगः.
For Personal & Private Use Only
Page #278
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥१३८॥
म्बक, दारुपात्रं-काष्ठमयं मृत्तिकापात्रं-मृन्मयं शराववाटिकादि, शेषं सुगम। वस्त्रग्रहणकारणान्याह-तिही त्यादि, ३ स्थानही-लज्जा संयमो वा प्रत्ययो-निमित्तं यस्य धारणस्य तत्तथा, जुगुप्सा-प्रवचनखिंसा विकृताङ्गदर्शनेन मा भूदित्येवं प्र-* काध्ययने त्ययो यत्र तत्तथा, एवं परीषहाः-शीतोष्णदंशमशकादयः प्रत्ययो यत्र तत्तथा, आह च-"वेडॅब्धि वाउडे वाइए य हीरि-8 उद्देशः३ खद्धपजणणे चेव । एसिं अणुग्गहहा लिंगुदयहा य पट्टो उ ॥१॥” ('वेउवित्ति विकृते तथा 'अप्रावृते' वस्त्राभावे सति | सू० १७२
वातिके' च उच्छूनत्वभाजने हियां सत्यां 'खद्धे' बृहत्प्रमाणे 'प्रजनने मेहने 'लिङ्गोदय'त्ति स्त्रीदर्शने लिङ्गोदयरक्षार्थ8|मित्यर्थः,) तथा, "तैणगहणानलसेवानिवारणा धम्मसुक्कझाणहा । दिहं कप्पग्गहणं गिलाणमरणठ्या चेव ॥१॥” इति,15
वस्त्रस्य ग्रहणकारणप्रसङ्गात् पात्रस्यापि तान्याख्यायन्ते,-"अंतरंतवालवुड्डा सेहाऽऽदेसा गुरू असहुवग्गो । साहारणोग्गहालद्धिकारणा पायगहणं तु ॥१॥” (अतरंतत्ति-ग्लाना आदेशाः-प्राघूर्णकाः, 'असहुत्ति सुकुमारो राजपुत्रादिप्रत्रजितः 'साधारणावग्रहात्' सामान्योपष्टम्भार्थ अलब्धिकाथै चेति)। निर्गन्थप्रस्तावान्निर्ग्रन्थानेवानुष्ठानतः सप्तसूत्र्याऽऽह-तओ आएं'त्यादि सुगमा, नवरम् आत्मानं रागद्वेषादेरकृत्याद् भवकूपाद्वा रक्षन्तीत्यात्मरक्षाः 'धम्मियाए |पडिचोयणाए'त्ति धार्मिकेणोपदेशेन-नेदं भवादृशां विधातुमुचितमित्यादिना प्रेरयिता-उपदेष्टा भवति अनुकूलेतरोपसकारिणः, ततोऽसावुपसर्गकरणान्निवर्त्तते ततोऽकृत्यासेवा न भवतीत्यतः आत्मा रक्षितो भवतीति, तूष्णीको वा वाचंयम 8 १ विकृतेऽप्रावृते उच्छिते बातिके च हीः महन्मेहने चैव एषां चानुग्रहार्थ लिंगोदयेरक्षार्थ पहः ॥१॥ २ तृणग्रहणानलसेवानिवारणाय धर्मशुक्ल
॥१३८॥ ध्यानाय ग्लानाय मरणार्थाय चैव दृष्टं कल्पग्रहणं ॥१॥ ३ ग्लानबालवृद्धानुपस्थापितप्राघूर्णकाचार्यराजपुत्रादीनां साधारणोपग्रहार्थं अलब्धिकाथै च पात्रग्रहणम् ॥१॥
For Personal & Private Use Only
Page #279
--------------------------------------------------------------------------
________________
उपेक्षक इत्यर्थः स्यादिति २, प्रेरणाया अविषये उपेक्षणासामर्थ्य च ततः स्थानादुत्थाय 'आय( आए )त्ति आत्मना ए-18 कान्त-विजनं अन्त-भूविभागमवक्रामेत्-गच्छेत् । निर्ग्रन्थस्य ग्लायतः-अशक्नुवतः, तृड्वेदनादिना अभिभूयमानस्येत्यर्थः, आहारग्रहणं हि वेदनादिभिरेव कारणैरनुज्ञातं । 'तओं'त्ति तिस्रः 'वियड'त्ति पानकाहारः, तस्य दत्तयः एकप्रक्षेपप्रदानरूपाः प्रतिग्रहीतुम्-आश्रयितुं वेदनोपशमायेति, उत्कर्षः-प्रकर्षः तद्योगादुत्कर्षा उत्कर्षतीति वोत्कर्षा उत्कृष्टत्यर्थः, प्रचुरपानकलक्षणा, यया दिनमपि यापयति, मध्यमा ततो हीना, जघन्या यया सकृदेव वितृष्णो भवति यापनामा वा लभते, अथवा पानकविशेषादुत्कृष्टाद्या वाच्याः, तथाहि-कलमकाञ्जिकावश्रावणादेः द्राक्षापानकादेर्वा प्रथमा १ षष्ठि-16 का[दि]काञ्जिकादेमध्यमार तृणधान्यकाञ्जिकादेरुष्णोदकस्य वा जघन्येति, देशकालस्वरुचिविशेषाद्वोत्कर्षादि नेयमिति !
तिहिं ठाणेहिं समणे निग्गंथे साहम्मियं संभोगियं विसंभोगियं करेमाणे णातिकमति, तं०-सतं वा दहुँ, सडस्स वा निसम्म,
तचं मोसं आउट्टति चउत्थं नो आउट्टति (सू० १७३) तिविधा अणुन्ना पं० २०-आयरियत्ताए उवज्झायत्ताए गणि__ताते । तिविधा समणुन्ना पं० तं०-आयरियत्ताते उवज्झायत्ताते गणित्ताते, एवं उवसंपया, एवं विजणा (सू० १७४)
'साहमिय'ति समानेन धर्मेण चरतीति साधर्मिकस्तं सम्-एकत्र भोगो-भोजनं सम्भोगः-साधूना समानसामाचारीकतया परस्परमुपध्यादिदानग्रहणसंव्यवहारलक्षणः स विद्यते यस्य स साम्भोगिकः तं विसम्भोगो-दानादिभिरसंव्यवहारः स यस्यास्ति स विसम्भोगिकस्तं कुर्वन् नातिकामति-न लवयत्याज्ञां सामायिक वा विहितकारित्वादिति, स्वयमात्मना साक्षात् दृष्ट्वा सम्भोगिकेन क्रियमाणामसंभोगिकदानग्रहणादिकामसमाचारी, तथा 'सहस्स'त्ति श्रद्धा-18
dain Education International
For Personal & Private Use Only
Page #280
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
३ स्थानकाध्ययने उद्देशः ३ सू०१७४
॥१३९॥
श्रद्धानं यस्मिन् अस्ति स श्राद्धः-श्रद्धेयवचनः कोऽप्यन्यः साधुस्तस्य वचनमिति गम्यते 'निशम्य' अवधार्य, तथा तिचंति एक द्वितीयं यावत् तृतीयं 'मोसं'ति मृषावादं अकल्पग्रहणपार्श्वस्थदानादिना सावधविषयप्रतिज्ञाभङ्गालक्ष- णमाश्रित्येति गम्यते, 'आवर्त्तते' निवर्तते तमालोचयतीत्यर्थः, अनाभोगतस्तस्य भावात् प्रायश्चित्तं चास्योचितं दीयते, चतुर्थं त्वाश्रित्य प्रायो नो आवर्त्तते-तं नालोचयति, तस्य दर्पत एव भावादिति, आलोचनेऽपि प्रायश्चित्तस्यादानमस्येति, अतश्चतुर्थासम्भोगकारणकारिणं विसम्भोगिकं कुर्वन्नातिक्रामतीति प्रकृतम्, उक्तं च “एगं व दो व तिन्नि व आउटुंतस्स होइ पच्छित्तं । आउद्भृतेऽवि तओ परिणे तिण्हं विसंभोगो ॥१॥” इति, एतच्चूर्णिः-से संभोइओ असुद्धं गिण्हतो चोइओ भणइ-संता पडिचोयणा, मिच्छामि दुक्कडं, ण पुणो एवं करिस्सामो, एवमाउट्टो जमावन्नो तं पायच्छित्तं दाउं संभोगो । एवं बीयवाराएवि, एवं तइयवाराएवि, तइयवाराओ परओ चउत्थवाराए तमेवाइयारं सेविऊण आउटुंतस्सवि विसंभोगों' इति, इह चाद्यं स्थानद्वयं गुरुतरदोषाश्रयं, यतस्तत्र ज्ञातमात्रे श्रुतमात्रे च विसंभोगः क्रियते, तृतीयं त्वल्पतरदोषाश्रयं, तत्र हि चतुर्थवेलायां स विधीयत इति । 'अणुन्न'त्ति, अनुज्ञानमनुज्ञाअधिकारदानं, आचर्यते-मर्यादावृत्तितया सेव्यत इत्याचार्यः, आचारे वा पञ्चप्रकारे साधुरित्याचार्यः, आह च
१ एकशो वा द्विकृत्वनिकृत्वो वा आवर्तमानस्य भवति प्रायश्चित्तं आवर्तमानस्यापि ततस्त्रयाणां परतः विसंभोगः ॥१॥ २ स सांभोगिकोऽशुद्धं गृहंश्वोदितो भणति सती प्रतिचोदना मिथ्या मे दुष्कृतं न पुनरेवं करिष्यामि एवमावृत्ते यदापन्नस्तत् प्रायश्चित्तं दत्त्वा संभोगः । एवं द्वितीयवारायामपि, एवं तृतीयवारायामपि, तृतीयवारायाः परतश्चतुर्थवारायां तमेवातिचार सेवयित्वा आवर्तमानस्यापि विसंभोगः.
।॥१३९॥
For Personal & Private Use Only
Page #281
--------------------------------------------------------------------------
________________
"पंचविहं आयारं आयरमाणा तहा पयासंता। आयारं दंसेन्ता आयरिया तेण वुचंति ॥१॥" तथा "सुत्तत्थविऊ लक्खणजुत्तो गच्छस्स मेढिभूओ य । गणतत्तिविप्पमुक्को अत्थं वाएइ आयरिओ ॥२॥" तद्भावस्तत्ता तया, उत्तरत्र ग
णाचार्यग्रहणादनुयोगाचार्यतयेत्यर्थः, तथा उपेत्याधीयतेऽस्मादित्युपाध्यायः, आह च-"संमैत्तनाणदसणजुत्तो सुत्तत्थत& दुभयविहिन्नू । आयरियठाणजोगो सुत्तं वाएइ उवझाउ ॥१॥” इति ॥ तद्भाव उपाध्यायता तया, तथा गणः-साधुस
मुदायो यस्यास्ति स्वस्वामिसम्बन्धेनासौ गणी-गणाचार्यस्तद्भावस्तत्ता तया, गणनायकतयेति भाव इति, तथा समितिसङ्गता औत्सर्गिकगुणयुक्तत्वेनोचिता आचार्यादितया अनुज्ञा समनुज्ञा, तथाहि-अनुयोगाचार्यस्यौत्सर्गिकगुणाः "तैम्हा वयसंपन्ना कालोचियगहियसयलसुत्तत्था । अणुजोगाणुण्णाए जोगा भणिया जिणिदेहिं ॥१॥ इहपर(रहा)मोसावाओ पवयणखिसा य होइ लोयंमि । सेसाणवि गुणहाणी तित्थुच्छेओ य भावेणं ॥२॥” इति, गणाचार्योऽप्यौत्सर्गिक एवं| "सुत्तत्थे निम्माओ पियदढधम्मोऽणुवत्तणाकुसलो । जाईकुलसंपन्नो गंभीरो लद्धिमंतो य ॥१॥ संगहुवग्गहनिरओ कयकरणो पवयणाणुरागी य ॥ एवंविहो उ भणिओ गणसामी जिणवरिंदेहिं ॥२॥" अथैवंविधगुणाभावे अनुज्ञाया |
१पंचविधमाचारं आचरन्तस्तथा प्रकाशयन्तः आचारं दर्शयन्त आचार्यास्तेन उच्यन्ते ॥१॥ सूत्रार्थ विलक्षणयुक्तो गच्छस्याधारभूतश्च । गणतप्तिविप्रमुक्तोऽर्थे वाचयत्याचार्यः ॥ २॥ २ सम्यक्त्वज्ञानदर्शनयुक्तः सूत्रार्थतदुभयविधिज्ञः । आचार्यस्थानयोग्यः सूत्रं वाचयत्युपाध्यायः ॥ १॥ ३ तस्माद्तसंपन्नाः गृमाहीतकालोचितसकलसूत्रार्थाः । अनुयोगानुज्ञाया योग्या भणिता जिनेन्द्रः ॥१॥ इतरथा तु मृषावादः प्रवचननिन्दा च भवति लोके । शेषाणामपि गुणहानिस्तीर्थोच्छेदश्चावश्यंतया ॥२॥ ४ सूत्रार्थयोर्निर्मातः प्रियदृढधर्मानुवर्तनाकुशलः । जातिकुलसंपन्नो गंभीरो लब्धिमांश्च ॥१॥ संग्रहोपग्रहनिरतः कृतकरणः | प्रवचनानुरागी च । एवंविध एव भणितो गणखामी जिनवरेन्द्रः ॥२॥
For Personal & Private Use Only
Page #282
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥१४॥
अप्यभावात् कथमन्या समनुज्ञा भविष्यतीतिी, अत्रोच्यते, उक्तगुणाना मध्यात् अन्यतमगुणाभावेऽपि कारणविशेषात ४३ स्थानसम्भवत्येवासौ, कथमन्यथाऽभिधीयते-"जे यावि मंदित्ति गुरुं विइत्ता, डहरे इमे अप्पसुएत्ति नच्चा । हीलंति मिच्छं काध्ययने पडिवजमाणा, करेंति आसायण ते गुरूणं ॥१॥” इति, अतः केषाञ्चित् गुणानामभावेऽप्यनुज्ञा समग्रगुणभावे तु स- उद्देशः३ मनुज्ञेति स्थितम् , अथवा स्वस्य मनोज्ञाः-समानसामाचारीकतया अभिरुचिताः स्वमनोज्ञाः सह वा मनोहर्जानादिभि
सू० १७४ रिति समनोज्ञाः-एकसाम्भोगिकाः साधवः, कथं त्रिविधा इत्याह–'आचार्यतये'त्यादि, भिक्षुक्षुल्लकादिभेदाः सन्तोऽपि न विवक्षिताः, त्रिस्थानकाधिकारादिति । एवं उवसंपय'त्ति, 'एव'मित्याचार्यत्वादिभित्रिधा समनुज्ञावत् । उपसंपत्तिहपसंपत्-ज्ञानाद्यर्थ भवदीयोऽहमित्यभ्युपगमः, तथाहि-कश्चित् स्वाचार्यादिसन्दिष्टः सम्यक्श्रुतग्रन्थानां दर्शनप्रभावकशास्त्राणां वा सूत्रार्थयोहणस्थिरीकरणविस्मृतसन्धानार्थ तथा चारित्रविशेषभूताय वैयावृत्त्याय क्षपणाय वा सन्दिष्टमाचार्यान्तरं यदुपसम्पद्यते, उक्तं च-"उवसंपया य तिविहा णाणे तह दंसणे चरित्ते य । दसणणाणे तिविहा दुविहा य चरित्तअढाए ॥१॥” इति, सेयमाचार्योपसम्पद्, एवमुपाध्यायगणिनोरपीति, 'एवं विजहण'त्ति 'एव'मित्याचार्यत्वादिभेदेन त्रिधैव विहानं-परित्यागः, तच्च आचार्यादेः स्वकीयस्य प्रमाददोषमाश्रित्य वैयावृत्त्यक्षपणार्थमाचार्याम्सरोपसम्पत्त्या भवतीति, आह च-"नियगच्छादन्नंमि उ सीयणदोसाइणा होइ"त्ति, अथवा आचार्यों ज्ञानाद्यर्थमुपस१ ये चापि गुरुं मंद इति विदित्वा बालोऽसावल्पश्रुत इति च ज्ञात्वा मिथ्यात्वं प्रतिपद्यमाना हीलयंति ते गुरूणामाशातनां कुर्वन्ति ॥१॥ २ उपसंपच्च
॥१४ ॥ त्रिविधा ज्ञाने तथा दर्शने चारित्रे च दर्शनज्ञाने त्रिविधा द्विविधा च चारित्रार्थ ॥१॥ ३ निजगच्छादन्यत्र सीदनदोषादिनैवभवति
dain Education International
For Personal & Private Use Only
Page #283
--------------------------------------------------------------------------
________________
म्पन्नं यतिं तमर्थमननुतिष्ठन्तं सिद्धप्रयोजनं वा परित्यजति यत् साऽऽचार्यविहानिः उक्तं च - " जैवसंपन्नो जं कारणं तु तं कारणं अपूरिंतो | अहवा समाणियंमी सारणया वा विसग्गो वा ॥ १ ॥” इति, एवमुपाध्यायगणिनोरपीति ॥ इयमनन्तरं विशिष्टा साधुकायचेष्टा त्रिस्थानकेऽवतारिता, अधुना तु वचनमनसी तत्पर्युदासौ च तत्रावतारयन्नाह -
तिविहे वयणे पं० तं०—तव्वयणे तदन्नवयणे णोअवयणे, तिविहे अवयणे पं० तं०—णोतव्वयणे णो तदन्नवयणे अवयणे । तिविहे मणे पं० तं० तम्मणे तयन्नमणे णोअमणे, तिविहे अमणे पं० सं०—णोतंमणे णोतयन्नमणे, अमणे ( सू० १७५ )
सूत्रचतुष्टयम्, अस्य गमनिका - तस्य - विवक्षितार्थस्य घटादेर्वचनं भणनं तद्वचनं, घटार्थापेक्षया घटवचनवत् तस्माद् - विवक्षितघटादेरन्यः - पटादिस्तस्य वचनं तदन्यवचनम्, घटापेक्षया पटवचनवत्, नोअवचनम् - अभणननिवृत्तिर्वचनमात्रं डित्थादिवदिति, अथवा सः - शब्दव्युत्पत्तिनिमित्तधर्मविशिष्टोऽर्थोऽनेनोच्यत इति तद्वचनं यथार्थनामेत्यर्थः, ज्वलनतपनादिवत्, तथा तस्मात् - शब्दव्युत्पत्तिनिमित्तधर्म्मविशिष्टादन्यः - शब्दप्रवृत्तिनिमित्तधर्म्मविशिष्टोऽर्थ उच्यते | अनेनेति तदन्यवचनमयथार्थमित्यर्थः, मण्डपादिवत्, उभयव्यतिरिक्तं नोअवचनं, निरर्थकमित्यर्थो, डित्थादिवत्, अ थवा तस्य- आचार्यादेर्वचनं तद्वचनं तद्व्यतिरिक्तवचनं तदन्यवचनं - अविवक्षितप्रणेतृविशेषं नोअवचनं वचनमात्रमित्यर्थः, त्रिविधवचनप्रतिषेधस्त्ववचनं, तथाहि - नोतद्वचनं घटापेक्षया पटवचनवत्, नोतदन्यवचनं घटे घटवचन
१ यत्कारणमाश्रित्योपसंपन्नस्तत्कारणमपूरयन् अथवा समानिते (संपूर्ण) सारणता च विसर्गो वा ॥ १॥
For Personal & Private Use Only
Page #284
--------------------------------------------------------------------------
________________
श्रीस्थाना-8 वत्, अवचनं वचनविवृत्तिमात्रमिति, एवं व्याख्यान्तरापेक्षयाऽपि नेयम्, तस्य-देवदत्तादेस्तस्मिन् वा घटादौ मनस्त- ३ स्थान नसूत्र- न्मनः ततो-देवदत्ताद् अन्यस्य-यज्ञदत्तादेर्घटापेक्षया पटादौ वा मनस्तदन्यमनः, अविवक्षितसम्बन्धिविशेषं तु मनोमात्रकाध्ययने वृत्तिः नोअमन इति, एतदनुसारेणामनोऽप्यूह्यमिति ॥ अनन्तरं संयतमनुष्यादिव्यापारा उक्काः, इदानीं तु प्रायो देवव्यापा- उद्देशः३ रान् 'तिहीं'त्यादिभिरष्टाभिः सूत्रैराह
सू० १७६ ॥१४॥
तिहिं ठाणेहिं अप्पवुट्ठीकाते सिता, तं०-तस्सि च णं देसंसि वा पदेसंसि वा णो बहवे उदगजोणिया जीवा य पोग्गला य उद्गत्ताते वक्कमति विउक्कमति चयंति उववजंति, देवा णागा जक्खा भूता णो सम्ममाराहिता भवंति, तत्थ समुट्ठियं उद्गपोग्गलं परिणतं वासितुकामं अन्नं देसं साहरंति अब्भवद्दलगं च णं समुहितं परिणतं वासितुकामं वाउकाए विधुणति, इच्चेतेहिं तिहिं ठाणेहिं अप्पबुढिगाते सिता १ । तिहिं ठाणेहिं महावुट्ठीकाते सिता, तंजहा-तंसि च णं देसंसि वा पतेसंसि वा बहवे उद्गजोणिता जीवा य पोग्गला य उद्गत्ताते वक्कमति विउक्कमति चयंति उववजंति, देवा जक्खा नागा भूता सम्ममाराहिता भवंति, अन्नत्थ समुहितं उद्गपोग्गलं परिणयं वासिउकामं तं देसं साहति अब्भबद्दलगं च णं समुट्ठितं परिणयं वासितुकामं णो वाउआतो विधुणति, इच्चेतेहिं तिहिं ठाणेहिं महाबुट्टिकाए सिआ २ । (सू० १७६) सुगमानि चैतानि, किन्तु 'अप्पवुट्टिकाए'त्ति, अल्पः-स्तोकः अविद्यमानो वा वर्षणं वृष्टिः-अधः पतनं वृष्टिप्रधानः &ा॥१४॥ कायो-जीवनिकायो व्योमनिपतदप्काय इत्यर्थः, वर्षणधर्मयुक्तं वोदकं वृष्टिः, तस्याः कायो-राशिवृष्टिकायः, अल्प
For Personal & Private Use Only
Page #285
--------------------------------------------------------------------------
________________
श्वासौ वृष्टिकायश्च अल्पवृष्टिकायः स 'स्याद्' भवेत् तस्मिंस्तत्र - मगधादौ चशब्दोऽल्पवृष्टिताकारणान्तरसमुच्चयार्थः, णमित्यलङ्कारे, 'देशे' जनपदे प्रदेशे - तस्यैवैकदेशरूपे, वाशब्दौ विकल्पार्थी, उदकस्य योनयः- परिणामकारणभूता उदकयोनयस्त एवोदकयोनिका- उदकजननस्वभावा 'व्युत्क्रामन्ति' उत्पद्यन्ते 'व्यपक्रामन्ति' च्यवन्ते, एतदेव यथायोगं पर्यायत आचष्टे - च्यवन्ते उत्पद्यन्ते क्षेत्रस्वभावादित्येकं, तथा 'देवा' वैमानिकज्योतिष्काः 'नागा' नागकुमारा भवनपत्युपलक्षणमेतत् यक्षा भूता इति व्यन्तरोपलक्षणम्, अथवा देवा इति सामान्यं नागादयस्तु विशेषः, एतग्रहणं च प्राय एषामेवंविधे कर्म्मणि प्रवृत्तिरिति ज्ञापनाय, विचित्रत्वाद्वा सूत्रगतेरिति, नोसम्यगाराधिता भवन्ति अविनयकरणाज्जनपदैरिति गम्यते, ततश्च तत्र -मगधादौ देशे प्रदेशे वा तस्यैव समुत्थितम् - उत्पन्नं उदकप्रधानं पौद्गलं - पुद्गलसमूहो मेघ इत्यर्थः उदकपौद्गलं, तथा 'परिणतं' उदकदायकावस्थाप्राप्तम्, अत एव विद्युदादिकरणाद्वर्षितुकामं सदन्यं देशमङ्गादिकं संहरन्ति - नयन्तीति द्वितीयं, अभ्राणि - मेघास्तैर्वईलकं-दुर्द्दिनं अभ्रवद्दलकं 'वाउआए'त्ति वाउकायः प्रचण्डवातो 'विधुनाति' विध्वंसयतीति तृतीयम् 'इच्चे' इत्यादि निगमनमिति, एतद्विपर्यासादनन्तरसूत्रम् ।
तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज्ज माणुस्सं लोगं हव्वमागच्छित्तते, णो चेव णं संचातेति हव्वमागच्छित्तए, तं० - अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववने से णं माणुसते कामभोगे णो आढाति णो परियाणाति णो अट्ठ बंधति णो नियाणं पगरेति णो ठिइपकप्पं पकरेति, अहुणोववन्ने देवे देवलोगे दिव्वे कामभोगेसु मुच्छिते गिद्धे गढिते अज्झोववन्ने तस्स णं माणुस्सए पेम्मे वोच्छिष्णे दिव्वे संकंते
For Personal & Private Use Only
Page #286
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
३ स्थानकाध्ययने उद्देशः सू०१७७
॥१४२॥
भवति, अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते जाव अज्झोववन्ने तस्स णं एवं भवति-इयहि न गच्छं मुहुत्तं गच्छं, तेणं कालेणमप्पाउया मणुस्सा कालधम्मुणा संजुत्ता भवंति, इच्चेतेहिं तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज्जा माणुसं लोगं व्वमागच्छित्तए णो चेव णं संचातेति हव्वमागच्छित्तते ३ । तिहिं ठाणेहिं देवे अहुणोववन्ने देवलोगेसु इच्छेज्जा माणूसं लोगं हव्वमागच्छित्तए, संचातेइ हव्वमागच्छित्तते-अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु अमुच्छिते अगिद्धे अगढिते अणज्झोववन्ने तस्स णमेवं भवति-अत्थि णं मम माणुस्सते भवे आयरितेति वा उवज्झातेति वा पवत्तीति वा थेरेति वा गणीति वा गणधरेति वा गणावच्छेदेति वा, जेसिं पभावणं मते इमा एतारूवा दिव्वा देविडी दिव्वा देवजुती दिव्वे देवाणुभावे लद्धे पत्ते अभिसमन्नागते तं गच्छामि णं ते भगवते वंदामि णमंसामि सक्कारेमि सम्मामि कल्लाणं मंगलं देवयं चेइयं पज्जुवासामि, अहुणोववन्ने देवे देवलोगेसु दिन्वेसु कामभोगेसु अमुच्छिए जाव अणझोववन्ने तस्स णं एवं भवति-एस णं माणुस्सते भवे णाणीति वा तवस्सीति वा अतिदुक्करदु करकारगे तं गच्छामि णं भगवंतं वदामि णमंसामि जाव पज्जवासामि, अहुणोववन्ने देवे देवलोगेसु जाव अणझोववन्ने, तस्स णमेवं भवति-अत्थि णं मम माणुस्सते भवे माताति वा जाव सुण्हाति वा तं गच्छामि गं तेसिमंतियं पाउब्भवामि पासंतु ता मे इमं एतारूवं दिव्वं देविड़ेि दिव्वं देवजुतिं दिव्वं देवाणुभावं लद्धं पत्तं अभिसमन्नागयं, इच्चेतेहिं तिहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज माणूसं लोग हव्वमागच्छित्तते संचातेति हव्वमागच्छित्तते, ४ (सू० १७७)
॥१४२॥
For Personal & Private Use Only
Page #287
--------------------------------------------------------------------------
________________
अधुनोपपन्नो देवः, क्वेत्याह- देवलोकेष्विति, इह च बहुवचनमेकस्यैकदा अनेकेषूत्पादासम्भवादेकार्थे दृश्यं वचनव्यत्ययाद्देवलोकानेकत्वोपदर्शनार्थं वा अथवा देवलोकेषु मध्ये क्वचिद्देवलोक इति, 'इच्छेद्' अभिलषेत्, पूर्वसङ्गतिकदर्शनाद्यर्थं मानुषाणामयं मानुषस्तं 'हवं' शीघ्रं 'संचाएइ'त्ति शक्नोति, दिवि - देवलोके भवा दिव्यास्तेषु कामौ च-शब्दरूपलक्षणौ भोगाश्च - गन्धरसस्पर्शाः कामभोगास्तेषु, अथवा काम्यन्त इति कामाः - मनोज्ञास्ते च ते भुज्यन्त इति भोगाः - शब्दादयस्ते च कामभोगास्तेषु मूच्छित इव मूच्छितो - मूढः, तत्स्वरूपस्यानित्यत्वादेर्विबोधाक्षमत्वात्, गृद्धः - तदाकाङ्क्षावान् अतृप्त इत्यर्थः, ग्रथित इव ग्रथितस्तद्विषयस्नेहरज्जूभिः सन्दर्भित इत्यर्थः, अभ्युपपन्नः - आधिक्येनासक्तोऽत्यन्ततन्मना इत्यर्थः, 'नो आद्रियते' न तेष्वादरवान् भवति 'नो परिजानाति' एतेऽपि वस्तुभूता इत्येवं न मन्यते, तथा तेष्विति गम्यते, नो अर्थ बध्नाति - एतैरिदं प्रयोजनमिति न निश्चयं करोति, तथा तेषु नो निदानं प्रकरोति - एते मे भूयासुरित्येवमिति, तथा तेष्वेव नो स्थितिप्रकल्पम् - अवस्थानविकल्पनमेतेष्वहं तिष्ठेयमिति एते वा मम तिष्ठन्तु स्थिरीभवत्वित्येवंरूपं स्थित्या वा - मर्यादया विशिष्टः प्रकल्पः - आचार आसेवेत्यर्थस्तं 'प्रकरोति' कर्तुमारभते, प्रशब्दस्यादिकर्मार्थत्वादिति, एवं दिव्यविषयप्रसक्तिरित्येकं कारणं १, तथा यतोऽसावधुनोपपन्नो देवो दिव्येषु कामभोगेषु मूर्चिछतादिविशेषणो भवति ततस्तस्य मानुष्यकं - मनुष्यविषयं प्रेम - स्नेहो येन मनुष्यलोके आगम्यते तद् व्यवच्छिन्नं, दिवि भवं दिव्यं - स्वर्गगतवस्तुविषयं सङ्क्रान्तं तत्र देवे प्रविष्टं भवतीति दिव्यप्रेमसङ्क्रान्तिरिति द्वितीयम् २, तथाऽसौ देवो यतो दिव्यकामभोगेषु मूच्छितादिविशेषणो भवति ततस्तत्प्रतिबन्धात् 'तस्स णं'ति तस्य देवस्य ' एवं 'ति एवंप्रकारं
For Personal & Private Use Only
Page #288
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ १४३ ॥
चित्तं भवति, यथा 'इयहि ति इत इदानीं न गच्छामि, 'मुहुत्तं'ति मुहूर्त्तेन गच्छामि कृत्यसमाप्तावित्यर्थः, 'तेणं कालेणं'ति येन तत्कृत्यं समाप्यते स च कृतकृत्यत्वादागमनशक्तो भवति तेन कालेन गतेनेति शेषः, तस्मिन् वा काले गते, शब्दो वाक्यालङ्कारार्थः, अल्पायुषः स्वभावादेव मनुष्या मात्रादयो यद्दर्शनार्थमाजिगमिषति ते कालधर्मेण - मरणेन संयुक्ता भवन्ति, कस्यासौ दर्शनार्थमागच्छत्विति असमाप्तकर्त्तव्यता नाम तृतीयमिति ३, 'इच्चेएही' त्यादिनिगमनं | ३ || देवकामेषु कश्चिदमूच्छितादिविशेषणो भवति, तस्य च मन इति गम्यते, एवंभूतं भवति - 'आचार्यः' प्रतिबोधकप्रव्राजकादिः अनुयोगाचार्यो वा 'इतिः' एवंप्रकारार्थो वाशब्दो विकल्पार्थः, प्रयोगस्त्वेवं मनुष्यभवे ममाचार्योऽस्तीति वा, उपाध्यायः - सूत्रदाता सोऽस्तीति वा, एवं सर्वत्र, नवरं प्रवर्त्तयति साधूनाचार्योपदिष्टेषु वैयावृत्त्यादिष्विति प्रवर्ती, उक्तं च- "तवसंजमजोगेसुं जो जोगो तत्थ तं पयट्टेइ । असहुं च नियत्तेई गणतत्तिल्लो पवत्ती उ ॥ १ ॥” इति, प्रवर्त्तिव्यापारितान् साधून् संयमयोगेषु सीदतः स्थिरीकरोति इति स्थविरः उक्तं च- "थिरकरणा पुण थेरो पवत्तिवावारिस अत्थेसु । जो जत्थ सीयइ जई संतबलो तं थिरं कुणइ ॥ १ ॥” इति गणोऽस्यास्तीति गणी - गणाचार्यः, गणधरो - जिनशिष्यविशेषः आर्यिकाप्रतिजागरको वा साधुविशेषः, उक्तं च - “पियधम्मे दढधम्मे संविग्गो उज्जुओ य तेयंसी । संगहुवग्गहकुसलो सुत्तत्थविक गणाहिवई ॥ १ ॥” गणस्यावच्छेदो - विभागोऽंशोऽस्यास्तीति, यो हि गणांश १ तपः संयमयोगेषु यो योग्यस्तत्र तं प्रवर्तयति । असहं च निवर्त्तयति गणतप्तिकरः प्रवर्त्ती तु ॥ १ ॥ २ स्थिरकरणात्पुनः स्थविरः प्रवर्तकव्यापारितेष्वर्थेषु । यो यत्र सीदति यतिस्सद्वलस्तं स्थिरं करोति ॥ १ ॥ ३ प्रियधर्मा दृढधर्मा संविग्न ऋजुकश्च तेजस्वी । संप्रहोपग्रहकुशलः सूत्रार्थविद् गणाधिपतिः ॥ १ ॥
For Personal & Private Use Only
३ स्थानकाध्ययने
उद्देशः ३
सू० १७७
॥ १४३ ॥
Page #289
--------------------------------------------------------------------------
________________
गृहीत्वा गच्छोपष्टम्भायैवोपधिमार्गणादिनिमित्तं विहरति स गणावच्छेदकः, आह च-"उद्धा (भा) वणापहावणखेत्तोवहिमग्गणासु अविसाई । सुत्तत्थतदुभयविऊ गणवच्छो एरिसो होइ ॥१॥” इति, 'इम'त्ति इयं प्रत्यक्षासन्ना एतदेव रूपं यस्या न कालान्तरे रूपान्तरभाक् सा एतद्रूपा दिव्या-स्वर्गसम्भवा प्रधाना वा देवानां-सुराणामृद्धिः-श्रीविमानरत्नादिसम्पद्देवर्द्धिः, एवं सर्वत्र, नवरं द्युतिः-दीप्तिः शरीराभरणादिसम्भवा युतिर्वा-युक्तिरिष्टपरिवारादिसंयोगलक्षणाऽनुभागः-अचिन्त्या वैक्रियकरणादिका शक्तिः लब्धः-उपार्जितो जन्मान्तरे प्राप्तः-इदानीमुपनतः अभिसमन्वागतो-भोग्यतां गतः, 'तदिति तस्मात्तान् भगवतः-पूज्यान् वन्दे स्तुतिभिर्नमस्यामि प्रणामेन सत्करोम्यादरकरणेन वस्त्रादिना वा सन्मानयाम्युचितप्रतिपत्त्या कल्याणं मङ्गलं दैवतं चैत्यमितिबुद्ध्या 'पर्युपासे सेवे इत्येक, 'एस णं'ति 'एषः' अवध्यादिप्रत्यक्षीकृतः मानुष्यके भवे वर्तमान इति शेषो, मनुष्य इत्यर्थः, ज्ञानीति वा कृत्वा तपस्वीति वा कृत्वा, किमिति ? -दुष्कराणां-सिंहगुहाकायोत्सर्गकरणादीनां मध्ये दुष्करमनुरक्तपूर्वोपभुक्तप्रार्थनापरतरुणीमन्दिरवासाप्रकम्पब्रह्मचर्यानुपालनादिकं करोतीति अतिदुष्करदुष्करकारकः, स्थूलभद्रवत्, 'तत् तस्माद्गच्छामित्ति-पूर्वमेकवचननिर्देशेऽपीह पूज्यविवक्षया बहुवचनमिति, तान् दुष्करदुष्करकारकान् भगवतो वन्द इति द्वितीय, तथा 'माया इ वा पिया इ वा भज्जा इ वा भाया इ वा भगिणी इ वा पुत्ता इ वा धूया इ वेत्ति यावच्छन्दाक्षेपः स्नुषा-पुत्रभार्या, 'तदिति तस्मात् तेषामन्तिके-समीपे 'प्रादुर्भवामि' प्रकटीभवामि, 'ता में 'त्ति तावत् मे-ममेति तृतीयं ॥
१ उद्भावनप्रधावनक्षेत्रोपधिमार्गणाखविषादी । सूत्रार्थतदुभयविद्गणावच्छेदक ईदृशः. ॥१॥
CASASSARIAK
For Personal & Private Use Only
Page #290
--------------------------------------------------------------------------
________________
श्रीस्थानाजासूत्रवृत्तिः
३ स्थानकाध्ययने उद्देशः३ सू०१८०
॥१४४॥
ततो ठाणाई देवे पीहेजा तं०-माणुसं भवं १ आरिते खेत्ते जम्मं २ सुकुलपञ्चायाति ३,५। तिहिं ठाणेहिं देवे परितप्पेज्जा, तं०-अहो णं मते संते बले संते वीरिए संते पुरिसक्कारपरक्कमे खेमंसि सुभिक्खंसि आयरियउवज्झातेहिं विजमाणेहिं कल्लसरीरेणं णो बहुते सुते अहीते १, अहो णं मते इहलोगपडिबद्धेणं परलोगपरंमुहेणं विसयतिसितेणं णो दीहे सामनपरिताते अणुपालिते २, अहो णं मते इडिरससायगरुएणं भोगामिसगिद्धेणं णो विसुद्धे चरित्ते फासिते ३, इच्चेतेहिं०६। (सू० १७८) तिहिं ठाणेहिं देवे चतिस्सामित्ति जाणाइ, तंज़हा-विमाणाभरणाई णिप्पभाई पासित्ता कप्परक्खगं मिलायमाणं पासित्ता अप्पणो तेयलेस्सं परिहायमाणिं जाणित्ता, इच्चेएहिं ३, ७ । तिहिं ठाणेहिं देवे उव्वेगमागच्छेज्जा, तं०-अहो णं मए इमातो एतारूवातो दिव्वातो देविड्डीओ दिव्वाओ देवजुतीतो दिव्वाओ देवाणुभावाओ पत्तातो लद्धातो अभिसमण्णागतातो चतियव्वं भविस्सति १, अहो णं मते माउओयं पिउसुकं तं तदुभयसंसट्रं तप्पढमयाते आहारो आहारेयव्वो भविस्सति २, अहो णं मते कलमलजंबालाते असुतीते उव्वेयणिताते भीमाते गम्भवसहीते वसियव्वं भविस्सइ, इच्चेएहिं तिहिं ३, ८(सू० १७९) तिसंठिया विमाणा पं० तं० वट्टा तंसा चउरंसा ३, तत्थ णं जे ते वट्टा विमाणा ते णं पुक्खरकन्नियासंठाणसंठिता सव्वओ समंता पागारपरिक्खित्ता एगदुवारा पन्नत्ता, तत्थ णं जे ते तंसा विमाणा ते णं सिंघाडगसंठाणसंठिता दुहतो पागारपरिक्खित्ता, एगतो वेतिता परिक्खित्ता तिदुवारा पन्नत्ता, तत्थ णं जे ते चउरंसविमाणा ते णं अक्खाडगसंठाणसंठिता, सव्वतो समंता वेतितापरिक्खित्ता, चउदुवारा पं० । ति
॥१४४॥
Jain Education Inter
nal
For Personal & Private Use Only
Page #291
--------------------------------------------------------------------------
________________
पतिट्ठिया विमाणा पं० तं० घणोदधिपतिट्ठिता घणवातपइट्टिया ओवासंतरपइट्टिता, तिविधा विमाणा पं० तं०— अवट्ठिता वेव्विता परिजाणिता । ( सू० १८० )
‘पीहेज्ज'त्ति स्पृहयेद्-अभिलषेदार्यक्षेत्रम् - अर्द्धषड्शितिजनपदानामन्यतरत् मगधादि सुकुले - इक्ष्वाकादौ देवलो - कात् प्रतिनिवृत्तस्याजातिः - जन्म आयातिर्वा - आगतिः सुकुलप्रत्याजातिः सुकुलप्रत्यायातिर्वा तामिति । 'परितप्पेज्ज' त्ति पश्चात्तापं करोति, अहो विस्मये 'सति' विद्यमाने बले शारीरे वीर्ये जीवाश्रिते पुरुषकारे अभिमानविशेषे पराक्रमे अभिमान एव च निष्पादितस्वविषये इत्यर्थः, 'क्षेमे' उपद्रवाभावे सति 'सुभिक्षे' सुकाले सति 'कल्यशरीरेण' नीरोगदेहेनेति सामग्रीसद्भावेऽपि नो बहुश्रुतमधीतमित्येकं, 'विसयतिसिएणं'ति विषयतृषितत्वादिहलोकप्रतिबन्धादिना दीर्घ श्रामण्यपर्यायापालनं इति द्वितीयं तथा ऋद्धि: - आचार्यत्वादौ नरेन्द्रादिपूजा रसा - मधुरादयो मनोज्ञाः सातंसुखमेतानि गुरूणि - आदरविषया यस्य सोऽयमृद्धिरससातगुरुकस्तेन अथवा एभिर्गुरुकस्तेषां प्राप्तावभिमानतोऽप्राप्तौ च प्रार्थनातोऽशुभ भावोपात्तकर्म्मभारतयाऽलघुकस्तेन भोगेषु कामेषु आशंसा च - अप्राप्तप्रार्थनं गृद्धं च प्राप्तातृप्तिर्यस्य स भोगाशंसागृद्धः, इह चानुस्वारलोपह्रस्वत्वे प्राकृततयेति पाठान्तरेण भोगामिषगृद्धेनेति, नो विशुद्धम् अनतिचारं चरित्रं स्पृष्टमिति तृतीयम्, इत्येतैरित्यादि निगमनम् । विमानाभरणानां निष्प्रभत्वमौत्यातिकं तच्चक्षुर्विभ्रमरूपं वा, 'कल्परुक्खगं' ति चैत्यवृक्षं, तेयलेस्सं 'ति शरीरदीप्तिं सुखासिकां वा, 'इश्च्चेतेही 'त्यादिनिगमनं भवन्ति चैवंविधानि लिङ्गानि | देवानां च्यवनकाले, उक्तं च - "माल्यग्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो वाससां चोपरागः । दैन्यं तन्द्रा कामरा -
For Personal & Private Use Only
Page #292
--------------------------------------------------------------------------
________________
S
श्रीस्थानागसूत्रवृत्तिः
ता तत्प्रथमता तस्यां, प्रथमसनमा यस्यां सा तथा तस्याम अतीयः, अत्र गाथे भवतः देवाच
॥१४५॥
ANSARASAN
गाङ्गभङ्गौ, दृष्टिभ्रान्तिर्वेपथुश्चारतिश्च ॥१॥" इति, 'उब्वेगं ति उद्वेग-शोक मयेतश्च्यवनीयं भविष्यतीत्येकं, तथा ३ स्थानमातुरोजा-आर्तवं पितुः शुक्रं तत्तथाविधं किमपि विलीनानामतिविलीनं तयोः-ओजःशुक्रयोरुभयं-द्वयं तदुभयं तच्च
काध्ययने तत्संसृष्टं च, संश्लिष्टं चेति वा, परस्परमेकीभूतमित्यर्थः, तदुभयसंसृष्टं तदुभयसंश्लिष्टं वा एवंलक्षणो य आहारस्तस्य
| उद्देशः३ गर्भवासकालस्य प्रथमता तत्प्रथमता तस्यां, प्रथमसमय एवेत्यर्थः, स आहर्त्तव्यः-अभ्यवहार्यो भविष्यतीति द्वितीयं, सू०१८० है तथा कलमलो-जठरद्रव्यसमूहः स एव जम्बाला-कईमो यस्यां सा तथा तस्याम् अत एवाशुचिकायां उद्वेजनीयायां-४
उद्वेगकारिण्यां भीमायां-भयानिकायां गर्भ एव वसतिर्गर्भवसतिस्तस्यां वस्तव्यमिति तृतीयः, अत्र गाथे भवतः-"देवावि देवलोए दिवाभरणाणुरंजियसरीरा । परिवडंति तत्तो तं दुक्खं दारुणं तेसिं ॥१॥ तं सुरविमाणविभवं चिंतिय च | यणं च देवलोगाओ। अइबलिय चिय जं नवि फुट्टइ सयसक्करं हिययं ॥२॥” इति, 'इच्चेएही'त्यादि निगमनम् ॥ | अथ देववक्तव्यतानन्तरं तदाश्रय विमानवक्तव्यतामाह-'तिसंठिए'त्यादि, सूत्रत्रयं स्फुटमेव, केवलं त्रीणि संस्थितानिसंस्थानानि येषां तानि त्रिभिर्वा प्रकारैः संस्थितानि त्रिसंस्थितानि, 'तत्थ णं'ति तेषु मध्ये 'पुक्खरकण्णिएति पुष्करकर्णिका-पद्ममध्यभागः, सा हि वृत्ता समोपरिभागा च भवति, 'सर्व्वत इति दिक्षु 'समन्तादिति विदिक्षु 'सिंघाडगंति त्रिकोणो जलजफलविशेषः 'एकत' एकस्यां दिशि यस्यां वृत्तविमानमित्यर्थः 'अक्खाडगों चतुरस्रः
मा॥१४५॥ १ देवा अपि देवलोके दिव्याभरणानुरजितशरीराः । यत्परिपतन्ति ततस्तदुःखं दारुणं तेषाम् ॥ १॥ तं सुरविमानविभवं चिंतयित्वा च्यवनं च देवलोकात् । अतिबलिष्ठं चैव हृदयं यच्छतशर्करं न स्फुटति.
For Personal & Private Use Only
www
b
rary.org
Page #293
--------------------------------------------------------------------------
________________
प्रतीत एव, वेदिका - मुण्डप्राकारलक्षणा, एतानि चैवंक्रमाण्येवावलिकाप्रविष्टानि भवन्ति, पुष्पावकीर्णानि त्वन्यथाऽ-पीति, भवन्ति चात्र गाथा: - " सव्वेसु पत्थडेसुं मज्झे व अणंतरे तंसं । एयंतरचतुरंसं पुणोवि व पुणो तंसं ॥ १ ॥ व वट्टस्सुवरिं तंसं तंसस्स उप्परिं होइ । चउरंसे चउरंसं उङ्कं तु विमाणसेढीओ ॥ २ ॥ वट्टं व वलयगंपि व तंसं सिंघाडगंपिव विमाणं । चउरंसविमाणंपि य अक्खाडगसंठियं भणियं ॥ ३ ॥ सब्वे वट्टविमाणा एगदुवारा हवंति विन्नेया । तिन्नि य तंसविमाणे चत्तारि य होंति चउरंसे ॥ ४ ॥ पागारपरिक्खित्ता वट्टविमाणा हवंति सव्वेवि । चउरंसविमाणाणं चउद्दिसिं वेइया होई ॥ ५ ॥ जत्तो वट्टविमाणं तत्तो तंसस्स वेइया होइ। पागारो बोद्धव्वो अवसेसेहिं तु पासेहिं ॥ ६ ॥ आवलियासु विमाणा वट्टा तंसा तहेव चउरंसा । पुप्फावगिन्नया पुण अणेगविहरूवसंठाणा ॥ ७ ॥” इति । प्रतिष्ठानसूत्र| स्येयं विभजना - " घेणउदहिपइडाणा सुरभवणा होंति दोसु कप्पेसु । तिसु वाउपइडाणा तदुभयसुपइडिया तीसु ॥ १ ॥ तेण परं उवरिमगा आगासंतरपइडिया सव्वे"त्ति । अवस्थितानि - शाश्वतानि वैक्रियाणि - भोगाद्यर्थं निष्पादितानि,
१ सर्वेषु प्रस्तटेषु मध्ये वृत्तं अनन्तरं त्र्यनं । एतदनन्तरं चतुरस्रं पुनरपि वृत्तं पुनयत्रं ॥ १ ॥ वृत्तं वृत्तस्योपरि त्र्यस्त्रं व्यस्त्रस्योपरि भवति । चतुरस्रस्य चतुरस्रं ऊर्द्धन्तु विमानश्रेणयः ॥ २ ॥ वृतं च वलयमिव त्र्यसं शृंगाटकमिव विमानं । चतुरस्रविमानमपि चाक्षाटकसंस्थितं भणितं ॥ ३ ॥ सर्वाणि वृत्तविमानान्येकद्वाराणि भवन्ति विज्ञेयानि । त्रीणि च त्र्यखविमाने चत्वारि च भवन्ति चतुर ॥ ४ ॥ प्राकारपरिक्षिप्तानि वृत्तविमानानि भवंति सर्वाण्यपि । चतुरस्रविमानानां चतसृषु दिक्षु वेदिका भवति ॥ ५ ॥ यतो वृत्तविमानं ततख्यत्रस्य वेदिका भवति । प्राकारो बोद्धव्योऽवशेषेषु तु पार्श्वेषु ॥ ६ ॥ आवलिकासु विमानानि वृत्तानि त्र्यस्राणि तथैव चतुरस्राणि । पुष्पावकीर्णकानि पुनरनेकविधरूपसंस्थानानि ॥ ७ ॥ २ घनोदधिप्रतिष्ठानानि सुरभवनानि भवति द्वयोः कल्पयोः । त्रिषु वायुप्रतिष्ठाना तदुभयसुप्रतिष्ठितानि त्रिषु ॥ १ ॥ ततः परमुपरितनानि आकाशान्तरप्रतिष्ठितानि सर्वाणि ॥
For Personal & Private Use Only
Page #294
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्र
वृत्तिः
३ स्थानकाध्ययने उद्देशः ३ सू. १८१
॥१४६॥
यतोऽभिहितं भगवत्यां-"जाहे णं भंते ! सक्के देविंदे देवराया दिव्वाई भोगभोगाई भुंजिउकामे भवइ से कहमियाणिं पकरेति ?, गोयमा ! ताहे चेव णं से सक्के देविंदे देवराया एग महं नेमिपडिरूवर्ग विउव्वइ [नेमिरिति चक्रधारा तद्वद्वत्तविमानमित्यर्थः> एग जोयणसयसहस्सं आयामविक्खंभेणं इत्यादि यावत् “पासायवडिंसए सयणिज्जे, तत्थ णं से सक्के देविंदे देवराया अहहिं अग्गमहिसीहिं सपरिवाराहिं दोहि य अणिएहिं णट्टाणीएण य गंधव्वाणीएण य सद्धिं महया नट्ट जाव दिव्बाई भोगभोगाई भुंजमाणे विहरई"त्ति, परियानं-तिर्यग्लोकावतरणादि तत्प्रयोजनं येषां तानि पारियानिकानि-पालकपुष्पकादीनि वक्ष्यमाणानीति ॥ पूर्वतरसूत्रेषु देवा उक्ताः, अधुना वैक्रियादिसाधान्नार-18 कान्निरूपयन्नाह
तिविधा नेरइया पं० त०–सम्मादिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी, एवं विगलिंदियवजं जाव वेमाणियाणं २७ । ततो दुग्गतीतो पं० २०–णेरइयदुग्गती तिरिक्खजोणीयदुग्गती मणुयदुग्गती १, ततो सुगतीतो पं० तं०-सिद्धिसोगती देवसोगती मणुस्ससोगती २ । ततो दुग्गता पं० २०–णेरतितदुग्गता तिरिक्खजोणितदुग्गया मणुस्सदुग्गता ३, ततो सुगता पं० तं०-सिद्धसोगता देवसोग्गता मणुस्ससुग्गता ४ (सू० १८१)
१यदा भदन्त! शको देवेन्द्रो देवराजो दिव्यान् भोगभोगान् भोक्तकामो भवति स कथमिदानी प्रकरोति! गौतम | तदैव च शको देवेन्द्रो देवराज एकमहन्नेमिप्रतिरूपकं विकुर्वति, एक योजनशतसहस्रं आयामविष्कभाभ्यां. २ प्रासादावतंसकः शयनीयं, तत्र स शक्रो देवेन्द्रो देवराजः अष्टाभिरप्रमहीषिभिः सपरि-IG वाराभिभ्यिामनीकाभ्यां नृपानीकेन च सार्द्ध महता नृत्यं यावदिव्यान् भोगभोगान् भुंजन विहरति ।
॥१४॥
Jan Education International
For Personal & Private Use Only
www.janelibrary.org
Page #295
--------------------------------------------------------------------------
________________
'तिविधे' त्यादि स्पष्टं, नारका दर्शनतो निरूपिताः, शेषा अपि जीवा एवंविधा एवेत्यतिदेशतः शेषानाह-'एव'मित्यादि गतार्थे, नवरं 'विगलेंदियवज्जं' ति नारकवत् दण्डकस्त्रिधा वाच्यः एकेन्द्रियविकलेन्द्रियान् विना, यतः पृथिव्यादीनां मिथ्यात्वमेव द्वित्रिचतुरिन्द्रियाणां तु न मिश्रमिति । त्रिविधदर्शनाश्च दुर्गतिसुगतियोगात् दुर्गताः सुगताश्च भवन्तीति दुर्गत्यादिदर्शनाय सूत्रचतुष्टयमाह - 'तओ' इत्यादि, व्यक्तं, परं दुष्टा गतिर्दुर्गतिर्मनुष्याणां दुर्गतिर्विवक्षयैव, तत्सुगतेरप्यभिधास्यमानत्वादिति, दुर्गताः - दुःस्थाः सुगताः - सुस्थाः । सिद्धादिसु गतास्तु [श्च] तपस्विनः सन्तो भवन्तीति तत्कर्त्तव्य परिहर्त्तव्यविशेषमाह -
भत्तितस्स णं भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए, तं० – उस्सेतिमे संसेतिमे चाउलधोवणे १, छट्टभतितस्स णं भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए तं० - तिलोदए तुसोदए जवोदए २, अट्टमभत्तियस्स भिक्खुस्स कप्पंति ततो पाणगाई पडिगाहित्तए, तं० – आयामते सोवीरते सुद्धवियडे ३, तिविहे उवहडे पं० तं०फलिओवहडे सुद्धोवहडे संसट्ठोवहडे ४, तिविहे उग्गहिते पं० तं० – जं च ओगिण्हति जं च साहरति जं च आसगंसि पक्खिवति ५, तिविधा ओमोयरिया पं० तं० – उवगरणोमोयरिया भत्तपाणोमोदरिता भावोमोदरिता ६, उबगरणोमोदरिता तिविद्दा पं० तंएगे वत्थे एगे पाते चियत्तोवहिसा तिजणता ७, ततो ठाणा णिग्गंथाण वा णिग्गंथीण वा अहियात असुभाते अक्खमाते अणिस्सेयसाए अणाणुगामियत्ताए भवंति, तं० — कूअणता ककरणता अवज्झाणता ८, ततो ठाणा णिग्गंथाण वा णिग्गंथीण वा हिताते सुहाते खमाते णिस्सेयसाते आणुगामिअत्ताते भवंति, तं० - अकूअणता
For Personal & Private Use Only
Page #296
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
३ स्थान काध्ययने उद्देशः३ सू०१८२
॥१४७॥
अककरणता अणवज्झाणया ९, ततो सल्ला पं० तं०-मायासल्ले णियाणसल्ले मिच्छादसणसल्ले १०, तिहिं ठाणेहिं समणे णिग्गंथे संखित्तविउलतेउलेस्से भवति, तं०-आयावणताते १ खंतिखमाते २ अपाणगेणं तवो कम्मेणं ३, ११ । तिमासितं णं भिक्खूपडिमं पडिवन्नस्स अणगारस्स कप्पंति ततो दत्तीओ भोअणस्स पडिगाहेत्तए ततो पाणगस्स १२, एगरातियं भिक्खुपडिमं सम्म अणणुपालेमाणस्स अणगारस्स इमे ततो ठाणा अहिताते असुभाते अखमाते अणिस्सेयसाते अणाणुगामित्ताते भवंति, तं०-उम्मायं वा लभिजा १ दीकालियं वा रोगायकं पाउणेज्जा २ केवलिपन्नत्तातो वा धम्मातो भंसेजा ३, १३, एगरातियं भिक्खुपडिमं सम्म अणुपालेमाणस्स अणगारस्स ततो ठाणा हिताते सुभाते खमाते णिस्सेसाते आणुगामितत्ताए भवंति, तं०-ओहिणाणे वा से समुप्पजेजा १ मणपजवनाणे वा से समुप्पज्जेज्जा २
केवलणाणे वा से समुप्पजेजा ३, १४ । (सू० १८२) 'चउत्थे'त्यादि सूत्राणि चतुर्दश व्यक्तानि, केवलं एक पूर्वदिने द्वे उपवासदिने चतुर्थ पारणकदिने भक्तं-भोजनं |परिहरति यत्र तपसि तत् चतुर्थभक्तं तद्यस्यास्ति स चतुर्थभक्तिकस्तस्य, एवमन्यत्रापि, शब्दव्युत्पत्तिमात्रमेतत्, प्रवृत्तिस्तु चतुर्थभक्तादिशब्दानामेकाद्युपवासादिष्विति, भिक्षणं शीलं धर्मः तत्साधुकारिता वा यस्य स भिक्षुर्भिनत्ति वा क्षुधमिति भिक्षुस्तस्य पानकानि-पानाहाराः, उत्स्वेदेन निवृत्तमुत्स्वेदिम-येन ब्रीह्यादिपिष्टं सुराद्यर्थं उत्स्वेद्यते, तथा संसेकेन निवृत्तमिति संसेकिम-अरणिकादिपत्रशाकमुत्काल्य येन शीतलजलेन संसिच्यते तदिति, तन्दुलधावनं प्रतीतमेव, तिलोदकादि तत्तत्प्रक्षालनजलं, नवरं तुषोदक-त्रीादकम् २, आयामकम्-अवश्रावणं सौवीरकं
॥१४७॥
Join Education Interational
For Personal & Private Use Only
wwwbaryo
Page #297
--------------------------------------------------------------------------
________________
काञ्जिकं शुद्धविकटम्-उष्णोदकं ३, उपहृतमुपहितम् , भोजनस्थाने ढौकितं भक्तमिति भावः, फलिक-प्रहेणकादि, |तच्च तदुपहृतं चेति फलिकोपहृतं अवगृहीताभिधानपञ्चमपिण्डैषणाविषयभूतमिति, यदाह व्यवहारभाष्ये-"फलियं पहेणगाई वंजणभक्खेहिं वाऽविरहियं जं। भोत्तुमणस्सोवहियं पंचमपिंडेसणा एस ॥१॥” इति, तथा शुद्धम्-अलेपकृतं शुद्धौदनं च, तच्च तदुपहृतं चेति शुद्धोपहृतं, एतच्चाल्पलेपाभिधानचतुर्थेषणाविषयभूतमिति, तथा संसृष्टं नाम-भोक्तुकामेन गृहीतकूरादौ क्षिप्तो हस्तः क्षिप्तो न तावत् मुखे क्षिपति तच्च लेपालेपकरणस्वभावमिति, तदेवंभूतमुपहृतं संसृष्टोपहृतं, इदं चतुर्थेषणात्वेन भजनीयं, लेपालेपकृतादिरूपत्वादस्येति, अत्र गाथा-"सुद्धं च अलेवकडं अहव ण सुद्धोदणो भवे सुद्धं । संसह आउत्तं [भोक्तुमारब्धमित्यर्थः > लेवाडमलेवर्ड वावि ॥१॥” इति, इह च त्रये एकद्वित्रिसंयोगैः सप्ताभिग्रहवन्तः साधवो भवन्तीति ४। अवगृहीतं-नाम केनचित् प्रकारेण दायकेनात्तं भक्तादि 'य'दिति भक्तम् , चकाराः समुच्चयार्थाः अवगृह्णाति-आदत्ते हस्तेन दायकस्तदवगृहीतम्, एतच्च षष्ठी पिण्डेषणेति, एवं च वृद्धव्याख्यापरिवेषकः पिढिकायाः कूरं गृहीत्वा यस्मै दातुकामस्तद्भाजने क्षेप्तुमुपस्थितस्तेन च भणितं-मा देहि, अत्रावसरे प्राप्तेन साधुना धर्मलाभितं, ततः परिवेषको भणति-प्रसारय साधो! पात्रं, ततः साधुना प्रसारिते पात्रे क्षिप्तमोदनम् , इह च संयतप्रयोजने गृहस्थेन हस्त एवं परिवर्तितो नान्यत् गमनादि कृतमिति जघन्यमाहृतजातमिति, इह च व्यवहार
१ फलिकं प्रहेणकादि यद् व्यञ्जनभश्यैर्वा विरहितं । भोक्तुमनस उपहृतं पंचमी पिंडैषणैषा ॥१॥ २ शुद्धं चालेपकृतं अथवा शुद्धोदनः शुद्धं भवेत्संसृष्टं आयुक्तं (भोक्तुमारब्धं) लेपकृतमलेपकृतं वापि ॥१॥
For Personal & Private Use Only
Page #298
--------------------------------------------------------------------------
________________
A
ङ्गसूत्रवृत्तिः
३ स्थानकाध्ययने उद्देशः३ सू०१८२
॥१४८॥
भाष्यश्लोकः-"भुजमाणस्स उक्खित्तं, पडिसिद्धं तं च तेण उ । जहन्नोवहडं तं तु, हत्थस्स परियत्तणा ॥१॥" इति, तथा यच्च परिवेषकः स्थानादविचलन् संहरति-भक्तभाजनात् भोजनभाजनेषु क्षिपति तच्चावगृहीतमिति प्रक्रमः, श्लोकोऽत्र-“अह साहीरमाणं तु, बढ्तो [परिवेषयन्नित्यर्थः> जो उ दायओ। दलेन्जाविचलिओ तत्तो, छट्ठी एसावि एसणा ॥१॥” इति, तथा यच्च भक्तमास्यके-पिठरादिमुखे क्षिपति तच्चावगृहीतमिति, एवं चात्र वृद्धव्याख्या-कूरमवहादननिमित्तं कलिंजादिभाजने विशालोत्तानरूपे क्षिप्तं ततो भाक्तिकेभ्यो दत्तं ततो भुक्तशेष यद्भूयः पिठरके प्रकाशमुखे क्षिपन्ती दद्यात् परिवेषयन्ती वा प्रकाशमुखे भाजने तत् तृतीयमवगृहीतं, श्लोकोऽत्र-"भुत्तसेसं तु जं भूओ, छुन्भंती पिठरे दये । संवटुंती व अन्नस्स, आसगंमि पगासए ॥१॥” इति, ननु आस्ये-मुखे यत् प्रक्षिपतीति मुख्यार्थे सति किं पिठरकादिमुखे इति व्याख्यायत इति !, उच्यते आस्यप्रक्षेपव्याख्यानमयुक्तं, जुगुप्साभावादिति, आह च"पॅक्खेवए दुगुंछा, आएसो कुडमुहाईसु"न्ति ५। अवमम्-ऊनमुदरं-जठरं यस्य सोऽवमोदरः, अवमं वोदरं अवमोदरं तद्भावोऽवमोदरता प्राकृतत्वादोमोयरियत्ति, अवमोदरस्य वा करणमवमोदरिका, व्युसत्तिरेवेयमस्य, प्रवृत्तिस्तूनतामात्रे, तत्र प्रथमा जिनकल्पिकादीनामेव न पुनरन्येषां, शास्त्रीयोपध्यभावे हि समग्रसंयमाभावादिति, अतिरिक्ताग्र-
१ मुंजमानस्य उत्क्षिप्तं प्रतिषिद्धं तच्च तेन तु । जघन्योपहृतं तत्तु हस्तस्य परिवर्तनात् ॥१॥ २ अथ संहियमानमेव वेषकः यो वेषयन् दद्यादचलितस्ततः | षष्ट्येषाऽप्येषणा ॥१॥ ३ भुक्तशेषन्तु यद् भूयः क्षिपन्ती पिठरे दद्यात् । परिवेषयन्ती वान्यस्य आस्ये प्रकाशे ॥ १॥ ४ (मुखे) प्रक्षेपे जुगुप्सा पिठरादिमुखेवादेशः (जुगुप्सायाः अभावात् ).....
RARASIGAISRASKUSHEA
॥१४८॥
For Personal & Private Use Only
Page #299
--------------------------------------------------------------------------
________________
हणतो वोनोदरतेति, उक्तं च-"ज वट्टइ उवगारे उवकरणं तं सि(तेसि) होइ उवगरणं । अइरेगं अहिगरणं अजओ अ-I जयं परिहरंतो ॥१॥" [अयतश्च यत्तत् भुञ्जानो भवतीत्यर्थः> भक्तपानावमोदरता पुनरात्मीयाहारमानपरित्यागतो वेदितव्या, उक्तं च-"बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ । पुरिसस्स महिलियाए अट्ठावीसं भवे कवला ॥१॥ कवलाण य परिमाणं कुक्कुडिअंडगपमाणमेत्तं तु । जो वा अविगियवयणो वयणमि छुहेज वीसत्थो॥२॥" इति, इयं चाष्ट १ द्वादश २ षोडश ३ चतुर्विशत्ये ४ कत्रिंशदन्तैः कवलैः ५ क्रमेणाल्पाहारादिसंज्ञिता पञ्चधा भवति, उक्तं च-"अप्पाहार १ अवड्डा २ दुभाग ३ पत्ता ४ तहेव किंचूणा ५। अट्ठ १ दुवालस २ सोलस ३ चउवीस ४ तहेक्कतीसा य ५॥१॥” इति, 'एवम्' अनेनानुसारेण पानेऽपि वाच्या, भगवत्यामप्युक्तम्-"बत्तीसं कुक्कुडिअंडगप|माणमेत्ते कवले आहारमाहारेमाणे पमाणपत्तेत्ति वत्तव्यं सिया, एत्तो एक्केणवि कवलेण ऊणगं आहारमाहारेमाणे समणे णिग्गंथे नो पगामरसभोइत्ति वत्तव्वं सिय"त्ति, भावोनोदरता पुनः क्रोधादित्यागः, उक्तं च-"कोहोईणमणुदिणं चाओ जिणवयणभावणाओ उ । भावेणोमोदरिया पन्नत्ता वीयरागेहिं ॥१॥" उपकरणावमोदरिकाया भेदानाह
१ यद्वर्त्तत उपकारे तत्तेषां उपकरणं भवति उपकरणं । अतिरेकमधिकरणमयतोऽयतं धारयन् ॥१॥ २ किल द्वात्रिंशत्कवला आहारः कुक्षिपूरको भणितः । पुरुषस्य महिलाया अष्टाविंशतिर्भवेयुः कवलाः ॥१॥ कबलानां परिमाणं कुक्कुव्यंडकप्रमाणमात्रं । यो वाऽविकृतवदनः बदने क्षिपेद्विश्वस्तः ॥२॥ ३ अल्पाहारापार्धा द्विभागा प्राप्ता तथैव किंचिदूना अष्टद्वादशषोडशचतुर्विशत्येकत्रिंशत्कवलैस्तथा ॥१॥ ४ द्वात्रिंशतं कुकुठ्यण्डकप्रमाणमात्रान्कवलानाहारत्वेनाहारयन् प्रमाणप्राप्त इति वक्तव्यः स्यादित एकेनापि कवलेनोनं आहारमाहारयन् श्रमणो निर्ग्रन्यो नो प्रकामरसभोजीति वक्तव्यः स्यात् ॥ ५ क्रोधादीनामनुदिनं त्यागो जिनवचनभावनाश्च भावेनावमोदरता प्रज्ञप्ता वीतरागैः ॥१॥
॥"
दुभाग ३ पत्ता कात्रशदन्तैः कवयवयणो वय
For Personal & Private Use Only
Page #300
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ १४९ ॥
'उवकरणे' त्यादि, एकं वस्त्रं जिनकल्पिकादेरेव, एवं पात्रमपि, 'एंगं पायं जिणकप्पियाण' मिति वचनादिति, तथा 'चियतेणं' संयमोपकारकोऽयमिति प्रीत्या मलिनादावप्रीत्यकरणेन वा 'चियत्तस्स वा' संयमिनां संमतस्य उपधेः- रजोहरणादिकस्य 'साइज्जणय'त्ति सेवा 'चियत्तोवहिसाइज्जणय'त्ति ७ । 'चियत्तेणे 'ति प्रागुक्तमेतद्विपर्ययभेदान् सकलानाह'तओ' इत्यादि स्पष्टं, किन्तु अहिताय-अपथ्याय असुखाय - दुःखाय अक्षमाय-अयुक्तत्वाय अनिःश्रेयसाय - अमोक्षाय अनानुगामिकत्वाय-न शुभानुबन्धायेति, कूजनता - आर्त्तस्वरकरणं कर्करणता - शय्योपध्यादिदोषोद्भावनगर्भ प्रलपनं अपध्यानता - आर्त्तरौद्रध्यायित्वमिति ८, उक्तविपर्ययसूत्रं व्यक्तं ९, निर्ग्रन्थानामेव परिहर्त्तव्यं त्रयमाह - 'तओं' इत्यादि, शल्यते - वाध्यते अनेनेति शल्यं, द्रव्यतस्तोमरादि भावतस्तु इदं त्रिविधं - माया - निकृतिः सैव शल्यं मायाशल्यं १, एवं सर्वत्र, नवरं नितरां दीयते -लूयते मोक्षफलमनिन्द्यब्रह्मचर्यादिसाध्यं कुशलकर्मकल्पतरुवनमनेन देवर्व्यादिप्रार्थनपरिणामनिशिता सिनेति निदानं मिथ्या विपरीतं दर्शनं मिथ्यादर्शन मिति १० । निर्ग्रन्थानामेव लब्धिविशेषस्य कारणत्रयमाह - 'तिही' त्यादि, सङ्क्षिप्ता - लघूकृता विपुलापि - विस्तीर्णाऽपि सती अन्यथाऽऽदित्य बिम्बवत् दुर्दर्शः स्यादिति तेजोलेश्या - तपोविभूतिजं तेजस्वित्वं तैजसशरीरपरिणतिरूपं महाज्वालाकल्पं येन स सङ्क्षिप्तविपुलतेजोलेश्यः आतापनानांशीतादिभिः शरीरस्य सन्तापनानां भाव आतापनता शीतातपादिसहनमित्यर्थस्तया 'क्षान्त्या' क्रोधनिग्रहेण क्षमा-मर्षणं न त्वशक्ततयेति क्षान्तिक्षमा तया, अपानकेन पारणककालादन्यत्र 'तपःकर्म्मणा' षष्ठादिनेति, अभिधीयते च २१ एक पात्रं जिनकल्पिकानाम्.
For Personal & Private Use Only
३ स्थानकाध्ययने
उद्देशः ३
सू० १८२
॥ १४९ ॥
Page #301
--------------------------------------------------------------------------
________________
छ छटेणं और
सतरात्रिमित मित्यादि, समीए आयगणयवियडा
माणाः मममतिमाः सामाणे विहरइ
भगवत्याम्-"जेणं गोसाला! एगाए सनहाए कुम्मासपिडियाए एगेण य वियडासणेणं छठें छटेणं अणिक्खित्तेणं तवोकम्मेणं उडे वाहाओ पगिज्झिय २ सूराभिमुहे आयावणभूमीए आयावेमाणे विहरइ से णं अंतो छण्हं मासाणं संखित्तविपुलतेयलेस्से भवई"त्ति ११, 'तेमासिय'मित्यादि, भिक्षुप्रतिमाः-साधोरभिग्रहविशेषाः, ताश्च द्वादश, तत्रैकमासिक्या-13 दयो मासोत्तराः सप्त तिस्रः सप्तरात्रिन्दिवप्रमाणाः प्रत्येकं एका अहोरात्रिकी एका एकरात्रिकीति, उक्तं च-"मासाई सत्ता ७ पढमा १ बिइ २ तइय ३ सत्त राइदिणा १० । अहराइ ११ एगराई १२ भिक्खूपडिमाण वारसगं ॥१॥"ति, अयमत्र भावार्थः-“पडिवजइ एयाओ संघयणधिइजुओ महासत्तो । पडिमाओ भावियप्पा सम्मं गुरुणा अणुन्नाओ ॥१॥" गच्छे च्चिय निम्माओ जा पुवा दस भवे असंपुन्ना । नवमस्स तइयवत्थू होइ जहन्नो सुयाभिगमो ॥२॥ वोसठ्ठचत्तदेहो उवसग्गसहो जहेव जिणकप्पी । एसण अभिग्गहीया भत्तं च अलेवर्ड तस्स ॥३॥ गच्छा विणिक्खमित्ता पडिवज्जइ मासियं महापडिमं । दत्तेग भोयणस्सा पाणस्सवि एग जा मासं ॥४॥ पच्छा गच्छमुवेती एव दुमासी तिमासि जा सत्त । नवरं दत्तिविवड्डी जा सत्त उ सत्तमासीए ॥५॥ तत्तो अ अहमी खलु हवइ इहं पढमसत्तराईदी।
१मासाद्याः सप्तमासान्ताः सप्त प्रथमा द्वितीया तृतीया सप्तरात्रिंदिवा । अहोरात्रा एकरात्रा भिक्षुप्रतिमानां द्वादशकं ॥१॥ प्रतिपद्यत एताः संहननधृति-15 युतो महासत्त्वः प्रतिमा भावितात्मा सम्यग्गुरुणाऽनुज्ञातः ॥१॥ गच्छे निर्मात एव यावत्पूर्वाणि दश भवेयुरसंपूर्णानि । नवमस्य तृतीयवस्तु भवति जघन्यः श्रुताभिगमः ॥२॥ व्युत्सृष्टत्यक्तदेह उपसर्गसहो यथैव जिनकल्पी। एषणाऽभिगृहीता भक्तं चालेपकृत्तस्य ॥३॥ गच्छाद्विनिष्क्रम्य प्रतिपद्यते मासिकी महाप्रतिमां । दत्त्येका भोजनस्य पानस्याप्येका यावन्मासं ॥४॥ पश्चाद्गच्छमत्येति एवं द्विमासिकी त्रिमासिकी यावत्सप्तमासिकी । परं दत्तिविवृद्धिर्यावत् सप्त सप्तमासिक्यां ॥५॥ ततधाष्टमीह भवति प्रथमा सप्तरांत्रिंदिवैव । तस्यां चतुर्थचतुर्थनापानकेनाथ विशेषः ॥६॥
For Personal & Private Use Only
Page #302
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्र
वृत्तिः
EARCCCCC
॥१५०॥
तीए चउत्थएणं अपाणएणं अह विसेसो ॥ ६ ॥ तथा चागमः-"पढमसत्तराईदियं णं भिक्खुपडिम पडिवनस्स अ-15|३ स्थानणगारस्स कप्पइ से चउत्थेणं भत्तेणं अपाणएणं बहिया गामस्स वे"त्यादि, "उत्ताणगपासल्ली नेसज्जी वावि ठाण ठा- काध्ययने इत्ता । अह उवसग्गे घोरे दिव्वाई सहइ अविकंपो ॥१॥ दोच्चा वि एरिसि च्चिय बहिया गामादियाण नवरं तु । उक्कु- उद्देशः३ डुलगंडसाई डंडायतिउच्च ठाइत्ता ॥२॥ तच्चाएवी एवं नवरं ठाणं तु तस्स गोदोही । वीरासणमहवावी ठाएज व अं- सू०१८२ वखुजो य ॥३॥ एमेव अहोराई छठें भत्तं अपाणगं नवरं । गामनगराण बहिया वग्धारियपाणिए ठाणं ॥४॥ एमेव |एगराई अठ्ठमभत्तेण ठाण बाहिरओ। ईसिं पन्भारगए अणिमिसणयणेगदिट्ठीउ ॥५॥ सौहट्ट दोन्नि पाए वग्घारियपाणिठायई ठाणं । वग्धारिलंबियभुओ सेस दसासुं जहा भणियं ॥ ६॥” इति, तत्र त्रिमासिकी तृतीया तां प्रतिपन्नस्यआश्रितस्य 'दत्तिः' सकृत्प्रक्षेपलक्षणेति १२, एकरात्रिकी द्वादशी तां सम्यगननुपालयतः उन्मादः-चित्तविभ्रमो, रोगःकुष्ठादिरातङ्कः-शूलविशूचिकादिः सद्योघाती, स च स चेति रोगातङ्क, 'पाउणेजेति प्राप्नुयात् 'धर्मात्'-श्रुतचारित्रलक्षणात् भ्रश्येत् , सम्यक्त्वस्यापि हान्येति, उन्मादरोगधर्मभ्रंशाः प्रतिमायाः सम्यगननुपालनाजन्या 'अहिताद्यर्थाः'।
१ प्रथमा सप्तरात्रिंदिवां भिक्षुप्रतिमां प्रतिपन्नस्य अनगारस्य कल्पते चतुर्थेन भक्तनापानकेन ग्रामस्य बहिः॥२ उत्तानकः पार्श्वलीनो नैषधी वापि स्थान स्थित्वा । अथोपसर्गान् घोरान् दिव्यादीन् सहतेऽविकंपः ॥१॥ द्वितीयाऽपि इदृश्येव प्रामादीनां बहिः परन्तूत्कटुकलकुटशायी दंडायत इव वा स्थित्वा ॥२॥ तृतीयायामप्येवं 5 परं तस्य स्थानं गोदोहिकैव । वीरासनं अथवा तिष्ठेत् वापि आम्रकुब्जश्च ॥३॥ एवमेवाहोरात्रिकी परं षष्ठ भक्तमपानकं । ग्रामनगरात् बहिरवलंबितपाणिना स्थानं ॥४॥ १५॥ एवमेवैकरात्रिकी अष्टमभक्तेन स्थानं बहिः । ईषत्प्रारभारगतः अनिमेषनयनैकदृष्टिः ॥५॥ संहृत्य द्वावपि पादौ अवलंबितपाणिः तिष्ठति स्थानं । अवलंबितभुजः शेषं दशासु यथा भणितं ॥६॥
R
For Personal & Private Use Only
Page #303
--------------------------------------------------------------------------
________________
५। (सू० १८३
सम्मामिच्छरुई २, तिवमत ववसाते अर्धा
SAX
दुःखार्था भवन्तीति हृदयम् १३, विपर्ययसूत्रमेतदनुसारतो बोद्धव्यमिति १४ ॥ उक्तरूपाणि च साध्वनुष्ठानानि कर्मभूमिष्वेव भवन्तीति तन्निरूपणायाह
जंबुद्दीवे २ ततो कम्मभूमीओ पं० २०-भरहे एरवते महाविदेहे, एवं धायइसंडे दीवे पुरच्छिमद्धे जाव पुक्खरवरदीवडपञ्चत्थिमद्धे ५। (सू० १८३) तिविहे दसणे पं० त०-सम्मईसणे मिच्छइंसणे सम्मामिच्छदसणे १, तिविधा रुती पं० तं०-सम्मरुती मिच्छरुती सम्मामिच्छरुई २, तिविधे पओगे पं० २०-सम्मपओगे मिच्छपओगे सम्मामिच्छपओगे ३ (सू० १८४) तिविहे ववसाए पं० २०-धम्मिते ववसाते अधम्मिए ववसाते धम्मियाधम्मिए ववसाते ४, अथवा तिविधे ववसाते, पं० २०-पञ्चक्खे पञ्चतिते आणुगामिए ५, अहवा तिविधे ववसाते पं० तं०-इहलोइए परलोइए इहलोगितपरलोगिते ६, इहलोगिते ववसाते तिविहे पं० तं०-लोगिते वेतिते सामतिते ७, लोगिते ववसाते तिविधे पं० २०-अत्थे धम्मे कामे ८, वेतिगे ववसाते तिविधे पं० २०-रिउव्वेदे जउव्वेदे सामवेदे ९, सामइते
ववसाते तिविधे पं०, तं०-णाणे दंसणे चरित्ते १०, तिविधा अत्थजोणी पं० सं०-सामे दंडे भेदे ११ (सू० १८५) 'जंबुद्दीवे'त्यादि सूत्राणि साक्षादतिदेशाभ्यां पञ्च सुगमानि चेति । उक्ताः कर्मभूमयः, अथ तद्गतजनधर्मनिरूपणायाह -तिविहे'त्यादि सूत्राण्येकादश कण्ठ्यानि, किन्तु त्रिविधं दर्शनं-शुद्धाशुद्धमिश्रपुञ्जत्रयरूपं मिथ्यात्वमोहनीयं, तथाविषदर्शनहेतुत्वादिति १, रुचिस्तु तदुदयसम्पाद्यं तत्त्वानां श्रद्धानं, 'प्रयोग' सम्यक्त्वादिपूर्वो मनःप्रभृतिव्यापार इति अथवा सम्यगादिप्रयोगः-उचितानुचितोभयात्मक औषधादिव्यापार इति ३, 'व्यवसायो' वस्तुनिर्णयः पुरुषार्थ
For Personal & Private Use Only
Page #304
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ १५१ ॥
सिद्ध्यर्थमनुष्ठानं वा, स च व्यवसायिनां 'धार्मिका १धार्मिक २ धार्मिकाधार्मिकाणां संयतासंयतदेशसंयतलक्षणानां सम्बन्धित्वादभेदेनोच्यमानस्त्रिधा भवतीति, संयमासंयमदेशसंयमलक्षणविषयभेदाद्वा ४, व्यवसायो - निश्चयः, स च प्रत्यक्षोऽवधिमनःपर्यायकेवलाख्यः, प्रत्ययात् - इन्द्रियानिन्द्रियलक्षणान्निमित्ताज्जातः प्रात्ययिकः साध्यम्-अन्यादिकम| नुगच्छति साध्याभावे न भवति यो धूमादिहेतुः सोऽनुगामी ततो जातमानुगामिकम् - अनुमानं तद्रूपो व्यवसाय आनुगामिक एवेति, अथवा प्रत्यक्षः - स्वयंदर्शनलक्षणः प्रात्ययिकः - आठवचनप्रभवः, तृतीयस्तथैवेति ५, इहलोके भव ऐहलौकिको - य इह भवे वर्त्तमानस्य निश्चयोऽनुष्ठानं वा स ऐहलौकिको व्यवसाय इति भावः, यस्तु परलोके भविष्यति स पारलौकिकः, यस्त्विह परत्र च स ऐहलौकिकपारलौकिक इति ६, लौकिकः सामान्यलोकाश्रयो निश्चयोऽनुष्ठानं वा, वेदाश्रितो वैदिकः, समयः - साङ्ख्यादीनां सिद्धान्तस्तदाश्रितस्तु सामयिकः, लौकिकादयो व्यवसायाः प्रत्येकं त्रिविधास्ते च प्रतीता एव, नवरं अर्थधर्मकामविषयो निर्णयो यथा - " अर्थस्य मूलं निकृतिः क्षमा च, धर्मस्य दानं च दया दमश्च । का मस्य वित्तं च वपुर्वयश्च, मोक्षस्य सर्वोपरमः क्रियासु ॥ १ ॥" इत्यादिरूपः तदर्थमनुष्ठानं वा अर्थादिरेव व्यवसाय उच्यते इति ८, ऋग्वेदाद्याहितो निर्णयो व्यापारो वा ऋग्वेदादिरेवेति ९, ज्ञानादीनि सामा (म) यिको व्यवसायः, तत्र ज्ञानं व्यवसाय एव पर्यायशब्दत्वात्, दर्शनमपि श्रद्धानलक्षणं व्यवसायो, व्यवसायांशत्वात्तस्येति प्रतिपादितमेव, चारित्रमपि समभावलक्षणो व्यवसाय एव, बोधस्वभावस्यात्मनः परिणतिविशेषत्वात् यच्चोच्यते, "सच्चरणमणुडाणं
१ तत्र विधिप्रतिषेधानुगमनुष्ठानं सच्चारित्रं.
For Personal & Private Use Only
३ स्थानकाध्ययने
उद्देशः ३
सू० १८५
॥ १५१ ॥
Page #305
--------------------------------------------------------------------------
________________
विहिपडिसेहाणुगं तत्थ"त्ति तत्र तद्बाह्यचारित्रापेक्षमवगन्तव्यमिति, अथवा ज्ञानादौ विषये यो व्यवसायो-बोधोऽनुष्ठानं वा स विषयभेदात् त्रिविध इति, सामा(म)यिकता चास्य सम्यग्मिथ्याशब्दलाञ्छितस्य ज्ञानादित्रयस्य सर्वसमयेष्वपि भावादिति १०, अर्थस्य-राजलक्ष्म्यायोनिः-उपायोऽर्थयोनिः साम-प्रियवचनादि दण्डो-वधादिरूपः परनिग्रहः भेदो| जिगीषितशत्रुपरिवर्गस्य स्वाम्यादिस्नेहापनयनादिः, क्वचित्तु दण्डपदत्यागेन प्रदानेन सह तिस्रोऽर्थयोनयः पठ्यन्ते, भ
वन्ति चात्र श्लोकाः-"परस्परोपकाराणां, दर्शनं १ गुणकीर्तनम् २ । सम्बन्धस्य समाख्यानश्मायत्याः संप्रकाशनम् ४ &॥१॥" अस्मिन्नेवं कृते इदमावयोर्भविष्यतीत्याशाजननमायतिसंप्रकाशनमिति, "वाचा पेशलया साधु तवाहमिति 4
चार्पणम् ५। इति सामप्रयोगज्ञैः, साम पञ्चविधं स्मृतम् ॥१॥" वधश्चैव १ परिक्लेशो २, धनस्य हरणं तथा ३ । इति दण्डविधान र्दण्डोऽपि त्रिविधः स्मृतः॥२॥ स्नेहरागापनयनं १, संहर्षोत्पादनं तदा २ । सन्तर्जनं च ३ भेदज्ञैर्भेदस्तु त्रिविधः स्मृतः॥३॥” संहर्षः-स्पर्द्धा सन्तर्जनं च-अस्यास्मन्मित्रविग्रहस्य परित्राणं मत्तो भविष्यतीत्यादिकरूपमिति, प्रदानलक्षणमिदम् –“यः सम्प्राप्तो धनोत्सर्गः, उत्तमाधममध्यमः । प्रतिदानं तथा तस्य, गृहीतस्यानुमोदनम् ॥१॥ द्रव्यदानमपूर्व च ३, स्वयंग्राहप्रवर्त्तनम् ४ । देयस्य प्रतिमोक्षश्च ५, दानं पञ्चविधं स्मृतम् ॥१॥धनोत्सर्गो-धनस|म्पत् स्वयंग्राहप्रवर्त्तनम्-परस्वेषु देयप्रतिमोक्ष-ऋणमोक्ष इति, प्रयोगश्चासामेवम्-"उत्तम प्रणिपातेन, शूरं भेदेन योजयेत् । नीचमल्पप्रदानेन, समं तुल्यपराक्रमैः॥१॥” इति । अनन्तरं जीवा धर्मतः प्ररूपिताः, इदानीं पुद्गलांस्तथैव प्ररूपयन्नाह
HERE
For Personal & Private Use Only
Page #306
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
NAGAR
॥१५२॥
तिविहा पोग्गला पं० २०-पओगपरिणता मीसापरिणता वीससापरिणता, तिपतिट्ठिया णरगा पं० तं०-पुढविपति
|३ स्थानट्ठिता आगासपतिहिता आयपइट्ठिआ, णेगमसंगहववहाराणं पुढविपइट्ठिया उजुसुतस्स आगासपतिढ़िया तिण्हं सरण
काध्ययने ताणं आयपतिट्ठिया ॥ (सू० १८६)
उद्देशः३ प्रयोगपरिणताः-जीवव्यापारेण तथाविधपरिणतिमुपनीताः, यथा पटादिषु कादिषु वा, 'मीस'त्ति प्रयोगविन
सू० १८६ साभ्यां परिणताः, यथा पटपुद्गला एव प्रयोगेण पटतया विस्रसापरिणामेन चाभोगेऽपि पुराणतयेति, विस्रसा-स्वभावः तपरिणता अभ्रेन्द्रधनुरादिवदिति । पुद्गलप्रस्तावाद्विस्रसापरिणतपुद्गलरूपाणां नरकावासानां प्रतिष्ठाननिरूपणायाह'तिपइहिए'त्यादि, स्फुटं, केवलं नरका-नारकावासा आत्मप्रतिष्ठिताः-स्वरूपप्रतिष्ठिताः। तत्प्रतिष्ठानं नवैराह'णेगमेत्यादि, नैकेन-सामान्यविशेषग्राहकत्वात् तस्यानेकेन ज्ञानेन मिनोति-परिच्छिनत्तीति नैकमः, अथवा निगमा:|निश्चितार्थबोधास्तेषु कुशलो भवो वा नैगमः, अथवा नैको गमः-अर्थमार्गो यस्य स प्राकृतत्वेन नैगमः १, संग्रहणं भेदानां सङ्गृह्णाति वा तान् संगृह्यन्ते वा ते येन स सङ्ग्रहो-महासामान्यमात्राभ्युपगमपर इति २, व्यवहरणं व्यवहियते वा स व्यवड़ियते वा तेन विशेषेण वा सामान्यमवहियते-निराक्रियतेऽनेनेति लोकव्यवहारपरो वा व्यवहारोविशेषमात्राभ्युपगमपरः ३, एतेषां नयानां मतेनेति गम्यं, ऋजु-अवक्रमभिमुखं श्रुतं-श्रुतज्ञानं यस्येति ऋजुश्रुतः, ऋजु 8 वा-अतीतानागतवक्रपरित्यागाद्वर्तमानं वस्तु सूत्रयति-मयतीति ऋजुसूत्रः-स्वकीयं साम्प्रतं च वस्तु नान्यदित्यभ्युपगमपरः, शब्द्यते-अभिधीयतेऽभिधेयमनेनेति शब्दो-वाचको ध्वनिः, नयन्ति-परिच्छिन्दन्त्यनेकधर्मात्मकं सद्वस्तु
18॥१५२॥
For Personal & Private Use Only
Page #307
--------------------------------------------------------------------------
________________
-
सा(अन)वधारणतयैकेन धर्मेणेति नयाः शब्दप्रधाना नयाः शब्दनयाः, ते च त्रयः-शब्दसमभिरूढैवंभूताख्याः, तत्र शब्दनमभिधानं शब्द्यते वा यः शब्द्यते वा येन वस्तु स शब्दः, तदभिधेयविमर्शपरो नयोऽपि शब्द एवेति, सच भावनिक्षेपरूपं वर्तमानमभिन्नलिङ्गवाचकं बहुपर्यायमपि च वस्त्वभ्युपगच्छतीति, वाचकं वाचकं प्रति वाच्यभेदं समभिरोहयति -आश्रयति यः स समभिरूढः, स ह्यनन्तरोक्तविशेषणस्यापि वस्तुनः शक्रपुरन्दरादिवाचकभेदेन भेदमभ्युपगच्छति घटपटादिवदिति, यथा शब्दार्थो घटते-चेष्टत इति घट इत्यादिलक्षणः 'एव'मिति तथाभूतः सत्यो घटादिरों नान्यथेवेवमभ्युपगमपर एवंभूतो नयः, अयं हि भावनिक्षेपादिविशेषणोपेतं व्युत्पत्त्यर्थाविष्टमेवार्थमिच्छति, जलाहरणादिचेष्टावन्तं घटमिवेति ७, तत्राद्यत्रयस्याशुद्धत्वात् प्रायो लोकव्यवहारपरत्वाच्च पृथिवीप्रतिष्ठितत्वं नरकाणामिति मतं, चतुर्थस्य शुद्धत्वात् आकाशस्य च गच्छतां तिष्ठतां वा सर्वभावानामैकान्तिकाधारत्वात् भुवोऽनैकान्तिकत्वाच्चाकाशप्रतिष्ठितत्वमिति, त्रयाणां तु शुद्धतरत्वात् सर्वभावानां स्वभावलक्षणाधिकरणस्यान्तरङ्गत्वादव्यभिचारित्वाच्च आत्मप्रतिष्ठितत्वमिति, न हि स्वस्वभावं विहाय परस्वभावाधिकरणा भावाः कदाचनापि भवन्तीति, यत आह-"वत्थु वसइ सहावे सत्ताओ
चेयणव्व जीवम्मि । न विलक्खणत्तणाओ भिन्ने [ अन्यत्र > छायातवे चेव ॥१॥” इति, नरकेषु च मिथ्यात्वाद् 8 गतिर्जन्तूनां भवतीति अथवा नया मिथ्यादृश इति सम्बन्धान्मिथ्यात्वस्वरूपमाह
तिविधे मिच्छत्ते पं० त०–अकिरिता अविणते अन्नाणे १, अकिरिया तिविधा, पं० सं०-पओगकिरिया समुदाणकिरिया १जीवे चेतनेव वस्तु खभावे वसति सत्त्वात् छायातपाविवा वैलक्षण्यादन्यत्र न.
C%CC%%
For Personal & Private Use Only
Page #308
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥ १५३ ॥
अन्नाणकिरिया २, पओगकिरिया तिविधा, पं० तं० - मणपओगकिरिया वइपओगकिरिया कायपओगकिरिया ३, समुदाणकिरिया तिविधा पं० तं० – अणंतरसमुदाणकिरिया परंपरसमुदाणकिरिया तदुभयसमुदाणकिरिता ४, अन्नाणकिरिता तिविधा पं० तं० – मतिअन्नाणकिरिया सुतअन्नाणकिरिया विभंगअन्नाणकिरिया ५, अविणते तिविहे पं० तं० – देसच्चाती निरालंबणता नाणापेज्जदोसे ६, अन्नाणे तिविधे पं० तं०—देसण्णाणे सव्वण्णाणे भावन्नाणे ७ ( सू० १८७ ) 'तिविधे मिच्छत्ते' इत्यादि, सूत्राणि सप्त सुगमानि, नवरं मिथ्यात्वं विपर्यस्तश्रद्धानमिह न विवक्षितं, प्रयोगक्रियादीनां वक्ष्यमाणतद्भेदानां असम्बद्ध्यमानत्वात्, ततोऽत्र मिथ्यात्वं क्रियादीनामसम्यग्रूपता मिथ्यादर्शनानाभोगादिजनितो विपर्यासो दुष्टत्वमशोभनत्वमिति भावः, 'अकिरिय'त्ति नञिह दुःशब्दार्थो यथा अशीला दुःशीलेत्यर्थः, ततचाक्रिया- दुष्टक्रिया मिथ्यात्वाद्युपहतस्यामोक्षसाधकमनुष्ठानं, यथा मिथ्यादृष्टेर्ज्ञानमप्यज्ञानमिति एवमविनयोऽपि, अज्ञानम् - असम्यग्ज्ञानमिति, अक्रिया हि अशोभना क्रियैवातोऽक्रिया त्रिविधेत्यभिधायापि प्रयोगेत्यादिना क्रियैवोक्तेति, तत्र वीर्यान्तरायक्षयोपशमाविर्भूतवीर्येणात्मना प्रयुज्यते - व्यापार्यत इति प्रयोगो - मनोवाक्काय लक्षणस्तस्य क्रिया - करणं व्यापृतिरिति प्रयोगक्रिया, अथवा प्रयोगः - मनःप्रभृतिभिः क्रियते बध्यत इति प्रयोगक्रिया कर्मेत्यर्थः, सा च दुष्टत्वादक्रिया, अक्रिया च मिथ्यात्वमिति सर्वत्र प्रक्रमः, 'समुदाणं'ति प्रयोगक्रिययैकरूपतया गृहीतानां कर्म्मवर्गणानां समिति-सम्यक् प्रकृतिबन्धादिभेदेन देशसर्वोपघातिरूपतया च आदानं-स्वीकरणं समुदानं निपातनात्तदेव क्रिया-कम्र्मेति समुदानक्रियेति, अज्ञानात् वा चेष्टा कर्म्म वा सा अज्ञानक्रियेति २, प्रयोगक्रिया त्रिविधा व्याख्यातार्था ३,
For Personal & Private Use Only
३ स्थान
काध्ययने
उद्देशः ३
सू० १८७
॥ १५३ ॥
Page #309
--------------------------------------------------------------------------
________________
नास्त्यन्तरं-व्यवधानं यस्याः साऽनन्तरा सा चासौ समुदानक्रिया चेति विग्रहः, प्रथमसमयवर्तिनीत्यर्थः, द्वितीयादिसमयवर्तिनी तु परम्परसमुदानक्रियेति, प्रथमाप्रथमसमयापेक्षया तु तदुभयसमुदानक्रियेति, 'मइअन्नाणकिरियत्ति | "अविसेसिया मइच्चिय सम्मदिहिस्स सा मइन्नाणं । मइअन्नाणं मिच्छादिहिस्स सुयंपि एमेव ॥ १॥त्ति [अविशे|षिता मतिरेव सम्यग्दृष्टेः सा मतिज्ञानम् । मत्यज्ञानं मिथ्यादृष्टेः श्रुतमप्येवमेव ॥१॥] मत्यज्ञानात् क्रिया-अनुष्ठानं मत्यज्ञानक्रिया, एवमितरे अपि, नवरं विभङ्गो-मिथ्यादृष्टेरवधिः स एवाज्ञानं विभङ्गाज्ञानमिति । व्याख्यातमक्रियामिथ्यात्वं, अविनयमिथ्यात्वव्याख्यानायाह-'अविणयेत्यादि, विशिष्टो नयो विनयः-प्रतिपत्तिविशेषः तत्प्रतिषे. धादविनयः, देशस्य-जन्मक्षेत्रादेस्त्यागो देशत्यागः स यस्मिन्नविनये प्रभुगालीप्रदानादावस्ति स देशत्यागी, निर्गत | आलम्बनाद्-आश्रयणीयात् गच्छकुटुम्बकादेरिति निरालम्बनस्तद्भावो निरालम्बनता-आश्रयणीयानपेक्षत्वमिति भावः, पुष्टालम्बनाभावेन वोचितप्रतिपत्तिभ्रंशः, प्रेम च द्वेषश्च प्रेमद्वेषं नानाप्रकारं प्रेमद्वेषं नानाप्रेमद्वेषमविनयः, इयमत्र भावना-आराध्यविषयमाराध्यसंमतविषयं वा प्रेम तथाऽऽराध्यासम्मतविषयो द्वेष इत्येवं नियतावेतौ विनयः स्यात्, उक्तं च-"सरुषि नतिः स्तुतिवचनं, तदभिमते प्रेम तविपि द्वेषः । दानमुपकारकीर्तनममन्त्रमूलं वशीकरणम् ॥१॥" इति, नानाप्रकारौ च तावाराध्यतत्संमतेतरलक्षणविशेषानपेक्षत्वेनानियतविषयादविनय इति, अज्ञानमिथ्यात्वमित उच्यते -'अन्नाणे'त्यादि, ज्ञानं हि द्रव्यपर्यायविषयो बोधस्तन्निषेधोऽज्ञानं तत्र विवक्षितद्रव्यं देशतो यदा न जानाति तदा देशाज्ञानमकारप्रश्लेषात्, यदा च सर्वतस्तदा सर्वाज्ञानं, यदा विवक्षितपर्यायतो न जानाति तदा भावाज्ञानमिति, अ
योचितप्रायसंमतच तदभिमते विशेषानपाधोऽज्ञान तपर्यायता
dan Education International
For Personal & Private Use Only
Page #310
--------------------------------------------------------------------------
________________
S
श्रीस्थाना
सूत्रवृत्तिः
॥१५४॥
वहे धम्मे'इत्यादि श्रुतमेव धनमायदाह"दुविहो उ भावधम्मो काया राशिरस्तिकायः र
थवा देशादिज्ञानमपि मिथ्यात्वविशिष्टमज्ञानमेवेति अकारप्रश्लेषं विनापि न दोष इति । उक्तं मिथ्यात्वं, तश्चाधर्म इति
३ स्थान तद्विपर्ययमधुना धर्ममाह
काध्ययने तिविहे धम्मे पं० २०-सुयधम्मे चरित्तधम्मे अस्थिकायधम्मे, तिविधे उवक्कमे पं० २०-धम्मिते उवकमे अधम्मिते उद्देशः३ उवक्कमे धम्मिताधम्मिते उवक्कमे १, अह्वा तिविधे उवक्रमे पं० २०-आओवक्कमे परोवक्कमे तदुभयोवक्कमे २, एवं
सू०१८ वेयावच्चे ३, अणुग्गहे ४, अणुसट्ठी ५, उवालंभं ६, एवमेक्केके तिन्नि २ आलावगा जहेव उवक्कमे (सू० १८८) 'तिविहे धम्म' इत्यादि श्रुतमेव धर्मः श्रुतधर्मः-स्वाध्यायः, एवं चरित्रधर्म:-क्षान्त्यादिश्रमणधर्मः, अयं च द्विविधोऽपि-द्रव्यभावभेदे धर्मे भावधर्म उक्तः,यदाह-“दुविहो उ भावधम्मो सुयधम्मो खलु चरित्तधम्मोय।सुयधम्मो सज्झाओ चरित्तधम्मो समणधम्मो॥१॥"इति, अस्तिशब्देन प्रदेशा उच्यन्ते तेषां कायो-राशिरस्तिकायः स चासौ संज्ञया धर्मश्चे-18 त्यस्तिकायधर्मो, गत्युपष्टम्भलक्षणो धर्मास्तिकाय इत्यर्थः, अयं च द्रव्यधर्म इति । अनन्तरं श्रुतधर्माचारित्रधर्मावुक्तौ अधुना तद्विशेषानाह-'तिविहे उवक्कमे इत्यादि, सूत्राणि अष्टौ सुगमानि, परं उपक्रमणमुपक्रमः-उपायपूर्वक आरम्भः, धर्मे-श्रुतचारित्रात्मके भवः स वा प्रयोजनमस्येति धार्मिकः, श्रुतचारित्रार्थ आरम्भ इत्यर्थः, तथा न धार्मिक अधार्मिकः-असंयमार्थः, तथा धार्मिकश्चासौ देशतः संयमरूपत्वात् अधार्मिकश्च तथैवासंयमरूपत्वात् धार्मिकाधामिका, देशविरत्यारम्भ इत्यर्थः, अथवा नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् षडिध उपक्रमः, तत्र नामस्थापने सुज्ञाने, द्रव्यो
१द्विविधस्तु भावधर्मः श्रुतधर्मः खलु चारित्रधर्मश्च । श्रुतधर्मः खाध्यायश्चारित्रधर्मः श्रमणधर्मः ॥१॥
AIRAALAGAASIGURAREA
॥१५४॥
For Personal & Private Use Only
Page #311
--------------------------------------------------------------------------
________________
HASOKARAN
पक्रमस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तस्त्रिधा-सचित्ताचित्तमिश्रद्रव्यभेदात् , तत्र सचित्तद्रव्योपक्रमो द्विपदचतुष्पदापदभेदभिन्नः, पुनरेकैको द्विविधः-परिकर्मणि वस्तुविनाशे च, तत्र परिकर्मणि-द्रव्यस्य गुणविशेषकरणं तस्मिन् सति, तद्यथा-घृताद्युपयोगेन पुरुषस्य वर्णादिकरणम् , एवं शुकसारिकादीनां शिक्षागुणविशेषकरणं, तथा चतुष्पदानां हस्त्यादीनामपदानां च वृक्षादीनां वृक्षायुर्वेदोपदेशाद्वार्धक्यादिगुणापादनमिति, तथा वस्तुविनाशे च पुरुषादीनां खङ्गादिभिर्विनाश एवोपक्रम इति, एवमचित्तद्रव्योपक्रमः पद्मरागादिमणेः क्षारमृत्पुटपाकादिना वैमल्यापादनं विनाशश्चेति, | मिश्रद्रव्योपक्रमस्तु कटकादिविभूषितपुरुषादिद्रव्यस्यैवेति, तथा क्षेत्रस्य-शालिक्षेत्रादेः परिकर्म विनाशो वा क्षेत्रोपक्रमः, तथा कालस्य-चन्द्रोपरागादिलक्षणस्योपक्रमः-उपायेन परिज्ञानं कालोपक्रमः, तथा भावस्य प्रशस्ताप्रशस्तरूपस्योपायतः परिज्ञानमेव भावोपक्रमः, स चाप्रशस्तो डोडिनीगणिकाऽमात्यदृष्टान्तावसेयः, प्रशस्तश्च श्रुतादिनिमित्तमाचार्यादिभावोपक्रम इति, एवं च धार्मिकस्य-संयतस्य यश्चारित्राद्यर्थ द्रव्यक्षेत्रकालभावानामुपक्रम उक्तस्वरूपः स धार्मिक एवोप-14 क्रमः, तथा अधार्मिकस्य-असंयतस्यासंयमार्थ यः सोऽधार्मिक एव, तथा धामिकाधार्मिकस्य-देशविरतस्य यः स धार्मिकाधाम्मिक इति, अथ स्वाम्यन्तरभेदेनोपक्रममेव त्रिधाऽऽह-तत्रात्मनोऽनुकूलोपसर्गादौ शीलरक्षणनिमित्तमुप-15 क्रमो-वैहानसादिना विनाशः परिकर्म वा आत्मार्थ वा उपक्रमोऽन्यस्य वस्तुनः आत्मोपक्रम इति, तथा परस्य परार्थ वोपक्रमः परोपक्रम इति, तदुभयस्य-आत्मपरलक्षणस्य तदुभयाथै वोपक्रमस्तदुभयोपक्रम इति, एव'मिति उपक्रमसूत्रवत् आत्मपरोभयभेदेन वैयावृत्त्यादयो वाच्याः, व्यावृत्तस्य भावः कर्म वा वैयावृत्त्यं-भक्तादिभिरुपष्टम्भः, तत्रात्मवैया
RSSAGACARRORE
रक्षणस्य तदुभयमोऽन्यस्य वस्मनोऽनुकूलोपसण कस्य देशविरमक एवोप
dain Education International
For Personal & Private Use Only
Page #312
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
३ स्थानकाध्ययने उद्देशः३ सू०१८८
॥१५५॥
वृत्त्यं गच्छनिर्गतस्यैव, परवैयावृत्त्यं ग्लानादिप्रतिजागरकस्य, तदुभयवैयावृत्त्यं गच्छवासिन इति, अनुग्रहो-ज्ञानाद्युपकारः, तत्र आत्माऽनुग्रहोऽध्ययनादिप्रवृत्तस्य परानुग्रहो वाचनादिप्रवृत्तस्य तदुभयानुग्रहः शास्त्रव्याख्यानशिष्यसङ्ग्रहा| दिप्रवृत्तस्येति, अनुशिष्टिः-अनुशासनम् , तत्र आत्मनो यथा-"बायालीसेसणसंकडंमि गहणंमि जीव! न हु छलिओ। इण्डिं जह न छलिज्जसि भुंजतो रागदोसेहिं ॥१॥" इति, (तथा विधेयमिति शेष इति), परानुशिष्टिर्यथा-"ता तंसि भाववेजो भवदुक्खनिपीडिया तुहं एते । हंदि सरणं पवन्ना मोएयव्वा पयत्तेणं ॥२॥” इति, तदुभयानुशिष्टिर्यथा “कहकहऽवि माणुसत्ताइ पावियं चरण पवररयणं च । ता भो एत्थ पमाओ कइयावि न जुजए अम्हं ॥१॥” इति, उपा-1 लम्भः-इयमेवानौचित्यप्रवृत्तिप्रतिपादनगर्भा, स चात्मनो यथा-"चोल्लंगदिलुतेणं दुलहं लहिऊण माणुसं जम्मं । जं न कुणसि जिणधर्म अप्पा किं वेरिओ तुज्झ? ॥१॥” इति, परोपालम्भो यथा-"उत्तमकुलसंभूओ उत्तमगुरुदिक्खिओ तुम वच्छ! । उत्तमनाणगुणड्डो कह सहसा ववसिओ एवं? ॥१॥" इति, तदुभयोपालम्भो यथा-एंगस्स कए नियजीवियस्स बहुयाओ जीवकोडीओ। दुक्खे ठवंति जे केवि ताण किं सासयं जीयं? ॥२॥" ति, 'एवं'मित्यादिना
१द्विचत्वारिंशदेषणासङ्कटे गहने जीव ! नैव छलितः । इदानीं यथा न छल्यसे भंजानो रागद्वेषाभ्याम् ॥१॥२ तत्त्वं तेषां भाववैद्यो(ऽसि) भवदुःखनिपी-10 डिता एते त्वां शरणं प्रपन्ना मोचयितव्या (दुःखात् ) प्रयत्नेन ॥२॥ ३ कथं कथमपि मनुष्यत्वादि प्राप्तं प्रवरं चारित्ररत्नं च तत् भो अत्र प्रमादो न कदापि युज्यतेऽस्माकम् ॥३॥ ४ भोजनादिदृष्टान्तैर्दुर्लभं मानुषं जन्म लब्ध्वा यज्जिनधर्म न करोषि कि आत्मंस्त्वमेव वैरी तव ॥१॥ ५वत्स । त्वं उत्तमकुलसंभूत उत्तमगुरुदीक्षित उत्तमज्ञानगुणात्यः कथमेवं सहसा व्यवसितोऽसि ॥ २॥ ६ एकस्य निजजीवितस्य कृते बहुका जीवकोटीः दुःखे स्थापयंति |ये केचित् तेषां कि शाश्वतं जीवितं ॥ ३ ॥
॥१५५॥
dain Education International
For Personal & Private Use Only
Page #313
--------------------------------------------------------------------------
________________
*
पूर्वोक्तोऽतिदेशो व्याख्यातः, एवं चात्राक्षरघटना - यथैवोपक्रमे आत्मपरतदुभयैस्त्रय आलापका उक्ताः एवमेकैकस्मिन् वैयावृत्त्यादिसूत्रे ते त्रयस्त्रयो वाच्या इति । अथ श्रुतधर्मभेदा उच्यन्ते—
तिविहा कहा, पं० तं० - अत्थकहा धम्मका कामकहा ७, तिविहे विणिच्छते पं० तं० अत्थविणिच्छते धम्मविणिच्छते कामविणिच्छते ८, ( सू० १८९ )
अर्थस्य-लक्ष्म्याः कथा-उपायप्रतिपादनपरो वाक्यप्रबन्धोऽर्थकथा, उक्तं च – “सामादिधातुवादादिकृष्यादिप्रतिपादिका । अर्थोपादानपरमा, कथाऽर्थस्य प्रकीर्त्तिता ॥ १ ॥” तथा - " अर्थाख्यः पुरुषार्थोऽयं, प्रधानः प्रतिभासते । तृणादपि लघु लोके, धिगर्थरहितं नरम् ॥ १ ॥” इति, इयं च कामन्दकादिशास्त्ररूपा, एवं धर्मोपायकथा धर्म्मकथा, उक्तं च - "दयादानक्षमाद्येषु, धर्माङ्गेषु प्रतिष्ठिता । धर्मोपादेयतागर्भा बुधैर्धर्म्मकथोच्यते ॥ १ ॥ ” तथा - " धर्माख्यः पुरुषार्थोऽयं, प्रधान इति गीयते । पापसक्कं पशोस्तुल्यं, धिग्धर्मरहितं नरम् ॥ २ ॥ इति, इयं चोत्तराध्ययनादिरूपावसेयेति, एवं कामकथाऽपि, यदाह - "कामोपादानगर्भा च वयोदाक्षिण्यसूचिका । अनुरागेङ्गिताद्युत्था, कथा का मस्य वर्णिता ॥ १ ॥” तथा “स्मितं न लक्षेण वचो न कोटिभिर्न कोटिलक्षैः सविलासमीक्षितम् । अवाप्यतेऽन्यैर्हृदयोपगूहनं, न कोटिकोट्याऽपि तदस्ति कामिनाम् ॥ १ ॥” इति इयमपि वात्स्यायनादिरूपाऽवसेयेति, प्रकीर्णा वा तत्तदर्था वचनपद्धतिः कथा चरित्रवर्णनरूपा वा, अर्थादिविनिश्चयाः - अर्थादिस्वरूपपरिज्ञानानि तानि च - " अर्थानामर्जने दुःखमर्जितानां च रक्षणे । नाशे दुःखं व्यये दुःखं, धिगर्थं दुःखकारणम् ॥ १ ॥” तथा – “धनदो धनार्थिनां धर्मः,
For Personal & Private Use Only
Page #314
--------------------------------------------------------------------------
________________
३ स्थानकाध्ययने उद्देशः३ सु०१९०
श्रीस्थाना-1 र कामदः सर्वकामिनाम् । धर्म एवापवर्गस्य, पारम्पर्येण साधकः ॥ २ ॥” तथा-"शल्यं कामा विषं कामाः, कामा गसूत्र
आशीविषोपमाः। कामानभिलपन्तोऽपि, निष्कामा यान्ति दुर्गतिम् ॥३॥” इत्यादीनि ॥ अनन्तरमादिविनिश्चय वृत्तिः
उक्त इति तत्कारणफलपरम्परां त्रिस्थानकानवतारिणीमपि प्रसङ्गतो भगवत्प्रश्नद्वारेण निरूपयन्नाह॥१५६॥
तहारूवं णं भंते ! समणं वा माहणं वा पजुवासमाणस्स किंफला पजुवासणता ?, सवणफला, से णं भंते ! सवणे किंफले?, णाणफले, से णं भंते! णाणे किंफले ?, विण्णाणफले, एवमेतेणं अभिलावेणं इमा गाधा अणुगंतव्वा-सवणे णाणे य विन्नाणे पञ्चक्खाणे य संजमे । अणण्हते तवे चेव वोदाणे अकिरिय निव्वाणे ॥१।। जाव से णं भंते! अकिरिया किंफला?, निव्वाणफला, से णं भंते! निव्वाणे किंफले ?, सिद्धिगइगमणपज्जवसाणफले पन्नत्ते, समणाउसो! ॥ (सू० १९०)
तृतीयस्य तृतीय उद्देशकः॥ 'तहासवेत्यादि पाठसिद्धं, केवलं पर्युपासना-सेवा, श्रवणं फलं यस्याः सा तथा, साधवो हि धर्मकथादिकं स्वाध्यायं कुर्वन्तीति श्रवणं तत्सेवायां भवतीति, ज्ञान-श्रुतज्ञान, विज्ञानम्-अर्थादीनां हेयोपादेयत्वविनिश्चयः, 'एवं'मिति पूर्वोक्तेनाभिलापेन 'से णं भंते! विनाणे किंफले?, पञ्चक्खाणफले' इत्यादिना, इयं गाथा अनुगन्तव्या-अनुसरणीया, एतद्गाथोक्कानि पदान्यध्येतव्यानीत्यर्थः, 'सवणे इत्यादि, भावितार्था, नवरम् प्रत्याख्यान-निवृत्तिद्वारेण प्रतिज्ञाकरणं संयमः-प्राणातिपाताद्यकरणम् , उक्तं च-“पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति संयमः
For Personal & Private Use Only
Page #315
--------------------------------------------------------------------------
________________
ANSACARRRRRRC
सप्तदशभेदः ॥१॥” इति, अनाश्रवो-नवकर्मानुपादानम् , अनाश्रवणाल्लघुकर्मत्वेन तपोऽनशनादिभेदं भवति, व्यवदानं-पूर्वकृतकर्मवनलवनं 'दाप लवने इति वचनात् कर्मकचवरशोधनं वा 'दैप शोधन' इति वचनादिति, अक्रिया-योगनिरोधः, निर्वाणं-कर्मकृतविकाररहितत्वं सिद्ध्यन्ति-कृतार्था भवन्ति यस्यां सा सिद्धिः-लोकाग्रं सैव गम्यमानत्वाद् गतिस्तस्यां गमनं तदेव पर्यवसानफलं-सर्वान्तिमप्रयोजनं यस्य निर्वाणस्य तत्सिद्धिगतिगमनपर्यवसानफलं प्रज्ञप्तं 8 मया अन्यैश्च केवलिभिः, हे श्रमणायुष्मन्निति गौतमादिकं शिष्यं भगवानामन्त्रयन्निदमुवाचेति । त्रिस्थानकस्य तृतीयोदेशको विवरणतः समाप्तः॥
व्याख्यातः तृतीय उद्देशकः, अधुना चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-पूर्वस्मिन् उद्देशके पुद्गलजीवधर्मास्त्रित्वेनोक्ता इहापि त एव तथैवोच्यन्त इत्यनेन सम्बन्धेनायातस्यास्येदमादिसूत्रषटुं पडिमेंत्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः-पूर्वसूत्रे श्रमणमाहनस्य पर्युपासनायाः फलपरम्परोक्ता इह तु तद्विशेषस्य कल्पविधिरुच्यत इत्येवंसम्बन्धितस्यास्य व्याख्या
पडिमापडिवनस्स अणगारस्स कप्पंति तओ उवस्सया पडिलेहित्तए, तं०-अहे आगमणगिहंसि वा अहे वियडगिहंसि वा अहे रुक्खमूलगिहंसि वा, एवमणुनवित्तते, उवातिणित्तते, पडिमापडिवनस्स अणगारस्स कप्पति तओ संथारगा पडिलेहित्तते, तं०-पुढविसिला कट्ठसिला अहासंथडमेव, एवं अणुण्णवित्तए उवाइणित्तए (सू० १९१)
*CALSCRECRUCHARAKARRECRACK
For Personal & Private Use Only
Page #316
--------------------------------------------------------------------------
________________
श्रीस्थानालसूत्रवृत्तिः
३ स्थानकाध्ययने उद्देशः४ सू०१९१
॥१५७॥
'प्रतिमा' मासिक्यादिका भिक्षुप्रतिज्ञाविशेषलक्षणां प्रतिपन्नः-अभ्युपगतवान् यः स तथा तस्यानगारस्य 'कल्पन्ते' युज्यन्ते त्रय उपाश्रीयन्ते-भज्यन्ते शीतादित्राणार्थ ये ते उपाश्रयाः-वसतयः प्रत्युपेक्षितुम्-अवस्थानार्थं निरीक्षित|मिति, 'अहे'त्ति अथार्थः, अथशब्दश्चेह पदत्रयेऽपि त्रयाणामप्याश्रयाणां प्रतिमाप्रतिपन्नस्य साधोः कल्पनीयतया है तुल्यताप्रतिपादनार्थो, वा विकल्पार्थः, पथिकादीनामागमनेनोपेतं तदर्थ वा गृहमागमनगृहं-सभाप्रपादि,यदाह"आगन्तु गारत्थजणो जहिं तु, संठाइ जं वाऽऽगमणमि तेसिं । तं आगमो किं तु विदू वयंति, सभापवादेउलमाइयं ४ च ॥१॥” इति, तस्मिन् उपाश्रयः-तदेकदेशभूतः प्रत्युपेक्षितुं कल्पत इति प्रक्रम इति, तथा 'वियर्ड'ति विवृतम्-| अनावृतं, तच्च द्वेधा-अध ऊर्श्व च, तत्र पार्श्वत एकादिदिक्षु अनावृतमधोविवृतं अनाच्छादितममालगृहं चोर्ध्वविवृतं तदेव गृहं विवृतगृहम् , उक्तं च-“अवाउडं जं तु चउद्दिसिंपि, दिसामहो तिन्नि दुवे य एक्का । अहे भवे तं वियडं गिहं तु, उहुं अमालं च अतिच्छदं च ॥१॥" ति, तस्मिन् वा, तथा वृक्षस्य-करीरादेर्निर्गलस्य मूलम्-अधोभागस्तदेव गृहं वृक्षमूलगृहं तस्मिन् वेति । प्रत्युपेक्षया चोपाश्रये शुद्धे गृहस्थं प्रति तदनुज्ञापनं भवतीत्यनुज्ञापनासूत्रम्'एवं'मिति, एतदेव 'पडिमापडिवन्ने'त्याधुच्चारणीयं, नवरं प्रत्युपेक्षणास्थाने अनुज्ञापनं वाच्यमिति । अनुज्ञाते च गृहिणा | तस्योपादानमित्युपादानसूत्रं, तदप्येवमेवेति, 'ओवाइणित्तएंत्ति उपादातुं ग्रहीतुं प्रवेष्टुमित्यर्थः, एवं संस्तारकसूत्रत्रय
१ गृहस्थजन आगत्य यत्र तु संतिष्ठते यद्बागमने तेषां तदागन्तुकागारं विद्वांसो वदन्ति सभाप्रपादेवकुलादिकम् ॥१॥ २ अप्रावृतं यत्तु चतसूषु * दिक्षु अथवा तिस्पु दिक्षु द्वयोः पार्श्वयोरधश्च तदधोविवृतं अच्छादितममालं चोर्द्धविवृतं ॥१॥
॥१५७॥
For Personal & Private Use Only
Page #317
--------------------------------------------------------------------------
________________
SSSSSS
मपि, नवरं पृथिवीशिला उड्डगो [उवठ्ठगोत्ति यः प्रसिद्धः, काष्ठं चासौ शिलेवायतिविस्तराभ्यां शिला [सा चेति काष्ठ-* शिला 'यथासंस्तृतमेवेति यत्तृणादि यथोपभोगाई भवति तथैव यल्लभ्यत इति । प्रतिमाश्च नियतकाला भवन्तीति कालं त्रिधाऽऽह
तिविहे काले पण्णत्ते तं०-तीए पडुप्पण्णे अणागए, तिविहे समए पं० सं०-तीते पडुप्पन्ने अणागए, एवं आवलिया आणापाणू थोवे लवे मुहुत्ते अहोरत्ते जाव वाससतसहस्से पुवंगे पुब्वे जाव ओसप्पिणी, तिविधे पोग्गलपरियट्टे पं० २०तीते पडुप्पन्ने अणागते । (सू० १९२) तिविहे वयणे पं० २०–एगवयणे दुवयणे बहुवयणे, अहवा तिविहे वयणे पं० तं०-इत्थिवयणे पुंवयणे नपुंसगवयणे, अहवा तिविहे वयणे पं० तं०-तीतवयणे पडुप्पन्नवयणे अणागयवयणे (सू० १९३) अति-अतिशयेनेतो-गतोऽतीतः, पिधानवदकारलोपे तीतो, वर्तमानत्वमतिक्रान्त इत्यर्थः, साम्प्रतमुत्पन्नःप्रत्युत्पन्नो वर्तमान इत्यर्थः, न आगतोऽनागतो वर्तमानत्वमप्राप्तो, भविष्यन्नित्यर्थः, उक्तं च-"भवति स नामातीतः प्राप्तो यो
नाम वर्त्तमानत्वम् । एष्यश्च नाम स भवति यःप्राप्स्यति वर्तमानत्वम् ॥१॥” इति । कालसामान्यं त्रिधा विभज्य है तद्विशेषांस्त्रिधा विभजयन्नाह–'तिविहे समये' इत्यादि कालसूत्राणि, समयादयो द्विस्थानकाचोद्देशकवत् व्याख्येयाः,
नवरं 'पोग्गलपरिय:त्ति पुद्गलानां-रूपिद्रव्याणामाहारकवर्जितानां औदारिकादिप्रकारेण ग्रहणतः एकजीवापेक्षया ४ परिवर्त्तनं-सामस्त्येन स्पर्शः पुद्गलपरिवर्तः, स च यावता कालेन भवति स कालोऽपि पुद्गलपरिवर्तः, स चानन्तोत्सर्पि
For Personal & Private Use Only
wwwainelibrary.org
Page #318
--------------------------------------------------------------------------
________________
वृत्तिः
श्रीस्थाना-एण्यवसर्पिणीरूप इति, स चेत्थं भगवत्यामुक्तः-“कतिविहे णं भंते! पोग्गलपरियट्टे पन्नत्ते?, गोयमा! सत्तविहे पन्नत्ते, ३ स्थान गसूत्र- तंजहा-ओरालियपोग्गलपरियट्टे वेउब्बियपोग्गलपरियट्टे एवं तेयाकम्मामणवइआणापाणूपोग्गलपरिय?" तथा 'से- काध्ययने
केणटेणं भंते! एवं वुच्चइ-ओरालियपोग्गलपरियट्टे २१, गोयमा! जेणं जीवेणं ओरालियसरीरे वट्टमाणेणं ओरालियसरी- उद्देशः४
रपाउग्गाई दब्वाइं ओरालियसरीरत्ताए गहियाई जाव णिसट्ठाई भवंति, से तेणऽढेणं गोयमा! एवं वुच्चइ-ओरालिय- सू० १९३ ॥१५८॥
पोग्गलपरियडे ओ०२"। एवं शेषा अपि वाच्याः, तथा “ओरालियपोग्गलपरियट्टे णं भंते ! केवइकालस्स णिव्वट्टिजइ?,12 गोयमा! अणंताहिं उस्सप्पिणीओसप्पिणीहिं"ति, एवं शेषा अपीति, अन्यत्र त्वेवमुच्यते-"ओरॉल १ विउव्वा २ तेय ३ कम्म ४ भासा ५ ऽऽणुपाणु ६ मणगेहिं ७। फासेवि सबपोग्गल मुक्का अह बायरपरट्टो ॥१॥ दव्वे सुहुमपरट्टो जाहे एगेण अह सरीरेणं । लोगंमि सव्वपोग्गल परिणामेऊण तो मुक्का ॥१॥” इति, द्रव्यपुद्गलपरिवर्तसहशा येऽन्ये क्षेत्र| कालभावपरिवर्त्तास्तेऽन्यतोऽवसेया इति । एते च समयादयः पुद्गलपरिवर्तान्ताः स्वरूपेण बहवोऽपि तत्सामान्यलक्षण-18
१ कतिविधो भदन्त ! पुद्गलपरावर्तः प्रज्ञप्तः, गौतम ! सप्तविधः प्रज्ञप्तः, तद्यथा-औदारिकपुद्गलपरिवर्तः वैक्रियपुद्गलपरिवर्तः एवं तेजःकर्ममनोवागानताप्राणपुद्गलपरावतः ॥ २ अथ केनार्थेन भदन्त । एवमुच्यते औदारिकपुरलपरावतः २१.गौतम ! येन जीवेन औदारिकशरीरे वर्तमानेनौदारिकप्रायोग्याणि द्रव्याणि |
औदारिकशरीरतया गृहीतानि यावन्निसृष्टानि भवन्ति, अथ तेनार्थेन गौतमैवमुच्यते औदारिकपुद्गलपरावतः ।। ३ औदारिकपुद्गलपरावर्त्तः भदन्त.! कियता कालेन निर्वय॑ते?, गौतमानन्ताभिरुत्सर्पिण्यवसर्पिणीभिः ॥ ४ औदारिकवैक्रियतेजःकर्मभाषान प्राणमनोभिः सर्वे पुद्गलाः संस्पृश्य मुक्ता अथासौ बादरपरिवर्तः॥ ॥१५८॥ | द्रव्ये सूक्ष्मपरायत्ततॊ यदैकेन शरीरेणाथ लोके सर्वे पुद्गलाः परिणमय्य मुक्काः स्युस्तदा ॥१॥
SEARSAC
REAM
Bain Education Internationa
For Personal & Private Use Only
Page #319
--------------------------------------------------------------------------
________________
मेकं अर्थमाश्रित्यैकवचनान्ततयोक्ताः, भवन्ति चैकादिष्वर्थेष्वेकवचनादीनीत्येकवचनादिप्ररूपणायाह - 'तिविहे' इत्यादि, एकोऽर्थ उच्यतेऽनेनोक्तिर्वेति वचनमेकस्यार्थस्य वचनमेकवचनमेवमितरे अपि, अत्र क्रमेणोदाहरणानि - देवो देवो देवाः । वचनाधिकारे अहवेत्यादि सूत्रद्वयं सुबोधम्, उदाहरणानि तु स्त्रीवचनादीनां नदी नदः कुण्डं, तीतादीनां कृतवान् करोति करिष्यति । वचनं हि जीवपर्यायस्तदधिकारात् तत्पर्यायान्तराणि त्रिस्थान केऽवतारयन्नाह—
तिविहा पन्नवणा पं० तं० - णाणपन्नवणा दंसणपन्नवणा चरित्तपन्नवणा १, तिविधे सम्मे पं० तं० नाणसम्मे दंसणसम्मे चरित्तसम्मे२, तिविधे उवघाते पं० तं० - उग्गमोवघाते उप्पायणोवघाते एसणोवघाते ३, एवं विसोही ४ (सू० १९४ ) तिविहा आराहणा पं० तं० णाणाराहणा दंसणाराहणा चरिताराहणा ५, णाणाराहणा तिविहा पं० तं० उक्कोसा मज्झिमा जहन्ना ६, एवं दंसणाराहणावि ७, चरित्ताराहणावि ८, तिविधे संकिलेसे पं० तं० - नाणसंकिले से दंसणसंकिलेसे चरित्तसंकिले से ९, एवं असंकिलेसेवि १०, एवमतिकमेऽवि ११, वइक्कमेऽवि १२, अइयारेऽवि १३, अणायारेवि १४ | तिहमतिकमाणं आलोएज्जा पडिकमेज्जा निंदिज्जा गरहिज्जा जाव पडिवज्जिज्जा, तं० - णाणातिक्कमस्स दंसणातिक्कमस्स चरित्तातिक्कमस्स १५, एवं वइकमाणवि १६, अतिचाराणं १७, अणायारणं १८ ( सू० १९५ ) तिविधे पायच्छित्ते पं० तं० - आलोयणारिहे पडिक्कमणारिहे तदुभयारिहे १९ (सू० १९६ )
'तिविहे 'त्यादि सूत्राणामेकोनविंशतिः, स्पष्टा चेयं, परं प्रज्ञापना- भेदाद्यभिधानं तत्र ज्ञानप्रज्ञापना - आभिनिबोधिकादि पञ्चधा ज्ञानम्, एवं दर्शनं क्षायिकादि त्रिधा, चारित्रं सामायिकादि पञ्चधेति, समञ्चतीति सम्यक् - अविपरीतं
For Personal & Private Use Only
Page #320
--------------------------------------------------------------------------
________________
श्रीस्थानानसूत्र
वृत्तिः ॥१५९॥
मोक्षसिद्धिं प्रतीत्यानुगुणमित्यर्थः, तच्च ज्ञानादीनि, उपहननमुपघाता, पिण्डशय्यादेरकल्प्यतेत्यर्थः, तत्र उद्गमनमुद्गमः ३ स्थानपिण्डादेः प्रभव इत्यर्थः, तस्य चाधाकादयः षोडश दोषाः, उक्तं च-"तत्थुग्गमो पसूई पभवो एमादि होंति एगट्ठा । काध्ययने सो पिंडस्सिह पगओ तस्स य दोसा इमे होंति ॥१॥ आहाकम्मु १ देसिय २ पूइकम्मे य ३ मीसजाए य ४ । ठवणा | | उद्देशः ४ ५ पाहुडियाए ६ पाओयर ७ कीय ८ पामिच्चे ९॥२॥ परियट्टिए १० अभिहडे ११ उब्भिन्ने १२ मालोहडे इय १३ ।
सू० १९६ अच्छेजे १४ अनिसढे १५ अज्झोयरए य १६ सोलसमे ॥३॥” इति, इह चाभेदविवक्षया उद्गमदोषा एवोगमः अतस्तेनोद्गमेनोपघातः-पिण्डादेरकल्पनीयताकरणं चरणस्य वा शबलीकरणमुद्गमोपघाता, उद्गमस्य वा-पिण्डादिप्रसूतेरुपघातः-आधाकर्मत्वादिभिर्दुष्टता उद्गमोपघातः, एवमितरावपि, केवलमुत्सादना-सम्पादनं गृहस्थापिण्डादेरुपार्जनमित्यर्थः, तद्दोषा धात्रीत्वादयः षोडश, यदाह-"उप्पायण संपायण णिवत्तणमो य होति एगट्ठा । आहारस्सिह पगया तीय य दोसा इमे होंति ॥१॥धाई १ दूइ २ निमित्ते ३ आजीव ४ वणीमगे ५ तिगिच्छा य ६ । कोहे ७ माणे ८ माया ९ लोभे य १० हवंति दस एए॥२॥ पुब्धि पच्छा संथव ११ विज्जा १२ मते य १३ चुन्न १४ जोगे य १५।। उप्पायणाय दोसा सोलसमे मूलकम्मे य॥३॥” इति, तथा एषणा-गृहिणा दीयमानपिण्डादेग्रहणं तदोषाः शङ्किता__१ तत्रोद्गमः प्रसूतिः प्रभव इत्यादीन्येकार्थानि भवन्ति स पिंडस्येह प्रकृतः तस्य च दोषा इमे भवन्ति ॥१॥ आधाकर्म औद्देशिकं पूतिकर्म च मिश्रजातश्च स्थापना प्राभृतिका प्रादुष्कृतं क्रीतं प्रामियं ॥२॥ परिवर्तितः अभ्याहृतः उद्भिन्नः मालाहृतः आच्छेद्यः अनिसृष्टः अध्यवपूरकश्च षोडशः ॥३॥ २ उत्पादना सम्पा
॥१५९॥ दना निवर्त्तना च भवंति एकार्थानि आहारस्येह प्रकृता तस्यां च दोषा इमे भवन्ति ॥ १॥ धात्री दूती निमित्तं आजीविका वनीपकः चिकित्सा च क्रोधः मानः माया लोभश्च भवंति दशैते ॥२॥ ३ पूर्व पश्चाद्वा संस्तवः विद्या मत्रश्च चूर्णयोगश्च । उत्पादनायां दोषाः षोडशो मूलकर्म च ॥ ३ ॥
For Personal & Private Use Only
Page #321
--------------------------------------------------------------------------
________________
4545555
दयो दशेति, आह च-"ऐसणगवेसणन्नेसणा य गहणं च होंति एगट्ठा । आहारस्सिह पगया तीय य दोसा इमे होति ॥१॥ संकिय १ मक्खिय २ निक्खित्त ३ पिहिय ४ साहरिय ५ दायगु ६ म्मीसे ७। अपरिणय ८ लित्त ९छड्डिय १० एसणदोसा दस हवंति ॥ २॥" इह च 'सोलस उग्गमदोसा गिहियाओ समुडिए वियाणाहि । उप्पायणाय दोसा साहूओ समुडिए जाण ॥ ३ ॥ एषणादोषास्तूभयसमुत्था इति, एवमुद्गमादिभिर्दोषैरविद्यमानतया वा विशुद्धिः-पिण्डचहै रणादीनां निर्दोषता सा उद्गमादिविशुद्धिरुद्मादीनां वा विशुद्धिर्या सा तथेति, इदमेवातिदिशन्नाह एवं चिसोही'
ज्ञानस्य-श्रुतस्याराधना-कालाध्ययनादिष्वष्टस्वाचारेषु प्रवृत्त्या निरतिचारपरिपालना ज्ञानाराधना, एवं दर्शनस्य निःशङ्कितादिषु चारित्रस्य समितिगुप्तिषु, सा चोत्कृष्टादिभेदा भावभेदात् कालभेदावेति, ज्ञानादिप्रसिपतनलक्षणः सक्लिश्यमानपरिणामनिवन्धनो ज्ञानादिसक्लेशः, ज्ञानादिशुद्धिलक्षणो विशुद्ध्यमानपरिणामहेतुकस्तदसक्लेशः। 'एवं'मिति, ज्ञानादिविषया एवातिक्रमादयश्चत्वारः, तत्राधाकर्माश्रित्य चतुर्णामपि निदर्शनम्-“आहाकम्मामंतण पडिसु-| णमाणे अइक्कमो होइ १। पयभेयादि वइक्कम २ गहिए तइ३एयरो गिलिए ॥१॥” इति, इत्थमेवोत्तरगुणरूपचारित्रस्य चत्वारोऽपि, एतदुद्देशेन ज्ञानदर्शनयोस्तदुपग्रहकारिद्रव्याणां च पुस्तकचैत्यादीनामुपघाताय मिथ्यादृशामुपबृंहणार्थ |
१ एषणा गवेषणाऽन्वेषणा च ग्रहणं च भवन्त्येकार्थानि आहारस्येह प्रकृता तस्यां च दोषा इमे भवन्ति ॥१॥शंकितः प्रक्षितः निक्षिप्तः पिहितः संहृतः | ४दायक उन्मिश्रः । अपरिणतः लिप्तः छर्दितः एषणादोषा दश भवन्ति ॥ २॥ २ षोडशोद्गमदोषान् गृहिणः समुत्थितान् विजानीहि । उत्पादनाया दोषान् साधोः
समुत्थितान् जानीहि ॥३॥ ३ आषाकर्मामंत्रणप्रतिश्रवणे अतिक्रमो भवति । पदभेदादौ व्यतिक्रमो गृहीते तृतीय इतरो गिलिते ॥१॥
BHASKARSARAN
dain Education International
For Personal & Private Use Only
Page #322
--------------------------------------------------------------------------
________________
श्रीस्थानालसूत्रवृत्तिः
॥१६
॥
वा निमन्त्रणप्रतिश्रवणादिभिर्ज्ञानदर्शनातिक्रमादयोऽप्यायोज्या इति । 'तिण्हं अइकमाणं'ति षष्ठया द्वितीयार्थत्वात् | त्रीनतिक्रमानालोचयेत्-गुरवे निवेदयेदित्यादि प्राग्वत्, नवरं यावत्करणात् 'विसोहेजा विउद्देजा अकरणयाए अब्भु- काध्ययने डेजा अहारिहं तवोकम्मं पायच्छित्त'मित्यध्येतव्यमिति, पापच्छेदकत्वात् प्रायश्चित्तविशोधकत्वाद्वा प्राकृते पायच्छित्त- उद्देशः ४ मिति शुद्धिरुच्यते तद्विषयः शोधनीयातिचारोऽपि प्रायश्चित्तमिति, तच त्रिधा, दशविधत्वेऽपि तस्य त्रिस्थानकानुरो-15 सू०१९७ धादिति, तत्रालोचनमालोचना-गुरवे निवेदनं तां शुद्धिभूतामर्हति तयैव शुद्ध्यति यदतिचारजातं भिक्षाचर्यादि तदा-16 लोचनाहमिति, एवं प्रतिक्रमणं-मिथ्यादुष्कृतं तदह सहसा असमितत्वमगुप्तत्वं चेति, उभयम्-आलोचनाप्रतिक्रमणलक्षणमर्हति यत्तत्तथा, मनसा रागद्वेषगमनादि, सार्द्धगाथेह-"भिक्खायरियाइ सुज्झइ अइयारो कोवि वियडणाए ऊ । बीओ य असमिओमित्ति कीस सहसा अगुत्तो वा? ॥१॥ सद्दाइएसु रागं दोसं च मणो गओ तइयगंमि"त्ति। एते च प्रज्ञापनादयो धर्माः प्रायो मनुष्यक्षेत्र एव स्युरिति तद्वक्तव्यतामाह
जंबूहीवे २ मंदरस्स पव्वयस्स दाहिणेणं ततो अकम्मभूमिओ पं० तं०-हेमवते हरिवासे देवकुरा, जंबुद्दीवे २ मंदरस्स पव्वयस्स उत्तरेणं तओ अकम्मभूमीओ पं० २०-उत्तरकुरा रम्मगवासे एरण्णवए, जंबूमंदरस्स दाहिणेणं ततो वासा पं० तं०-भरहे हेमवए हरिवासे, जंबूमंदरस्स उत्तरेणं ततो वासा पं० २०-रम्मगवासे हेरन्नवते एरवए, जंबूमंदरदाहि१ भिक्षाचर्यायां कोऽपि अतिचारः स विकटनया शुद्ध्यति । कथं सहसाऽसमितोऽगुप्तो वाऽस्मीति द्वितीयः ॥१॥ (प्रतिक्रमणं) शब्दादिकेषु मनो रागं
* ॥१६ ॥ द्वेषं वा गतं तृतीयं (मिश्रं).
dain Education International
For Personal & Private Use Only
Page #323
--------------------------------------------------------------------------
________________
णेणं ततो वासहरपव्वता पं० तं० - चुल्लहिमवंते महाहिमवंते णिसढे, जंबूमंदरउत्तरेणं तओ वासहरपव्वता पं० तं०णीलवंते रूप्पी सिहरी, जंबूमंदरदाहिणेणं तओ महादहा पं० तं० पउमदहे महापउमदहे तिगिंछदहे, तत्थ णं ततो देवताओ महिड्डियातो जाव पलिओवमट्टितीताओ परिवसंति, तं० - सिरी हिरी धिती, एवं उत्तरेणवि, णवरं — केसरिदहे महापोंडरीयदद्दे पोंडरीयदद्दे, देवतातो कित्ती बुद्धी लच्छी, जंबूमंदरदाहिणेणं चुल्लहिमवंतातो वासधरपव्वतातो पउमदहाओ महादहातो ततो महाणतीओ पवहंति, तं० – गंगा सिंधू रोहितंसा, जंबूमंदरउत्तरेणं सिहरीओ वासहरपव्वतातो पोंड - रीयद्दहाओ महादहाओ तओ महानदीओ पवहंति, तं० — सुवन्नकूला रत्ता रत्तवती, जंबूमंदरपुरच्छिमेणं सीताए महाणतीते उत्तरेणं ततो अंतरणतीतो पं० तं० गाहावती दहवती पंकवती, जंबूमंदरपुरच्छिमेणं सीताते महाणतीते दाहिणेणं ततो अंतरणतीतो पं० तं० – तत्तजला मत्तजला उम्मत्तजला, जंबूमंदरपञ्चत्थिमेणं सीओदाते महाणईए दाहिणेणं ततो अंतरणतीतो पं० तं०—खीरोदा सीतसोता अंतोवाहिणी, जंबूमंदरपच्चत्थिमेणं सीतोदाए महानदीए उत्तरेणं तओ अंतरणदीतो पं० तं०— उम्मिमालिणी फेणमालिणी गंभीरमालिनी । एवं धायइसंडे दीवे पुरच्छिमद्धेवि अकम्मभूमीतो आढवेत्ता जाव अंतरनदीओत्ति णिरवसेसं भाणियव्वं, जाव पुक्खरखरदीवडपञ्चत्थिमडे तहेव निरवसेसं भाणियव्वं ( सू० १९७ ) 'जंबूद्दीवे' इत्यादि, इदं च प्रकरणं द्विस्थानकानुसारेण जम्बूद्वीपपटानुसारेण चावसेयमिति, नवरमन्तरनदीनां वि ष्कम्भः पञ्चविंशत्यधिकं योजनशतमिति । अनन्तरं मनुष्यक्षेत्रलक्षणक्षितिखण्डवक्तव्यतोकेत्यधुना भङ्ग्यन्तरेण सामान्यपृथ्वीदेशवक्तव्यतामाह
·
For Personal & Private Use Only
Page #324
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ १६१ ॥
तिहिं ठाणेहिं देसे पुढवीए चलेज्जा, तं० – अथे णमिमीसे रयणप्पभाते पुढवीते उराला पोग्गला णिवतेज्जा, तते णं ते उराला पोग्गला णिषतमाणा देसं पुढवीए चलेज्जा १, महोरते वा महिड्डीए जाव महेसक्खे इमीसे रयणप्पभाते पुढवी अहे उम्मज्जणिमज्जियं करेमाणे देसं पुढवीते चलेज्जा २, णागसुवन्नाण वा संगामंसि वट्टमाणंसि देस पुढवीते चलेज्जा ३, इश्चेतेहिं तिहिं० । तिहिं ठाणेहिं केवलकप्पा पुढवी चलेज्जा, तं० - अधे णं इमीसे रतणप्पभाते पुढवीते घणवाते गुप्पेज्जा, बर णं से घणवाते गुविते समाणे घणोदहिमेएज्जा, तए णं से घणोदही एइए समाणे केवलकप्पं पुढविं चालेज्जा, देवे वा महिड्डिते जाव महेसक्खे तद्दारूवरस समणस्स माद्दणस्स वा इड्डि जुतिं जसं बलं वीरितं पुरिसक्कारपरक्कमं उवदंसेमाणे केवलकप्पं पुढविं चालिजा, देवासुरसंगामंसि वा वट्टमाणंसि केवलकप्पा पुढवी चलेज्जा, इबेतेहिं तिहिं० । ( सू० १९८ ) 'तिही 'त्यादि स्पष्टं, केवलं देश इति भागः, पृथिव्याः - रक्षप्रभाभिधानाया इति, 'अहे'ति अधः 'ओरालि'त्ति उदारा - बादरा निपतेयुः - विस्रसापरिणामात् ततो विचटेयुरम्यतो वाऽऽगत्य तत्र लगेयुर्यन्त्रमुक्तमहोपलवत्, 'लए 'ति ततस्ते निपतन्तो देशं पृथिव्याश्चलयेयुरिति पृथिवीदेशश्च लेदिति, महोरगी - व्यन्तरविशेषः, 'महिडिए' परिवारादिना याव त्करणात् 'महज्जुइए' शरीरादिदीस्या 'महाबले' प्राणतः 'महाणुभागे' वैक्रियादिकरणतः 'महेसक्खे' महेश इत्याख्या यस्येति, उन्मननिमग्निकाम्-उत्पतनिपतां कुतोऽपि दर्पादेः कारणात् कुर्वन् देशं पृथिव्याश्वलयेत् स च चलेदिति, नागकुमाराणां सुपर्णकुमाराणां च भवनपतिविशेषाणां परस्परं सङ्ग्रामे वर्त्तमाने - जायमाने सति 'देस' ति देशश्च लेदिति, 'इचेरहिं'ति निगमनमिति । पृथिव्या देशतश्चलनमुक्तम्, अधुना समस्तायास्तदाह - 'तिहीं' त्यादि, स्पष्टं, किन्तु केवलैव केवल
For Personal & Private Use Only
३ स्थानकाध्ययने
उद्देशः ४
सू० १९८
॥ १६१ ॥
Page #325
--------------------------------------------------------------------------
________________
कल्पा, ईषदूनता चेह न विवक्ष्यते, अतः परिपूर्णेत्यर्थः परिपूर्णप्राया वेति, पृथिवी-भूः, 'अहे'त्ति अधो धनवातःतथाविधपरिणामो वातविशेषो 'गुप्येत' व्याकुलो भवेत् क्षुभ्येदित्यर्थः ततः स गुप्तः सन् धनोदधिं-तथाविधपरिणामजलसमूहलक्षणमेजयेत्-कम्पयेत् , 'तए णं'ति ततोऽनन्तरं स धनोदधिरेजित:-कम्पितः सम् केवलकल्पां पृथिवीं चालयेत् , सा च चलेदिति, देवो वा ऋद्धि-परिवारादिरूपां द्युतिं शरीरादेः यश:-पराक्रमकृतां ख्याति बलं-शारीरं वीर्य-जीवप्रभवं पुरुषकार-साभिमानं व्यवसायं निष्पन्नफलं तमेव पराक्रममिति, बलवीर्याधुपदर्शनं हि पृथिव्यादिच लनं विना न भवतीति तदर्शयंस्तां चलयेदिति, देवाश्च-वैमानिका असुराः-भवनपतयस्तेषां भवप्रत्ययं वैरं भवति, अभिधीयते च भगवत्याम्-"किं पत्तियण्णं भंते! असुरकुमारा देवा सोहम्मं कप्पं गया य गमिस्संति य?, गोयमा! तेसि णं देवाणं भवपच्चइए वेराणुबंधे"त्ति, ततश्च सङ्ग्रामः स्यात् , तत्र वर्तमाने पृथिवी चलेतू , तत्र तेषां महाव्यायामत उत्सातनिपातसम्भवादिति 'इच्चेएही'त्यादि, निगमनमिति । देवासुराः सङ्ग्रामकारितयाऽनन्तरमुक्ताः, ते च दशविधाः 'इन्द्रसामानिकत्रायस्त्रिंशपार्षद्यात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिल्बिषिकाश्चैकश' (तत्त्वा० अ०४ सू०४) इति वचनात्, इति तन्मध्यवर्तिनः त्रिस्थानकावतारित्वात् किल्बिषिकानभिधातुमाह
तिविधा देवकिब्बिसिया पं० सं०-तिपलिओवमद्वितीता १ तिसामरोवमट्टितीता २ तेरससागरोवमद्वितीया ३, कहि णं भंते ! तिपलितोवमहितीता देवकिब्बिसिया परिवसंति ?, उप्पिं जोइसियाणं हिहिं सोहम्मीसाणेसु कप्पेसु एत्थ णं तिपलिओवमद्वितीया देखा किब्बिसिया परिवसंति १, कहि णं भंते ! तिसागरोवमद्वितीता देवा किब्बिसिया परिवसंति ?,
Jain Education Intematonal
For Personal & Private Use Only
Page #326
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ १६२ ॥
उप सोहंमीसाणा कप्पाणं हेडिं सणकुमारमाहिंदे कप्पे एत्थ णं तिसागरोवमद्वितीया देवकिब्बिसिया परिवसंत २, कहि णं भंते! तेरससागरोवमद्वितीया देवकिब्बिसिता परिवसंति ?, उप्पि बंभलोगस्स कप्पस्स हिडिं लंतगे कप्पे एत्थ णं तेरससागरोवमट्ठितीता देवकिब्बिसिया परिवसंति ३ ( सू० १९९ ) सकस्स णं देविंदस्स देवरण्णो बाहिरपरिसाते देवाणं तिन्नि पलिओ माई ठिई पन्नत्ता, सक्कस्स णं देविंदस्स देवरन्नो अब्भितरपरिसाते देवीणं तिन्नि पलिओ माई ठिती पं० ईसाणस्स णं देविंदस्स देवरन्नो बाहिरपरिसाते देवीणं तिन्नि पलिओवमाई ठिती पं० ( सू० २०० ) तिविहे पायच्छित्ते पं० तं० - णाणपायच्छित्ते दंसणपायच्छित्ते चरित्तपायच्छित्ते, ततो अणुग्घातिमा पं० तं० - हत्थकम्मं करेमाणे मेहुणं सेवेमाणे राईभोयणं भुंजमाणे, तओ पारंचिता पं० तं० —दुट्ठपारंचिते पमत्तपारंचिते अन्नमन्नं करे - माणे पारंचिते, ततो अणवटुप्पा पं० तं०- साहंमियाणं तेणं करेमाणे अन्नधम्मियाणं तेणं करेमाणे हत्थातालं दलयमाणे ( सू० २०१ )
'तिविहे 'त्यादि स्फुटं केवलं किब्बिसियत्ति - " नाणस्स केवलीणं धम्मायरियस्स संघसाहूणं । माई अवन्नवाई किब्बिसियं भावणं कुणइ ॥ १ ॥ " त्ति एवंविधभावनोपात्तं किल्बिषं पापं उदये विद्यते येषां ते किल्बिषिका देवानां मध्ये किबिषिका:- पापा अथवा देवाश्च ते किल्बिषिकाश्चेति देवकिल्बिषिकाः - मनुष्ये चण्डाला इवास्पृश्याः, 'उपि' उपरि 'हिट्ठि' अधस्तात् 'सोहम्मीसाणेसु 'त्ति षष्ठ्यर्थे सप्तमी । देवाधिकारायातं 'सक्के'त्यादि सूत्रत्रयं सुगममिति । देवीनामनन्तरं स्थिति१ ज्ञानस्य केवलिनां धर्माचार्यस्य सङ्घसाधूनां । अवर्णवादी मायी किल्बिषिकी भावनां करोति ॥ १ ॥
For Personal & Private Use Only
३ स्थान
काध्ययने
उद्देशः ४
सू० २०१
॥ १६२ ॥
Page #327
--------------------------------------------------------------------------
________________
रुक्ता, देवीत्वं च पूर्वभवे सप्रायश्चित्तानुष्ठानाद्भवतीति प्रायश्चित्तस्य तद्वतां च प्ररूपणायाह-तिविहे'त्यादि सूत्रचतुष्टयं
सुगम, केवलं'नाणे'त्यादि, ज्ञानाद्यतिचारशुद्ध्यर्थं यदालोचनादि ज्ञानादीनां वा योऽतिचारस्तत् ज्ञानप्रायश्चित्तादि, तत्राPकालाविनयाध्ययनादयोऽष्टावतिचारा ज्ञानस्य शङ्कितादयोऽष्टौ दर्शनस्य मूलगुणोत्तरगुणविराधनारूपा विचित्राः चारित्र
स्येति। 'अणुग्घाइम'त्ति उद्घातो-भागपातस्तेन निवृत्तमुद्घातिमं, लध्वित्यर्थः, यत उक्तम्-"अद्धेण छिन्नसेसं पुव्वद्धेणं तु संजुयं काउं । देजाहि लहुयदाणं गुरुदाणं तत्तियं चेव ॥१॥” इति, भावना-मासोऽर्द्धन छिन्नो जातानि पञ्चदश दिनानि, ततो मासापेक्षया पूर्व तपः पञ्चविंशतितमं तदर्द्ध सार्द्धद्वादशकं तेन संयुतं मासाद्ध, जातानि सप्तविंशतिर्दिनानि सार्द्धानीत्येवं कृत्वा यद् दीयते तल्लघुमासदानम् , एवमन्यान्यपि, एतन्निषेधादनुद्घातिमं तपो, गुवित्यर्थः, तद्योगात्साधवोऽपि वा तथोच्यन्ते, 'हस्तकम' हस्तेन शुक्रपुद्गलनिघातनक्रिया आगमप्रसिद्धं तत्कुर्वन् , सप्तमी चेयं षष्ठया, तेन कुर्वत इति व्याख्येयम् , एतेषां च हस्तकर्मादीनां यत्र विशेषे योऽनुद्घातिमविशेषो दीयते स कल्पादितोऽवसेयः, 'पारंचिय'त्ति पारं-तीरं तपसा अपराधस्याञ्चति-गच्छति ततो दीक्ष्यते यः स पाराञ्ची स एव पाराश्चिकः तस्य यद-18 नुष्ठानं तच्च पाराञ्चिकमिति दशमं प्रायश्चित्तं, लिङ्गक्षेत्रकालतपोभिर्बहिःकरणमिति भावः, इह च सूत्रे कल्पभाष्य इदमभिधीयते-"आसायण पडिसेवी दुविहो पारंचिओ समासेणं । एक्ककमि य भयणा सचरित्ते चेव अचरित्ते ॥१॥
१ अर्धन छिन्ने शेषं पूर्वतपोऽर्धन संयुक्तं कृत्वा । लघुकदानं दद्या गुरुदानं तावदेव ॥ १॥ २ समासेन पाराञ्चिको द्विविधः आशातनायां प्रतिसेवायां च ।। | एकैकस्मिन् भजना च सचारित्रे अचारित्रे एव ॥१॥
For Personal & Private Use Only
w
Page #328
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥ १६३ ॥
सव्वचरित्तं भस्सइ केणवि पडिसेविएण उ पएणं । कत्थइ चिट्ठइ देसो परिणामवराहमासज्ज ॥ २ ॥ तुल्लंमिवि अवराहे परिणामवसेण होइ नाणत्तं । कत्थइ परिणामंमिवि तुले अवराहनाणत्तं ॥ ३ ॥” तत्र आशात कपाराश्चिकः - 'तित्थयरपवयणसुए आयरिए गणहरे महिड्डीए । एते आसायंते पच्छित्ते मग्गणा होइ ॥ १ ॥ त्ति तत्र - "सच्चे आसायंते पावति पारंचियं ठाणं "ति, इह च सूत्रे प्रतिसेवकपाराश्चिक एव त्रिविध उक्तः, तदुक्तम् - "पॅरिसेवणपारंची तिविहो सो होइ आणुपुब्बीए । दुट्ठे य पमत्ते या नायव्वो अन्नमन्ने य ॥ १ ॥ " तत्र दुष्टो दोपवान् कषायतो विषयतश्च पुनरेकैको द्वेधा, सपक्षविपक्षभेदात् उक्तं च- "देविहो य होइ दुट्ठो कसायदुट्ठो य विसयदुट्ठो य । दुविहो कसायदुट्ठो सपक्ख| परपक्ख चउभंगो ॥ १ ॥” तत्र स्वपक्षे कषायदुष्टो यथा सर्वपनालिकाभिधानशाकभर्जिका ग्रहण कुपितो मृताचार्य दन्त| भञ्जकः साधुः, विषयदुष्टस्तु साध्वीकामुकः, तत्र चोक्तम् — “लिंगेण लिंगिणीए संपत्तिं जो णिगच्छई पावो । सव्वजिणाणजाओ संघो वाssसाइतो तेणं ॥ १ ॥ पावाणं पावयरो दिद्विष्फासेवि सो न कप्पति तु । जो जिणपुंगवमुद्दं नमिऊण
१ सर्वे चारित्रं भ्रश्यति केनापि प्रतिषेवितेन पदेन कुत्रचित्तिष्ठति देशः परिणामापराधावासाद्य ॥ २ ॥ तुल्येऽप्यपराधे परिणामवशेन भवति नानात्वम् । कुत्रचित् परिणामे तुल्येऽपि अपराधनानात्वम् ॥ ३ ॥ २ तीर्थकर प्रवचनश्रुतानि आचार्यान् गणधरान् महर्द्धिकान् । एतानाशातयति प्रायवित्ते मार्गणा भवति ॥१॥ ३ सर्वानाशातयन् प्राप्नोति पाराञ्चिकं स्थानम् । ४ प्रतिषेवणापाराचिकस्त्रिविधः स आनुपूर्व्या दुष्टच प्रमत्तश्च ज्ञातव्योऽन्योऽन्यथ ॥ १ ॥ ५ द्विविधश्व भवति | दुष्टः कषायदुष्टश्च विषयदुष्टश्च । द्विविधः कषायदुष्टः स्वपक्षपरपक्षयोः चतुर्भङ्गः ॥ १ ॥ ६ लिंगेन लिंगिन्याः संप्राप्ति यो गच्छति पापः । सर्वजिनानामार्याः संघश्वाशातितस्तेन ॥ १ ॥ पापानां पापतरो दृष्टिस्पर्शोऽपि कर्त्तुं तस्य नैव कल्पते यो जिनवरमुद्रां नत्वा
For Personal & Private Use Only
३ स्थानकाध्ययने
उद्देशः ४
सू० २०१
॥ १६३ ॥
Page #329
--------------------------------------------------------------------------
________________
तमेव धरिसेइ ॥२॥” त्ति, "संसारमणवयग्गं जाइजरामरणवेयणापउरं । पावमलपडलछन्ना भमंति मुद्दाधरिसणेणं॥३॥" इति, परपक्षकषायदुष्टस्तु राजवधको द्वितीयो राजाग्रमहिष्यधिगन्तेति, उक्तं च-"जो य सलिंगे दुट्ठो कसाय विसएहिं रायवहगो य । रायग्गमहिसिपरिसेवओ य बहुसो पयासो य ॥१॥" प्रमत्तः-पञ्चमनिद्राप्रमादवान् , मांसाशिप्रव्रजि-8 तसाधुवदिति, अयं च सद्गुणोऽपि त्याज्य इति, आह च-"अवि केवलमुप्पाडे णय लिंगं देइ अणइसेसी से। देसवयदंसणं वा गेण्ह अणिच्छे पलायति ॥१॥” तथा, अन्योऽन्यं-परस्परं मुखपायुप्रयोगतो मैथुनं कुर्वन् , पुरुषयुगमिति शेषः, उच्यते च-"आसयपोसयसेवी केवि मणूसा दुवेयगा होति । तेसिं लिंगविवेगो"त्ति, आसेवितातिचारविशेषः सन्ननाचरिततपोविशेषस्तद्दोषोपरतोऽपि महाव्रतेषु नावस्थाप्यते-नाधिक्रियते इत्यनवस्थाप्यः तदतिचारजातं तच्छुद्धिरपि वाऽनवस्थाप्यमुच्यत इति नवमं प्रायश्चित्तमिति, तत्र साधर्मिकाः-साधवस्तेषां सत्कस्योत्कृष्टोपधि(धेः)शिष्यादेर्वा बहुशो वा प्रद्विष्टचित्तो वा, 'तेणं'ति स्तेयं-चौर्य कुर्वन् , तथा अन्यधार्मिमकाः-शाक्यादयो गृहस्था वा तेषां सत्कस्योपध्यादेः स्तेयं कुर्वन्निति १ तथा हस्तेनाऽऽताडनं हस्ततालस्तं 'दलमाणे ददत्, यष्टिमुष्टिलकुटादिभिर्मरणादिनिरपेक्ष
. १ तामेव धर्षयति ॥ २॥ संसारमनवदनं जन्ममरणजरावेदनाप्रचुर । पापमलपटलच्छन्ना भ्राम्यन्ति मुद्राधर्षणेन ॥३॥ २ यश्च खलिंगे कषायविषयैर्दुष्टः राजवधकच राजाप्रमहिषीपरिषेवकच बहुशः प्रकाशश्च ॥१॥ ३ अपि केवलमुत्पादयेन च लिंग तस्यानतिशयी ददाति । देशवतं सम्यक्त्वं वा गृहाण अनि|च्छति पलायन्ते ॥१॥ ४ास्यपोप्यसेविनः केऽपि मनुष्याः द्विवेदा भवन्ति तेषां लिंगविवेकः ॥
For Personal & Private Use Only
Page #330
--------------------------------------------------------------------------
________________
माल निरवेक्खो घोरपरिणामः, अथवा 'हत्थालंब लद प्रयुञ्जान इत्यर्थ
३ स्थानकाध्ययने उद्देशः४ सू० २०२
श्रीस्थाना- आत्मनः परस्य वा प्रहरन्निति भावः, उक्तं च-“उक्कोसं बहुसो वा पदुद्दचित्तो व तेणियं कुणइ । पहरइ जो य सगसूत्र
पक्खे निरवेक्खो घोरपरिणामो॥१॥' अथवा 'अस्थायाणं दलमाणो'त्ति पाठस्तत्र अर्थादानं-द्रव्योपादानकारणमष्टाङ्गवृत्तिः
निमित्तं तद्ददत्, प्रयुञ्जान इत्यर्थः, अथवा 'हत्थालंबं दलमाणे'त्ति पाठः तत्र हस्तालम्ब इव हस्तालम्बस्तं हस्तालम्ब
द ददद्, अशिवपुररोधादौ तत्पशमनार्थमभिचारकमन्त्रविद्यादि प्रयुञ्जान इत्यर्थः । पूर्वोक्तप्रायश्चित्तं प्रव्राजनादियुक्तस्य ॥१६४॥
भवति, तानि चायोग्यनिरासेन योग्यानां विधेयानीति तदयोग्यान्निरूपयन् सूत्रषटुमाह
ततो णो कप्पंति पवावेत्तए, तं०-पंडए वातिते कीवे १, एवं मुंडावित्तए २, सिक्खावित्तए ३, उवठ्ठावित्तए ४,
संभुंजित्तते ५, संवासित्तते ६, (सू २०२) __'तओ' इत्यादि कण्ठ्यं, किन्तु 'पण्डकं' नपुंसकं, तच्च लक्षणादिना विज्ञाय परिहर्त्तव्यं, लक्षणानि चास्य-"महिला|सहावो सरवन्नभेओ, मेंढं महंतं मउई य वाया । ससद्दगं मुत्तमफेणगं च, एयाणि छप्पंडगलक्खणाणि ॥१॥"त्ति, तथा वातोऽस्यास्तीति वातिकः, यदा स्वनिमित्ततोऽन्यथा वा मेहनं कषायितं भवति तदा न शक्नोति यो वेदं धारयितुं यावन्न प्रतिसेवा कृता स वातिक इति, अयं च निरुद्धवेदो नपुंसकतया परिणमति, क्वचित्तु 'वाहिय'त्ति पाठः, तत्र व्याधितो रोगीत्यर्थः, तथा क्लीबः-असमर्थः, स च चतुर्द्धा-दृष्टिक्लीबशब्दक्लीबादिग्धक्लीवनिमन्त्रणक्लीबभेदात् , तत्र य
१ उत्कृष्टं बहुशो वा प्रद्विष्टचित्तश्च स्तैन्यं करोति । प्रहरति यः खपक्षे निरपेक्षः घोरपरिणामः ॥१॥ २ महिलाखभावः स्वरवर्णभेदः मेहनं महन्मृद्वी च वाणी। सशब्दकं मूत्रमफेनं च एतानि षट् पंडकलक्षणानि ॥१॥
ANSARKARKARI
॥१६४॥
Jain Education in
ational
For Personal & Private Use Only
Page #331
--------------------------------------------------------------------------
________________
स्यानुरागतो विवस्त्राद्यवस्थं विपक्षं पश्यतो मेहनं गलति स दृष्टिक्लीबः यस्य तु सुरतादिशब्दं शृण्वतः स द्वितीयो यस्तु | विपक्षेणावगूढो निमन्त्रितो वा व्रतं रक्षितुं न शक्नोति स आदिग्धक्लीबो निमन्त्रितक्लीवश्चेति, चतुर्विधोऽप्ययं निरोधे नपुंसकतया परिणमतीति, वातिकक्लीबयोस्तु परिज्ञानं तयोस्तन्मित्रादीनां वा कथनादेरिति, विस्तरश्चात्र कल्पादवसेयः, एते चोत्कटवेदतया व्रतपालनासहिष्णव इति न कल्पन्ते प्रत्राजयितुं, प्रब्राजकस्याप्याज्ञाभङ्गेन दोषप्रसङ्गादिति, उक्तं च - "र्जिणवयणे पडिकुडं जो पव्वावेइ लोभदोसेणं । चरणडिओ तवस्सी लोवेइ तमेव उ चरितं ॥ १ ॥” इति, इह त्रयोsप्रव्राज्या उक्ताः त्रिस्थानकानुरोधाद्, अन्यथा अन्येऽपि ते सन्ति, यदाह - "बाले बुढे नपुंसे य, जड्डे कीवे य वाहिए । तेणे रायावगारी य, उम्मत्ते य अदंसणे ॥ १ ॥ दासे दुट्ठे (य) मूढे (य), अणत्ते जुंगिए इय । ओबद्धए य भयए, सेहनिप्फेडिया इय ॥ २ ॥ गुब्विणी बालवच्छा य, पव्वावेडं न कप्पइ"त्ति, अदंसणो-अन्धः अणत्तो ऋणपीडितः जुंगिओ - जात्यङ्गहीनः ओबद्धओ - विद्यादायकादिप्रतिजागरकः सेहणिप्फेडिआ अपहृत इति, 'एव' मित्यादि, यथैते प्रब्राजयितुं न कल्पन्ते एवमेत एव कथञ्चिच्छलितेन प्रब्राजिता अपि सन्तो मुण्डयितुं शिरोलोचेन न कल्पन्ते, उक्तं च - "व्वाविओ सियत्ति, [ यः स्यादित्यर्थः > मुंडावेउं अणायरणजोगो | अहवा मुंडाविते दोसा अणिवारिया पुरिमा ॥ १ ॥” इति एवं शिक्षयितुं - प्रत्युपेक्षणादिसामाचारीं ग्राहयितुं, तथा उपस्थापयितुं - महाव्रतेषु व्यवस्थापयितुं, तथा
१ जिनवचने प्रतिकुष्टं यः प्रव्राजयति लोभदोषेण । चरणस्थितस्तपखी लोपयति तदेव चारित्रं ॥ १ ॥ २ बालो वृद्धो नपुंसक जडः क्लीवच व्याधितः । स्तेनो राजापकारी व उन्मत्तञ्चादर्शनः ॥ १ ॥ दासो दुष्टश्च मूढश्च ऋणात जुंगित इति अवबद्धको मृतकः शिष्यनिष्केटिकेति ॥ २ ॥ गर्भिणी बालवत्सा च प्रव्राजयितुं न कल्पते ॥ ३ स्यात्प्रनाजितः मुंडयितुं अनाचरणयोग्यः अथवा मुंडिते पौरस्ख्या दोषा अनिवारिताः ॥ १ ॥
For Personal & Private Use Only
Page #332
--------------------------------------------------------------------------
________________
श्रीस्थानानसूत्रवृत्तिः
स्थानकाध्ययने उद्देशः४ सू०२०३
॥१६५॥
सम्भोक्तुम्-उपध्यादिना, एवमनाभोगात् संभुक्ताश्च संवासयितुम्-आत्मसमीपे आसयितुं न कल्पन्त इति प्रक्रम इति। कथञ्चित् संवासिता अपि वाचनाया अयोग्या:- न वाचनीया इति, तानाह
ततो अवायणिज्जा पं० तं०-अविणीए विगतीपडिबद्धे अविओसितपाहुडे, तओ कप्पंति वातित्तते, तं०-विणीए अविगतीपडिबद्धे विउसियपाहुडे । तओ दुसन्नप्पा पं० २०-दुढे मूढे बुग्गाहिते, तओ सुसन्नप्पा पं० सं०-अदुढे अमूढे
अवुग्गाहिते (सू० २०३) 'तओ' इत्यादि सुगम, नवरं न वाचनीयाः-सूत्रं न पाठनीयाः, अत एवार्थमप्यश्रावणीयाः, सूत्रादर्थस्य गुरुत्वात् , तत्राविनीतः सूत्रार्थदातुर्वन्दनादिविनयरहितः, तद्वाचने हि दोषः, यत उक्तम्-"इहरहवि ताव थब्भइ अविणीओ लंभिओ किमु सुएणं ? । मा णडो नासिहिई खएव खारोवसेगोउ ॥१॥गोजूहस्स पडागा सयं पलायस्स वद्धइ य वेगं । दोसोदए य समणं न होइ न नियाणतुलं च ॥२॥" निदानतुल्यमेव भवतीत्यर्थः, “विणेयाहीया विजा देइ फलं इह परे य लोयंमि । न फलंतऽविणयगहिया सस्साणिव तोयहीणाई॥३॥” इति, तथा विकृतिप्रतिबद्धो-घृतादिरसविशेषगृद्धः अनुपधानकारीति भावः, इहापि दोष एव, यदाह-"अतैवो न होइ जोगो न य फलए इच्छियं फलं विजा ।
१ इतरथाऽपि तावत् स्तनाति अविनीतो लंभितः किं श्रुतेन मा नझ्यनाशयिष्यति क्षते क्षारावसेकादिव ॥१॥ गोयूथस्य पताका खयं पलायमानस्य वर्द्धयति वेगं दोषोदये च शमनं न भवति न च निदानतुल्यं ॥२॥ २ विनयाधीता विद्या इह परस्मिंश्च लोके ददाति फलं न फलन्त्यविनयगृहीताः शस्थानीव तोयहीनानि ॥१॥ ३ अतपो न भवति योगो न च
॥१६५॥
Jain Education Interations
For Personal & Private Use Only
Page #333
--------------------------------------------------------------------------
________________
अवि फलति विउलमगुणं साहणहीणा जहा विज्जा ॥१॥" इति, अव्यवसितम्-अनुपशान्तं प्राभृतमिव प्राभृतं नरकपालकौशलिक परमक्रोधो यस्य सोऽव्यवसितप्राभृतः, उक्तं च-"अप्पेवि पारमाणिं अवराहे वयइ खामियं तं च ।। बहुसो उदीरयंतो अविओसियपाहुडो स खलु ॥१॥” इति, 'पारमाणि'परमक्रोधसमुद्घातं व्रजतीति भावः, एतस्य वाचने इहलोकतस्त्यागोऽस्य प्रेरणायां कलहनात् प्रान्तदेवताछलनाच्च, परलोकतोऽपि त्यागः, तत्र श्रुतस्य दत्तस्य निष्फलत्वात्, ऊपरक्षिप्तबीजवदिति, आह च-"दुविहो उ परिच्चाओ इह चोयण कलह १ देवयाछलणं २ । परलोगंमि अ अफलं खित्तंपि व ऊसरे बीयं ॥१॥” इति, एतद्विपर्ययसूत्रं सुगमं । श्रुतदानस्यायोग्या उक्ताः, इदानी सम्यक्स्वस्याप्ययोग्यानाह–'तओ' इत्यादि कण्ठ्यं, किन्तु दुःखेन-कृच्छ्रेण संज्ञाप्यन्ते-प्रज्ञाप्यन्ते बोध्यन्त इति दुःसंज्ञाप्याः, तत्र दुष्टो-द्विष्टः तत्त्वं प्रज्ञापकं वा प्रति, स चाप्रज्ञापनीयो, द्वेषेणोपदेशाप्रतिपत्तेः, एवं मूढो-गुणदोषानभिज्ञः, व्युग्राहितः-कुप्रज्ञापकदृढीकृतविपर्यासः, सोऽप्युपदेशं न प्रतिपद्यते, उक्तं च "ऍव्वं कुग्गाहिया केई, बाला पंडियमाणिणो। नेच्छंति कारणं सोउं, दीवजाए जहा णरे ॥१॥” इति, एतेषां स्वरूपं कल्पात् कथाकोशाचावसेयमिति । एतद्वि
१ फलतीच्छितं फलं विद्या । विपुलमगुणं साधनहीना फलति यथा विद्या ॥१॥२ अल्पेऽपि अपराधे क्रोधं ब्रजति क्षामितं च बहुश उदीरयति सोऽव्यु-। षितप्राभृतः खलु ॥१॥ ३ द्विविधस्तु परित्यागः इह चोदने कलहः देवताछलनं । परलोके चाफलं ऊषरे क्षेत्र बीजमिव ॥१॥ ४ पूर्व कुग्राहिताः केचि- द्वालाः पंडितमानिनः । नेच्छन्ति कारणं श्रोतुं द्वीपजाता यथा नराः ॥१॥ (वुग्गाहियेति गाथावृत्तिः).
For Personal & Private Use Only
Page #334
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ १६६ ॥
पर्यस्तान् सुसंज्ञाप्यतयाऽऽह - 'ओ' इत्यादि, स्फुटमिति, उक्ताः प्रज्ञापनार्हाः पुरुषाः, अधुना तत्प्रज्ञापनीयवस्तूनि त्रिस्थानकावतारीण्याह
ततो मंडलिया पव्वता पं० तं० - माणुसुत्तरे कुंडलवरे रुअगवरे ( सू० २०४ ) ततो महतिमहालया पं० तं०जंबुद्दीवे मंदरे मंदरेसु सयंभुरमणे समुद्दे समुद्देसु बंभलोए कप्पे कप्पेसु ( सू० २०५ )
'तओ मंडलिए 'त्यादि, मण्डलं- चक्रवालं तदस्ति येषां ते मण्डलिकाः - प्राकारवलयवदवस्थिता मानुषेभ्यो मानुष| क्षेत्राद्वोत्तर:- परतोवत्त मानुषोत्तर इति, तत्स्वरूपं चेदम् — “पुक्खरवरदीवहुं परिखिवइ माणुसुत्तरो सेलो । पायारसरिसरूवो विभयंतो माणुसं लोगं ॥ १ ॥ सत्तरस एगवीसाइ जोयणसयाइ सो समुन्विद्धो । चत्तारि य तीसाईं मूले कोसं च ओगाढो ॥ २ ॥ दस बावीसाइ अहे विच्छिन्नो होइ जोयणसयाई । सत्त य तेवीसाईं विच्छिन्नो होइ मज्झमि ॥ ३ ॥ चत्तारि य चउवीसे वित्थारो होइ उवरि सेलस्स । अड्ढाइज्जे दीवे दो य समुद्दे अणुपरीइ ॥ ४ ॥” इति । तथा - जंबूदीवो धायैई पुक्खरैदीवो य वीरुणिवरो य । खीरवरोऽवि य "दीवो घयवरदीवो 'यं खोयँवरो ॥ ५ ॥
१ पुष्करवरद्वीपार्द्धं परिक्षिपति मानुषोत्तरः शैलः प्राकारसदृशरूपः विभजन् मानुषं लोकं ॥ १ ॥ एकविंशत्यधिकसप्तदशयोजनशतानि स समुष्यः त्रिंशदधिकचतुःशतानि कोशं चावगाढः ॥ २ ॥ द्वाविंशत्यधिकदशयोजनशतानि अधो विस्तीर्णो भवति त्रयोविंशत्यधिकसप्तशतानि मध्ये विस्तीर्णो भवति ॥ ३ ॥ चतुर्विंशत्यधिकचतुःशतानि शैलस्योपरि विस्तारो भवति सार्द्धद्वयद्वीपान् द्वौ समुद्रावनुपर्येति ॥ ४ ॥ २ जंबूद्वीपो धातकीपुष्करद्वीपश्च वारुणीवरश्च क्षीरवरोऽपि च द्वीपो घृतवरद्वीपश्च क्षोदवरः ॥ ५ ॥
For Personal & Private Use Only
३ स्थानकाध्ययने उद्देशः ४
सू० २०५
॥ १६६ ॥
Page #335
--------------------------------------------------------------------------
________________
ALORCAMSALAMROSCOCAL
नंदीसरो ‘य अरुणो अरुणोवाओ य कुंडलवरो य । तह संख रुअंग भुअवर कुस कुंचवरो तओ दीवो ॥६॥" इति क्रमापेक्षया एकादशे कुण्डलवराख्ये द्वीपे प्राकारकुण्डलाकृतिः कुण्डलवर इति, तद्रूपमिदम्"कुंडलवरस्स मज्झे णगुत्तमो होति कुण्डलो सेलो । पागारसरिसरूवो विभयंतो कुण्डलं दीवं ॥ १ ॥ बायालीससहस्से उव्विद्धो कुंडलो हवइ सेलो । एगं चेव सहस्सं धरणियलमहे समोगाढो ॥२॥ दस चेव जोयणसए बावीसे वित्थडो य मूलंमि । सत्तेव जोयणसए बावीसे वित्थडो मज्झे ॥३॥ चत्तारि जोयणसए चउवीसे वित्थडो उ सिहरतले"त्ति, तथा त्रयोदशे रुचकवराख्य द्वीपे कुण्डलाकृती रुचक इति, एतस्य त्विदं स्वरूपं-"रुयगवरस्स उ मज्झे नगुत्तमो होति पवओ रुअगो। पागारसरिसरूवो रुअगं दीवं विभयमाणो ॥१॥ रुयगस्स उ उस्सेहो चउरासीतिं भवे सहस्साई। एगं चेव सहस्सं धरणियलमहे समोगाढो ॥२॥ दस चेव सहस्सा खलु बावीसा जोयणाण बोद्धव्वा । मूलंमि उ विक्खंभो साहीओ रुयगसेलस्स ॥३॥” तथा मध्यविस्तारोऽस्य सप्त सहस्राणि द्वाविंशत्यधिकानि, शिरोविस्तारस्तु
१नंदीश्वरश्चारुणोऽरुणावपातच कुंडलवरच तथा शंखः रुचकः भुजवरः कुशः क्रौंचवरश्च ततो द्वीपः ॥ ६॥ २ कुंडलवरस्य मध्ये नगोत्तमो भवति कुंडलः | |शैलः प्राकारसदृशरूपो विभजन् कुंडलं द्वीपं ॥ १॥ द्विचत्वारिंशत्सहस्राण्युद्विद्धः कुंडलो भवति शैलः अधो धरणीतले एकमेव सहस्रं समवगाढः ॥२॥ दशयोजनशतानि द्वाविंशत्यधिकानि मूले विस्तृतो द्वाविंशत्यधिकसप्तयोजनशतानि मध्ये विस्तृतः ॥३॥ चतुर्विशत्यधिकचतुर्योजनशतानि शिखरतले विस्तृतः॥४॥
३ रुचकवरस्य मध्ये नगोत्तमो भवति पर्वतो रुचकः प्राकारसदृशरूपः रुचकं द्वीपं विभजन् ॥१॥ रुचकस्योत्सेधः चतुरशीतिर्भवेत् सहस्राणि धरणितले एकमेव ४ सहस्रमधः समवगाढः ॥ २॥ द्वाविंशत्यधिकदशसहस्रयोजनानि बोद्धव्यः मूले तु विष्कम्भः साधिकः रुचकशैलस्य ॥ ३ ॥
For Personal & Private Use Only
www.janelibrary.org
Page #336
--------------------------------------------------------------------------
________________
श्रीस्थानाजन्सूत्रवृत्तिः
३ स्थानकाध्ययने उद्देशः४ सू० २०६
॥१६७॥
चत्वारि सहस्राणि चतुर्विंशत्यधिकानीति । मानुषोत्तरादयो महान्त उक्ता इति महदधिकारादतिमहत आह-तओ महईत्यादि व्यक्तं, केवलमतिमहान्तश्च ते आलयाश्च-आश्रयाः अतिमहालया महान्तश्च तेऽतिमहालयाश्चेति महातिमहालयाः, अथवा लय इत्येतस्य स्वार्थिकत्वात् महातिमहान्त इत्यर्थः, द्विरुच्चारणं च महच्छब्दस्य मन्दरादीनां सर्वगुरुत्वख्यापनार्थम् , अव्युत्पन्नो वाऽयमतिमहदर्थे वर्तत इति, 'मंदरेसु'त्ति मेरूणां मध्ये जम्बूद्वीपकस्य सातिरेकलक्षयोजनप्रमाणत्वाच्छेषाणां चतुर्णा सातिरेकपञ्चाशीतियोजनसहस्रप्रमाणत्वादिति, स्वयम्भूरमणो महान् सुमेरोरारभ्य तस्य शेषसर्वद्वीपसमुद्रेभ्यः समधिकप्रमाणत्वात् , तेषां तस्य च क्रमेण किञ्चिन्यूनाधिकरज्जुपादप्रमाणत्वादिति, ब्रह्मलोकस्तु महान् , तत्प्रदेशे पञ्चरज्जुप्रमाणत्वात् लोकविस्तरस्य, तत्प्रमाणतया च विवक्षितत्वात् ब्रह्मलोकस्येति । अनन्तरं ब्रह्मलोककल्प उक्त इति कल्पशब्दसाधात् कल्पस्थिति त्रिधाऽऽह
तिविधा कप्पठिती पं०, तं—सामाइयकप्पठिती छेदोवट्ठावणियकप्पद्विती निविसमाणकप्पट्ठिती ३, अहवा तिविहा
कप्पद्विती पं० तं०-णिविट्ठकप्पद्विती जिणकप्पठिती थेरकप्पठिती ३ (सू० २०६) सूत्रद्वयं व्यक्तं, केवलं समानि-ज्ञानादीनि तेषामायो-लाभः समायः स एव सामायिक-संयमविशेषस्तस्य तदेव वा | कल्पः-करणमाचारः, यथोक्तम्-“सामर्थ्य वर्णनायां च, करणे छेदने तथा । औपम्ये चाधिवासे च, कल्पशब्दं विदु-1| | बुंधाः॥१॥” इति सामायिककल्पः, स च प्रथमचरमतीर्थयोः साधूनामल्पकालः, छेदोपस्थापनीयस्य सद्भावात् , मध्यतीर्थेषु महाविदेहेषु च यावत्कथिकः, छेदोपस्थापनीयाभावात् , तदेवं तस्य तत्र वा स्थितिः-मर्यादा सामायिककल्प
॥१६७॥
For Personal & Private Use Only
Page #337
--------------------------------------------------------------------------
________________
स्थितिः, सा च शय्यातरपिण्डपरिहारे चतुर्यामपालने पुरुषज्येष्ठत्वे बृहत्पर्यायस्येतरेण वन्दनकदाने च नियमलक्षणा शुक्लप्रमाणोपेतवस्त्रापेक्षया यदचेलत्वं तत्र १ तथा आधाकम्भिकभक्ताद्यग्रहणे २ राजपिण्डाग्रहणे २ प्रतिक्रमणकरणे ४ मासकल्पकरणे ५ पर्युषणकल्पकरणे ६ चानियमलक्षणा चेति, अत्रोक्तम्-"सिजायरपिंडे या १ चाउज्जामे य २ पुरिसजेठे य २। किइकम्मस्स य करणे ४ चत्तारि अवढ़िया कप्पा ॥१॥ आचेलु १ कुद्देसिय २ सपडिक्कमणे य ३ रायपिंडे य ४ । मासं ५ पज्जोसवणा ६ छप्पेअणवठिया कप्पा ॥२॥” तत्राचेलकत्वमेवम्-“दुविहो होइ अचेलो असंतचेलो य संतचेलो य । तत्थ असंतेहिं जिणा संताऽचेला भवे सेसा ॥१॥ सीसावेढियपोत्तं नइउत्तरणमि नग्गयं बेति । जुन्नेहिं नग्गियम्हि तुर सालिय! देहि मे पोतिं ॥२॥ जुन्नेहिं खंडिएहिं असव्वतणुयाउएहिं ण य णिच्चं । संतेहिवि णिग्गंथा अचेलया होंति चेलेहिं ॥३॥" इत्यादि, तथा पूर्वपर्यायच्छेदेनोपस्थापनीयम्-आरोपणीयं छेदोपस्थाप-13 नीय, व्यक्तितो महाव्रतारोपणमित्यर्थः, तच्च प्रथमपश्चिमतीर्थयोरेवेति, शेषा व्युत्पत्तिस्तथैव, तत्स्थितिश्चोक्तलक्षणेष्वेव द. शसु स्थानकेष्ववश्यपालनलक्षणेति, तथाहि-"देसठाणठिओ कप्पो पुरिमस्स य पच्छिमस्स य जिणस्स । एसो धुयरय
१ शय्यातरपिंडश्च चतुर्यामश्च पुरुषज्येष्ठव कृतिकर्मणश्च करणे चत्वारोऽवस्थिताः कल्पाः ॥१॥ आचेलक्यमौदेशिकं सप्रतिक्रमणश्च राजपिंडश्च मासः पर्युषणा षडप्यतेऽनवस्थिताः कल्पाः ॥ २ ॥२ द्विविधो भवत्यचेलोऽसच्चेलश्च सञ्चेलश्च तत्रासत्सु जिना अचेलाः शेषाः सत्खपि चेलेषु ॥ १॥ शीर्षावेष्टितपोतं नद्युत्तकरणे नग्नं ब्रुवन्ति जीर्णेषु नग्नास्मि शालिक ! त्वर मे पोतं देहि ॥ २ ॥ जीर्णेषु खंडितेषु असर्वतनुप्रावृतेषु नच नित्यं चेलेषु सत्खपि निम्रन्था अचेलका भवन्ति SI॥३॥ ३ दशस्थानस्थितः कल्पः पूर्वस्य पश्चिमस्य च जिनस्य एष धूतरजाः
For Personal & Private Use Only
Page #338
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
CASASSAGE
३ स्थानकाध्ययने | उद्देश:४ सू० २०६
॥१६८॥
हा कप्पो दसठाणपइडिओ होइ ॥१॥" इति, "आचेल १ कुद्देसिय २ सिज्जायर ३ रायपिंड ४ किइकम्मे ५ । वय ६
जेठ ७ पडिक्कमणे ८ मासं ९ पज्जोसवणकप्पे १० ॥२॥" इति, निर्विशमाना ये परिहारविशुद्धितपोऽनुचरन्ति परिहारिका इत्यर्थः, तेषां कल्पे स्थितियथा-ग्रीष्मशीतवर्षाकालेषु क्रमेण तपो जघन्यं चतुर्थषष्ठाष्टमानि मध्यमं पष्ठादीनि उस्कृष्टमष्टमादीनीति, पारणं चायाममेव, पिण्डैषणासप्तके चाद्ययोरभिग्रह एव, पञ्चसु पुनरेकया भक्तमेकया च पानकमित्येवं द्वयोरभिग्रह इति, उक्तं च-"बारस १ दस २ अट्ठ ३ दस १४ २ छट्ठ ३ अहेव १ छह २ चउरो य ३। उक्कोसमज्झिमजहन्नगा उ वासासिसिरगिम्हे ॥१॥पारणगे आयाम पंचसु गहो दोसऽभिग्गहो भिक्खे"ति, निविष्टा -आसेवितविवक्षितचारित्रा अनुपरिहारिका इत्यर्थः, तत्कल्पस्थितियथा प्रतिदिनमायाममात्रं तपो भिक्षा तथैवेति, उक्तं |च-"कैप्पट्ठियावि पइदिण करेंति एमेव चायाम"ति, एते च निर्विशमानका निर्विष्टाश्च परिहारविशुद्धिका उच्यन्ते,
तेषां च नवको गणो भवति, ते च एवंविधाः-"सेव्वे चरित्तवंतो उ, दंसणे परिनिहिया । नवपुब्बिया जहन्नेणं, उ|कोसा दसपुब्बिया ॥१॥ पंचविहे ववहारे, कप्पमि दुविहमि य । दसविहे य पच्छित्ते, सब्वे ते परिनिहिया ॥२॥
१ कल्पः दशस्थानप्रतिष्ठितो भवति ॥१॥ २ आचेलक्यमौदेशिकं शय्यातरपिंडः राजपिंडः कृतिकर्म व्रतानि ज्येष्ठः प्रतिक्रमणं मासः पर्युषणाकल्पः ॥१॥ ३ द्वादशमं दशमं अष्टमं दशम अष्टमं षष्ठं । अष्टमं षष्ठं चतुर्थ चोत्कृष्टमध्यमजघन्यतो वर्षाशिशिरग्रीष्मेषु ॥१॥ पारणके आचामाम्लं पंचसु ग्रहो द्वयोरभिग्रहो भिक्षायां ॥ ४ कल्पस्थिता अपि प्रतिदिनमेवमेवाचाम्लं कुर्वन्ति ॥ ५ सर्वे चारित्रवन्त एव दर्शने परिनिष्ठिताः जघन्येन नवपूर्विण उत्कृष्टतो दशपूर्विणः ॥ पंचविधे व्यवहारे द्विविधे कल्पे च दशविधे च प्रायश्चित्ते सर्व एते परिनिष्टिताः ॥ २ ॥
॥१६८॥
dan Education International
For Personal & Private Use Only
Page #339
--------------------------------------------------------------------------
________________
इत्यादि, जिना-गच्छनिर्गतसाधुविशेषास्तेषां कल्पस्थितिर्जिनकल्पस्थितिः, सा चैवम्-जिनकल्पं हि प्रतिपद्यते जघन्यतोऽपि नवमपूर्वस्य तृतीयवस्तुनि सति उत्कृष्टतस्तु दशसु भिन्नेषु प्रथमे संहनने, दिव्याधुपसर्ग रोगवेदनाश्चासौ सहते, एकाक्येव भवति, दशगुणोपेतस्थण्डिल एवोच्चारादि जीर्णवस्त्राणि च त्यजति, वसतिः सर्वोपाधिविशुद्धास्य, भिक्षाचर्या तृतीयपौरुष्यां, पिण्डैषणोत्तरासां पञ्चानामेकतरैव, विहारो मासकल्पेन, तस्यामेव वीथ्यां षष्ठदिने भिक्षाटनमिति, एवंप्रकारा चेयं 'सुयसंघयणे'त्यादिकाद् गाथासमूहात् कल्पोक्तादवगन्तव्येति, भणितं च-"गच्छंमि य निम्माया धीरा जाहे य गहियपरमत्था । अग्गहि जोग अभिग्गहि, उति जिणकप्पियचरित्तं ॥१॥" अग्रहे आद्ययोरभिग्रहे-पञ्चानां पिण्डैषणानां द्वयोर्योगे-द्वयोर्मध्ये एकतरस्या गृहीतपरमार्थाः, “धिईबलिया तवसूरा निती गच्छाउ ते पुरिससीहा। बलवीरियसं-15 घयणा उवसग्गसहा अभीरुया ॥१॥” इति, स्थविरा:-आचार्यादयो गच्छप्रतिबद्धास्तेषां कल्पस्थितिः स्थविरकल्प
स्थितिः, सा च "पैव्वजा सिक्खायमर्थंगहणं च अनियओ वासो । निष्फत्ती य विहारो सामायारी ठिई चेव ॥१॥" है इत्यादिकेति, इह च सामायिके सति छेदोपस्थापनीयं तत्र च परिहारविशुद्धिकभेदरूपं निविशमानकं तदनन्तरं निर्विष्टका-8|
यिकं तदनन्तरं जिनकल्पः स्थविरकल्पो वा भवतीति सामायिककल्पस्थित्यादिकः सूत्रयोः क्रमोपन्यास इति । उक्तकल्पस्थितिव्यतिक्रामिणो नारकादिशरीरिणो भवन्तीति तच्छरीरनिरूपणायाह
१ गच्छे च निर्माता धीरा यदा गृहीतपरमार्थाः अग्राह्याभिग्रहयोगे चोपयंति जिनकल्पिकचरित्रं ॥१॥२ धृतिबलिकाः तपःशूरास्ते पुरुषसिंहा गच्छानिर्गनाच्छति बलवीर्यसंहननयुता उपसर्गसहा अभीरवः ॥१॥ ३ प्रव्रज्या शिक्षा व्रतानि अर्थग्रहणं चानियतो वासः शिष्याणां निष्पत्तिश्च विहारः सामाचारी स्थितिश्च ॥१॥
For Personal & Private Use Only
woww.jainelibrary.org
Page #340
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्र
वृत्तिः
॥१६९॥
नेरइयाणं ततो सरीरगा पं० २०-वेउव्विते तेयए कम्मए, असुरकुमाराणं ततो सरीरगा पं० तं०-एवं चेव, एवं
३ स्थानसव्वेसिं देवाणं, पुढविकाइयाणं ततो सरीरगा पं० तं०-ओरालिते तेयए कम्मते, एवं वाउकाइयवज्जाणं जाव चउरिं
काध्ययने दियाणं (सू० २०७) गुरुं पडुच्च ततो पडिणीता पं० २०-आयरियपडिणीते उवज्झायपडिणीते थेरपडिणीते १, गतिं
| उद्देशः४ पडुच्च ततो पडिणीया पं० तं०-इहलोगपडिणीए परलोगपडिणीए दुहओ लोगपडिणीए २, समूहं पडुच्च ततो पडि
प्रत्यनीका णीता पं० २०-कुलपडिणीए गणपडिणीए संघपडिणीते ३, अणुकंपं पडुच्च ततो पडिणीया पं० २०-तवस्सिपडि
|सू०२०७णीए गिलाणपडिणीए सेहपडिणीए ४, भावं पडुच्च ततो पडिणीता पं० २०-णाणपडिणीए दंसणपडिणीए चरित्तप
२०८ डिणीए ५, सुयं पडुच्च ततो पडिणीता पं० २०-सुत्तपडिणीते अत्थपडिणीते तदुभयपडिणीए ६ (सू० २०८) . 'नेरइयाण'मित्यादि, दण्डकः कण्ठ्यः, किन्तु एवं सव्वदेवाणं'ति यथा असुराणां त्रीणि शरीराणि एवं नाग-18 कुमारादिभवनपतिव्यन्तरज्योतिष्कवैमानिकानाम्, एवं 'वाउकाइयवजाणं'ति, वायूनां हि आहारकवर्जानि चत्वारि शरीराणीति तर्जनमेवं पश्चेन्द्रियतिरश्चामपि चत्वारि मनुष्याणां तु पञ्चापीति त इह न दर्शिताः । कल्पस्थितिव्यतिक्रामिणश्च प्रत्यनीका अपि भवन्तीति तानाह–'गुरु'मित्यादि सूत्राणि षड् व्यक्तानि, किन्तु गृणाति-अभिधत्ते तत्त्वमिति गुरुस्तं प्रतीत्य-आश्रित्य प्रत्यनीका:-प्रतिकूलाः, स्थविरो जात्यादिभिः, एतत्प्रत्यनीकता चैवम्-“जच्चाईहि अवन्नं विभासइ वट्टइ नयावि उववाए । अहिओ छिद्दप्पेही पगासवादी अणणुलोमो ॥१॥" अहवावि वए एवं ||
॥१६९॥ १ जाल्यादिभिरवण विभाषते नोपपातेऽपि वर्तते अहितः छिद्रप्रेक्षी प्रकटवादी अननुलोमः ॥१॥ २ अथवाऽपि वदेदेवं
dain Education International
For Personal & Private Use Only
Page #341
--------------------------------------------------------------------------
________________
उवएस परस्स देंति एवं तु । दसविहवेयावच्चे कायव्व संयं न कुव्वंति ॥२॥” इति, गतिः-मानुषत्वादिका तत्रेहलालोकस्य-प्रत्यक्षस्य मानुषत्वलक्षणपर्यायस्य प्रत्यनीक इन्द्रियार्थप्रतिकूलकारित्वात् पञ्चाग्नितपस्विवदिहलोकप्रत्यनीकः,
परलोको-जन्मान्तरं तत्प्रत्यनीकः इन्द्रियार्थतत्परो, द्विधालोकप्रत्यनीकश्चौर्यादिभिरिन्द्रियार्थसाधनपरः, यद्वा इहलोकप्रत्यनीक इहलोकोपकारिणां भोगसाधनादीनामुपद्रवकारीहलोकप्रत्यनीका, एवं ज्ञानादीनामुपद्रवकारी परलोकप्रत्यनीकः, उभयेषां तु द्विधालोकप्रत्यनीक इति, अथवेहलोको-मनुष्यलोकः परलोको-नारकादिरुभयमेतदेव द्वितयं, प्रत्यनीकता तु तद्वितथप्ररूपणेति, कुलं चान्द्रादिकं तत्समूहो गणः कोटिकादिस्तत्समूहः सङ्घ इति, प्रत्यनीकता चैतेषां अवर्णवादादिभिरिति, कुलादिलक्षणं चेदम्-'ऐत्थ कुलं विन्नेयं एगायरियस्स संतई जाउ । तिण्ह कुलाण मिहो पुण सावेक्खाणं गणो होइ ॥१॥ सब्वोऽवि नाणदसणचरणगुणविभूसियाण समणाणं । समुदायो पुण संघो गुणसमुदाओत्तिकाऊणं ॥२॥' अनुकम्पाम्-उपष्टम्भं प्रतीत्य-आश्रित्य तपस्वी-क्षपकः, ग्लानो-रोगादिभिरसमर्थः, शैक्षः-अभिनवप्रव्रजितः, एते ह्यनुकम्पनीया भवन्ति, तदकरणाकारणाभ्यां च प्रत्यनीकतेति, भावः-पर्यायः, सच जीवाजीवगतः, तत्र जीवस्य प्रशस्तोऽप्रशस्तश्च, तत्र प्रशस्तः क्षायिकादिः, अप्रशस्तो विवक्षयौदयिकः, क्षायिकादिश्च ज्ञानादिरूपः, ततो भावं-ज्ञानादि प्रतीत्य प्रत्यनीकस्तेषां वितथप्ररूपणतो दूषणतो वा, यथा-"पाययसुत्तनिबद्धं को
१ परस्योपदेशं ददति एवमेव दशविधं वैयावृत्त्यं कर्त्तव्यं परं खयं न कुर्वन्ति ॥ २ ॥ २ अत्र कुलं विज्ञेयमेकाचार्यस्य या तु संततिः । त्रयाणां कुलानां मिथः सापेक्षाणां गणो भवति ॥१॥ सर्वोऽपि ज्ञानदर्शनचरणगुणविभूषितानां श्रमणानां। समुदायः पुनः संघः गुणसमुदाय इतिकृत्वा ॥२॥ ३ प्राकृतभाषानिबद्धमेतच्छ्रुतं को
खनुकम्पनीयपष्टम्भ प्रसारणगुणविभ
jalt Education International
For Personal & Private Use Only
Page #342
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥ १७० ॥
वो जाणइ पणीय केणेयं ? । किं वा चरणेणं तू दाणेण विणा उ किं हवइ ॥ १ ॥” इति सूत्रं - व्याख्येयमर्थः - तद् व्याख्यानं निर्युक्त्यादिस्तदुभयं - द्वितयमिति तत्प्रत्यनीकता - "कोया वया य ते च्चिय ते चैव पमाय अप्पमाया य । मोक्खाहिगारियाणं जोइसजोणीहि किं कज्जं ? ॥ १ ॥” इत्यादिदूषणोद्भावनमिति । उक्ता कल्पस्थितिर्गर्भजमनुजाना| मेव तच्छरीरं च मातापितृहेतुकमिति तयोस्तदङ्गेषु हेतुत्वे विभागमाह -
ततो पितियंगा पं० तं०—अट्ठी अट्ठिमिंजा केसमंसुरोमनहे । तओ माउयंगा पं० तं० - मंसे सोणिते मत्थुलिंगे ( सू० २०९ )
सूत्रद्वयं कण्ठ्यं, केवलं पितुः - जनकस्याङ्गानि - अवयवाः पित्रङ्गानि प्रायः शुक्रपरिणतिरूपाणीत्यर्थः, अस्थि प्रतीतं १ अस्थिमिंजा-अस्थिमध्यरसः २ केशाश्च-शिरोजाः श्मश्रु च कूर्चः रोमाणि च - कक्षादिजातानि नखाश्च - प्रतीताः | केशश्मश्रुरोमनखमित्येकमेव प्रायः समानत्वादिति । मात्रङ्गानि आर्त्तवपरिणतिप्रायाणीत्यर्थः, मांसं प्रतीतं, शोणितं - रक्तं, मस्तुलिङ्गं - शेषं मेदः फिल्फिसादि, कपालमध्यवर्त्ति भेज्जकमित्येके । पूर्वोक्तस्थविरकल्पस्थितिप्रतिपन्नस्य विशिष्ट - निर्जराकारणान्यभिधातुमाह
तिहिं ठाणेहिं समणे णिग्गंथे महानिज्जरे महापज्जवसाणे भवति, तं- कया णं अहं अप्पं वा बहुयं वा सुयं अहिज्जि१ वा जानाति केनेदं प्रणीतं ? । किंवा दानेन विना चारित्रेण भवति इति ॥ १ ॥ २ काया व्रतानि च तान्येव प्रमादा अप्रमादाच त एव । मोक्षाधिकारिणां ज्योतियनिभिः किं कार्यम् ॥ २ ॥
For Personal & Private Use Only
३ स्थान
काध्ययने
उद्देशः ४
मातापि
त्रङ्गानि
सू० २०९
॥ १७० ॥
Page #343
--------------------------------------------------------------------------
________________
SANSAR
स्सामि, कया णमहमेकल्लविहारपडिमं उवसंपज्जित्ता णं विहरिस्सामि, कया णमहमपच्छिममारणंतितसंलेहणाझूसणासिते भत्तपाणपडियाइक्खिते पाओवगते कालं अणवकंखमाणे विहरिस्सामि, एवं स मणसा स वयसा स कायसा पागडेमाणे (पहारेमाणे) निग्गंथे महानिजरे महापज्जवसाणे भवति । तिहिं ठाणेहिं समणोवासते महानिजरे महापज्जवसाणे भवति, तं०–कया णमहमप्पं वा बहुयं वा परिग्गहं परिचइस्सामि १ कया णं अहं मुंडे भवित्ता आगारातो अणगारितं पव्वइस्सामि २ कया णं अहं अपच्छिममारणंतियसंलेहणाझूसणाझूसिते भत्तपाणपडियातिक्खते पाओवगते कालं अणवकखमाणे विहरिस्सामि ३, एवं स मणसा स वयसा स कायसा पागडेमाणे [जागर
माणे ] समणोवासते महानिजरे महापज्जवसाणे भवति (सू० २१०) 'तिही'त्यादि सुगम, नवरं महती निर्जरा-कर्मक्षपणा यस्य स तथा महत्-प्रशस्तमात्यन्तिकं वा पर्यवसानं-पर्यन्तं समाधिमरणतोऽपुनर्मरणतो वा जीवितस्य यस्य स तथा, अत्यन्तं शुभाशयत्वादिति, ‘एवं समणसत्ति एवमुक्त-18 लक्षणं त्रयं, स इति-साधुः 'मणस'त्ति मनसा इस्वत्वं प्राकृतत्वात्, एवं स वयसत्ति वचसा स 'कायस'त्ति कायेनेत्यर्थः, सकारागमः प्राकृतत्वादेव, त्रिभिरपि करणैरित्यर्थः, अथवा स्वमनसेत्यादि, प्रधारयन्-पर्यालोचयन् क्वचित्तु पागडेमाणेत्ति पाठस्तत्र प्रकटयन् व्यक्तीकुर्वन्नित्यर्थः । यथा श्रमणस्य तथा श्रमणोपासकस्यापि त्रीणि निर्जरादि-18 कारणानीति दर्शयन्नाह-तिही'त्यादि, कण्ठ्यं । अनन्तरं कर्मनिर्जरोक्का, सा च पुद्गलपरिणामविशेषरूपेतिपुद्गलपरिणामविशेषमभिधातुमाह
GANGNAKAUPASSA SASAKALA
For Personal & Private Use Only
Page #344
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ १७१ ॥
तिविहे पोग्गलपडिघाते, पं० तं० – परमाणुपोग्गले परमाणुपोग्गलं पप्प पडिहन्निज्जा लुक्खत्ताते वा पडिण्णिज्जा लोगंते वा पडिहन्निज्जा (सू० २११ ) तिविहे. चक्खू पं० तं - एगचक्खू बिचक्खू तिचक्खू, छउमत्थे णं मस्से एगचक्खू देवे बिचक्खू तहारूवे समणे वा माहणे वा उप्पन्ननाणदंसणधरे से णं तिचक्खुत्ति वत्तव्वं सिता ( सू० २१२ ) तिविधे अभिसमागमे पं० तं० उड्डुं अहं तिरियं, जया णं तहारूवस्स समणस्स वा माहणस्स वा अतिसेसे नाणदंसणे समुप्पज्जति से णं तप्पढमताते उड्डमभिसमेति ततो तिरितं ततो पच्छा अहे, अहोलोगे णं दुरभिगमे पन्न समणाउसो ! (सू० २१३ )
'तिविहे' इत्यादि, पुद्गलानाम् - अण्वादीनां प्रतिघातो - गतिस्खलनं पुद्गलप्रतिघातः, परमाणुश्चासौ पुद्गलश्च परमाणुपुद्गलः स तदन्तरं प्राप्य प्रतिहन्येत -गतेः प्रतिघातमापद्येत, रूक्षतया वा तथाविधपरिणामान्तरात् गतितः प्रतिहन्येत, लोकान्ते वा, परतो धर्मास्तिकायाभावादिति । पुद्गलप्रतिघातं च सचक्षुरेव जानातीति तन्निरूपणायाह'तिविहे' इत्यादि, प्रायः कण्ठ्यं, चक्षुः- लोचनं तद् द्रव्यतोऽक्षि भावतो ज्ञानं तद्यस्यास्ति स तद्योगाच्चक्षुरेव चक्षुष्मानित्यर्थः, स च त्रिविधः - चक्षुः सङ्ख्याभेदात्, तत्रैकं चक्षुरस्येत्येकचक्षुरेवमितरावपि, छादयतीति छद्म-ज्ञानावरणादि तत्र तिष्ठतीति छद्मस्थः, स च यद्यप्यनुत्पन्न केवलज्ञानः सर्व एवोच्यते तथापीहातिशयवत् श्रुतज्ञानादिवर्जितो विवक्षित इति एकचक्षुः चक्षुरिन्द्रियापेक्षया देवो द्विचक्षुः चक्षुरिन्द्रियावधिभ्याम्, उत्पन्नमावरणक्षयोपशमेन ज्ञानं च श्रुता| वधिरूपं दर्शनं च - अवधिदर्शनरूपं यो धारयति -वहति स तथा य एवंभूतः स त्रिचक्षुः, चक्षुरिन्द्रियपरमश्रुतावधिभि
For Personal & Private Use Only
३ स्थानकाध्ययने
उद्देशः ४
श्रमणश्रा
वकमनो
रथाः
सू० २१०-. २११
चक्षुः सू० २१२२१३
॥ १७१ ॥
Page #345
--------------------------------------------------------------------------
________________
SHABHARASHRS
रिति वक्तव्यं स्यात्, स हि साक्षादिवावलोकयति हेयोपादेयानि समस्तवस्तूनि, केवली विह न व्याख्यातः, केवलज्ञानदर्शनलक्षणचक्षुद्रंयकल्पनासम्भवेऽपि चक्षुरिन्द्रियलक्षणचक्षुष उपयोगाभावेनासत्कल्पतया तस्य चक्षुस्त्रयं न विद्यत इतिकृत्वेति, द्रव्येन्द्रियापेक्षया तु सोऽपि न विरुध्यत इति । चक्षुष्माननन्तरमुक्तः, तस्य चाभिसमागमो भवतीति तं दिग्भेदेन विभजयन्नाह-तिविहे'इत्यादि, अभीत्यर्थाभिमुख्येन न तु विपर्यासरूपतया समिति-सम्यक् न संशयतया तथा आ-मर्यादया गमनमभिसमागमो-वस्तुपरिच्छेदः। इहैव ज्ञानभेदमाह-'जया 'मित्यादि, 'अइसेस'त्ति शेषाणि-छद्मस्थज्ञानान्यतिक्रान्तमतिशेष-ज्ञानदर्शनं तच्च परमावधिरूपमिति संभाव्यते, केवलस्य न क्रमेणोपयोगो येन तत्प्रथमतयेत्यादि सूत्रमनवा स्यादिति, तस्य-ज्ञानादेरुत्पादस्य प्रथमता तत्प्रथमता तस्यां 'उर्दुति' ऊर्ध्वलोकमभिसमेति-समवगच्छति जानाति ततस्तियेगिति-तिर्यग्लोकं ततस्तृतीये स्थानेऽध इत्यधोलोकमभिसमेति, एवं च सामर्थ्यात् प्राप्तमधोलोको दुरभिगमः, क्रमेण पर्यन्ताधिगम्यत्वादिति, हे श्रमणायुष्मन्निति शिष्यामन्त्रणमिति । अनन्तरमभिसमागम उक्तः, स च ज्ञानं तच्चद्धि रिहैव वक्ष्यमाणत्वादिति ऋद्धिसाधात् तद्भेदानाह
तिविधा इड्डी पं० तं०-देविडी राइड्डी गणिड्डी १, देविड्डी तिविहा पं० सं०-विमाणिडी विगुव्वणिड़ी परियारणिड्डी २,
अहवा देविड्डी तिविहा पं० सं०-सचित्ता अचित्ता मीसिता ३, राइड्डी तिविधा पं० २०रन्नो अतियाणिड्डी रन्नो निजा_णिड्डी रण्णो बलवाहणकोसकोट्ठागारिडी ४, अहवा रातिड्डी तिविहा पं० त०-सचित्ता अचित्ता मीसिता ५, गणिड्डी तिविहा
पं० सं०-णाणिड्डी दंसणिड्डी चरित्तिड्डी६, अहवा गणिड्डी तिविहा पं० सं०-सचित्ता अचित्ता मीसिया ७, (सू० २१४)
*
dain Education International
For Personal & Private Use Only
Page #346
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ १७२ ॥
'तिविहा इड्डी' इत्यादि, सूत्राणि सप्त सुगमानि, नवरं देवस्य - इन्द्रादेर्ऋद्धिः ऐश्वर्य देवर्द्धिरेवं राज्ञः - चक्रवर्त्त्यादेर्गणिनो - गणाधिपतेराचार्यस्येति १ । विमानानां विमानलक्षणा वा ऋद्धिः - समृद्धिः, द्वात्रिंशल्लक्षादिकं बाहुल्यं महत्त्वं रत्नादिरमणीयत्वं चेति विमानर्द्धिः, भवति च द्वात्रिंशलक्षादिकं सौधर्मादिषु विमानबाहुल्यम्, यथोक्तम् - " बत्तीस अट्ठवीसा वारस अट्ठ चउरो सयसहस्सा । आरेण बंभलोगा विमाणसंखा भवे एसा ॥ १ ॥ पंचास चत्त छच्चेव सहस्सा लंतसुक्कसहसारे । सयचउरो आणयपाणएसु तिन्नारणच्चुयए ॥ २ ॥ एक्कारसुत्तर हेडिमेसु सत्तत्तरं च मज्झिमए । सयमेगं उवरिमए पंचेव अणुत्तरविमाणा ॥ ३ ॥” इति, उपलक्षणं चैतत् भवननगराणामिति, वैक्रियकरणलक्षणा ऋद्धिर्वैक्रियर्द्धिः, वैक्रियशरीरैर्हि जम्बूद्वीपद्वयमसङ्ख्यातान् वा द्वीपसमुद्रान् पूरयन्तीति, उक्तं च भगवत्याम् - " चमेरे णं भंते ! केमहिडिए जाव केवतियं च णं पभू विउब्वित्तए ?, गोयमा ! चमरे णं जाव पभू णं केवलकप्पं जंबुद्दीवं दीवं बहूहिं असुरकुमारेहिं देवेहि य देवीहि य आइन्नं जाव करेत्तए, अदुत्तरं च णं गोयमा ! पभू चमरे जाव तिरियमसंखेज्जे दीवसमुद्दे बहूहिं असुरकुमारेहिं आइन्ने जाव करित्तए, एस णं गोयमा ! चमरस्त ३ अयमेयारूवे विसयमेत्ते
१ द्वात्रिंशदष्टाविंशतिर्द्वादशाष्ट च चत्वारि शतसहस्राणि । आराद्रह्मलोकात् विमानसंख्यैषा भवेत् ॥ १ ॥ पंचाशचत्वारिंशत् षट् सहस्राणि लान्तकशुक्रसहस्रारेषु चत्वारि शतान्यानतप्राणतयोस्त्रीण्यारणाच्युतयोः ॥ २ ॥ अधस्तने एकादशाधिकं मध्यमे सप्तोत्तरं शतं उपरितने एकं शतं अनुत्तरविमानानि पंचैव ॥ ३ ॥ २ चमरो भदन्त ! कीदृशो महर्द्धिको यावत्कियद्विकुर्वयितुं प्रभुः ? गौतम ! चमरो यावत्समर्थः केवलकल्पं जंबूद्वीपं बहुभिरसुर कुमारनिकायैः देवैः देवीभिश्व आकीर्ण यावत् कर्त्तुं अथ च गौतम प्रभुखमरो यावत्तिर्यगसंख्येयद्वीपसमुद्रान् बहुभिर सुरकुमार निकायैराकीर्णान् यावत्कर्त्ता, एष गौतम । चमरस्य एतादृशखरूपः विषयमात्र उक्तः
For Personal & Private Use Only
३ स्थानकाध्ययने
उद्देशः ४
देवराजगणिऋद्धिः
सू० २१४
॥ १७२ ॥
Page #347
--------------------------------------------------------------------------
________________
बुइए, नो चेव णं संपत्तीए विउव्विसु ३, एवं सक्केऽवि दो केवलकप्पे जंबुद्दीवे दीवे जाव आइन्ने करेज"त्ति, परिचारणा-कामासेवा तदृद्धिः अन्यान् देवानन्यसत्का देवीः स्वकीया देवीरभियुज्यात्मानं च विकृत्य परिचारयती|त्येवमुक्तलक्षणेति २। सचित्ता-स्वशरीराममहिष्यादिसचेतनवस्तुसम्पत् अचेतना-वस्त्राभरणादिविषया मिश्रा-अलङ्कृतदेव्यादिरूपा ३। अतियानं-नगरप्रवेशः, तत्र ऋद्धि-तोरणहट्टशोभाजनसम्म दिलक्षणा निर्यानं-नगरान्निर्गमः तत्र ऋद्धिः-हस्तिकल्पनसामन्तपरिवारादिका बलं-चतुरङ्गं वाहनानि-वेगसरादीनि कोशो-भाण्डागारं कोष्ठा-धान्यभाज|नानि तेषामगारं-गेहं कोष्ठागारं धान्यगृहमित्यर्थः तेषां तान्येव वा ऋद्धिर्या सा तथा ४ । सचित्तादिका पूर्ववद् भावनीयेति ५। ज्ञानर्द्धिर्विशिष्टश्रुतसम्पत् , दर्शनर्द्धिः-प्रवचने निःशङ्कितादित्वं प्रवचनप्रभावकशास्त्रसम्पद्वा चारिबर्द्धिनिरतिचारता ६ । सचित्ता शिष्यादिका अचित्ता वस्त्रादिका मिश्रा तथैवेति ७ । इह च विकुर्वणादिऋद्धयोऽन्येषामपि भवन्ति, केवलं देवादीनां विशेषवत्यस्ता इति तेषामेवोक्ता इति । ऋद्धिसद्भावे च गौरवं भवतीति तद्भेदानाह
ततो गारवा पं० २०-इडीगारवे रसगारवे सातागारवे (सू० २१५) तिविधे करणे पं० २०-धम्मिते करणे अधम्मिए करणे धम्मिताधम्मिए करणे (सू० २१६) तिविहे भगवता धम्मे पं० २०-सुअधिज्झिते सुज्झातिते सुतवस्सिते, जया सुअधिज्झितं भवति तदा सुज्झातियं भवति जया सुज्झातियं भवति तदा सुतवस्सियं भवति, से सुअधिज्झिते सुज्झातिते सुतवस्सिते सुतक्खाते णं भगवता धम्मे पण्णत्ते (सू० २१७) १ न चैव संपत्या व्यकार्षांत् विकरोति विकरिष्यति । एवं शक्रोऽपि द्वौ केवलकल्पौ जंबूद्वीपौ द्वीपौ आकीर्णी यावत्कुर्यात् ॥
For Personal & Private Use Only
Page #348
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ १७३ ॥
'तओ गारवे 'त्यादि व्यक्तं, परं गुरोर्भावः कर्म वेति गौरवं तच्च द्वेधा - द्रव्यतो वज्रादेर्भावतोऽभिमानलो भलक्षणाशुभभाववत आत्मनः, तत्र भावगौरवं त्रिधा, तत्र ऋद्ध्या - नरेन्द्रादिपूजालक्षणया आचार्यत्वादिलक्षणया वा अभिमानादिद्वारेण गौरवं ऋद्धिगौरवं ऋद्धिप्रात्यभिमानाप्राप्त प्रार्थनाद्वारेणात्मनोऽशुभभावो भावगौरवमित्यर्थः एवमन्यत्रापि, नवरं रसो- रसनेन्द्रियार्थो मधुरादिः सातं - सुखमिति, अथवा ऋद्ध्यादिषु गौरवमादर इति । अनन्तरं चारित्र - र्द्धिरुक्ता, चारित्रं च करणमिति तद्भेदानाह - 'तिविहे' इत्यादि, कृतिः करणमनुष्ठानं, तच्च धार्मिकादिस्वामिभेदेन त्रिविधं तत्र धार्मिकस्य - संयतस्येदं धार्मिकमेवमितरे, नवरमधार्मिकः - असंयतस्तृतीयो देशसंयतः, अथवा धर्मे भवं धर्मो वा प्रयोजनमस्येति धार्मिकं, विपर्यस्तमितरत्, एवं तृतीयमपीति । धार्मिककरणमनन्तरमुक्तं तच्च धर्म | एवेतिं तद्भेदानाह - 'तिविहे' इत्यादि स्पष्टं केवलं भगवता महावीरेणेत्येवं जगाद सुधर्म्मस्वामी जम्बूस्वामिनं प्रतीति, सुष्ठु - कालविनयाद्याराधनेनाधीतं - गुरुसकाशात् सूत्रतः पठितं स्वधीतं, तथा सुष्ठु विधिना तत एव व्याख्यानेनार्थतः श्रुत्वा ध्यातम् - अनुप्रेक्षितं श्रुतमिति गम्यं सुध्यातम्, अनुप्रेक्षणाऽभावे तत्त्वानवगमेनाध्ययनश्रवणयोः प्रायोऽकृतार्थत्वादिति, अनेन भेदद्वयेन श्रुतधर्म्म उक्तः, तथा सुष्ठु - इहलोकाद्याशंसारहितत्वेन तपस्थितं - तपस्यानुष्ठानं, सुत|पस्थितमिति च चारित्रधर्म्म उक्त इति, त्रयाणामप्येषामुत्तरोत्तरतोऽविनाभावं दर्शयति - 'जया' इत्यादि व्यक्तं, परं निर्दोषाध्ययनं विना श्रुतार्थाप्रतीतेः सुध्यातं न भवति तदभावे ज्ञानविकलतया सुतपस्थितं न भवतीति भावः, यदेतत्-स्वधी - तादित्रयं भगवता वर्द्धमानस्वामिना धर्मः प्रज्ञप्तः 'से' त्ति स स्वाख्यातः - सुष्ट्क्तः सम्यग्ज्ञानक्रियारूपत्वात्, तयोश्चैका -
For Personal & Private Use Only
३ स्थान
काध्ययने
उद्देशः ४
सू० २१५
२१६२१७
॥ १७३ ॥
Page #349
--------------------------------------------------------------------------
________________
न्तिकात्यन्तिकसुखावन्ध्योपायत्वेन निरुपचरितधर्म्मत्वात्, सुगतिधारणाद्धि धर्म इति उक्तं च- " नाणं पयासयं सोहओ तवो संजमो य गुत्तिकरो । तिपि समाओगे मोक्खो जिणसासणे भणिओ ॥ १ ॥” इति [ ज्ञानं प्रकाशकं शोधकं तपः संयमस्तु गुप्तिकरः । त्रयाणामपि समायोगो मोक्षो जिनशासने भणितः ॥ १ ॥ ] णमिति वाक्यालङ्कारे । सुतपस्थितमिति चारित्रमुक्तं तच्च प्राणातिपातादिविनिवृत्तिस्वरूपमिति तस्या भेदानाह
तिविधा बाबत्ती पं० तं० - जाणू अजाणू वितिगिच्छा, एवमज्झोववज्जणा परियावज्जणा ( सू० २१८ ) तिविधे अंते पं० तं०—लोगंते वेयंते समयंते ( सू० २१९ ) ततो जिणा पं० तं० ओहिणाणजिणे मणपज्जवणाणजिणे केवलणाणजिणे १, ततो केवली पं० तं० - ओहिनाणकेवली मणपज्जवनाणकेवली केवलनाणकेवली २, तओ अरहा, पं० तं०—ओहिनाणअरहा मणपज्जवनाणअरहा केवलनाणअरहा ३ ( सू० २२० )
'तिविहे 'त्यादि, व्यावर्त्तनं व्यावृत्तिः कुतोऽपि हिंसाद्यवधेर्निवृत्तिरित्यर्थः, सा च या ज्ञस्य - हिंसादेर्हेतु स्वरूपफलविदुषो ज्ञानपूर्विका व्यावृत्तिः, सा तदभेदात् जाणुत्ति गदिता, या त्वज्ञस्याज्ञानात् सा अजाणू इत्यभिहिता, या तु विचिकित्सातः- संशयात् सा निमित्तनिमित्तिनोरभेदाद्विचिकित्सेत्यभिहिता । व्यावृत्तिरित्यनेनानन्तरं चारित्रमुक्तं तद्विपक्षश्चाशुभाध्यवसायानुष्ठाने इति तयोरधुना भेदानतिदेशत आह— 'एव' मित्यादि सूत्रे, 'एव' मिति व्यावृत्तिरिव त्रिधा 'अज्झोववजण 'त्ति अध्युपपादनं क्वचिदिन्द्रियार्थे अभ्युपपत्तिरभिष्वङ्ग इत्यर्थः तत्र जानतो विषयजन्यमनर्थ
For Personal & Private Use Only
Page #350
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ १७४ ॥
या तत्राध्युपपत्तिः सा जाणू या त्वजानतः सा अजाणू या तु संशयवतः सा विचिकित्सेति, 'परियावजण 'त्ति पर्यापदनं पर्यापत्तिरासेवेतियावत् साऽप्येवमेवेति । 'जाणु'त्ति ज्ञः, स च ज्ञानात् स्यादित्युक्तं ज्ञानं चातीन्द्रियार्थेषु | प्रायः शास्त्रादिति शास्त्रभेदेन तद्भेदानाह - 'तिविहे अंते' इत्यादि, अमनमधिगमनमन्तः - परिच्छेदः, तत्र लोको-लोकशास्त्रं तत्कृतत्वात् तदध्येयत्वाच्चार्थशास्त्रादिः तस्मादन्तो निर्णयस्तस्य वा परमरहस्यं पर्यन्तो वेति लोकान्तः, एवमितरावपि, नवरं वेदा ऋगादयः ४ समया जैनादिसिद्धान्ता इति । अनन्तरं समयान्त उक्तः, समयश्च जिनकेवल्यईच्छन्दवाच्यैरुक्तः सम्यग्भवतीति जिनादिशब्दवाच्यभेदानभिधातुं त्रिसूत्रीमाह - 'तओ जिणे'त्यादि, सुगमा, नवरं रागद्वेषमोहान् जयन्तीति जिना :- सर्वज्ञाः, उक्तं च- "रागो द्वेषस्तथा मोहो, जितो येन जिनो ह्यसौ । अस्त्रशस्त्रा| क्षमालत्वादन्नेवानुमीयते ॥ १ ॥” इति, तथा जिना इव ये वर्त्तन्ते निश्चयप्रत्यक्षज्ञानतया तेऽपि जिनास्तत्रावधिज्ञानप्रधानो जिनोऽवधिजिनः एवमितरावपि, नवरमाद्यावुपचरितावितरो निरुपचारः, उपचारकारणं तु प्रत्यक्षज्ञानित्वमिति, केवलम् - एकमनन्तं पूर्ण वा ज्ञानादि येषामस्ति ते केवलिनः उक्तं च- " केसिणं केवलकप्पं लोगं जाणंति तह य पासंति । केवलचरित्तणाणी तम्हा ते केवली होंति ॥ १ ॥” इति इहापि जिनवद् व्याख्या, अर्हन्ति देवादिकृतां पूजामित्यर्हन्तः, अथवा नास्ति रहः प्रच्छन्नं किञ्चिदपि येषां प्रत्यक्षज्ञानित्वात्ते अरहसः, शेषं प्राग्वत् । एते च सलेश्या अपि भवन्तीति लेश्याप्रकरणमाह
१ कृत्स्नं केवलकल्पं लोकं जानाति पश्यति च । केवलचारित्रज्ञानी तस्मात्स केवली भवति ॥ १ ॥
For Personal & Private Use Only
३ स्थान
काध्ययने
उद्देशः ४ सू०२१८
२१९
अवधि
जिनाद्याः
सू० २२०
॥ १७४ ॥
Page #351
--------------------------------------------------------------------------
________________
ततो लेसाओ दुब्भिगंधाओ पं० तं० — कण्हलेसा णीललेसा काउलेसा १, तओ लेसाओ सुब्भिगंधातो पं० तं० तेऊ० पम्ह० सुकलेसा २ एवं दोग्गतिगामिणीओ ३ सोगतिगामिणीओ ४ संकिलिट्ठाओ ५ असंकिलिट्ठाओ ६ अमणुन्नाओ ७ मणुन्नाओ ८ अविसुद्धाओ ९ विसुद्धाओ १० अप्पसत्थाओ ११ पसत्थाओ १२ सीतलुक्खाओ १३ णिडुहाओ १४ (सू० २२१ ) तिविहे मरणे पं० तं बालमरणे पंडियमरणे बालपंडियमरणे, बालमरणे तिविहे पं० तं०—ठितलेसे संकिलिट्ठलेसे पज्जवजातलेसे, पंडियमरणे तिविहे पं० तं० - ठितलेसे असंकिलिट्ठलेसे पज्जवजातले से ३, वालपंडितमरणे तिविधे पं० तं० - ठितलेस्से असंकिलिट्ठलेसे अपज्जवजातलेसे ४ ( सू० २२२ )
'तओ' इत्यादि सुगमं, नवरं 'दुभिगंधाओ'त्ति दुरभिगन्धा दुर्गन्धाः, दुरभिगन्धत्वं च तासां पुद्गलात्मकत्वात्, पुद्गलानां च गन्धादीनां अवश्यंभावादिति, आह च - "जह गोमडस्स गंधो सुणगमडस्स व जहा अहिमडस्स । एत्तोवि अनंतगुणो लेसाणं अप्पसत्थाणं ॥ १ ॥” इति नामानुसारी चासां वर्णः कपोतवर्णा लेश्या कपोतलेश्या, धूम्रवर्णेत्यर्थः, 'सुभिगंधाओ'त्ति सुरभिगन्धयः, आह च - "जैह सुरभिकुसुमगंधो गंधो वासाण पिस्समाणाणं । एत्तोवि अनंतगुणो पसत्थलेसाण तिहंपि ॥ १ ॥” इति, तेजो- वह्निस्तद्वर्णा लेश्या लोहितवर्णेत्यर्थः, तेजोलेश्येति, पद्मगर्भ
१ यथा गोशवस्य गन्धो श्वशवस्याहिशवस्य वा गन्धः इतोऽप्यनन्तगुणोऽप्रशस्तानां लेश्यानां गन्धः ॥ १ ॥ २ यथा सुरभिकुसुमगन्धो गन्धो वासानां पिष्यमाणानां । इतोऽप्यनन्तगुणः प्रशस्तानां तिसृणामपि लेश्यानाम् ॥ १ ॥
For Personal & Private Use Only
Page #352
--------------------------------------------------------------------------
________________
श्रीस्थाना
गसूत्र. वृत्तिः
॥१७५॥
वर्णा लेश्या पीतवर्णेत्यर्थः पद्मलेश्या, शुक्ला प्रतीता, एवंकरणात्प्रथमसूत्रवत् । तओं' इत्याद्यभिलापेन शेषसूत्राण्यध्येया- ३ स्थाननीति, तत्र दुर्गति-नरकतिर्यग्रूपां गमयन्ति प्राणिनमिति दुर्गतिगामिन्यः, सुगतिः-मनुष्यदेवगतिरूपा, सक्लिष्टाः सङ्- काध्ययने क्लेशहेतुत्वादिति, विपर्ययः सर्वत्र सुज्ञानः, अमनोज्ञाः अमनोज्ञरसोपेतपुद्गलमयत्वात्, अविशुद्धा वर्णतः, अप्रशस्ताः- | उद्देशः४ अश्रेयस्योऽनादेया इत्यर्थः, शीतरूक्षाः स्पर्शतः आद्याः, द्वितीयास्तु स्निग्धोष्णाः स्पर्शत एवेति । अनन्तरं लेश्या उक्ता, लेश्यामरणे अधुना तद्विशेषितमरणनिरूपणायाह-'तिविहे' इत्यादि सूत्रचतुष्टयं, बालः-अज्ञस्तद्वद् यो वर्त्तते विरतिसाधकविवेकविकलत्वात् स बाल:-असंयतस्तस्य मरणं बालमरणम् , एवमितरे, केवलं-पडिधातोर्गत्यर्थत्वेन ज्ञानार्थत्वाद्विरतिफ- २२२ लेन फलवद्विज्ञानसंयुक्तत्वात् पण्डितो-बुद्धतत्त्वः संयत इत्यर्थः, तथा अविरतत्वेन बालत्वाद्विरतत्वेन च पण्डितत्वाद् बालपण्डितः-संयतासंयत इति, स्थिता-अवस्थिता अविशुध्यन्त्यसक्लिश्यमाना च लेश्या कृष्णादिर्यस्मिन् तत्स्थितलेश्यः, सक्लिष्टा-सक्लिश्यमाना सक्लेशमागच्छन्तीत्यर्थः, सा लेश्या यस्मिंस्तत्तथा, तथा पर्यवाः-पारिशेष्याद्विशुद्धिविशेषाः प्रतिसमयं जाता यस्यां सा तथा, विशुद्ध्या वर्द्धमानेत्यर्थः, सा लेश्या यस्मिंस्तत्तथेति, अत्र प्रथमं कृष्णादि|लेश्यः सन् यदा कृष्णादिलेश्येष्वेव नारकादिषूपद्यते तदा प्रथमं भवति, यदा तु नीलादिलेश्यः सन् कृष्णादिलेश्येष-15 पद्यते तदा द्वितीयं, यदा पुनः कृष्णलेश्यादिः सन् नीलकापोतलेश्येषूपद्यते तदा तृतीयम् , उक्तं चान्त्यद्वयसंवादि
॥१७५॥ भगवत्याम् यदुत-"'से णूणं भंते ! कण्हलेसे नीललेसे जाव सुक्कलेसे भवित्ता काउलेसेसु नेरइएसु उववज्जइ?, हंता,
१ अथ नूनं भदन्त ! कृष्णलेश्यो नीललेश्यो यावच्छुक्ललेझ्यो भूत्वा कापोतलेश्येषु नैरयिकेघूत्पद्यते
an Education intora
For Personal & Private Use Only
Page #353
--------------------------------------------------------------------------
________________
गोयमा!, से केणटेणं भंते! एवं वुच्चइ?, गोयमा! लेसाठाणेसु संकिलिस्समाणेसु वा विसुज्झमाणेसु वा काउलेस्सं परिणमइ २ काउलेसेसु नेरइएसु उववजई"त्ति, एतदनुसारेणोत्तरसूत्रयोरपि स्थितलेश्यादि विभागो नेय इति । पण्डितमरणे सक्लिश्यमानता लेश्याया नास्ति संयतत्वादेवेत्ययं बालमरणाद्विशेषः, बालपण्डितमरणे तु सक्लिश्यमानता विशुद्ध्यमानता च लेश्याया नास्ति, मिश्रत्वादेवेत्ययं विशेष इति । एवं च पण्डितमरणं वस्तुतो द्विविधमेव, सक्लिश्यमानलेश्यानिषेधे अवस्थितवर्द्धमानलेश्यत्वात् तस्य, त्रिविधत्वं तु व्यपदेशमात्रादेव, बालपण्डितमरणं त्वेकविधमेव, सक्लिश्यमानपर्यवजातलेश्यानिषेधे अवस्थितलेश्यत्वात् तस्येति, त्रैविध्यं त्वस्येतरव्यावृत्तितो व्यपदेशत्रयप्रवृत्तेरिति । मरणमनन्तरमुक्त, मृतस्य तु जन्मान्तरे यथाविधस्य यद्वस्तुत्रयं यस्मै सम्पद्यते तस्य तत्तस्मै दर्शयितमाह
ततो ठाणा अव्ववसितस्स अहिताते असुभाते अखमाते अणिस्सेसाते अणाणुगामियत्ताते भवंति, तं०-से णं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते णिग्गंथे पावयणे संकिते कंखिते वितिगिच्छिते भेदसमावन्ने कलुससमावन्ने निग्गंथं पावयणं णो सद्दहति णो पत्तियति णो रोएति तं परिस्सहा अभिजुंजिय २ अमिभवंति, णो से परिस्सहे अभिजुंजिय २ अभिभवइ १, से णं मुंडे भवित्ता अगारातो अणगारितं पव्वतिते पंचहिं महव्वएहिं संकिते जाव कलुससमावन्ने पंच महव्वताई नो सदहति जाव णो से परिस्सहे अभिजुंजिय २ अभिभवति, से णं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते छहिं
१ गौतमैवं, अथ केनार्थेन भदन्तैवमुच्यते गौतम! लेश्यास्थानेषु संक्लिश्यमानेषु विशुध्यमानेषु वा कापोतलेश्यां परिणमते परिणम्य च कापोतलेश्येषु | नैरयिकेषूत्पद्यते.
For Personal & Private Use Only
Page #354
--------------------------------------------------------------------------
________________
श्रीस्थानाजीवनिकाएहिं जाव अभिभवइ ३ । ततो ठाणा ववसियस्स हिताते जाव आणुगामितत्ताते भवंति, तं०-से णं मुंडे
३ स्थानगसूत्र
भवित्ता अगारातो अणगारियं पव्वतिते णिग्गंथे पावयणे णिस्संकिते णिकखिते जाव नो कलुससमावन्ने णिग्गंथं पावयणं काध्ययने वृत्तिः
सद्दहति पत्तियति रोतेति से परिस्सहे अभिमुंजिय २ अमिभवति, नो तं परिस्सहा अभिमुंजिय २ अभिभवंति १, से उद्देशः४
णं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते समाणे पंचहिं महब्वएहिं हिस्संकिए णिकखिए जाव परिस्सहे अभिजु॥१७६॥
शङ्कितेतजिय २ अभिभवइ, नो तं परिस्सहा अभिजुंजिय २ अभिभवंति २, से णं मुंडे भवित्ता अगाराओ अणगारियं पव्वइए रत्वाद्यहिछहिं जीवनिकाएहिं हिस्संकिते जाव परिस्सहे अमिजुंजिय २ अभिभवति, नो तं परिस्सहा अभिजुंजिअ २ अमिभ
तादिकवंति ३ (सू० २२३)
स्वाय 'तओ ठाणे'त्यादि, त्रीणि. स्थानानि-प्रवचनमहाव्रतजीवनिकायलक्षणानि अव्यवसितस्य-अनिश्चयवतोऽपराक्रमवतो सू०२२३ वाऽहिताय-अपथ्यायासुखाय-दुःखाय अक्षमाय-असङ्गतत्वाय अनिःश्रेयसाय-अमोक्षायाननुगामिकत्वाय-अशुभानुबन्धाय भवन्ति, 'से णं'ति यस्य त्रीणि स्थानान्यहितादित्वाय भवन्ति स शङ्कितो-देशतः सर्वतो वा संशयवान्, कावित्तस्तथैव मतान्तरस्यापि साधुत्वेन मन्ता विचिकित्सितः-फलं प्रति शङ्कोपेतः अत एव भेदसमापन्नो-द्वैधीभावमापत्रः |-एवमिदं न चैवमितिमतिकः कलुषसमापन्नो-नैतदेवमितिप्रतिपत्तिकः, ततश्च निर्ग्रन्थानामिदं नैर्ग्रन्थं प्रशस्तं प्रगतं ||
प्रथमं वा वचनमिति प्रवचनम्-आगमो दीर्घत्वं प्राकृतत्वात्, न श्रद्धत्ते सामान्यतो न प्रत्येति-न प्रीतिविषयीकरोति | 13 नो रोचयति-न चिकीर्षाविषयीकरोति 'त'मिति य एवंभूतस्तं प्रव्रजिताभासं परिसह्यन्त इति परीषदा:-क्षुदादयः अ-15
॥१७६॥
For Personal & Private Use Only
Page #355
--------------------------------------------------------------------------
________________
भियुज्य २-सम्बन्धमुपगत्य प्रतिस्पर्ध वा अभिभवन्ति-न्यक्कुर्वन्तीति, शेषं सुगमम् । उक्तविपर्ययसूत्र प्राग्वत्, किन्तु | हितम्-अदोषकरमिह परत्र चात्मनः परेषां च पथ्यान्नभोजनवत्, सुखम्-आनन्दस्तृषितस्य शीतलजलपान इव क्षमम्-उचितं तथाविधव्याधिव्याघातकौषधपानमिव निःश्रेयसं-निश्चितं श्रेयः-प्रशस्यं भावतः पञ्चनमस्कारकरणमिव अनुगामिकम्-अनुगमनशीलं भास्वरद्रव्यजनितच्छायेवेति । अयं चैवंविधः साधुरिहैव पृथिव्यां भवतीत्यर्थेन सम्बन्धेन पृथिवीस्वरूपमाह
एगमेगा णं पुढवी तिहिं वलएहिं सव्वओ समंता संपरिक्खित्ता, तं०-घणोदधिवलएणं घणवातवलएणं तणुवायवलतेणं
(सू० २२४) णेरइया णं उक्कोसेणं तिसमतितेणं विग्गहेणं उववजंति, एगिदियवजं जाव वेमाणियाणं (सू० २२५) 'एगमेगे'त्यादि, एकैका पृथ्वी रत्नप्रभादिका सर्वतः, किमुक्तं भवति?-समन्तादथवा दिक्षु विदिक्षु चेत्यर्थः 'सम्परिक्षिप्ता' वेष्टिता आभ्यन्तरं घनोदधिवलयं ततः क्रमेणेतरे, तत्र घनः-स्त्यानो हिमशिलावत् उदधिः-जलनिचयः स चासौ स चेति घनोदधिः स एव वलयमिव वलयं-कटकं घनोदधिवलयं तेन, एवमितरे अपि, नवरं घनश्चासौ वा-18 तश्च तथाविधपरिणामोपेतो घनवातः, एवं तनुवातोऽपि तथाविधपरिणाम एवेति, भवन्त्यत्र गाथाः-निवि अ फुसंति अलोगं चउसुंपि दिसासु सव्वपुढवीओ । संगहिया वलएहिं विक्खंभं तेसि वोच्छामि ॥१॥ छच्चेव १ अद्धपंचम २
१ नैव च स्पृशंति अलोकं चतसृष्वपि दिक्षु सर्वाः पृथ्व्यः संगृहीता वलयैर्विष्कभं तेषां वक्ष्ये ॥ १॥ षट् चैवार्द्धपञ्चमानि ॥
RECARRRRA
१० २२५)
For Personal & Private Use Only
Page #356
--------------------------------------------------------------------------
________________
श्रीस्थानानसूत्रवृत्तिः
गाउयस वसत्तिविधिमभिधा प्रसानां हि बसतो द्वितीयेन
॥१७७॥
महेण-वशी तदुत्पत्तिविधिव पक्खेवो अहो माहासंखेण निहिता
जोयण सद्धं च ३ होइ रयणाए । उदही १ घण २ तणुवाया ३ जाहासंखेण निद्दिष्टा ॥२॥ तिभागो १ (योजनस्य | ३ स्थानगाउयं चेव २ तिभागो गाउयस्स य३ । आइधुवे पक्खेवो अहो अहो जाव सत्तमिअं॥३॥” इति, एतासु च पृथि- काध्ययने वीषु नारका एव उत्पद्यन्त इति तदुत्पत्तिविधिमभिधातुमाह-'नेरइया ण'मित्यादि, त्रयः समयास्त्रिसमयं तद्यत्रास्ति स उद्देशः४ त्रिसमयिकस्तेन विग्रहेण-वक्रगमनेन, 'उक्कोसेणं ति सानां हि त्रसनाड्यन्तरुत्पादात् वक्रद्वयं भवति, तत्र च त्रय घनोदध्याएव समयाः, तथाहि-आग्नेयदिशो नैर्ऋतदिशमेकेन समयेन गच्छति, ततो द्वितीयेन समश्रेण्याऽधस्ततस्तृतीयेन वायव्य दिवलयादिशि समश्रेण्यैवेति, सानामेव त्रसोत्पत्तावेवंविध उत्कर्षेण विग्रह इत्याह-'एगेंदिये'त्यादि, एकेन्द्रियास्त्वेकेन्द्रियेषु पञ्च- नि विग्रसामयिकेनाप्युत्पद्यन्ते, यतस्ते बहिस्तात् त्रसनाडीतो बहिरप्युत्पद्यन्ते, तथाहि-"विदिसाउ दिसं पढमे बीए पइसरह होत्पादः लोयनाडीए । तइए उप्पिं धावइ चउत्थए नीइ बाहिं तु ॥ १॥ पंचमए विदिसीए गंतुं उप्पज्जए उ एगिदि"त्ति स- सू०२२४म्भव एवायं, भवति तु चतुःसामयिक एव, भगवत्यां तथोक्तत्वादिति, तथाहि-"अपज्जत्तगसुहुमपुढविकाइए णं २२५ भंते ! अहेलोगखेत्तनालीए बाहिरिल्ले खेत्ते समोहए समोहणित्ता जे भविए उड्डलोयखेत्तनालीए बाहिरिल्ले खेत्ते अपजत्तसुहुमपुढविकाइयत्ताए उववज्जित्तए से णं भंते! कतिसमइएणं विग्गहेणं उववज्जेज्जा, गो०! तिसमइएण वा चउसम
१ योजनं सार्द्धं च भवति रत्नायां उदधिधनतनुवाता यथासबेन निर्दिष्टाः ॥ २॥ योजनविभागः गव्यूतं गव्यूतत्रिभागश्च आदिध्रुवे प्रक्षेपः अधः अधः यावत्सप्तम्याम् ॥ ३ ॥२ विदिशो दिशि प्रथमे द्वितीये प्रविशति लोकनाड्यां तृतीये उपरि धावति चतुर्थे नाड्या बहिर्निर्गच्छति ॥१॥ विदिशि पंचमे गत्वा उत्पद्यते एकेन्द्रियत्वेन । ३ अपर्याप्तसूक्ष्मपृथ्वीकायिको भदन्ताधोलोकक्षेत्रनाज्या बाह्ये क्षेत्रे समवद्दतः समवहत्य यो भव्य ऊर्ध्वलोकक्षेत्रनाज्या बाह्ये क्षेत्रे-सा॥१७७॥ | पर्याप्तसूक्ष्मपृथ्वीकायतया उत्पत्तुं स भदन्त ! कतिसामयिकेन विग्रहेण उत्पद्येत?, गौतम ! त्रिसामयिकेन वा चतुःसाम.
dan Education International
For Personal & Private Use Only
Page #357
--------------------------------------------------------------------------
________________
इएण वा विग्गहेण उववजेजा” इत्यादि, विशेषणवत्यामप्युक्तम्-"सुत्ते चउसमयाओ नत्थि गई उ परा विणिहिट्ठा । जुज्जइ य पंचसमया जीवस्स इमा गई लोए ॥१॥ जो तमतमविदिसाए समोहओ बंभलोगविदिसाए । उववजई गईए सो नियमा पंचसमयाए ॥२॥ उववायाभावाओ न पंचसमयाहवा न संतावि । भणिया जह चउसमया महलबंधे न सन्तावि ॥ ३ ॥” इति, अत उक्तम्-'एगिदियवजंति, यावद्वैमानिकानामिति-वैमानिकान्तानां जीवानां त्रिसामयिक उत्कर्षेण विग्रहो भवतीति भावः । मोहवतां त्रिस्थानकमभिधायाधुना क्षीणमोहस्य तदाह
खीणमोहस्स णं अरहओ ततो कम्मंसा जुगवं खिजंति, तं०-नाणावरणिजं दसणावरणिजं अंतरातियं (सू० २२६) अमितीणक्खत्ते तितारे पं०१ एवं सवणो २ अस्सिणी ३ भरणी ४ मगसिरे ५ पूसे ६ जेट्ठा ७ (सू० २२७) धम्मातो णं अरहाओ संती अरहा तिहिं सागरोवमेहिं तिचउब्भागपलिओवमऊणएहिं वीतिकंतेहिं समुप्पन्ने (सू० २२८) समणस्स णं भगवओ महावीरस्स जाव तच्चाओ पुरिसजुगाओ जुगंतकरभूमी, मल्ली णं अरहा तिहिं पुरिससएहिं सद्धिं मुंडे भवित्ता जाव पव्वतिते, एवं पासेवि (सू० २२९) समणस्स णं भगवतो महावीरस्स तिनि सया चउद्दसपुव्वीणं अजिणाणं जिणसंकासाणं सव्वक्खरसन्निवातीणं जिण इव अवितहवागरमाणाणं उक्कोसिया चउद्दसपुव्विसंपया हुत्था (सू० २३०) तओ तित्थयरा चकवट्टी होत्था तं०-संती कुंथू अरो ३ (सू० २३१)
१ विकेन वापि विग्रहेणोत्पद्यते॥२ सूत्रे चतुःसमयाया गयाः परा गतिर्न निर्दिष्टा युज्यते च पंचसमया जीवस्यैषा गतिलोंके ॥१॥ यस्तमस्तमोविदिशि समवहतो ब्रह्मलोकविदिशि उत्पयते स नियमात् पंचसमयया गया ॥२॥ उत्पादाभावान्न पंचसमया अथवा सत्यपि न भणिता यथा चतुःसमया महत्प्रबन्धे सत्यपि ॥३॥
dain Education International
For Personal & Private Use Only
Page #358
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ १७८ ॥
'खीणें'त्यादि 'क्षीणमोहस्य' क्षीणमोहनीयकर्म्मणोऽर्हतो - जिनस्य त्रयः कर्माशाः - कर्म्मप्रकृतय इति उक्तं च"चरमे नाणावरणं पंचविहं दंसणं चउविगप्पं । पंचविहमंतरायं खवइत्ता केवली होइ ॥ १ ॥” इति शेषं कण्ठ्यम् । अनन्तरमशाश्वतानां त्रिस्थानकमुक्तम्, अधुना शाश्वतानां तदाह- 'अभी' त्यादि सूत्राणि सप्त कण्ठ्यानीति । परम्परसूत्रे क्षीणमोहस्य त्रिस्थानकमुक्तमधुना तद्विशेषाणां तीर्थकृतां तदाह - 'धम्मे' त्यादि प्रकरणं, 'तिचउन्भाग'त्ति त्रिभिश्चतुर्भागैः- पादैः पल्योपमस्य सत्कैरूनानि त्रिचतुर्भागपल्योपमोनानि तैर्व्यतिक्रान्तैरिति, उक्तं च- " धम्मजिणाओ |संती तिहिउ तिश्व भागपलियऊणेहिं । अयरेहिं समुप्पन्नो "त्ति । 'समणस्से त्यादि, युगानि पञ्चवर्षमानानि कालविशेषा लोकप्रसिद्धानि वा कृतयुगादीनि तानि च क्रमव्यवस्थितानि ततश्च पुरुषा गुरुशिष्यक्रमिणः पितापुत्रक्रमवन्तो वा युगानीव पुरुषयुगानि, पुरुषसिंहवत्समासः, ततश्च पञ्चम्या द्वितीयार्थत्वात् तृतीयं पुरुषयुगं यावत्, जम्बूस्वामिनं या - वदित्यर्थः, 'युग'त्ति पुरुषयुगं तदपेक्षयाऽन्तकराणां भवान्तकारिणां निर्वाणगामिनामित्यर्थः, भूमिः - कालो युगान्तकरभूमिः, इदमुक्तं भवति-भगवतो वर्द्धमानस्वामिनस्तीर्थे तस्मादेवावधेस्तृतीयं पुरुषं जम्बूस्वामिनं यावन्निर्वाणमभूत्, तत उत्तरं तद्द्व्यवच्छेद इति । 'मल्ली' त्यादि सूत्रद्वयं तत्र संवादः - "एगो भगवं वीरो पासो मल्ली य तिहिं तिहिं सए - हिं" ति मल्लिजिनः स्त्रीशतैरपि त्रिभिः । 'समणे' त्यादि, 'अजिणाणं' ति असर्वज्ञत्वेन जिनसंकाशानां सकलसंशयच्छेद१ चरमसमये पंचविधं ज्ञानावरणं चतुर्विकल्पं दर्शनावरणं अंतरायं पंचविधं क्षपयित्वा केवली भवति ॥ १ ॥ • धर्मजिनाच्छान्तिः चतुर्भागोनपस्यैस्त्रिभिः पत्यैः त्रिभिरतरैः समुत्पन्नः ॥
For Personal & Private Use Only
३ स्थानकाध्ययने
उद्देशः ४
सू० २२६२३१
॥ १७८ ॥
Page #359
--------------------------------------------------------------------------
________________
कत्वेन सर्वे-सकला अक्षरसन्निपाता:-अकारादिसंयोगा विद्यन्ते येषां ते तथा स्वार्थिकेन्प्रत्ययोपादानात् तेषां, विदितसकलवाङ्मयानामित्यर्थः, 'वागरमाणाण'न्ति व्यागृणतां व्याकुर्वतामित्यर्थः । 'तओ' इत्यादि, अत्रोक्तम्-"संती कुंथू अ अरो अरहंता चेव चक्कवट्टी य । अवसेसा तित्थयरा मंडलिआ आसि रायाणो ॥१॥” इति । तीर्थकराश्चैते विमानेभ्योऽवतीर्णा इति विमानत्रिस्थानकमाह
ततो गेविजविमाणपत्थडा पन्नत्ता तं०-हिडिमगेविज्जविमाणपत्थडे मज्झिमगेविजविमाणपत्थडे उपरिमगेविजविमाणपत्थडे, हिडिमगेविजविमाणपत्थडे तिविहे पं० २०-हेट्ठिम २ गेविजविमाणपत्थडे हेहिममज्झिमगेविज विमाणपत्थडे हेट्रिमउवरिमगेविजविमाणपत्थडे, मज्झिमगेविजविमाणपत्थडे तिविहे पं० तं०-मज्झिमहेछिमगेवेज्जविमाणपत्थडे मज्झिम २गेविज० मज्झिमउवरिमगेविज०, उवरिमगेविजविमाणपत्थडे तिविहे पं० त०-उवरिमहेछिमगेविज० उवरिममज्झिमगेविज० उवरिम २ गेविजविमाणपत्थडे (सू० २३२) जीवाणं तिहाणणिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिसु वा चिणिति वा चिणिस्संति वा, तं०-इत्थिणिव्वत्तिते पुरिसनिव्वत्तिए णपुंसगनिव्वत्तिते, एवं चिणउवचिणबंधउदीरवेद तह णिज्जरा चेव (सू० २३३) तिपतेसिता खंधा अणंता पण्णत्ता, एवं जाव तिगुणलुक्खा पोग्गला अर्णता पन्नत्ता । (सू० २३४ ) तिहाणं समत्तं ततियं अज्झयणं समत्तं ॥
१ शान्तिः कुन्थुश्वारश्च अर्हन्तश्चैव चक्रवर्तिनश्च । अवशेषास्तीर्थकरा मांडलिकराजा आसन् ॥१॥
For Personal & Private Use Only
Page #360
--------------------------------------------------------------------------
________________
श्रीस्थाना- | ङ्गसूत्रवृत्तिः
॥१७९॥
'तओं' इत्यादि, लोकपुरुषस्य ग्रीवास्थाने भवानि अवेयकानि तानि च तानि विमानानि च तेषां प्रस्तटा-रचनाविशे- ३ स्थानवन्तः समूहाः । इयं च अवेयकादिविमानवासिता कर्मणः सकाशात् भवतीति कर्मणः त्रिस्थानकमाह-'जीवा-18 काध्ययने ण'मित्यादि, सूत्राणि षट् , तत्र त्रिभिः स्थानैः-स्त्रीवेदादिभिर्निर्वर्तितान्-अर्जितान् पुद्गलान् पापकर्मतया अशुभकर्म
उद्देशः४ त्वेनोत्तरोत्तराशुभाध्यवसायतश्चितवन्तः-आसंकलनत एवमुपचितवन्तः-परिपोषणत एव बद्धवन्तो-निर्मापणतः उदी
सू०२३२
२३४ रितवन्तः-अध्यवसायवनानुदीर्णोदयप्रवेशनतः वेदितवन्तः अनुभवनतः निर्जरितवन्तः प्रदेशपरिशाटनतः, सङ्ग्रहणीगाथार्द्धमत्र-'एवं चिणउवचिणबंधउदीरवेय तह निजरा चेव'त्ति एवं मिति यथैकं कालत्रयाभिलापेनोक्तं तथा सर्वाण्यपीति । कर्म च पुद्गलात्मकमिति पुद्गलस्कन्धान प्रति त्रिस्थानकमाह-तिपएसिए'त्यादि, स्पष्टमिति, सर्वसूत्रेषु व्याख्यातशेष कण्ठ्यमिति ॥ त्रिस्थानकस्य चतुर्थोद्देशकः समाप्तः ॥ तत्समाप्तौ च श्रीमदभयदेवसूरिविरचितस्थानाङ्गविवरणे तृतीयं त्रिस्थानकाख्यमध्ययनं समाप्तमिति । समाप्तं तृतीयमध्ययनम् ॥
॥ इति श्रीमदभयदेवसूरिवरविहितविवरणयुतं त्रिस्थानकाख्यं तृतीयमध्ययनं समाप्तम् ॥
॥१७९॥
व्याख्यातं तृतीयमध्ययनम् , अधुना सङ्ख्याक्रमसंबद्धमेव चतुःस्थानकाख्यं चतुर्थमारभ्यते, अस्य चायं पूर्वेण सह
For Personal & Private Use Only
Join Education International
www.janelibrary.org
Page #361
--------------------------------------------------------------------------
________________
विशेष सम्बन्धः - अनन्तराध्ययने विचित्रा जीवाजीवद्रव्यपर्याया उक्ता इहापि त एवोच्यन्ते, इत्यनेन सम्बन्धेनायात| स्यास्य चतुरुद्देशकस्य चतुरनुयोगद्वारस्य सूत्रानुगमे प्रथमोदेशकादिसूत्रमेतत्
चत्तारि अंतकिरियातो पं० तं० तत्थ खलु पढमा इमा अंतकिरिया - अप्पकम्मपञ्चायाते यावि भवति, से णं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते संजमबहुले संवरबहुले समाहिबहुले लूहे तीरट्ठी उवहाणवं दुक्खक्खवे तवस्सी तस्स णं णो तहप्पगारे तवे भवति णो तहप्पगारा वेयणा भवति तहप्पगारे पुरिसज्जाते दीणं परितातेणं सिज्झति बुज्झति मुञ्चति परिणिव्वाति सव्वदुक्खाणमंतं करेइ, जहा से भरहे राया चाउरंतचकवट्टी, पढमा अंतकिरिया १, . अहावरा दोच्चा अंतकिरिया, महाकम्मे पञ्चाजाते यावि भवति, से णं मुंडे भवित्ता अगाराओ अणगारियं पव्वतिते, संजमबहुले संवरबहुले जाव उवहाणवं दुक्खक्खवे तवस्सी, तस्स णं तहप्पगारे तवे भवति तहप्पगारा वेयणा भवति, तहपगारे पुरिसजाते निरुद्धेणं परितातेणं सिज्झति जाव अंतं करेति जहा से गतसूमाले अणगारे, दोच्चा अंतकिरिया २, अहावरा तथा अंतकिरिया, महाकम्मे पच्चायाते यावि भवति, से णं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते, जहा दोचा, नवरं दीहेणं परितातेणं सिज्झति जाव सव्वदुक्खाणमंतं करेति, जहा से सणकुमारे राया चाउरंतचकवट्टी तथा अंतकिरिया ३, अहावरा चउत्था अंतकिरिया अप्पकम्मपञ्चायाते यावि भवति, से णं मुंडे भवित्ता जाव पव्वतिते
For Personal & Private Use Only
ऊऊ
Page #362
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्र
वृत्तिः
॥१८॥
ROSSSHOSOCIAIS
संजमबहुले जाव तस्स णं णो तहप्पगारे तवे भवति णो तहप्पगारा वेयणा भवति, तहप्पगारे पुरिसजाए णिरुद्धेणं
३ स्थानपरितातेण सिज्झति जाव सव्वदुक्खाणमंतं करेति, जहा सा मरुदेवा भगवती, चउत्था अंतकिरिया ४ (सू० २३५)
काध्ययने अस्य चायमभिसम्बन्धः-अनन्तरोद्देशकस्योपान्त्यसूत्रे कर्मणश्चयायुक्तमिह तु कर्मणस्तत्कार्यस्य वा भवस्यान्तक्रियो-18 उद्देशः१. च्यत इति, अथवा श्रुतं मयाऽऽयुष्मता भगवतैवमाख्यातमित्यभिधाय यत्तदाख्यातं तदभिहितं तथेदमपरं तेनैवाख्यातं अन्तयत्तदुच्यत इत्येवंसम्बन्धस्यास्य व्याख्या-अन्तक्रिया-भवस्यान्तकरणम् तत्र यस्य न तथाविधं तपो नापि परीषहादिज
क्रिया: निता तथाविधा वेदना दीर्घेण च प्रव्रज्यापर्यायेण सिद्धिर्भवति तस्यैका १ यस्य तु तथाविधे तपोवेदने अल्पेनैव च प्रत्र
सू०२३५ ज्यापर्यायेण सिद्धिः स्यात् तस्य द्वितीया २ यस्य च प्रकृष्टे तपोवेदने दीर्घेण च पर्यायेण सिद्धिस्तस्य तृतीया ३ यस्य पुनरविद्यमानतथाविधतपोवेदनस्य इस्वपर्यायेण सिद्धिस्तस्य चतुर्थीति, अन्तक्रियाया एकस्वरूपत्वेऽपि सामग्रीभेदात् चातुर्विध्यमिति समुदायार्थः, अवयवार्थस्त्वयं-चतस्रोऽन्तक्रियाः प्रज्ञप्ता भगवतेति गम्यते, 'तत्रे'ति सप्तमी निर्धारणे तासु चतसृषु मध्ये इत्यर्थः, खलुक्यालङ्कारे, इयमनन्तरं वक्ष्यमाणत्वेन प्रत्यक्षासन्ना प्रथमा, इतरापेक्षया आद्या अन्तक्रिया, इह कश्चित्पुरुषः देवलोकादौ यात्वा ततोऽल्पैः-स्तोकैः कर्मभिः करणभूतैः प्रत्यायातः-प्रत्यागतो मानुषत्वं || इति अल्पकर्मप्रत्यायातो य इति गम्यते, अथवा एकत्र जनित्वा ततोऽल्पकर्मा सन् यः प्रत्यायातः स तथा, लघुकर्म|तयोसन्न इत्यर्थः, चकारो वक्ष्यमाणमहाकर्मापेक्षया समुच्चयार्थः, अपि सम्भावने, सम्भाव्यतेऽयमपि पक्ष इत्यर्थः,
॥१८०॥ भवति-स्यात् , स इति असौ, णं वाक्यालङ्कारे, मुण्डो भूत्वा द्रव्यतः शिरोलोचेन भावतो रागाद्यपनयनेन अगारादू
কেকেকেকেকে
For Personal & Private Use Only
Page #363
--------------------------------------------------------------------------
________________
द्रव्यतो गेहाद्भावतः संसाराभिनन्दिदेहिनामावासभूतादविवेकगेहान्निष्क्रम्येति गम्यते अनगारितां-अगारी-गृही असंयतः तत्प्रतिषेधादनगारी-संयतस्तद्भावस्तत्ता तां साधुतामित्यर्थः, प्रव्रजितः-प्रगतः प्राप्त इत्यर्थः, अथवा विभक्तिपरिणामादनगारितया-निर्ग्रन्थतया 'प्रव्रजितः' प्रव्रज्यां प्रतिपन्नः, किंभूत इत्याह-संजमबहुले'त्ति संयमेन-पृथिव्या
दिसंरक्षणलक्षणेन बहुल:-प्रचुरो यः स तथा, संयमो वा बहुलो यस्य स तथा, एवं संवरबहुलोऽपि, नवरमाश्रवनितिरोधः संवरः, अथवा इन्द्रियकषायनिग्रहादिभेदः, एवं च संयमबहुलग्रहणं प्राणातिपातविरतेः प्राधान्यख्यापनार्थ,
यतः-"एकं चिय एत्थ वयं निद्दि जिणवरेहिं सव्वेहिं । पाणाइवायविरमणमवसेसा तस्स रक्खा ॥१॥” इति, एतच्च द्वितयमपि रागाद्युपशमयुक्तचित्तवृत्तेर्भवति, अत आह-समाधिबहुलः, समाधिस्तु-प्रशमवाहिता ज्ञानादि, समाधिः पुननिःस्नेहस्यैव भवतीत्याह-लूहे'रूक्षः-शरीरे मनसि च द्रव्यभावस्नेहवर्जितत्वेन परुषः, लूषयति वा कर्ममलमपनयतीति लूषः, कथमसावेवं संवृत्त इत्याह-यतः "तीरट्ठी" तीरं-पारं भवार्णवस्यार्थयत इत्येवंशीलस्तीरार्थी तीरस्थायी वा तीरस्थितिरिति वा प्राकृतत्वात् तीरहेत्ति, अत एव 'उवहाणवं ति उपधीयते-उपष्टभ्यते श्रुतमनेनेति उपधानं श्रुतविषयस्तपउपचार इत्यर्थः तद्वान् , अत एव–'दुक्खक्खवेत्ति दुःखम्-असुखं तत्कारणत्वाद्वा कर्म तत् क्षपयतीति दुःखक्षपः, कर्मक्षपणं च तपोहेतुकमित्यत आह-तवस्सीति तपोऽभ्यन्तरं कर्मेन्धनदहनज्वलनकल्पमनवरत-12 शुभध्यानलक्षणमस्ति यस्य स तपस्वी, 'तस्स गं'ति यश्चैवंविधस्तस्य णं वाक्यालङ्कारे नो तथाप्रकारम्-अत्यन्तघोरं
१ अत्र-एकमेवात्र व्रतं सर्वैर्जिनवरैर्निर्दिष्टं । प्राणातिपातविरमणमवशेषाणि तस्य रक्षार्थ ॥१॥
Jan Education International
For Personal & Private Use Only
www.janelibrary.org
Page #364
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥१८१॥
ला वर्द्धमानजिनस्येव तपः-अनशनादि भवति, तथा नो तथाप्रकारा-अतिघोरैवोपसर्गादिसम्पाद्या वेदना-दुःखासिका ४ स्थानभवति, अल्पकर्मप्रत्यायातत्वादिति, ततश्च तत्तथाप्रकारमल्पकर्मप्रत्यायातादिविशेषणकलापोपेतं पुरुषजातं-पुरुषप्र- काध्ययने कारो 'दीर्पण' बहुकालेन 'पर्यायेण' प्रव्रज्यालक्षणेन करणभूतेन सिद्ध्यति-अणिमादियोगेन निष्ठितार्थो वा विशेषतः उद्देशः१ सिद्धिगमनयोग्यो वा भवति, सकलकर्मानायकमोहनीयघातात्, ततो घातिचतुष्टयघातेन बुद्यते केवलज्ञानभावात् अन्तसमस्तवस्तूनि, ततो मुच्यते भवोपग्राहिकर्मभिः, ततः परिनिर्वाति-सकलकर्मकृतविकारव्यतिकरनिराकरणेन शीती- क्रियाः भवतीति, किमुक्तं भवतीत्याह-सर्वदुःखानामन्तं करोति, शारीरमानसानामित्यर्थः, अतथाविधतपोवेदनो दीर्घेणापि पर्या- सू०२३५ येण किं कोऽपि सिद्धः? इति शङ्कापनोदार्थमाह-'जहा से'इत्यादि, यथाऽसौ यः प्रथमजिनप्रथमनन्दनो नन्दनशताग्रजन्मा भरतो राजा चत्वारोऽन्ताः-पर्यन्ताः पूर्वदक्षिणपश्चिमसमुद्रहिमवल्लक्षणा यस्याः पृथिव्याः सा चतुरन्ता तस्या अयं स्वामित्वेनेति चातुरन्तः स चासौ चक्रवती चेति स तथा, स हि प्राग्भवे लघूकृतका सर्वार्थसिद्धविमानाच्युत्वा
चक्रवर्तितयोत्पद्य राज्यावस्थ एव केवलमुत्पाद्य कृतपूर्वलक्षप्रव्रज्यः अतथाविधतपोवेदन एव सिद्धिमुपगत इति प्रथमाप्रान्तक्रियेति १, 'अहावरे'ति 'अर्थ' अनन्तरमपरा पूर्वापेक्षयाऽन्या द्वितीयस्थानेऽभिधानात् द्वितीया महाकर्मभिः-गुरु-18
कम्मेभिर्महाको सन् प्रत्यायातः प्रत्याजातो वा यः स तथा, 'तस्स णमिति, तस्य-महाकम्मेप्रत्यायातत्वेन तत्क्षपणाय तथाप्रकारं घोरं तपो भवति, एवं वेदनाऽपि, कर्मोदयसम्पाद्यत्वादुपसर्गादीनामिति, निरुडेने ति अल्पेन यथाऽसौ गजसुकुमारो विष्णुलघुभ्राता, स हि भगवतोऽरिष्ठनेमिजिननाथस्यान्तिके प्रव्रज्यां प्रतिपद्य श्मशाने कृतकायोत्सर्ग
155
सा॥१८१॥
For Personal & Private Use Only
Page #365
--------------------------------------------------------------------------
________________
लक्षणमहातपाः शिरोनिहितजाज्वल्यमानाङ्गारजनितात्यन्तवेदनोऽल्पेनैव पर्यायेण सिद्धवानिति, शेषं कण्ठ्यम् २, 'अहावरे' त्यादि कण्ठ्यं, यथाऽसौ सनत्कुमार इति चतुर्थचक्रवर्त्ती, स हि महातपा महावेदनश्च सरोगत्वात् दीर्घतरपर्यायेण सिद्धः, तद्भवे सिद्ध्यभावेन भवान्तरे सेत्स्यमानत्वादिति ३, 'अहावरे' त्यादि कण्ठ्यं, यथाऽसौ मरुदेवी प्रथमजिनजननी, सा हि स्थावरत्वेऽपि क्षीणप्रायकर्म्मत्वेनाल्पकर्मा अविद्यमानतपोवेदना च सिद्धा, गजवरारूढाया एवायुः स माप्तौ सिद्धत्वादिति ४, एतेषां च दृष्टान्तदाष्टन्तिकानामर्थानां न सर्वथा साधर्म्यमन्वेषणीयम्, देशदृष्टान्तत्वादेषां यतो मरुदेव्या 'मुण्डे भवित्ते' त्यादिविशेषणानि कानिचिन्न घटन्ते, अथवा फलतः सर्वसाधर्म्यमपि मुण्डनादिकार्यस्य सिद्धस्य | सिद्धत्वादिति । पुरुषविशेषाणामन्तक्रियोक्ता, अधुना तेषामेव स्वरूपनिरूपणाय दृष्टान्तदान्त्रिकसूत्राणि पि शतिमाह
चत्तारि रुक्खा पं० तं० – उन्नए नामेगे उन्नए १ उन्नते नाममेगे पणते २ पणते नाममेगे उन्नते ३ पणते नाममेगे पणते ४, १ । एवामेव चत्तारि पुरिसजाता पं० तं० — उन्नते नामेगे उन्नते, तहेव जाव पणते नामेगे पणते २ । चत्र रुक्खा पं० तं०—उन्नते नाममेगे उन्नतपरिणए १ उण्णए नाममेगे पणतपरिणते २ पणते णाममेगे उन्नतपरिणते ३ पणए नाममेगे पणयपरिणए ४, ३ । एवामेव चत्तारि पुरिसजाया पं० तं० उन्नते नाममेगे उन्नयपरिणते चभंग ४, ४ । चत्तारि रुक्खा पं० तं० उन्नते नामेगे उन्नतरूवे तहेव चउभंगो ४, ५ । एवामेव चत्तारि पुरिसजाया पं० तं० —उन्नए नामं० ४, ६ । चत्तारि पुरिसजाया पं० तं - उन्नते नाममेगे उन्नतमणे उन्न० ४, ७ । एवं संकप्पे ८ पन्ने
For Personal & Private Use Only
Page #366
--------------------------------------------------------------------------
________________
श्रीस्थाना९ दिट्ठी १० सीलायारे ११ ववहारे १२ परकमे १३ एगे पुरिसजाए पडिवक्खो नत्थि । चत्तारि रुक्खा पं० २०
४ स्थानगसूत्र
उजूनाममेगे उज्जू उज्जू नाममेगे वंके, चउभंगो ४, एवामेव चत्वारि पुरिसजाता पं० २०-उजूनाममेगे ४, एवं जहा काध्ययने वृत्तिः उन्नतपणतेहिं गमो तहा उजुवकेहिवि भाणियब्बो, जाव परकमे । २६ (सू० २३६)
उद्देशः१ ॥१८२॥
कण्ठ्यं, किन्तु वृश्चयन्ते-छिद्यन्ते इति वृक्षाः, ते विवक्षया चत्वारः प्रज्ञप्ता भगवता, तत्र उन्नतः-उच्चो द्रव्यतया है उन्नतादि 'नामेति सम्भावने वाक्यालङ्कारे वा 'एकः' कश्चिद्वक्षविशेषः, स एव पुनरुन्नतो-जात्यादिभावतोऽशोकादिरित्येको
सू०२३६ भङ्गः, उन्नतो नाम द्रव्यत एव एकः अन्यः प्रणतो-जात्यादिभावहीनो निम्बादिरित्यर्थः इति द्वितीयः प्रणतो नामैको द्रव्यतः खर्व इत्यर्थः स एव उन्नतो जात्यादिना भावेनाशोकादिरिति तृतीयः, प्रणतो द्रव्यत एव खवः स एव प्रणतो जात्यादिहीनो निम्बादिरिति चतुर्थः, अथवा पूर्वमुन्नतः-तुङ्गः अधुनाऽप्युन्नतस्तुङ्ग एवेत्येवं कालापेक्षया चतुर्भङ्गीति १, एवं'मित्यादि, एवमेव वृक्षवच्चत्वारि पुरुषजातानि-पुरुषप्रकारा अनगारा अगारिणो वा, उन्नतः पुरुषः कुलैश्वर्यादि-18 भिलौकिकगुणैः शरीरेण वा गृहस्थपर्याये पुनरुन्नतो लोकोत्तरैानादिभिः प्रव्रज्यापर्याये अथवा उन्नत उत्तमभवत्वेन
पुनरुन्नतः शुभगतित्वेन कामदेवादिवदित्येकः 'तहेव'त्ति वृक्षसूत्रमिवेदं, 'जाव'त्ति यावत् 'पणए नाम एगे पणए'त्ति ४ चतुर्थभङ्गकस्तावद् वाच्यं, तत्र उन्नतस्तथैव प्रणतस्तु ज्ञानविहारादिहीनतया दुर्गतिगमनाद्वा शिथिलत्वे शैलकराजर्षिवत् ब्रह्मदत्तवद्वेति द्वितीयः, तृतीयः पुनरागतसंवेगः शैलकवत् मेतार्यवद्वा, चतुर्थ उदायिनृपमारकवत्काल
॥१८२॥ शौकरिकवद्वेति २, एवं दृष्टान्तदार्शन्तिकसूत्रे सामान्यतोऽभिधाय तद्विशेषसूत्राण्याह-उन्नतः तुङ्गतया एको वृक्षः
GRECECRETRYAMANG
For Personal & Private Use Only
Page #367
--------------------------------------------------------------------------
________________
नसाधुन दायर्यादिविशेष एक
SAARISSAIRAAAAAO
उन्नतपरिणतः अशुभरसादिरूपमनुन्नतत्वमपहाय शुभरसादिरूपोन्नततया परिणत इत्येका, द्वितीये भने प्रणतपरिणत उक्तलक्षणोन्नतत्वत्यागात्, एतदनुसारेण तृतीयचतुर्थी वाच्यौ, विशेषसूत्रता चास्य पूर्वमुन्नतत्वप्रणतत्वे सामान्येनाभिहिते इह तु पूर्वावस्थातोऽवस्थान्तरगमनेन विशेषिते इति, एवं दाष्टोन्तिकेऽपि परिणतसूत्रमवगन्तव्यमिति ४, परि-| णामश्चाकारबोधक्रियाभेदात् त्रिधा, तत्राकारमाश्रित्य रूपसूत्रं, तत्र उन्नतरूपः संस्थानावयवादिसौन्दर्यात् ५, गृहस्थपुरुषोऽप्येवं, प्रव्रजितस्तु संविग्नसाधुनेपथ्यधारीति ६, बोधपरिणामापेक्षाणि चत्वारि सूत्राणि, तत्र उन्नतो जात्यादिगुणैरुच्चतया वा उन्नतमनाः-प्रकृत्या औदार्यादियुक्तमनाः, एवमन्येऽपि त्रयः, 'एवं मिति सङ्कल्पादिसूत्रेषु चतुर्भङ्गिकातिदेशोऽकारि लाघवार्थ, सङ्कल्पो-विकल्पो मनोविशेष एव विमर्श इत्यर्थः, उन्नतत्वं चास्यौदार्यादियुक्ततया सदर्थ| विषयतया वा ८, प्रकृष्टं ज्ञानं प्रज्ञा, सूक्ष्मार्थविवेचकत्वमित्यर्थः, तस्याश्चोन्नतत्वमविसंवादितया ९, तथा दर्शन दृष्टि:चक्षुर्ज्ञानं नयमतं वा, तदुन्नतत्वमप्यसंवादितयैवेति १०, क्रियापरिणामापेक्षमतः सूत्रत्रयम्, तत्र शीलाचारः, शीलं|समाधिस्तत्प्रधानस्तस्य वाऽऽचारः-अनुष्ठानं शीलेन वा-स्वभावेनाचार इति, उन्नतत्वं चास्यादूषणतया, वाचनान्तरे तु शीलसूत्रमाचारसूत्रं च भेदेनाधीयत इति ११, व्यवहारः-अन्योऽन्यदानग्रहणादिर्विवादो वा, उन्नतत्वमस्य श्लाघ्यत्वेनेति १३, पराक्रमः-पुरुषकारविशेषः परेषां वा-शत्रूणामाक्रमणं, तस्योन्नतत्वमप्रतिहतत्वेन शोभनविषयत्वेन चेति१२, उन्नतविपर्ययः सर्वत्र प्रणतत्वं भावनीयमिति, "एगे पुरीत्यादि, एतेषु मनःप्रभृतिषु सप्तसु चतुर्भनिकासूत्रेषु एक एव पुरुषजातालापकोऽध्येतव्यः, प्रतिपक्षो-द्वितीयपक्षो दृष्टान्तभूतः वृक्षसूत्रं नास्ति, नाध्येतव्यमितियावत् , इह मनःप्रभृतीनां दार्टी
For Personal & Private Use Only
Page #368
--------------------------------------------------------------------------
________________
४ स्थानकाध्ययने उद्देशः१ उन्नतादि सू०२३६ .
श्रीस्थाना-न्तिकपुरुषधर्माणां दृष्टान्तभूतवृक्षेष्वसम्भवादिति । 'उज्जु'त्ति ऋजुः-अवक्रो नामेति पूर्ववदेकः कश्चिद्वक्षः तथा ङ्गसूत्र- ऋजुः अविपरीतस्वभाव औचित्येन फलादिसम्पादनादित्येकः, द्वितीये द्वितीयं पदं वङ्क इति-चक्रः, फलादौ विपरीतः, वृत्तिः तृतीये प्रथमपदं वक्र:-कुटिलः चतुर्थः सुज्ञानः, अथवा पूर्व ऋजुरवक्रः, पश्चादपि ऋजुः-अवक्रोऽथवा मूले ऋजुरन्ते
|च ऋजुरित्येवं चतुभङ्गी कार्येत्येष दृष्टान्तः १, पुरुषस्तु ऋजुः-अवक्रो बहिस्तात् शरीरगतिवाक्चेष्टादिभिस्तथा ऋजुरन्त॥१८३॥
निर्मायत्वेन सुसाधुवदित्येकः, तथा ऋजुस्तथैव 'वङ्क' इति तु वक्रः अन्तर्मायित्वेन कारणवशप्रयुक्तार्जवभावदुःसाधुवदिति द्वितीयः, तृतीयस्तु कारणवशाद्दर्शितबहिरनार्जवोऽन्तर्निर्माय इति. प्रवचनगुप्तिरक्षाप्रवृत्तसाधुवदिति, चतुर्थ उभयतो वक्रः, तथाविधशठवदिति, कालभेदेन वा व्याख्ययम् २ । अथ ऋजु ऋजुपरिणत इत्यादिका एकादश चतुर्भङ्गिका लाघवार्थमतिदेशेनाह–'एव'मित्यनेन ऋजुर्नाम ऋजुरित्यादिनोपदर्शितक्रमभङ्गकक्रमेण 'यथेति येन प्रकारेण परिणतरूपादिविशेषणनवकविशेषिततयेत्यर्थः, उन्नतप्रणताभ्यां परस्परं प्रतिपक्षभूताभ्यां गम:-सदृशपाठः कृतः, 'तथा' तेन प्रकारेण परिणतरूपादिविशेषिताभ्यामित्यर्थः, ऋजुवक्राभ्यामपि भणितव्यः, कियान् स इत्याह-जाव परक्कमेत्ति, ऋजुवक्रवृक्षसूत्रात्रयोदशसूत्रं यावदित्यर्थः, तत्र च ऋजु २ ऋजुपरिणत २ ऋजुरूप २ लक्षणानि षट् सूत्राणि वृक्षदृष्टान्तपुरुषदाष्टोन्तिकस्वरूपाणि, शेषाणि तु मनःप्रभृतीनि सप्त अदृष्टान्तानीति १३ । पुरुषविचार एवेदमाह
पडिमापडिवन्नस्स णमणगारस्स कप्पंति चत्तारि भासातो भासित्तए, तं०-जायणी पुच्छणी अणुन्नवणी पुट्ठस्स वागरणी (सू० २३७) चत्तारि भासाजाता पं० तं०-सच्चमेगं भासज्जायं बीयं मोसं तइयं सच्चमोसं चउत्थं असच्चमोसं ४
॥१८३॥
For Personal & Private Use Only
www
b
rary.org
Page #369
--------------------------------------------------------------------------
________________
A
RSASARAS
(सू० २३८) चत्तारि वत्था, पं० तं०-सुद्धे णाम एगे सुद्धे १ सुद्धे णामं एगे असुद्धे २ असुद्धे णामं एगे सुद्धे ३ असुद्धे णामं एगे असुद्धे ४, एवामेव चत्तारि पुरिसजाता पं० २०-सुद्धे णामं एगे सुद्धे चउभंगो ४, एवं परिणतरूवे वत्था सपडिवक्खा, चत्तारि पुरिसजाता पं० तं०-सुद्धे णामं एगे सुद्धमणे चउभंगो ४, एवं संकप्पे जाव पर
कमे (सू० २३९) स्फुटं, परं प्रतिमा-भिक्षुप्रतिमा द्वादश समयप्रसिद्धास्ताः प्रतिपन्नः-अभ्युपगतवान् यस्तस्य, याच्यतेऽनयेति याचनी पानकादेः दाहिसि मे एत्तो अन्नतरं पाणगजायमित्यादिसमयप्रसिद्धक्रमेण, तथा प्रच्छनी मार्गादेः कथश्चित्सूत्रार्थयोर्वा, तथा अनुज्ञापनी अवग्रहस्य तथा पृष्टस्य केनाप्यर्थादेाकरणी-प्रतिपादनीति ॥ भाषाप्रस्तावाद्भाषाभेदानाह–चत्तारि |भासे'त्यादि, जातम्-उत्पत्तिधर्मकं तच्च व्यक्तिवस्तु, अतो भाषाया जातानि-व्यक्तिवस्तूनि भेदाः-प्रकाराः भाषाजातानि, तत्र सन्तो मुनयो गुणाः पदार्था वा तेभ्यो हितं सत्यमेक-प्रथमं सूत्रक्रमापेक्षया भाष्यते सा तया वा भाषणं वा भाषा-काययोगगृहीतवाग्योगनिसृष्टभाषाद्रव्यसंहतिः तस्या जातं-प्रकारो भाषाजातं अस्त्यात्मेत्यादिवत्, द्वितीयं | सूत्रक्रमादेव 'मोसं'ति प्राकृतत्वान्मृषा-अनृतं नास्त्यात्मेत्यादिवत्, तृतीयं सत्यमृषा-तदुभयस्वभावं आत्माऽस्त्यकर्तेत्यादिवत् , चतुर्थमसत्यामृषा-अनुभयस्वभावं देहीत्यादिवदिति, भवतश्चात्र गाथे-"सच्चा हिया सतामिह संतो मुणओ गुणा पयत्था वा । तविवरीया मोसा मीसा जा तदुभयसहावा ॥१॥ अणहिगया जा तीसुवि सद्दो च्चिय
१ सत्या हिता सतामिह सन्तो मुनयो गुणाः पदार्था वा । तविपरीता मृषा मिश्रा सा या तदुभयखभावा ॥१॥ या तिसृष्वपि अनधिकृता
For Personal & Private Use Only
Page #370
--------------------------------------------------------------------------
________________
श्रीस्थानाजसूत्रवृत्तिः
केवलो असच्चमुसा । एया सभेयलक्खण सोदाहरणा जहा सुत्ते ॥२॥" इति, पुरुषभेदनिरूपणायैवेयं त्रयोदशसूत्री- ४ स्थान'चत्तारि वत्थे त्यादि, स्पष्टा, नवरं शुद्धं वस्त्रं निर्मलतन्त्वादिकारणारब्धत्वात् पुनः शुद्धमागन्तुकमलाभावादिति, काध्ययने अथवा पूर्व शुद्धमासीदिदानीमपि शुद्धमेव, विपक्षी सुज्ञानावेवेति, अथ दार्शन्तिकयोजना 'एवमेवे'त्यादि, शुद्धो उद्देशः१ जात्यादिना पुनः शुद्धो निर्मलज्ञानादिगुणतया कालापेक्षया वेति 'चउभंगों'त्ति चत्वारो भङ्गाः समाहृताः चतुर्भङ्गी प्रतिभावचतुर्भङ्गवा, पुंल्लिङ्गता चात्र प्राकृतत्वात् , तदयमों-वस्त्रवच्चत्वारो भङ्गाः पुरुषेऽपि वाच्या इति। एवं मिति यथा शुद्धात् तः पानशुद्धपदे परे चतुर्भङ्ग सदान्तिकं वस्त्रमुक्तमेवं शुद्धपदप्रापदे परिणतपदे रूपपदे च चतुर्भङ्गानि वस्त्राणि 'सपडि- कानि भावक्ख'त्ति सप्रतिपक्षाणि सदान्तिकानि वाच्यानीति, तथाहि-चत्तारि वत्था पन्नत्ता, तंजहा-सुद्धे नाम एगे सुद्धप- षाः शुरिणए चतुर्भङ्गी, 'एवमेवे'त्यादि पुरुषजातसूत्रचतुर्भङ्गी, एवं सुद्धे नाम एगे सुद्धरूवे चतुर्भङ्गी, एवं पुरुषेणापि, व्याख्या द्धादिः तु पूर्ववत् । 'चत्तारी'त्यादि, शुद्धो बहिः शुद्धमना अन्तः एवं शुद्धसङ्कल्पः शुद्धप्रज्ञः शुद्धदृष्टिः शुद्धशीलाचारः शुद्ध- सू०२३७व्यवहारः शुद्धपराक्रम इति वस्त्रवर्जाः पुरुषा एव चतुर्भङ्गवन्तो वाच्याः, व्याख्या च प्रागिवेति, अत एवाह-एवं-150 २३८|मित्यादि । पुरुषभेदाधिकार एवेदमाह
२३९ चत्तारि सुता पं० २०-अतिजाते अणुजाते अवजाते कुलिंगाले (सु. २४०) चत्तारि पुरिसजाता पं० सं०-सचे नाम एगे सच्चे, सच्चे नामं एगे असचे ४, एवं परिणते जाव परकमे, चत्तारि वत्था पं० २०-सुतीनाम एगे सुती,
॥१८४॥ १ केवलः शब्द एव साऽसत्यमृषा । एताः सभेदलक्षणाः सोदाहरणा यथा सूत्रे ॥२॥
ARROR
॥१८४॥
For Personal & Private Use Only
Page #371
--------------------------------------------------------------------------
________________
सुईनाम एगे असुई, चउभंगो ४, एवामेव चत्तारि पुरिसजाता, पं० सं०-सुतीणाम एगे सुती, चउभंगो, एवं जहेव सुद्धेणं वत्थेणं भणितं तहेव सुतिणावि, जाव परकमे (सू० २४१) चत्तारि कोरवा पं० २०-अंबपलंबकोरवे वालपलबकोरवे वल्लिपलंबकोरवे मेंढविसाणकोरवे, एवामेव चत्तारि पुरिसजाता पं० तं०-अंबपलंबकोरवसमाणे तालपलं
बकोरवसमाणे वल्लिपलबकोरवसमाणे मेंढविसाणकोरवसमाणे (सू० २४२) सुताः-पुत्राः 'अइजाए'त्ति पितुः सम्पदमतिलवय जातः-संवृत्तोऽतिक्रम्य वा तां यातः-प्राप्तो विशिष्टतरसम्पदं समृद्धतर इत्यर्थः इत्यतिजातोऽतियातो वा, ऋषभवत्, तथा 'अणुजाए'त्ति अनुरूपः, सम्पदा पितुस्तुल्यो जातोऽनुजातः अनुगतो वा पितृविभूत्याऽनुयातः, पितृसम इत्यर्थः, महायशोवत्, आदित्ययशसा पित्रा तुल्यत्वात्तस्य, तथा "अवजाए'त्ति अप इत्यपसदो हीनः पितुः सम्पदो जातोऽपजातः पितुः सकाशादीषद्धीनगुण इत्यर्थः, आदित्ययशोवत्, भरतापेक्षया तस्य हीनत्वात् , तथा 'कुलिङ्गाले'त्ति कुलस्य-स्वगोत्रस्याङ्गार इवाङ्गारो दूषकत्वादुपतापकत्वाद्वेति कण्डरीकवत्, एवं शिष्यचातुर्विध्यमप्यवसेयं, सुतशब्दस्य शिष्येष्वपि प्रवृत्तिदर्शनात् तत्रातिजातः सिंहगिर्यपेक्षया
वैरखामिवत् , अनुजातः शय्यंभवापेक्षया यशोभद्रवत्, अपजातो भद्रबाहुस्वाम्यपेक्षया स्थूलभद्रवत्, कुलाङ्गारः * कूलवालकवदुदायिनृपमारकवद्वेति। तथा 'चत्तारी'त्यादि, सत्यो यथावद्वस्तुभणनाद् यथाप्रतिज्ञातकरणाच्च, पुनः सत्यः संयमित्वेन सयो हितत्वाद्, अथवा पूर्व सत्य आसीदिदानीमपि सत्य एवेति चतुर्भङ्गी । एवंप्रकारसूत्राण्यतिदिशन्नाह -एवं'मित्यादि, व्यक्तं, नवरमेवं सूत्राणि-'चत्तारि पुरिसजाया पं० २०-सच्चे नाम एगे सच्चपरिणए ४, एवं सच्च
For Personal & Private Use Only
Page #372
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥१८५॥
स्वे ४ सच्चमणे ४ सच्चसंकप्पे ४ सच्चपन्ने ४ सच्चदिट्ठी ४ सच्चसीलायारे ४ सच्चववहारे ४ सच्चपरक्कमेत्ति ४, पुरुषा-४४ स्थानधिकार एवेदमपरमाह-'चत्तारि वत्थेत्यादि शुचि-पवित्रं स्वभावेन पुनः शुचि संस्कारेण कालभेदेन वेति, पुरुषचतु- काध्ययने भङ्गयां शुचिः पुरुषोऽपूतिशरीरतया पुनः शुचिः स्वभावेनेति, सुइपरिणए सुइरूवे इत्येतत्सूत्रद्वयं दृष्टान्तदाान्तिकोपे- उद्देशः १ तम्, 'सुइमणे इत्यादि च पुरुषमात्राश्रितमेव सूत्रसप्तकमतिदिशन्नाह-एव'मित्यादि कण्ठ्यं । पुरुषाधिकार एवेदमपर- अतिजामाह-'चत्तारि कोरवे'इत्यादि, तत्र आम्रः-चूतः तस्य प्रलम्बः-फलं तस्य कोरकं-तन्निष्पादकं मुकुलं आम्रप्रलम्ब- तादिः सकोरकम् , एवमन्येऽपि, नवरम्-तालो वृक्षविशेषः, वल्ली-कालिङ्गयादिका, मेंढविषाणा-मेषशृङ्गसमानफला वनस्पति- त्यादिः जातिः, आउलिविशेष इत्यर्थः, तस्याः कोरकमिति विग्रहः, एतान्येव चत्वारि दृष्टान्ततयोपात्तानीति चत्वारीत्युक्तम् , कारकाः न तु चत्वार्येव लोके कोरकाणि, बहुतरोपालम्भादिति, 'एवेत्यादि सुगम, नवरमुपनय एवं-यः पुरुषः सेव्यमान उचि
सू०२४०तकाले उचितमुपकारफलं जनयत्यसावाम्रप्रलम्बकोरकसमानः, यस्त्वतिचिरेण सेवकस्य कष्टेन महदुपकारफलं करोति | स तालप्रलम्बकोरकसमानः, यस्तु अक्लेशेनाचिरेण च ददाति स वल्लीप्रलम्बकोरकसमानः, यस्तु सेव्यमानोऽपि शोभनवचनान्येव ब्रूते उपकारं तु न कञ्चन करोति स मेण्ढविषाणकोरकसमानः, तत्कोरकस्य सुवर्णवर्णत्वादखाद्यफलदायकत्वाच्चेति ॥ पुरुषाधिकार एव घुणसूत्रंचत्तारि घुणा पं० २०–तयक्खाते छल्लिक्खाते कट्ठक्खाते सारक्खाते, एवामेव चत्तारि भिक्खागा पं० तं०-तयक्खा
॥१८५॥ यसमाणे जाव सारक्खायसमाणे, तयक्खातसमाणस्स णं भिक्खागस्स सारक्खातसमाणे तवे पण्णत्ते, सारक्खायसमा
२४१
२४२
For Personal & Private Use Only
Page #373
--------------------------------------------------------------------------
________________
णस्स गं भिक्खागस्स तयक्खातसमाणे तवे पण्णत्ते, छल्लिक्खायसमाणस्स णं भिक्खागस्स कट्ठक्खायसमाणे तवे पण्णत्ते, कढुक्खायसमाणस्स णं मिक्खागस्स छल्लिक्खायसमाणे तवे पण्णत्ते (सू० २४३) त्वचं-बाह्यवल्कं खादतीति त्वक्खादः, एवं शेषा अपि, नवरं 'छल्लित्ति अभ्यन्तरं वल्कं काष्ठं-प्रतीतं सारः-काष्ठ-13 मध्यमिति दृष्टान्तः, 'एवमेवेंत्याद्युपनयसूत्रं, भिक्षणशीला भिक्षणधर्माणो भिक्षणे साधवो वा भिक्षाकाः, त्वक्खादेन धुणेन समानोऽत्यन्तं सन्तोषितया आयामाम्लादिप्रान्ताहारभक्षकत्वात् त्वक्खादसमानः, एवं छल्लीखादसमानोऽलेपाहारकत्वात् काष्ठखादसमानो निर्विकृतिकाहारतया सारखादसमानः सर्वकामगुणाहारत्वादिति, एतेषां चतुर्णामपि भिक्षाकाणां तपोविशेषाभिधानसूत्रं 'तयक्खाये'त्यादि, सुगम, केवलमयं भावार्थ:-त्वकल्पासाराहाराभ्यवह निरभिष्वङ्गत्वात् कर्मभेदमङ्गीकृत्य वज्रसारं तपो भवतीत्यतोऽपदिश्यते–'सारक्खायसमाणे तत्ति, सारखादघुणस्य सारखादत्वादेव समर्थत्वात् वज्रतुण्डत्वाच्चोते, सारखादसमानस्योक्तलक्षणस्य साभिष्वङ्गतया त्वक्खादसमानं कर्मसारभेदं प्रत्यसमर्थ तपः स्यात् , त्वक्खादकघुणस्य हि तत्त्वादेव सारभेदनं प्रत्यसमर्थत्वादिति, तथा छल्लीखादघुणसमानस्य भिक्षाकस्य त्वक्खादघुणसमानापेक्षया किञ्चिद्विशिष्टभोजित्वेन किञ्चित्साभिष्वङ्गत्वात् सारखादकाष्ठखादघुणसमानापेक्षया त्वसारभोजित्वेन निरभिष्वङ्गित्वाच्च कर्मभेदं प्रति काष्ठखादघुणसमानं तपः प्रज्ञप्तं, नातितीव्र, सारखादधुणवत् , नाप्यतिमन्दादि, त्वक्छल्लीखादघुणवदिति भावः, तथा काष्ठखादधुणसमानस्य साधोः सारखादघुणसमानापेक्षया असारभोजित्वेन निरभिष्वङ्गत्वात् त्वक्छल्लीखादघुणसमानापेक्षया सारतरभोजित्वेन साभिष्वङ्गत्वाच्च छल्लीखादघुणसमानं तपः
For Personal & Private Use Only
Page #374
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
SHRESTHA
प्रज्ञप्त, कर्मभेदं प्रति न सारखादकाष्ठखादघुणवदतिसमर्थादि नापि त्वक्खादधुणवदतिमन्दमिति भावः, प्रथमविकल्पेत ४ स्थानप्रधानतरं तपो द्वितीयेऽप्रधानतरं, तृतीये प्रधानं, चतुर्थेऽप्रधानमिति ॥ अनन्तरं वनस्पत्यवयवखादका घुणाः प्ररू- काध्ययने |पिता इति वनसतिमेव प्ररूपयन्नाह
उद्देशः१ चउब्विहा तणवणस्सतिकातिता पं० तं०-अग्गबीया मूलबीया पोरबीया खंधबीया (सू० २४४) चउहि ठाणेहिं अ
त्वक्खाहुणोववण्णे णेरइए णेरइयलोगंसि इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तते, णो चेव णं संचातेइ हव्वमागच्छित्तते, अहुणो
दादिः अववण्णे नेरइए णिरयलोगंसि समुन्भूयं वेयणं वेयमाणे इच्छेजा माणुसं लोगं हव्वमागच्छित्तते णो चेव णं संचातेति
ग्रबीजाहव्वमागच्छित्तते १, अहुणोववन्ने णेरइए निरतलोगसि णिरयपालेहिं भुजो २ अहिहिज्जमाणे इच्छेज्जा माणुसं लोगं हव्व
दिः नारमागच्छित्तते, णो चेव णं संचातेति हव्वमागच्छित्तते २, भहुणोववन्ने णेरइए णिरतवेयणिज्जंसि कम्मंसि अक्खीणंसि
कागमः अवेतितंसि अणिजिन्नंसि इच्छेज्जा०, नो चेव णं संचाएइ ३, एवं णिरयाउअंसि कम्मंसि अक्खीणंसि जाव णो चेव णं
संघाव्यः संचातेति हब्वमागच्छित्तते ४, इच्चेतेहिं चउहिं ठाणेहिं अहुणोववन्ने नेरतिते जाव नो चेव णं संचातेति हब्वमागच्छि
सू०२४३त्तए ४ (सू० २४५) कप्पंति णिग्गंथीणं चत्तारि संघाडीओ धारित्तए वा परिहरित्तते वा, तं०-एगं दुहत्थवित्थारं,
२४६ दो तिहत्थवित्थारा एगं चउहत्थवित्थारं (सू० २४६) 'चउव्विहे'त्यादि, वनस्पतिः प्रतीतः स एव कायः-शरीरं येषां ते वनस्पतिकायाः त एव वनस्पतिकायिकाः, तृण-16॥१८६ ॥ प्रकारा वनस्पतिकायिकास्तृणवनस्पतिकायिका बादरा इत्यर्थः, अगं बीजं येषां ते अग्रवीजाः-कोरिण्टकादयः, अग्रे वा
in Education International
For Personal & Private Use Only
www.janelibrary.org
Page #375
--------------------------------------------------------------------------
________________
%
ॐ4522505%
|बीजं येषां तेऽग्रवीजा:-ब्रीह्यादयः, मूलमेव बीजं येषां ते मूलबीजा:-उत्सलकन्दादयः, एवं पर्वबीजा-इक्ष्वादयः, स्कहैन्धवीजा:-सल्लक्यादयः, स्कन्धः थुडमिति, एतानि च सूत्राणि नान्यव्यवच्छेदनपराणि, तेन बीजरुहसम्मूर्च्छनजादीनां
नाभावो मन्तव्यः, सूत्रान्तरविरोधादिति । अनन्तरं वनस्पतिजीवानां चतुःस्थानकमुक्तम् , अधुना जीवसाधान्नारकजीवानाश्रित्य तदाह-'चउहीं'त्यादि सुगमं, केवलं 'ठाणेहिंति कारणैः 'अहुणोववन्ने'त्ति अधुनोपपन्न:-अचिरोपपन्नः, निर्गतमयं-शुभमस्मादिति निरयो-नरकस्तत्र भवो नैरयिकः, तस्य चानन्योसत्तिस्थानतां दर्शयितुमाह-निरयलोके, तस्मादिच्छेन्मानुषाणामयं मानुषस्तं लोक-क्षेत्रविशेषं 'हव्वं' शीघ्रमागन्तुं, 'नो चेव'त्ति नैव, णं वाक्यालङ्कारे, |'संचाएई' सम्यक् शक्नोति आगन्तुं, 'समुन्भूयंति समुद्भूनाम्-अतिप्रबलतयोत्पन्नां पाठान्तरेण 'सम्मुखभूताम्' एकहेलोत्पन्नां पाठान्तरेणामहतो महतो भवनं महद्भूतम् तेन सह या सा समहद्भूता तां सुमहद्भूतां वा वेदनां-दुःखरूपां वेदयमानः-अनुभवन् इच्छेदिति मनुष्यलोकागमनेच्छायाः कारणम् १, एतदेव चाशकनस्य, तीव्रवेदनाभिभूतो हि न शक्त आगन्तुमिति, तथा निरयपालैः-अम्बादिभिः भूयो भूयः-पुनः पुनरधिष्ठीयमानः-समाक्रम्यमाणः आगन्तुमि-18 च्छेदित्यागमनेच्छाकारणमेतदेव चागमनाशक्तिकारणं, तैरत्यन्ताक्रान्तस्यागन्तुमशक्तत्वादिति २, तथा निरये वेद्यतेअनुभूयते यत् निरययोग्यं वा यद्वेदनीयं तन्निरयवेदनीयं-अत्यन्ताशुभनामकर्मादि असातवेदनीयं वा तत्र कर्मणि अक्षीणे स्थित्या अवेदिते अननुभूतानुभागतया अनिर्जीणे-जीवप्रदेशेभ्योऽपरिशटिते इच्छेत् मानुषं लोकमागन्तुं न च शक्नोति, अवश्यवेद्यकर्मनिगडनियन्त्रितत्वादित्यागमनाशकन एव कारणमिति ३, तथा 'एवं मिति 'अहुणोववन्ने' इत्याद्य
ॐ
त्यानरयवेदनीयं-अत्यन्ताशुभनागन्तुमशक्तत्वादिति २, ताणः आगन्तुमि
ॐॐ
Jain Education near oral
For Personal & Private Use Only
Page #376
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
४ स्थानकाध्ययने उद्देशः१ ध्यानानि सू० २४७
॥१८७॥
मिलापसंसूचनार्थ निरयायुष्के कर्मणि अक्षीणे यावत्करणात् अवेइए इत्यादि दृश्यमिति ४, निगमयन्नाह–'इच्चेएहिं ति, इति एवंप्रकारैरेतैः-प्रत्यक्षरनन्तरोक्तत्वादिति । अनन्तरं नारकस्वरूपमुक्तं, ते चासंयमोपष्टम्भकपरिग्रहादुत्पद्यन्त इति तद्विपक्षभूतं परिग्रहविशेष चतुःस्थानकेऽवतारयन्नाह-कप्पंती'त्यादि, कल्पन्ते-युज्यन्ते निर्गता ग्रन्थाद्-बन्धहेतोर्हिरण्यादेर्मिथ्यात्वादेश्चेति निर्ग्रन्थ्यः-साध्व्यस्तासां सङ्घाव्यः-उत्तरीयविशेषरूपा धारयितुं वा परिग्रहे परिहर्तुं वा परिभोक्तुमिति, द्वौ हस्तौ विस्तारः-पृथुत्वं यस्याः सा तथा, कल्पन्त इति क्रियापेक्षया कर्तृत्वात् संघाटीनां, “एगं दुहत्थवित्थारं, एगं चउहत्थवित्थारं'ति प्रथमा स्यात्तदर्थे च प्राकृतत्वात् द्वितीयोक्ता, धारयन्ति परिभुञ्जते चेति, प्रत्ययपरिणामेन वेति (वा) | क्रियानुस्मृतेः द्वितीयैव, तत्र प्रथमा उपाश्रये भोग्या त्रिहस्तविस्तारयोरेका भिक्षागमने द्वितीया विचारभूमिगमने चतुर्थी | समवसरणे, उक्तं च-"संघाडीओ चउरो तत्थ दुहत्था उवसयंमि ॥ दुन्नि तिहत्थायामा भिक्खहा एग एग उच्चारे ।
ओसरणे चउहत्था निसन्नपच्छायणी मसिणा ॥१॥” इति नारकत्वं ध्यानविशेषाद्, ध्यानविशेषार्थमेव च संघाव्यादिपरिग्रह इति ध्यानं प्रकरणत आह
चत्तारि झाणा पं० सं०-अट्टे झाणे रोदे झाणे धम्मे झाणे सुके झाणे, अट्टे झाणे चउन्विहे पं० २०–अमणुन्नसंपओगसंपउत्ते तस्स विप्पओगसतिसमण्णागते यावि भवति १, मणुन्नसंपओगसंपउत्ते तस्स अविप्पओगसतिसमण्णागते यावि भवति २ आयंकसंपओगसंपउत्ते तस्स विप्पओगसतिसमण्णागए यावि भवति ३, परिजुसितकामभोगसंपओगसंपउत्ते १ संघाव्यश्चतस्रस्तत्र द्विहस्ता उपाश्रये ॥ द्वे त्रिहस्तायामे भिक्षायै एका उच्चारे चैका अवसरणे चतुर्हस्ता निषण्णप्रच्छादनी मसृणा ॥१॥
॥१८७॥
For Personal & Private Use Only
Page #377
--------------------------------------------------------------------------
________________
तस्स अविप्पओगसतिसमण्णागते यावि भवइ ४, अट्टस्स णं झाणस्स चत्तारि लक्खणा पं० तं० — कंदणता सोतणम तिप्पणता परिदेवणता । रोद्दे झाणे चउव्विहे पं० तं ० - हिंसाणुबंधि मोसाणुबंधि तेणाणुबंधि सारक्खणाणुबंधि, रुहस्स णं झाणस्स चत्तारि लक्खणा पं०, तं० – ओसण्णदोसे बहुदोसे अन्नाणदोसे आमरणंतदोसे | धम्मे झाणे चउव्विहे चउप्पडोयारे पं० तं०—–आणाविजते अवायविजते विवागविजते संठाणविजते, धम्मस्स णं झाणस्स चत्तारि लक्खणा पं० तं०—आणारुई णिसग्गरुई सुत्तरुई ओगाढरुती, धम्मस्स णं झाणस्स चत्तारि आलंबणा पं० तं० वायणा पडिपुच्छणा परियट्टणा अणुप्पेहा, धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाओ पं० तं० —एगाणुप्पेहा अणिचाणुप्पेहा असरणाणुप्पेहा संसाराणुप्पेहा, सुक्के झाणे चउब्विहे चउप्पडोआरे पं० तं० - पुहुत्तवितक्के सवियारी १, एगत्तवितके अवियारी २, सुहुमकिरिते अणियट्टी ३, समुच्छिन्नकिरिए अप्पडिवाती ४, सुक्कस्स णं झाणस्स चत्तारि लक्खणा पं० तं०—अबहे असम्मोहे विवेगे विउस्सग्गे, सुक्कस्स णं झाणस्स चत्तारि आलंबणा पं० तं० खंती मुत्ती मद्दवे अज्जवे, सुकस्स णं झाणस्स चत्तारि अणुप्पेहाओ पं० तं० अणंतवत्तियाणुप्पेहा विष्परिणामाणुप्पेहा असुभाणुप्पेहा अवायाणुप्पेहा (सू० २४७ )
सुगमं चैतन्नवरं - ध्यातयो ध्यानानि, अन्तर्मुहूर्त्तमात्रं कालं चित्तस्थिरतालक्षणानि, उक्तं च - " अंतोमुहुत्तमित्तं चित्तावत्थाणमेगवत्थुम्मि । छउमत्थाणं झाणं जोगनिरोहो जिणाणं तु ॥ १ ॥” इति तत्र ऋतं दुःखं तस्य निमित्तं
१ अन्तर्मुहूर्त्तमात्रं एकत्र वस्तुनि मनोऽवस्थानं । ध्यानं छद्मस्थानां जिनानां तु योगनिरोधः ॥ १ ॥
For Personal & Private Use Only
Page #378
--------------------------------------------------------------------------
________________
श्रीस्थाना- तत्र वा भवं ऋते वा-पीडिते भवमार्त्त ध्यान-दृढोऽध्यवसायः हिंसाद्यतिक्रौर्यानुगतं रौद्रं श्रुतचरणधर्मादनपेतं
४ स्थानगसूत्र- धर्म्य शोधयत्यष्टप्रकारं कर्ममलं शुचं वा क्लमयतीति शुक्लं, 'चउविहे'त्ति चतस्रो विधा-भेदा यस्य तत्तथा, अमनो- काध्ययने वृत्तिः ज्ञस्य-अनिष्टस्य, असमणुन्नस्सत्ति पाठान्तरे अस्वमनोज्ञस्य-अनात्मप्रियस्य शब्दादिविषयस्य तत्साधनवस्तुनो वा| उद्देशः१
सम्प्रयोगः-सम्बन्धस्तेन सम्प्रयुक्तः-सम्बद्धः अमनोज्ञसम्प्रयोगसम्प्रयुक्तो अस्वमनोज्ञसम्प्रयोगसम्प्रयुक्तो वा य इति ॥१८८॥
| ध्यानानि गम्यते 'तस्येति अमनोज्ञशब्दादेविप्रयोगाय-विप्रयोगार्थ स्मृतिः-चिन्ता तां समन्वागतः-समनुप्राप्तो भवति यः सू०२४७ प्राणी सोऽभेदोपचारादार्त्तमिति, चापीतिशब्द उत्तरविकल्पापेक्षया समुच्चयार्थः, अथवा अमनोज्ञसम्प्रयोगसम्प्रयुक्तो यः प्राणी तस्य प्राणिनः विप्रयोगे-प्रक्रमादमनोज्ञशब्दादिवस्तूनां वियोजने स्मृतिः-चिन्तनं तस्याः समन्वागत-समागमनं समन्वाहारो विप्रयोगस्मृतिसमन्वागतं, चापीति तथैव, भवति आर्तध्यानमिति प्रक्रमः, अथवा अमनोज्ञसम्प्रयोगसम्प्रयुक्ते प्राणिनि 'तस्येति अमनोज्ञशब्दादेविप्रयोगस्मृतिसमन्वागतमार्तध्यानमिति, उक्तं च-"आर्तममनो-18 ज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः" (तत्त्वार्थ० अ० ९ सू० ३१) इति प्रथममेवमुत्तरत्रापि, नवरं म
नो-वल्लभं धनधान्यादि अविप्रयोगः-अवियोग इति द्वितीयमार्त्तमिति, तथा आतङ्को-रोग इति तृतीयं, तथा 'परिदाजुसिय'त्ति निषेविताः ये कामा:-कमनीयाः भोगाः-शब्दादयोऽथवा कामौ-शब्दरूपे भोगा:-गन्धरसस्पर्शाः काम-18 |भोगाः कामानां वा-शब्दादीनां यो भोगस्तैस्तेन वा सम्प्रयुक्तः, पाठान्तरे तु तेषां तस्य वा सम्प्रयोगस्तेन सम्प्रयुक्तो ॥१८८ ॥ यः स तथा, अथवा 'परिझुसिय'त्ति परिक्षीणो जरादिना स चासौ कामभोगसम्प्रयुक्तश्च यस्तस्य तेषामेवाविप्रयोग-1
dain Education International
For Personal & Private Use Only
Page #379
--------------------------------------------------------------------------
________________
स्मृतेः समन्वागत-समन्वाहारः, तदपि भवत्यार्तध्यानमिति चतुर्थ, द्वितीयं वल्लभधनादिविषयं चतुर्थ तत्सम्पाद्यशब्दादिभोगविषयमिति भेदोऽनयोर्भावनीयः, शास्त्रान्तरे तु द्वितीयचतुर्थयोरेकत्वेन तृतीयत्वम् , चतुर्थ तु तत्र निदानमुक्तं, उक्तं च-“अमणुन्नाणं सद्दाइविसयवत्थूण दोसमइलस्स । (वस्तूनि-शब्दादिसाधनानि दोसोत्ति द्वेषः) धणियं वियोगचिंतणमसंपओगाणुसरणं च ॥१॥ तह सूलसीसरोगाइवेयणाए विओगपणिहाणं । तयसंपओगचिंता तप्पडियाराउलमणस्स ॥२॥ इहाणं विसयाईण वेयणाए य रागरत्तस्स । अविओगज्झवसाणं तह संजोगाभिलासो य ॥ ३ ॥ देविंदचक्कवट्टित्तणाइगुणरिद्धिपत्थणामइ । अहम नियाणचिंतणमन्नाणाणुगयमचंतं ॥४॥” इति, आर्तध्यानलक्षणान्याह-लक्ष्यते-निर्णीयते परोक्षमपि चित्तवृत्तिरूपत्वादार्तध्यानमेभिरिति लक्षणानि, तत्र क्रन्दनता-महता शब्देन विरवणं शोचनता-दीनता तेपनता-तिपेःक्षरणार्थत्वादश्रुविमोचनं परिदेवनता-पुनः पुनः क्लिष्टभाषणमिति, एतानि
चेष्टवियोगानिष्टसंयोगरोगवेदनाजनितशोकरूपस्यैवार्तस्य लक्षणानि, यत आह-"तस्सकंदणसोयणपरिदेवणताडणाई लिंगाइं । इहाणिववियोगावियोगवियणानिमित्ताई ॥१॥” इति, निदानस्यान्येषां च लक्षणान्तरमस्ति, आह च
१ शब्दादिविषयसाधनानामनोज्ञानां द्वेषमलिनस्य वियोगचिंतनं बाढं असंप्रयोगानुस्मरणं च ॥१॥ तथा शूलंशिरोरोगादिवेदनाया वियोगप्रणिधानं त| दसम्प्रयोगचिन्ता तत्प्रतीकाराकुलमनसः ॥२॥ इष्टानां विषयादीनामनुभवे रागरक्तस्यावियोगाध्यवसानं तथा संयोगाभिलाषश्च ॥३॥ देवेन्द्रचक्रवर्तिस्वादिगुणद्धिप्रार्थनामयं । अधर्म निदानचिन्तनमज्ञानानुगतमत्यन्तम् ॥ ४॥ २ तस्याकंदनशोचनपरिदेवनताडनानि लिंगानि । इष्टानिष्टवियोगावियोमवेदनानिमित्तानि ॥१॥
For Personal & Private Use Only
Page #380
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
२१
॥१८९॥
SASARASHTRA
"निंदइ निययकयाई पसंसइ सविम्हओ विभूईओ। पत्थेइ तासु रजइ तयजणपरायणो होइ ॥१॥” इति ॥ अथ रौद्र- |४ स्थानध्यानभेदा उच्यन्ते, हिंसा-सत्त्वानां बधबन्धनादिभिः प्रकारैः पीडामनुबध्नाति-सततप्रवृत्तं करोतीत्येवंशीलं यत्प्रणिधानं काध्ययने हिंसानुबन्धो वा यत्रास्ति तद्धिंसानुबन्धि रौद्रध्यानं इति प्रक्रम इति, उक्तं च-“सत्तवहवेहबंधणडहणकणमारणाइप-| उद्देशः१ णिहाणं । अइकोहग्गहगत्थं णिग्घिणमणसोऽहमविवागं ॥१॥” इति, तथा मृषा-असत्यं तदनुवनाति पिशुनाऽसभ्या- ध्यानानि | सद्भूतादिभिर्वचनभेदैस्तन्मृषानुबन्धि, आह च-"पिसुणाऽसब्भासब्भूयभूयघायाइवयणपणिहाणं । मायाविणोऽतिसं- सू० २४७ धणपरस्स पच्छन्नपावस्स ॥१॥" इति, तथा स्तेनस्य-चौरस्य कर्म स्तेयं तीव्रक्रोधाद्याकुलतया तदनुबन्धवत् स्तेयानुबन्धि, आह च-"तह तिव्वकोहलोहाउलस्स भूतोवघायणमणजं । परदव्वहरणचित्तं परलोगावायनिरवेक्खं ॥१॥" इति, संरक्षणे-सर्वोपायैः परित्राणे विषयसाधनधनस्यानुबन्धो यत्र तत्संरक्षणानुबन्धि, यदाह-"सेदाइविसयसाहणधणसंरक्खणपरायणमणिहुँ । सव्वाहिसंकणपरोवघायकलुसाउलं चित्तं ॥१॥” इति । अथैतल्लक्षणान्युच्यन्ते-ओसन्नदोसे'त्ति हिंसादीनामन्यतरस्मिन् ओसन्नं-प्रवृत्तेः प्राचुर्य बाहुल्यं यत्स एव दोषः अथवा 'ओसन्नं'ति बाहुल्ये
१ निन्दति निजकृतानि प्रशंसति सविस्मयो विभूतीः प्रार्थयति तासु रज्यति तदर्जनपरायणो भवति ॥१॥ २ सत्त्ववधवेधबंधनदहनांकनमारणादिप्रणिधानमतिकोधग्रहग्रस्तं निघृणमनसोऽधमविपाकं ॥१॥ ३ पिशुनासभ्यासद्भूतभूतघातादिवचनप्रणिधानं । मायाविनोऽतिसंधानपरस्य प्रच्छन्नपापस्य ॥१॥ ४ तथा तीवकोधलोभाकुलस्य भूतोपघातनमनायें परद्रव्यहरणचित्तं परलोकापायनिरपेक्षं ॥1॥ ५ शब्दादिविषयसाधनधनसेरक्षणपरायणमनिष्टं । सर्वाभिशं- ला॥१८९॥ कनपरोपघातकलुषाकुलं चित्तं ॥१॥
-
For Personal & Private Use Only
Page #381
--------------------------------------------------------------------------
________________
नानुपरतत्वेन दोषो हिंसादीनां चतुर्णामन्यतर ओसन्नदोषः, तथा बहुप्वपि-सर्वेष्वपि हिंसादिषु दोषः-प्रवृत्तिलक्षणो बहुदोषः, बहु-बहुविधो हिंसानृतादिरिति बहुदोषः, तथा अज्ञानात्-कुशास्त्रसंस्कारात् हिंसादिष्वधर्मस्वरूपेषु नरकादिकारणेषु धर्मबुद्ध्याऽभ्युदयार्थ या प्रवृत्तिस्तल्लक्षणो दोषोऽज्ञानदोषः, अथवा उक्तलक्षणमज्ञानमेव दोषोऽज्ञानदोष इति, अन्यत्र नानाविधदोष इति पाठस्तत्र नानाविधेषु तु-उक्तलक्षणादिषु हिंसाधुपायेषु दोषोऽसकृत्प्रवृत्तिरिति नानाविधदोष इति, तथा मरणमेवान्तो मरणान्तः आमरणान्तादामरणान्तम् असञ्जातानुतापस्य कालसौकरिकादेरिव या हिंसादिषु प्रवृत्तिः सैव दोष आमरणान्तदोषः । अथ धर्म्य चतुर्विधमिति स्वरूपेण चतुषु पदेषु-स्वरूपलक्षणालम्बनानुप्रेक्षालक्षणेष्ववतारो विचारणीयत्वेन यस्य तच्चतुष्पदावतारं चतुर्विधस्यैव पर्यायो वाऽयमिति, क्वचित् 'चउप्पंडोया
मिति पाठस्तत्र चतुषु पदेषु प्रत्यवतारो यस्येति विग्रह इति, "आणाविजए'त्ति आ-अभिविधिना ज्ञायन्तेऽर्था यया साऽऽज्ञा-प्रवचनं सा विचीयते-निणीयते पर्यालोच्यते वा यस्मिंस्तदाज्ञाविचयं धर्मध्यानमिति, प्राकृतत्वेन विजयमिति, आज्ञा या विजीयते अधिगमद्वारेण परिचिता क्रियते यस्मिन्नित्याज्ञाविजयं, एवं शेषाण्यपि, नवरं अपायारागादिजनिताः प्राणिनामैहिकामुष्मिका अनर्थाः, विपाकः-फलं कर्मणां ज्ञानाद्यावारकत्वादि संस्थानानि लोकद्वी-& पसमुद्रजीवादीनामिति, आह च-"आप्तवचनं प्रवचनमाज्ञा विचयस्तदर्थनिर्णयनम् । आश्रवविकथागौरवपरीषहाथैरपायस्तु ॥ १॥ अशुभशुभकर्मपाकानुचिन्तनार्थो विपाकविचयः स्यात् । द्रव्यक्षेत्राकृत्यनुगमनं संस्थानविचयस्त्वि ॥२॥" ति, एतल्लक्षणान्याह-'आणारुईत्ति आज्ञा-सूत्रव्याख्यानं नियुक्त्यादि तत्र तया वा रुचिः-श्रद्धानं आ-|
dan Education International
For Personal & Private Use Only
Page #382
--------------------------------------------------------------------------
________________
४ स्थानकाध्ययने | उद्देशः१ ध्यानानि सू० २४७
श्रीस्थाना-
IIज्ञारुचिः, एवमन्यत्रापि, नवरं निसर्गः-स्वभावोऽनुपदेशस्तेन, तथा सूत्रम्-आगमः तत्र तस्माद्वा, तथा अवगाहनमवगसूत्र- गाढम्-द्वादशाङ्गावगाहो विस्तराधिगम इति सम्भाव्यते तेन रुचिः अथवा ओगाढत्ति साधुप्रत्यासन्नीभूतस्तस्य साधूवृत्तिः पदेशाद्रुचिः, उक्तं च-"आगमउवएसेणं निसग्गओ जं जिणप्पणीयाणं । भावाणं सद्दहणं धम्मज्झाणस्स तं लिंग
॥१॥” इति, तत्त्वार्थश्रद्धानरूपं सम्यक्त्वं धर्मस्य लिङ्गमिति हृदयं, धर्मस्यालम्बनान्युच्यन्ते-धर्मध्यानसौधारोहणा॥१९ ॥
र्थमालम्ब्यन्त इत्यालम्बनानि वाचनं वाचना-विनेयाय निर्जरायै सूत्रदानादि, तथा शङ्किते सूत्रादौ शङ्कापनोदाय गुरोः प्रच्छनं प्रतिप्रच्छना, प्रतिशब्दस्य धात्वर्थमात्रार्थत्वादिति, तथा पूर्वाधीतस्यैव सूत्रादेरविस्मरणनिर्जरार्थमभ्यासः परिवर्त्तनेति, अनुप्रेक्षणमनुप्रेक्षा-सूत्रार्थानुस्मरणमिति । अथानुत्प्रेक्षा उच्यन्ते-अन्विति-ध्यानस्य पश्चाप्रेक्षणानि-पर्यालोचनान्यनुप्रेक्षाः, तत्र ‘एकोऽहं न च मे कश्चिन्नाहमन्यस्य कस्यचित् । न तं पश्यामि यस्याहं, नासौ भावीति यो मम ॥१॥" इत्येवमात्मन एकस्य-एकाकिनो असहायस्यानुप्रेक्षा-भावना एकानुप्रेक्षा, तथा—“कायः सन्निहितापायः, सम्पदः पदमापदाम् । समागमाः सापगमाः, सर्वमुत्यादि भङ्गरम् ॥१॥" इत्येवं जीवितादेरनित्यस्यानुप्रेक्षा अनित्यानुप्रेक्षेति, तथा | "जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके ॥१॥" एवमशरणस्य|अत्राणस्यात्मनोऽनुप्रेक्षा अशरणानुप्रेक्षेति, तथा-"माता भूत्वा दुहिता भगिनी भार्या च भवति संसारे । व्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुताश्चैव ॥१॥” इत्येवं संसारस्य-चतसृषु गतिषु सर्वावस्थासु संसरणलक्षणस्यानुप्रेक्षा संसा
१ आगमोपदेशेन निसर्गतो यज्जिनप्रणीतानां भावानां श्रद्धधानं तद्धर्मध्यानिनो लिंग ॥१॥
॥१९
॥
dan Education International
For Personal & Private Use Only
www.janelibrary.org
Page #383
--------------------------------------------------------------------------
________________
रानप्रेक्षेति । अथ शुक्लमाह-'पुहुत्तवितकेत्ति पृथक्त्वेन-एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन पृथत्वेन वा विस्तीर्णभावेनेत्यन्ये वितर्को-विकल्पः पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणो यस्मिंस्तत्तथा, पूज्यैस्तु वितर्कः श्रुतालम्बनतया श्रुतमित्युपचारादधीत इति, तथा विचरणम्-अर्थाद् व्यञ्जने व्यञ्जनादर्थे तथा मनःप्रभृतीना योगानामन्यतरस्मादन्यतरस्मिन्निति विचारो 'विचारोऽर्थव्यञ्जनयोगसङ्क्रान्ति'रिति (तत्त्वा० अ० ९ सू० ४६) वचनात् , सह विचारेण सविचारि, सर्वधनादित्वादिन्समासान्तः, उक्तं च-"उप्पायठितिभंगाई पज्जयाणं जमेगदव्वमि । नाणानयाणुसरणं पुव्वगयसुयाणुसारेणं ॥१॥ सवियारमत्यवंजणजोगंतरओ तयं पढमसुक्कं । होति पुहुत्तवियकं सवियारमरागभावस्स ॥२॥" इत्येको भेदः, तथा 'एगत्तवियकेत्ति एकत्वेन-अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालन्बनतयेत्यर्थो वितर्कः-पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्ववितर्कम् , तथा न विद्यते विचारोऽर्थव्यञ्जनयोरितरस्मादितरत्र तथा मनःप्रभृतीनामन्यतरस्मादन्यत्र सञ्चरणलक्षणो निर्वातगृहगतप्रदीपस्येव यस्य तदविचारीति पूर्ववदिति, उक्तं च-"जं पुण सुनिप्पकंपं निवायसरणप्पईवमिव चित्तं । उप्पायठिइभंगाइयाणमेगंमि पज्जाए ॥१॥ अवियारमत्थवंजणजोगंतरओ तयं बिइयसुक्कं । पुवगयसुयालंबणमेगत्तवियक्कमवियारं ॥२॥” इति द्वितीयः, तथा
१ उत्पादस्थितिभंगादिपर्यवानां यदेकस्मिन् द्रव्ये नानानयैरनुसरणं पूर्वगतश्रुतानुसारेण ॥ १॥ सविचारमर्थव्यञ्जनयोगान्तरतस्तत् प्रथमशुक्लम् भवति पृथक्त्ववितर्क सविचारमरागभावस्य ॥ २ ॥ २ यत्पुनः सुनिष्प्रकपं निवातस्थानप्रदीपमिव चित्तं उत्पादस्थितिभंगादीनामेकस्मिन् पर्याये ॥ १॥ अविचारमर्थव्यजनयोगान्तरतस्तत् द्वितीयं धनम् । पूर्वगतश्रुतालम्बनमेकत्ववितर्कमविचारम् ॥२॥
For Personal & Private Use Only
Page #384
--------------------------------------------------------------------------
________________
श्रीस्थाना- सासुहुमकिरिए'त्ति निर्वाणगमनकाले केवलिनो निरुद्धमनोवाग्योगस्यार्द्धनिरुद्धकाययोगस्यैतद्, अतः सूक्ष्मा क्रिया का- ङ्गसूत्र- यिकी उच्छासादिका यस्मिंस्तत्तथा, न निवर्तते-न व्यावर्तत इत्येवंशीलमनिवर्ति प्रवर्द्धमानतरपरिणामादिति, भणितं च वृत्तिः | "निव्वाणगमणकाले केवलिणो दरनिरुद्धजोगस्स । सुहुमकिरियाऽनियहि तइयं तणुकायकिरियस्स ॥१॥" इति
तृतीयः, तथा, 'समुच्छिन्नकिरिएत्ति समुच्छिन्ना-क्षीणा क्रिया-कायिक्यादिका शैलेशीकरणे निरुद्धयोगत्वेन यस्मि॥१९१॥
स्तत्तथा, 'अप्पडिवाए'त्ति अनुपरतिस्वभावमिति चतुर्थः, आह हि-"तेस्सेव य सेलेसीगयस्स सेलोव्व निप्पकंपस्स । वोच्छिन्नकिरियमप्पडिवाई झाणं परमसुक्कं ॥१॥” इति, इह चान्त्ये शुक्लभेदद्वये अयं क्रमः-केवली किलान्तर्मुहूर्त्तभाविनि परमपदे भवोपग्राहिकर्मसु च वेदनीयादिषु समुद्घाततो निसर्गेण वा समस्थितिषु सत्सु योगनिरोधं करोति, तत्र च-'पंजत्तमेत्तसन्निस्स जत्तियाई जहन्न जोगिस्त । होति मणोदव्वाई तव्वावारो य जम्मेत्तो॥१॥ तदसंखगुणविहीणे समए समए निरंभमाणो सो । मणसो सव्वनिरोहं कुणइ असंखेजसमएहिं ॥२॥ पजत्तमेत्तबिंदिय जहन्नवइजोगपजया जे उ । तदसंखगुणविहीणे समए समए निरंभंतो ॥ ३ ॥ सव्ववइजोगरोह संखातीएहिं कुणइ समएहिं ।
४ स्थानकाध्ययने उद्देशः १ ध्यानानि सू० २४७
ससससससस
१ निर्वाणगमनकालेऽर्द्धनिरुद्धयोगस्य केवलिनः सूक्ष्मक्रियानिवृत्ति तृतीयं सूक्ष्मकायक्रियस्य ॥१॥ २ तस्यैव च शैलेशीगतस्य शैल इव निष्प्रकंपस्य । व्युच्छिन्नक्रियमप्रतिपाति ध्यानं परमशुक्र ॥१॥ ३ संझिनः पर्याप्तमात्रस्य यावन्ति जघन्ययोगिनः भवंति मनोद्रव्याणि तद्व्यापारश्च यावन्मात्रः ॥१॥ तदसञ्जयगुणविहीनानि समये समये निरुन्धन् सः । मनसः सर्वनिरोधं करोत्यसङ्ख्यातसमयैः ॥ २॥ पर्याप्तमात्रद्वींद्रियस्य जघन्यवाग्योगपर्यया ये तु तदसञ्जयगुणविहीनान समये समये निधन् ॥ ३॥ सर्ववाग्योगरोध सङ्ख्यातीतैः करोति समयैः ।
॥१९१॥
For Personal & Private Use Only
Page #385
--------------------------------------------------------------------------
________________
तत्तो असुहमपणगस्स पढमसमओववन्नस्स ॥ ४॥ जो किर जहन्नजोगो तदसंखेजगुणहीणमेक्कक्के । समए निरंभमाणो
देहतिभागं च मुंचतो ॥५॥ रंभइ स काययोगं संखाईतेहिं चेव समएहिं । तो कयजोगनिरोहो सेलेसीभावणामेइ M॥६॥ शैलेशस्येव-मेरोरिव या स्थिरता सा शैलेशीति, 'इस्सक्खराई मज्झेण जेण कालेण पंच भन्नंति । अच्छइ से
लेसिगओ तत्तियमेत्तं तओ कालं ॥१॥ तणुरोहारंभाओ झायइ सुहमकिरियाणियहि सो। वोच्छिन्नकिरियमप्पडिवाई सेलेसिकालंमि ॥२॥” इति । अथ शुक्लध्यानलक्षणान्युच्यन्ते–'अव्वहे'त्ति देवादिकृतोपसर्गादिजनितं भयं चलनं वा व्यथा तस्या अभावो अव्यथम् , तथा देवादिकृतमायाजनितस्य सूक्ष्मपदार्थविषयस्य च संमोहस्य-मूढताया निषेधादसम्मोहः, तथा देहादात्मन आत्मनो वा सर्वसंयोगानां विवेचनं-बुद्ध्या पृथक्करणं विवेकः, तथा निःसङ्गतया देहोपधित्यागो व्युत्सर्ग इति । अत्र विवरणगाथा-"चालिज्जइ बीहेइ व धीरो न परीसहोवसग्गेहिं । सुहुमेसु न संमुज्झइ भावेसु न देवमायासु २॥१॥ देहविवित्तं पेच्छइ अप्पाणं तहय सव्वसंजोगे ३ । देहोवहिवुस्सग्गं निस्संगो सव्वहा कुणइ ॥२॥” इति, आलंबनसूत्रं व्यक्तं, तत्र गाथा-"अह खंतिमद्दवज्जवमुत्तीओ जिणमयप्पहाणाओ। आलंबणाई
१ ततश्च सूक्ष्मपनकस्य प्रथमसमयोत्पन्नस्य ॥४॥ यः किल जघन्ययोगस्तदसयेयगुणहीनमेकैकस्मिन् समये निरुधन् देहविभागं च मुंचन् ॥ ५॥स काययोग सङ्ख्यातीतैश्चैव समयै रुणद्धि ततः कृतयोगनिरोधः शैलेशीभावनां एति ॥ ६॥ येन मध्येन कालेन पंच हखाक्षराणि भण्यन्ते । तावन्मानं कालं ततः शैलेशीगतस्तिष्ठति ॥ १॥ तनुरोधारम्भात् ध्यायति सूक्ष्मक्रियानिवृत्तिं सः । व्युच्छिन्न क्रियमप्रतिपाति शैलेशीकाले ॥ २ ॥ २ चाल्यते बिभेति वा धीरो न परिषहोपसगैः सूक्ष्मेष्वपि भावेषु न संमुह्यति न च देवमायासु ॥१॥ आत्मानं देहविविक्तं प्रेक्षते तथा सर्वसंयोगांश्च देहोपधिव्युत्सर्ग निस्संगः सर्वथा करोति ॥ २॥ ३ अथ क्षान्तिमार्दवार्जवमुक्तयः आलंबनानि
CCCCCCORROSAG
For Personal & Private Use Only
Page #386
--------------------------------------------------------------------------
________________
श्रीस्थाना- ङ्गसूत्रवृत्तिः
॥१९२॥
जेहि उ सुक्कज्झाणं समारुहइ ॥१॥” इति, अथ तदनुप्रेक्षा उच्यन्ते–'अणंतवत्तियाणुप्पेह'त्ति अनन्ता-अत्यन्तं ४ स्थानप्रभूता वृत्तिः-वर्त्तनं यस्यासावनन्तवृत्तिः अनन्ततया वा वर्तत इत्यनन्तवती तद्भावस्तत्ता, भवसन्तानस्येति गम्यते, काध्ययने तस्या अनुप्रेक्षा अनन्तवृत्तितानुप्रेक्षा अनन्तवर्त्तितानुप्रेक्षा वेति, यथा-"एस अणाइ जीवो संसारो सागरोव्व दुत्तारो||3|| | उद्देशः१ नारयतिरियनरामरभवेसु परिहिंडए जीवो ॥१॥” इति, एवमुत्तरत्रापि समासः, नवरं 'विपरिणामे'त्ति विविधेन ध्यानानि प्रकारेण परिणमनं विपरिणामो वस्तूनामिति गम्यते, यथा-"सव्वट्ठाणाई असासयाइं इह चेव देवलोगे य । सुरअसुर- सू०२४७ नराईणं रिद्धिविसेसा सुहाई च ॥१॥" "असुभे'त्ति अशुभत्वं संसारस्येति गम्यते, यथा-"धी संसारो जमि(मी)जुयाणओ परमरूवगवियओ। मरिऊण जायइ किमी तत्थेव कडेवरे नियए ॥१॥” तथा अपाया आश्रवाणामिति ग-| म्यते, यथा-"कोहो य माणो य अणिग्गहीया, माया य लोभो य पवड्डमाणा । चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुणब्भवस्स ॥१॥" इह गाथा-"आसवदारावाए तह संसारासुहाणुभावं च । भवसंताणमणंतं वत्थूणं विप| रिणामं च ॥१॥” इति । ध्यानाद् देवत्वमपि स्यादतो देवस्थितिसूत्रं
१ जिनमतप्रधानाः यैस्तु शुक्लथ्यानं समारोहति ॥ १॥ २ एष जीवोऽनादिः सागर इव संसारो दुरुत्तारः । जीवो नारकतिर्यनरामरभवेषु परिहिंडते ॥१॥ इह देवलोके च सर्वाणि स्थानान्यशाश्वतान्येव सुरासुरनरादीनां ऋद्धिविशेषाः सुखानि च ॥ १॥ ४ धिक् संसारं यस्मिन् युवा परमरूपगर्वितः मृत्वा कृमिर्जायते तत्रैव निजे कलेवरे ॥१॥ ५ क्रोधो मानश्वामिगृहीती माया च लोभश्च विवर्धमानौ चत्वार एते कृत्स्नाः कषायाः पुनर्भवस्य मूलानि सिञ्चन्ति ॥१॥ ६ आश्रवद्वारापायान् तथा संसाराशुभानुभावं अनन्तं भवसन्तानं वस्तूनां परिणामं च ॥१॥
गे यायइ किमीत अशुभत्व सव्वहाणाई
SAARASAASAASAASAASAASAS
॥१९२॥
dain Education International
For Personal & Private Use Only
Page #387
--------------------------------------------------------------------------
________________
आतपइद्विते परपतिद्वारा कोथुप्पत्ती सिता, माणियाणं २४, चउदिवाणियाण २४,
NROEROSAROSAROSCORESESEA5
चउठिवहा देवाण ठिती पं० सं०-देवे णाममेगे १ देवसिणाते नाममेगे २ देवपुरोहिते नाममेगे ३ देवपज्जलणे नाममेगे ४, चउव्विधे संवासे पं० सं०-देवे णाममेगे देवीए सद्धिं संवासं गच्छेज्जा, देवे णाममेगे छवीते सद्धिं संवासं गच्छेज्जा, छवी णाममेगे देवीए सद्धिं संवासं गच्छेज्जा, छवी णाममेगे छवीते सद्धिं संवासं गच्छेज्जा (सू०२४८) चत्तारि कसाया पं० २०–कोहकसाए माणकसाए मायाकसाए लोभकसाए, एवं णेरइयाणं जाव वेमाणियाणं २४, चउपतिद्विते कोहे पं० तं०- आतपइट्ठिते परपतिट्ठिए तदुभयपइट्टिते अपतिट्ठिए, एवं णेरइयाणं जाव वेमाणियाणं २४, एवं जाव लोभे, वेमाणियाणं २४, चउहिं ठाणेहिं कोधुप्पत्ती सिता, तं०-खेत्तं पडुच्चा वत्धुं पडुच्चा सरीरं पडुच्चा उवहिं पडुच्चा, एवं णेरइयाणं जाव वेमाणियाणं २४, एवं जाव लोभ० वेमाणियाणं २४, चउविधे कोहे पं० तंअणंताणुबंधिकोहे अपच्चक्खाणकोहे पञ्चक्खाणावरणे कोहे संजलणे कोहे, एवं नेरइयाणं जाव वेमाणियाणं २४, एवं जाव लोभे वेमाणियाणं २४, चउबिहे कोहे पं० तं०-आभोगणिव्वत्तिए अणाभोगणिव्वत्तिते उवसंते अणुवसंते, एवं
नेरइयाणं जाव वेमाणियाणं २४, एवं जाव लोभे जाव वेमाणियाणं २४ (सू० २४९) स्थितिः-क्रमो मर्यादा राजामात्यादिमनुष्यस्थितिवदेव, देवः सामान्यो नामेति वाक्यालङ्कारे एकः कश्चित् स्नातकःप्रधानः, देव एव देवानां वा स्नातक इति विग्रहः, एवमुत्तरत्रापि, नवरं पुरोहितः-शान्तिकर्मकारी 'पजलणे'त्ति प्रज्वलयति-दीपयति वर्णवादकरणेन मागधवदिति प्रज्वलन इति । देवस्थितिप्रस्तावात् तद्विशेषभूतसंवाससूत्रम् , ए-18 तच्च व्यकं, किन्तु संवासो-मैथुनार्थ संवसनं, 'छवि'त्ति त्वक्तद्योगादौदारिकशरीरं तद्वती नारी तिरश्ची वा तद्वान्नर
in Education Interaoral
For Personal & Private Use Only
Page #388
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
४ स्थाना० | उद्देशः१ | संवासः सू० २४८ कषायाः सू० २४९
॥१९३॥
स्तिर्यग्वा छविरित्युच्यते । अनन्तरं संवास उक्ता, स च वेदलक्षणमोहोदयादिति मोहविशेषभूतकषायप्रकरणमाह'चत्तारि कसायेत्यादि, तत्र कृषन्ति-विलिखन्ति कर्मक्षेत्रं सुखदुःखफलयोग्यं कुर्वन्ति कलुषयन्ति वा जीवमिति निरुक्तिविधिना कषायाः, उक्तं च-"सुहदुक्खबहुसईयं कम्मक्खेत्तं कसंति ते जम्हा । कलुसंति जं च जीवं तेण कसायत्ति वुच्चंति ॥१॥" अथवा कषति-हिनस्ति देहिन इति कषं-कर्म भवो वा तस्याया लाभहेतुत्वात् कषं वा आययन्ति-गमयन्ति देहिन इति कषायाः, उक्तं च "कैम्म कसं भवो वा कसमाओ सिं जओ कसायातो । कसमाययति व जओ गमयंति कसं कसायत्ति ॥१॥” इति, तत्र क्रोधनं क्रुध्यति वा येन स क्रोधः-क्रोधमोहनीयोदयस- म्पाद्यो जीवस्य परिणतिविशेषः क्रोधमोहनीयकमैव वेति, एवमन्यत्रापि, नवरं जात्यादिगुणवानहमेवेत्येवं मननम्-अवगमनं मन्यते वाऽनेनेति मानः, तथा मानं हिंसनं वश्चनमित्यर्थो मीयते वाऽनयेति माया, तथा लोभनम्-अभिकाङ्क्षणं लुभ्यते वाऽनेनेति लोभः । 'एव'मिति यथा सामान्यतश्चत्वारः कषायास्तथा विशेषतो नारकाणामसुराणां यावच्चतुर्विंशतितमे पदे वैमानिकानामिति । 'चउप्पइट्टिए'त्ति चतुर्बु-आत्मपरोभयतदभावेषु प्रतिष्ठितः चतुःप्रतिष्ठितः, तत्र 'आयपइहिए'त्ति आत्मापराधेनैहिकामुष्मिकापायदर्शनादात्मविषय आत्मप्रतिष्ठितः परेणाक्रोशादिनोदीरितः परविषयो वा परप्रतिष्ठितः आत्मपरविषय उभयप्रतिष्ठितः आक्रोशादिकारणनिरपेक्षः केवलं क्रोधवेदनीयोदयाद् यो भवति सोऽप्र
१ सुखदुःखबहुशस्यं कर्मक्षेत्रं कर्षन्ति ते यस्मात् । यच्च जीचं कलषयन्ति तेन कषाया इति उच्यन्ते ॥१॥ २ यद्वा कषः कर्म भवो वा कषः अनयोरायो यतः कषायात् कषमाययंति वा यतो गमयन्ति वा कषं कषाया इति ॥१॥
॥१९३॥
in Education inter
ne
For Personal & Private Use Only
Page #389
--------------------------------------------------------------------------
________________
तिष्ठिता, उक्त च-"सापेक्षाणि च निरपेक्षाणि च कर्माणि फलविपाकेषु । सोपक्रमञ्च निरुपक्रमं च दृष्टं यथाऽऽयुकम् ॥१॥” इति, अयं च चतुर्थभेदो जीवप्रतिष्ठितोऽपि आत्मादिविषयेऽनुत्पन्नत्वादप्रतिष्ठित उक्तो, न तु सर्वथा अप्रतिष्ठितः, चतुःप्रतिष्ठितत्वस्याभावप्रसङ्गादिति । एकेन्द्रियविकलेन्द्रियाणां कोपस्यात्मादिप्रतिष्ठितत्वं पूर्वभवे तत्सरिणामपरिणतमरणेनोत्पन्नानामिति, एवं मानमायालोभैर्दण्डकत्रयमपरमध्येतव्यमिति, क्षेत्रं नारकादीनां ४ स्वं स्वमुत्सत्तिस्थानं प्रतीत्य-आश्रित्य एवं वस्तु सचेतनादि ३ वास्तु वा-गृहम् शरीरं दुःसंस्थितं विरूपं वा उपधिर्यद्यस्योपकरणं, एकेन्द्रियादीनां भवान्तरापेक्षयेति, एवं मानादिभिरपि दण्डकत्रयं, अनन्तं भवमनुबध्नाति-अविच्छिन्नं करोतीत्येवंशीलोडनन्तानुबन्धी अनन्तो वाऽनुबन्धोऽस्येत्यनन्तानुबन्धी-सम्यग्दर्शनसहभाविक्षमादिस्वरूपोपशमादिचरणलवविबन्धी, चारित्रमोहनीयत्वात् तस्य, न चोपशमादिभिरेव चारित्री अल्पत्वाद्यथाऽमनस्को न संज्ञी किन्तु महता मूलगुणादिरूपेण चारित्रेण चारित्री, मनःसंज्ञया संज्ञिवद्, अत एव त्रिविधं दर्शनमोहनीयं पञ्चविंशतिविधं चारित्रमोहनीयमिति, ननु 'पढमिल्लुयाण उदए नियमत्यादि विरुध्यते, चारित्रावारकस्य सम्यक्त्वावारकत्वानुपपत्तेः, अत एव सप्तविधं दर्शनमोहनीयमेकविंशतिविधं चारित्रमोहनीयमिति मतं सङ्गतमाभातीति, अत्रोच्यते, 'पढमेल्लुयाणे'त्यादि यदुक्तं तदनन्तानुबन्धिनां न सम्यक्त्वावारकतया किन्तु सम्यक्त्वसहभाव्युपशमाद्यावारकतया, अन्यथाऽनन्तानुबन्धिभिरेव सम्यक्त्वस्थावृतत्वात् किमपरेण मिथ्यात्वेनः प्रयोजनं १, आवृतस्याप्यावरणेऽनवस्थाप्रसङ्गात्, तस्माद्यथा "केवलियनाणलंभो
१ कषायाणां क्षयादन्यत्र न केवलज्ञानलंभः॥
य, न चोपशमादिभिश्व चानबन्धी सम्यग्दर्शनसहभाविज्ञानाति-अविच्छिन्नं करोतीत्येव
For Personal & Private Use Only
Page #390
--------------------------------------------------------------------------
________________
श्रीस्थाना- गसूत्रवृत्तिः
॥१९४॥
नन्नत्थ खए कसायाणं"ति इह कषायाणां केवलज्ञानस्यानावारकत्वेऽपि कषायक्षयः केवलज्ञानकारणतयोक्तः, तस्मिन्नेव स्थाना० तस्य भावाद्, एवमनन्तानुबन्धिक्षयोपशम एव सम्यक्त्वलाभ उच्यते, तस्मिन् सति तस्य भावाद्, यतो नानन्तानुब- | उद्देशः१ |न्धिषूदितेषु मिथ्यात्वं क्षयोपशममुपयाति, तदभावाच्च न सम्यक्त्वमिति, यच्च सप्तविधं सम्यग्दर्शनमोहनीयमिति मता- संवासः न्तरं तत्सम्यक्त्वसहचरितत्वेनोपशमादिगुणाना सम्यक्त्वोपचारादिति मन्यामह इति, न विद्यते प्रत्याख्यानम्-अणुव्र
सू०२४०
कषायाः तादिरूपं यस्मिन् सोऽप्रत्याख्यानो-देशविरत्यावारकः, प्रत्याख्यानम् आमर्यादगा सर्वविरतिरूपमेवेत्यर्थो वृणोतीति प्र
सू०२४९ त्याख्यानावरणः सञ्जवलयति-दीपयति सर्वसावद्यविरतिमपीन्द्रियार्थसम्पाते वा सज्वलति-दीप्यत इति सज्वलनःयथाख्यातचारित्रावारकः, एवं मानमायालोभेष्वप्यनन्तानुबन्ध्यादिभेदचतुष्टयमध्येतव्यमिति, एषां निरुक्तिः पूज्यैरिय-18 मुक्ता-“अनन्तान्यनुबध्नन्ति, यतो जन्मानि भूतये । अतोऽनन्तानुबन्ध्याख्या, क्रोधाद्याऽऽद्येषु दर्शिता ॥१॥ नाल्पमप्युत्सहेद्येषां, प्रत्याख्यानमिहोदयात् । अप्रत्याख्यानसंज्ञाऽतो, द्वितीयेषु निवेशिता ॥२॥ सर्वसावद्यविरतिः, प्रत्याख्यानमुदाहृतम् । तदावरणसंज्ञाऽतस्तृतीयेषु निवेशिता ॥३॥ शब्दादीन् विषयान् प्राप्य, सवलन्ति यतो मुहुः ।। अतः सञ्जवलनाह्वानं, चतुर्थानामिहोच्यते ॥ ४॥” इति, एवं मानादिभिरपि दण्डकत्रयम् । 'आभोगणिव्वत्तिए'त्ति आभोगो-ज्ञानं तेन निर्वतितो यजानन् कोपविपाकादि रुष्यति, इतरस्तु यदजानन्निति, उपशान्तः-अनुदयावस्थः, तन- ॥१९४॥ तिपक्षोऽनुपशान्तः, एकेन्द्रियादीनामाभोगनिर्वर्तितः संज्ञिपूर्वभवापेक्षया, अनाभोगनिर्वर्तितस्तु तद्भवापेक्षयाऽपि, उप
For Personal & Private Use Only
Page #391
--------------------------------------------------------------------------
________________
शान्तो नारकादीनां विशिष्टोदयाभावात् अनुपशान्तो निर्विचार एवेति, एवं मानादिभिरपि दण्डकत्रयम् । इदानी कषायाणामेव कालत्रयवर्तिनः फलविशेषा उच्यन्ते
जीवा णं चउहिं ठाणेहिं अट्ठ कम्मपगडीओ चिणिंसु, तं०-कोहेणं माणेणं मायाए लोभेणं, एवं जाव वेमाणियाणं २४, एवं चिणंति एस दंडओ, एवं चिणिस्संति एस दंडओ, एवमेतेणं तिन्नि दंडगा, एवं उवचिणिसु उवचिणंति उवचिणिस्संति, बंधिंसु ३ उदीरिंसु ३ वेदेंसु ३ निजरेंसु णिजरेंति निजरिस्संति, जाव वेमाणियाणं, एवमेकेके पदे तिन्नि २ दंङगा भाणियव्वा, जाव निजरिस्संति (सू० २५०) चत्तारि पडिमाओ पं० २०-समाहिपडिमा उवहाणपडिमा विवेगपडिमा विउस्सग्गपडिमा, चत्तारि पडिमाओ पं० २०-भद्दा सुभद्दा महाभद्दा सव्वतोभद्दा, चत्तारि पडिमातो
पं० त०-खुड्डिया मोयपडिमा महल्लिया मोयपडिमा जवमज्झा वइरमज्झा (सू० २५१) 'जीवा ण'मित्यादि गतार्थ, नवरम् चयनं-कषायपरिणतस्य कर्मपुद्गलोपादानमात्रं उपचयनं-चितस्याबाधाकालं मुक्त्वा ज्ञानावरणीयादितया निषेकः, स चैवं-प्रथमस्थितौ बहुतरं कर्मदलिक निषिञ्चति, ततो द्वितीयायां विशेषहीनं, एवं यावदुस्कृष्टायां विशेषहीनं निषिञ्चति, उक्तं च-"मोत्तूण सगमबाहं पढमाइ ठिईएँ बहुतरं दवं। सेसे विसेसहीणं जावुक्कोसंति सव्वेसिं॥१॥” इति, बन्धनं-तस्यैव ज्ञानावरणीयादितया निषिक्तस्य पुनरपि कषायपरिणतिविशेषान्निकाचनमिति, उदीरणम्अनुदयप्राप्तस्य करणेनाकृष्योदये प्रक्षेपणमिति, वेदन-स्थितिक्षयादुदयप्राप्तस्य कर्मण उदीरणाकरणेन वोदयभावमुप
१ खकमबाधाकालं मुक्त्वा (निषेके) प्रथमस्थितौ बहुतरं द्रव्यं शेषायां विशेषहीनं यावदुत्कृष्टायां सर्वासां ॥१॥
For Personal & Private Use Only
imagainelibrary.org
Page #392
--------------------------------------------------------------------------
________________
यस्यैव तत्काचणबंध उदीत द्विस्थान श्रुतं ,
वृत्तिः
ह समाधिपातदनुसद्व्या, कितीति प्रतिमासा दीर वेय तहमाघीता सवा
श्रीस्थाना- नीतस्यामुभवनमिति, निर्जरा-कर्मणोऽकर्मत्वभवनमिति, इह च देशनिर्जरैव ग्राह्या, सर्वनिर्जरायाश्चतुर्विंशतिदण्डके-ला स्थाना० जसूत्रऽसम्भवात् , क्रोधादीनां च तदकारणत्वात् ,, क्रोधादिक्षयस्यैव तत्कारणत्वादिति, इह प्रज्ञापनाधीता सनगाथा
उद्देशः१ “आयपइठिय १ खेत्तं पडुच्च २ णंताणुबंधिः३ आभोगे ४ । चिणउवचिणबंध उदीर वेय तह निजरा चेव ॥१॥
कर्मचयादि इति । अनन्तरं निर्जरोक्ता, सा च विशिष्टा प्रतिमाद्यनुष्ठानाद्भवतीति, प्रतिमासूत्रत्रयं, तद् द्विस्थानकाधीतमपीहाधीयते,
सू० २५० ॥१९५॥ चतुःस्थानकानुरोधादिति, व्याख्याऽप्यस्य पूर्ववदनुसर्त्तव्या, किन्तु स्मरणाय किञ्चिदुच्यते-समाधिः-श्रुतं चारित्रं च
प्रतिमाः तद्विषया प्रतिमा-प्रतिज्ञा अभिग्रहः समाधिप्रतिमा द्रव्यसमाधिर्वा प्रसिद्धस्तद्विषयाः प्रतिमा-अभिग्रहः समाधिप्रतिमा
सू०२५१ एवमन्या अपि, नवरमुपधान-तपः विवेकः-अशुद्धातिरिक्तभक्तपानवस्त्रशरीरतन्मलादित्यागः 'विउस्सग्गेत्ति कायोमात्सर्गः। तथा पूर्वादिदिक्चतुष्टयाभिमुखस्य प्रत्येकं प्रहरचतुष्टयमानः कायोत्सर्गो भद्रेति, अहोरात्रद्वयेन चास्याः समालाप्तिरिति, सुभद्राऽप्येवंभूतैव सम्भाव्यते, न च दृष्टेति न लिखितेति, एवमेव चाहोरात्रप्रमाणः कायोत्सर्गो महाभद्रा,
चतुर्भिश्चाहोरात्रैरियं समाप्यते, यस्तु दिग्दशकाभिमुखस्याहोरात्रप्रमाणः कायोत्सर्गः सा सर्वतोभद्रा, सा च दशभिरहोरात्रैः समाप्यत इति । मोयप्रतिमा-प्रश्रवणप्रतिज्ञा सा च क्षुलिका या षोडशभक्तन समाप्यते महती तु याऽष्टादशभक्तेनेति, यवमध्या या यववद्दत्तिकवलादिभिराद्यन्तयोहीना मध्ये च वृद्धति, वज्रमध्या तु याऽद्यन्तवृद्धा. मध्ये हीना चेति । प्रतिमाश्च जीवास्तिकाये एवेति तद्विपर्ययस्वरूपाजीवास्तिकायसूत्रं
आत्मप्रतिष्ठितः क्षेत्रं प्रतीत्य अनन्तानुबन्धी आभोगः चिनाति उपचिनाति बध्नाति उदीरयति वेदयति निर्जरयति ॥१॥
SESSIONSOORANSESS
G१९५॥
S
For Personal & Private Use Only
Page #393
--------------------------------------------------------------------------
________________
चारि अधिकाया अजीवकाया पं० तं० धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए पोग्गलत्थिकाए, चत्तारि अत्थिकाया अरूविकाया पं० तं० धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवत्थिकाए ( सू० २५२ ) चतारिफला पं० तं० – आमे णामं एगे आममहुरे १ आमे णाममेगे पक्कमहुरे २ पक्के णाममेगे आममहुरे ३ पक्के णाममेगे पक्कमहुरे ४, एवामेव चत्तारि पुरिसजाता पं० तं० – आमे णाममेगे आममहुरफलसमाणे, ४ (सू० २५३) चउव्विहे सच्चे पं० तं० काउज्जयया भासुज्जुयया भावुज्जुयया अविसंवायणाजोगे, चडव्विहे मोसे पं० तं ० -कायअणुज्जयया भासअणुज्जुयया भावअणुज्जुयया विसंवादणाजोगे, चउब्विहे पणिहाणे पं० तं०—मणपणिहाणे वइपणिहाणे कायपणिहाणे उवकरणपणिधाणे, एवं णेरइयाणं पंचिंदियाणं जाव वेमाणियाणं २४, चउन्विहे सुप्पणिहाणे पं० तं० मणसुप्पणिहाणे जाव उवगरणसुप्पणिहाणे, एवं संजयमणुस्साणवि, चडव्विहे दुप्पणिहाणे, पं० तं० - मणदुप्पणिहाणे जाव उवकरणदुप्पणिहाणे, एवं पंचिंदियाणं जाव वेमाणियाणं २४ ( सू० २५४ )
'अस्थिकाय'त्ति, अस्तीत्ययं त्रिकालवचनो निपातः, अभूवन् भवन्ति भविष्यन्ति चेति भावना, अतोऽस्ति च ते प्रदेशानां कायाश्च राशय इति, अस्तिशब्देन प्रदेशाः क्वचिदुच्यन्ते, ततश्च तेषां वा कायाः अस्तिकायाः, ते चाजीवकायाः अचेतनत्वात् । अस्तिकाया मूर्त्तामूर्त्ता भवन्तीत्यमूर्त्तप्रतिपादनायारूप्यस्तिकायसूत्रं, रूपं मूर्त्तिर्वर्णादिमत्त्वं तदस्ति येषां ते रूपिणस्तपर्युदासादरूपिणः-अमूर्त्ता इति । अनन्तरं जीवास्तिकाय उक्तः, तद्विशेषभूतपुरुषनिरूपणाय फलसूत्रं, आमम्-अपक्कं सत् आममिव मधुरम् आममधुरमीषन्मधुरमित्यर्थः, तथा आमं सत् पक्कमिव मधुरमत्यन्तमधु
For Personal & Private Use Only
Page #394
--------------------------------------------------------------------------
________________
श्रीस्थाना-1 रमित्यर्थः, तथा पक्कं सत् आममधुरं प्राग्वत् , तथा पक्कं सत् पक्कमधुरं प्राग्वदेवेति, पुरुषस्तु आमो-वयाश्रुताभ्याम- ४ स्थाना. ङ्गसूत्र- व्यक्तः आममधुरफलसमानः, उपशमादिलक्षणस्य माधुर्यस्याल्पस्यैव भावात् , तथा आम एव पक्कमधुरफलसमानः- | उद्देशः१ वृत्तिः पक्कफलवन्मधुरस्वभावः, प्रधानोपशमादिगुणयुक्तत्वादिति, तथा पक्कोऽन्यो वयःश्रुताभ्या परिणतः आममधुरफलस- अजीवा
मानः, उपशमादिमाधुर्यस्याल्पत्वात् , तथा पक्कस्तथैव, पक्कमधुरफलसमानोऽपि तथैवेति । अनन्तरं पक्कमधुर उक्तः, स स्तिकायाः ॥१९६॥
च सत्यगुणयोगात् भवतीति सत्यं तद्विपर्ययं च मृषा तथा सत्यासत्यनिमित्तं प्रणिधानं प्रतिपिपादयिषुः सूत्राण्याह- सू० २५२ 'चउविहे सच्चे' इत्यादीनि गतार्थानि, नवरमृजुकस्य-अमायिनो भावः कर्म वा ऋजुकता कायस्य ऋजुकता का- आमादि
यर्जुकता, एवमितरे अपि, नवरं भावो-मन इति, कायर्जुकतादयश्च शरीरवाङमनसां यथावस्थितार्थप्रत्यायनार्थाः प्रवृ- सू० २५३ वृत्तयः, तथा अनाभोगादिना गवादिकमश्वादिकं यद्वदति कस्मैचित् किश्चिदभ्युपगम्य वा यन्न करोति सा विसंवादना त-I|| सत्यप्रणि.
द्विपक्षेण योगः-सम्बन्धोऽविसंवादनायोग इति, 'मोसे'त्ति मृषाऽसत्यं कायस्यानृजुकतेत्यादि वाक्यम् । प्रणिधिः प्रणि- धाने धानं-प्रयोगः, तत्र मनसः प्रणिधानम्-आर्त्तरौद्रधादिरूपतया प्रयोगो मनःप्रणिधानम्, एवं वाक्काययोरपि, उप- सू० २५४ करणस्य-लौकिकलोकोत्तररूपस्य वस्त्रपात्रादेः संयमासंयमोपकाराय प्रणिधानं-प्रयोग उपकरणप्रणिधानं । 'एव'मिति यथा सामान्यतस्तथा नैरयिकाणामिति, तथा चतुर्विशतिदण्डकपठितानां मध्ये ये पञ्चेन्द्रियास्तेषामपि वैमानिकान्ताना|मेवमेवेति, एकेन्द्रियादीनां मनःप्रभृतीनामसम्भवेन प्रणिधानासम्भवादिति । प्रणिधानविशेषः सुप्रणिधानं दुष्प्रणि
।॥१९६॥ धानश्चेति तत्सूत्राणि, शोभनं संयमार्थत्वात् प्रणिधान-मनःप्रभृतीनां प्रयोजनं सुप्रणिधानमिति । इदं च सुप्रणिधानं
SCARRORERRORRRRRRY
For Personal & Private Use Only
Page #395
--------------------------------------------------------------------------
________________
चतुर्विंशतिदण्डकनिरूपणायां मनुष्याणां तत्रापि संयतानामेव भवति, चारित्रपरिणतिरूपत्वात् सुप्रणिधानस्येत्याह
एवं संजयेत्यादि, दुष्प्रणिधानसूत्रं सामान्यसूत्रवत् नवरं दुष्प्रणिधानम्-असंयमार्थ मनःप्रभृतीनां प्रयोग इति । पुरुषा|धिकारादेवापरथा पुरुषसूत्राणि चतुर्दश
चत्तारि पुरिसजाता पं० सं०-आवातभद्दते णाममेगे णो संवासभहते १, संवासभहए णाममेगे णो आवातभद्दए २, एगे आवातभद्दतेवि संवासभइतेवि ३ एगे णो, आवायभद्दते नो वा संवासभहए ४, १, चत्तारि पुरिसजाया पं० तं०अप्पणो नाममेगे वजं पासति णो परस्स, परस्स णाममेगे वजं पासति ४, २, चत्वारि पुरिसजाया पं० तं0-अप्पणो णाममेगे वजं उदीरेइ णो परस्स ४, ३, अप्पणो नाममेगे वजं उवसामेति णो परस्स ४, ४, चत्तारि पुरिसजाया पं० तं०-अब्भुट्टेइ नाममेगे णो अब्भुट्ठावेति, ५, एवं वंदति णाममेगे णो वंदावेइ ६, एवं सकारेइ ७ सम्माणेति ८ पूएइ ९ वाएइ १० पडिपुच्छति ११ पुच्छइ १२ वागरेति, १३, सुत्तधरे णाममेगे णो अत्थधरे अत्थधरे नाममेगे णो
सुत्तधरे १४ (सू० २५५) सुगमानि, नवरमापतनमापात:-प्रथममीलकः तत्र भद्रको-भद्रकारी दर्शनालापादिना सुखकरत्वात् , संवासः-चिरं सहवासस्तस्मिन्न भद्रको हिंसकत्वात् संसारकारणनियोजकत्वाद्वेति, संवासभद्रकः सह संवसतामत्यन्तोपकारितया नो आपातभद्रकः अनालापकठोरालापादिना, एवं द्वावन्यौ । 'वजंति वय॑त इति वय॑म् अवद्यं वा अकारलोपात्, वज्रवद्वजं वा गुरुत्वाद्धिंसाऽनृतादि पापं कर्म तदात्मनः सम्बन्धि कलहादौ पश्यति, पश्चात्तापान्वितत्वात् , न परस्य, तं
For Personal & Private Use Only
Page #396
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥ १९७ ॥
| प्रत्युदासीनत्वात्, अन्यस्तु परस्य नात्मनः, साभिमानत्वात्, इतर उभयोः, निरनुशयत्वेन यथावद्वस्तुबोधात् अपरस्तु नोभयोर्विमूढत्वात् इति । दृष्ट्वा चैक आत्मनः सम्बन्धि अवद्यमुदीरयति भणति यदुत मया कृतमेतदिति, उपशान्तं वा पुनः प्रवर्त्तयत्यथवा वज्रं कर्म्म तदुदीरयति - पीडोत्पादनेन उदये प्रवेशयतीति, एवमुपशमयति - निवर्त्तयति पापं कर्म वा । 'अब्भुट्ठे 'त्ति अभ्युत्थानं करोति न कारयति परेण, संविग्नपाक्षिको लघुपर्यायो वा, कारयत्येव गुरुः, उभयवृत्तिर्वृषभादिः, अनुभयवृत्तिर्जिनकल्पिकोऽविनीतो वेति । एवं वन्दनादिसूत्रेष्वपि, नवरं वन्दते द्वादशावर्त्तादिना, | सत्करोति वस्त्रादिदानेन, सन्मानयति स्तुत्यादिगुणोन्नतिकरणेन, पूजयति उचितपूजाद्रव्यैरिति वाचयति - पाठयति, 'नो वायावेह' आत्मानमन्येनेति उपाध्यायादिः, द्वितीये शैक्षकः, तृतीये क्वचित् ग्रन्थान्तरेऽनधीती, चतुर्थे जिनकल्पिकः । एवं सर्वत्रोदाहरणं स्वबुद्ध्या योजनीयम्, प्रतीच्छतीति सूत्रार्थी गृह्णाति, पृच्छति - प्रश्नयति सूत्रादि व्याकरोति ब्रूते तदेवेति सूत्रधारः - पाठकः, अर्थधरो बोद्धा, अन्यस्तूभयधरः, चतुर्थस्तु जड इति ।
चमरस्स णं असुरिंदस्स असुरकुमाररन्नो चत्तारि लोगपाला पं० तं० सोमे जमे वरुणे वेसमणे, एवं बलिस्सवि सोमे जमे वेसमणे वरुणे धरणस्स कालपाले कोलपाले सेलपाले संखपाले, एवं भूयाणंदस्स चत्तारि कालपाले कोलपाले संखपाले सेलपाले, वेणुदेवस्स चित्ते विचित्ते चित्तपक्खे विचित्तपक्खे वेणुदालिस्स चित्ते विचित्ते विचित्तपक्खे चित्तपक्खे हरिकंतस्स पभे सुप्पभे पभकंते सुप्पभकंते हरिस्सहस्स पभे सुप्पभे सुप्पभकंते पभकंते अग्गिसिहस्स तेऊ ते - सिहे ते कंते उभे अग्गिमाणवस्स तेऊ तेउसिहे तेउपभे तेउकंते पुन्नस्स रूए रूयंसे रूदकंते रूदप्पभे, एवं विसिट्ठस्स
For Personal & Private Use Only
४ स्थाना० उद्देशः १
आपातभ
द्रका दि
सू० २५५
॥ १९७ ॥
Page #397
--------------------------------------------------------------------------
________________
रूते रूतसे रूतप्पभे रूयकते, जलकंतस्स जले जलइते जलकंते जलप्पभे जलप्पहस्स जले जलरते जलप्पहे जलकंते, अमितगतिस्स तुरियगती खिप्पगती सीहगती सीहविक्कमगती अमितवाहणस्स तुरियगती खिप्पगती सीह विक्कमगती सीहगती वेलंबस्स काले महाकाले अंजणे रिट्टे पभंजणस्स काले महाकाले रिटे अंजणे, घोसस्स आवत्ते वियावत्ते णंदियावत्ते महाणंदियावत्ते महाघोसस्स आवत्ते वियावत्ते महाणंदियावत्ते णंदियावत्ते २०, सकस्स सोमे जमे वरुणे वेसमणे, ईसाणस्स सोमे जमे वेसमणे वरुणे, एवं एगंतरिता जावच्चतस्स, चउव्विहा वाउकुमारा० पं० तं०-काले महाकाले वेलंबे पभंजणे (सू० २५६) चउब्विहा देवा पं० २०-भवणवासी वाणमंतरा जोइसिया विमाणवासी (सू० २५७) चउब्बिहे पमाणे पं० २०-दव्वप्पमाणे खेत्तप्पमाणे कालप्पमाणे भावप्पमाणे (सू० २५८) पुरुषाधिकारादेव देवविशेषपुरुषनिरूपणपराणि लोकपालादिसूत्राणि कण्ठ्यानि, नवरं इन्द्रः परमैश्वर्ययोगात् प्रभुर्महान् वा गजेन्द्रवत्, राजा तु राजनाद् दीपनात् शोभावत्त्वादित्यर्थः आराध्यत्वाद्वा, एकार्थों वैताविति, दाक्षिणात्येषु यो नामतस्तृतीयो लोकपालः स औदीच्येषु चतुर्थश्चतुर्थस्त्वितर इति, एवं 'एकंतरिय'त्ति, यन्नामानः शक्रस्य तन्नामान एव सनत्कुमारब्रह्मलोकशुक्रप्राणतेन्द्राणां तथा यन्नामान ईशानस्य तन्नामान एव माहेन्द्रलान्तकसहस्राराच्युतेन्द्राणा|मिति । कालादयः पातालकलशस्वामिन इति । चतुर्विधा देवा इत्युक्तम् , एतच्च सङ्ख्याप्रमाणमिति प्रमाणप्ररूपणसूत्रं, तत्र प्रमिति प्रमीयते वा-परिच्छिद्यते येनार्थस्तत् प्रमाणं, तत्र द्रव्यमेव प्रमाणं दण्डादिद्रव्येण वा धनुरादिना शरीरादेव्यैर्वा दण्डहस्ताङ्गुलादिभिः द्रव्यस्य वा जीवादेः द्रव्याणां वा जीवधर्माधर्मादीनां द्रव्ये वा परमाण्वादौ पर्या
For Personal & Private Use Only
Page #398
--------------------------------------------------------------------------
________________
श्रीस्थाना
गसूत्रवृत्तिः
स्थानां. उद्देशः१ लोकपालाः
॥१९८॥
8
याणां द्रव्येषु वा तेष्वेव तेषामेव प्रमाणं द्रव्यप्रमाणं, एवं यथायोगं सर्वत्र विग्रहः कार्यः, तत्र द्रव्यप्रमाणं द्विधा-प्र- देशनिष्पन्नं विभागनिष्पन्नं च, तत्र आद्यं परमाण्वाद्यनन्तप्रदेशिकान्त, विभागनिष्पन्नं पञ्चधा-मानादि, तत्र मानं धान्यमानं सेतिकादि रसमानं कर्षादि १ उन्मानं तुलाकर्षादि २ अवमानं हस्तादि ३ गणितमेकादि ४ प्रतिमानं गुञ्जा- वल्लादीति ५ क्षेत्रम्-आकाशं तस्य प्रमाणं द्विधा-प्रदेशनिष्पन्नादि, तत्र प्रदेशनिष्पन्नमेकप्रदेशावगाढादि असङ्ख्यप्रदेशावगाढान्त, विभागनिष्पन्नमङ्गल्यादि, कालः-समयस्तन्मानं द्विधा प्रदेशनिष्पन्नमेकसमयस्थित्यादि असङ्खथेयसमयस्थित्यन्तं विभागनिष्पन्नं समयावलिकेत्यादि, क्षेत्रकालयोर्द्रव्यत्वे सत्यपि भेदनिर्देशो जीवादिद्रव्यविशेषकत्वेनानयोस्तत्पर्यायताऽपीति द्रव्याद्विशिष्टताख्यापनार्थः, भाव एव भावानां वा प्रमाणं भावप्रमाणं गुणनयसङ्ख्याभेदभिन्नं, तत्र गुणा-जीवस्य ज्ञानदर्शनचारित्राणि, तत्र ज्ञानं प्रत्यक्षानुमानोपमानागमरूपं प्रमाणमिति, नया-नैगमादयः, सङ्ख्याएकादिकेति । देवाधिकारे एवेदं सूत्रचतुष्टयं
चत्तारि दिसाकुमारिमहत्तरियाओ पं० २०-रूया रूयंसा सुरूवा रूयावती, चत्तारि विज्जुकुमारिमहत्तरियाओ पं० २० -चित्ता चित्तकणगा सतेरा सोतामणी (सू० २५९) सकस्स णं देविंदस्स देवरन्नो मझिमपरिसाते देवाणं चत्तारि पलिओवमाइं ठिती पं०, ईसाणस्स देविंदस्स देवरन्नो मज्झिमपरिसाए देवीणं चत्तारि पलिओवमाई ठिई पं० (सू०
२६०) चउबिहे संसारे पं० त०-दव्वसंसारे खेत्तसंसारे कालसंसारे भावसंसारे (सू० २६१) 'चत्तारि दिसा' इत्यादि सुगम, नवरं दिक्कुमार्यश्च ता महत्तरिकाश्च-प्रधानतमास्तासां वा महत्तरिका दिक्कुमारीमह
देवाः सू०२५७ प्रमाणं सू०२५८
॥१९८॥
For Personal & Private Use Only
Page #399
--------------------------------------------------------------------------
________________
तरिकाः, एता मध्यरुचकवास्तव्या अहंतो जातमात्रस्य नालकल्पनादि कुर्वन्तीति, विद्युत्कुमारीमहत्तरिकास्तु विदिगरुचकवास्तव्याः, एताश्च भगवतो जातमात्रस्य चतसृष्वपि दिक्षु स्थिता दीपिकाहस्ता गायन्तीति । एते च देवाः संसारिण इति संसारसूत्रं, तत्र संसरणम्-इतश्चेतश्च परिभ्रमणं संसारः, तत्र संसारशब्दार्थज्ञस्तत्रानुपयुक्तो द्रव्याणां वाजीवपुद्गललक्षणानां यथायोगं भ्रमणं द्रव्यसंसारः, तेषामेव क्षेत्रे-चतुर्दशरज्वात्मके यत्संसरणं स क्षेत्रसंसारः, यत्र वा15 क्षेत्रे संसारो व्याख्यायते तदेव क्षेत्रमभेदोपचारात् संसारो यथा रसवती गुणनिकेत्यादि, कालस्य-दिवसपक्षमासवयनसंवत्सरादिलक्षणस्य संसरणं-चक्रन्यायेन भ्रमणं पल्योपमादिकालविशेषविशेषितं वा यत्कस्यापि जीवस्य नरकादिषु स कालसंसारः, यस्मिन् वा काले-पौरुष्यादिके संसारो व्याख्यायते स कालोऽपि संसार उच्यते अभेदाद्यथा प्रत्युपेक्षणाकरणात् कालोऽपि प्रत्युपेक्षणेति, तथा संसारशब्दार्थज्ञः तत्रोपयुक्तो जीवपुद्गलयोर्वा संसरणमात्रमुपसर्जनीकृतसम्बन्धिद्रव्यं भावानां वौदयिकादीनां वर्णादीनां वा संसरणपरिणामो भावसंसार इति । अयश्च द्रव्यादिसंसारोऽनेकनयैदृष्टिवादे विचार्यते इति दृष्टिवादसूत्रं
चउब्विहे दिट्ठिवाए पं० त०-परिकम्म सुत्ताई पुव्वगए अणुजोगे (सू० २६२) चउव्विहे पायच्छित्ते पं० सं०णाणपायच्छित्ते दसणपायच्छित्ते चरित्तपायच्छित्ते चियत्तकिच्चपायच्छित्ते, १। चउब्विहे पायच्छित्ते पं० तं०-परिसेवणा
पायच्छित्ते संजोयणापायच्छित्ते आरोअणापायच्छित्ते पलिउंचणापायच्छित्ते २ । (सू० २६३) BI 'चउविहे दिदिवाए' इत्यादि, तत्र दृष्टयो दर्शनानि-नया उद्यन्ते-अभिधीयन्ते पतन्ति वा-अवतरन्ति यस्मि
For Personal & Private Use Only
Page #400
--------------------------------------------------------------------------
________________
श्रीस्थाना- ङ्गसूत्रवृत्तिः
ति ऋजमजावीदपूर्वादीनि चवदासच ६ आयपाइसमें
स्थाना० उद्देशः१ दृष्टिवादः सू० २६२ प्रायश्चित्तं सू०२६३
॥१९९॥
SSSSSSS
नसौ दृष्टिवादो दृष्टिपातो वा-द्वादशमङ्गम् , तत्र सूत्रादिग्रहणयोग्यतासंपादनसमर्थ परिकर्म गणितपरिकर्मवत्, तच्च सिद्धसेनिकादि, सूत्राणीति ऋजुसूत्रादीनि द्वाविंशतिर्भवन्ति, इह सर्वद्रव्यपर्यायनयाद्यर्थसूचनात् सूत्राणीति, समस्तश्रु तात्पूर्व करणात् पूर्वाणि, तानि चोसादपूर्वादीनि चतुर्दशेति, एतेषां चैवं नामप्रमाणानि, तद्यथा-"उप्पाय १ अग्गेणीयं २ वीरियं ३ अत्थिनत्थि उ पवायं ४ । णाणपवायं ५ सच्चं ६ आयपवायं च ७ कम्मं च ८॥१॥ पुव्वं पच्चक्खाणं ९ विजणुवायं १० अवंझ ११ पाणार्ड १२ । किरियाविसालपुव्वं १३ चोद्दसमं बिंदुसारं तु १४ ॥२॥ उप्पाये पयकोडी १ अग्गेणीयंमि छन्नउइलक्खा २ । विरियम्मि सयरिलक्खा ३ सहिलक्खा उ अस्थिणथिम्मि ४॥ ३ ॥ एगा पउणा कोडी णाणपवायंमि होइ पुव्वंमि ५। एगा पयाण कोडी छच्च पया सच्चवायंमि ॥४॥छव्वीसं कोडीओ आयपवायंमि होइ पयसंखा ७ । कम्मपवाए कोडी असीती लक्खेहिं अब्भहिआ८ ॥ ५ ॥ चुलसीइ सयसहस्सा पच्चक्खाणंमि वन्निया पुग्वे । एक्का पयाण कोडी दससहसहिया य अणुवाए १०॥६॥ छव्वीसं कोडीओ पयाण पुब्वे अवंझणामंमि ११ । पाणाउम्मि य कोडी छप्पणलक्खेहि अब्भहिया १२ ॥७॥ नवकोडीओ संखा किरियविसालंमि
१ उत्पादं अग्रायणीयं वीर्यै अस्तिनास्तिप्रवाद ज्ञानप्रवादं सत्यप्रवादमात्मप्रबादं च कर्मप्रवादं च ॥१॥ प्रत्याख्यानं पूर्व विद्यानुवादं अवन्ध्यं प्राणायुः कियाविशालं पूर्व चतुर्दशं बिन्दुसारं तु ॥२॥ उत्पादे पदकोटी अप्रायणीये षण्णवतिलक्षाः वीर्ये सप्ततिलक्षाः अस्तिनास्तिपूर्वे षष्टिलक्षाः ॥ ३ ॥ पादोनैका कोटी ज्ञानप्रवादे भवति पूर्वे सत्यवादे षडधिकैका पदकोटी ॥ ४ ॥ आत्मप्रवादे षड्विंशतिः कोव्यः पदसत्यया भवंति अशीया लक्षैरधिका पदकोटी कर्मप्रवादे ॥५॥
प्रत्याख्यानपूर्वे चतुरशीतिसहस्राणि वर्णितानि विद्यानुवादे दशसहस्राधिकैका कोटी पदानां ॥६॥ अवन्ध्यनाम्नि पूर्वे पइिंशतिः कोव्यः पदानां प्राणायुषि च षट्जापंचाशलक्षाधिका कोटी॥७॥ गुरुणा क्रियाविशाले नव कोव्यो
॥१९९॥
dain Education International
For Personal & Private Use Only
w
Page #401
--------------------------------------------------------------------------
________________
वनिया गुरुणा १३ । अद्धत्तेरसलक्खा पयसंखा बिंदुसारम्मि ॥८॥” इति, तेषु गतं-प्रविष्टं यत् श्रुतं तत्पूर्वगतं-पूर्वाण्येव, अङ्गप्रविष्टमङ्गानि यथेति, योजनं योगः अनुरूपोऽनुकूलो वा सूत्रस्य निजेनाभिधेयेन सह योग इत्यनुयोगः, स चैकस्तीर्थकराणां प्रथमसम्यक्त्वावाप्तिपूर्वभवादिगोचरो यः स मूलप्रथमानुयोगोऽभिधीयते, यस्तु कुलकरादिवक्तव्यता गोचरः स गण्डिकानुयोग इति । पूर्वगतमनन्तरमुक्तं, तत्र च प्रायश्चित्तप्ररूपणाऽऽसीदिति प्रायश्चित्तसूत्रद्वयं, तत्र ज्ञानमेव प्रायश्चित्तं, यतस्तदेव पापं छिनत्ति प्रायः चित्तं वा शोधयतीति निरुक्तिवशात् ज्ञानप्रायश्चित्तमिति, एवमन्यत्रापि, 'वियत्तकिच्चे'त्ति व्यक्तस्य-भावतो गीतार्थस्य कृत्यं-करणीयं व्यक्तकृत्यं प्रायश्चित्तमिति, गीतार्थो हि गुरुलाघवपर्यालोचनेन यत् किञ्चन करोति तत्सर्व पापविशोधकमेव भवतीति, अथवा ज्ञानाद्यतिचारविशुद्धये यानि प्रायश्चित्तान्यालोचनादीनि विशेषतोऽभिहितानि तानि तथा व्यपदिश्यन्ते, (यद्वा) 'वियत्तेति विशेषेण-अवस्थाद्यौचित्येन विशेषान|भिहितमपि दत्तं-वितीर्णमभ्यनुज्ञातमित्यर्थः, यत्किञ्चिन्मध्यस्थगीतार्थेन कृत्यम्-अनुष्ठानं तद् विदत्तकृत्यं प्रायश्चित्तमेव, 'चियत्तकिच्चेत्ति पाठान्तरतस्तु प्रीतिकृत्यं वैयावृत्त्यादीति, प्रतिषेवणम्-आसेवनमकृत्यस्येति प्रतिषेवणा, सा च द्विधा-परिणामभेदात् प्रतिषेवणीयभेदाद्वा, तत्र परिणामभेदात् "पंडिसेवणा उ भावो सो पुण कुसलोव्व होजऽकुसलो वा । कुसलेण होइ कप्पो अकुसलपरिणामओ दप्पो ॥१॥" प्रतिषेवणीयभेदातु "मूलगुणउत्तरगुणे दुविहा | १ वर्णिताः पदसङ्ख्यया अर्द्धत्रयोदश लक्षा बिन्दुसारे पदसयया ॥८॥ २ भावः प्रतिषेवना सः पुनः कुशलो वा भवेदकुशलो वा । कुशलेन भवति कल्पः अकुशलपरिणामाइपः ॥१॥ ३ मूलगुणोत्तरगुणेषु द्विविधा
(
I
For Personal & Private Use Only
ww.jainelibrary.org
Page #402
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ २०० ॥
पंडिसेवणा समासेणं १ । मूलगुणे पंचविहा पिंडविसोहाइगी इयरा ॥ १ ॥” तस्यां प्रायश्चित्तमालोचनादि, तच्चेदम्“आलोयण १ पडिक्कमणे २ मीस ३ विवेगे ४ तहा विउस्सग्गे ५ । तव ६ छेय ७ मूल ८ अणवडया य ९ पारंचिए १० चैव ॥ १ ॥” इति प्रतिषेवणाप्रायश्चित्तं १, संयोजनम् - एकजातीयातिचारमीलनं संयोजना यथा शय्यातरपिण्डो गृहीतः सोऽप्युदकार्ब्रहस्तादिना सोऽप्यभ्याहृतः सोऽप्याधाकस्मिकस्तत्र यत् प्रायश्चित्तं तत् संयोजनाप्रायश्चित्तम्, | तथा आरोपणमेकापराधप्रायश्चित्ते पुनः पुनरासेवनेन विजातीयप्रायश्चित्ताध्यारोपणमारोपणा, यथा पञ्चरात्रिन्दिवप्रा यश्चित्तमापन्नः पुनस्तत्सेवने दशरात्रिन्दिवं पुनः पञ्चदशरात्रिन्दिवमेत्रं यावत्षण्मासात् ततस्तस्याधिकं तपो देयं न भ वति अपि तु शेषतपांसि तत्रैवान्तर्भावनीयानि, इह तीर्थे षण्मासान्तत्वात् तपस इति, उक्तं च - "पंचाईयारोवण ने यव्वा जाव होंति छम्मासा । तेण पर मासियाणं छण्हुवरिं जोसणं कुज्जा ॥ १ ॥” इति, आरोपणया प्रायश्चित्तमारोपणाप्रायश्चित्तमिति तथा परिकुञ्चनम् - अपराधस्य द्रव्यक्षेत्रकालभावानां गोपायनमन्यथा सतामन्यथा भणनं परिकुचना परिवञ्चना वा उक्तं च - "दव्वे खेत्ते काले भावे पलिउंचणा चउवियप्प"त्ति, तथाहि - सच्चित्ते अञ्चित्तं *१ जणवयपडिसेवियं च अद्धाणे २ । सुभिक्खे य दुभिक्खे ३ हट्ठेण तहा गिलाणेणं ॥ १ ॥” इति, तस्याः प्रायश्चित्तं परिकुञ्चनाप्रायश्चित्तं, विशेषोऽत्र व्यवहारपीठादवसेय इति । प्रायश्चित्तं च कालापेक्षया दीयत इति कालनिरूपणासूत्रम्
१ प्रतिषेवणा समासेन । मूलगुणेषु पंचविधा पिंडविशोष्यादिका इतरा ॥ १ ॥ २ आलोचनं प्रतिक्रमणं मित्रं विवेकस्तथा व्युत्सर्गः । तपश्छेदो मूलमनवस्थाप्यं पाचितं चैव ॥ १ ॥ ३ पंचादिकारोपणा ज्ञातव्या यावद्भवन्ति षण्मासास्ततः परं मासादीनां षण्णामुपरि शोषणं कुर्यात् ॥ १ ॥ ४ सचित्तमचितं जनपद प्रतिसेवितं चाध्वनि सुभिक्षे दुर्भिक्षे च हृष्टेन तथा ग्लानेन ॥ १ ॥
For Personal & Private Use Only
४ स्थाना०
उद्देशः १ प्रायश्चित्तं
सू० २६३
॥ २०० ॥
Page #403
--------------------------------------------------------------------------
________________
चउब्विहे काले पं० तं०-पमाणकाले अहाउयनिव्वत्तिकाले मरणकाले अद्धाकाले (सू० २६४) चउबिहे पोग्गलपरिणामे पन्नत्ते तं०-वनपरिणामे गंधपरिणामे रसपरिणामे फासपरिणामे (सू० २६५) भरहेरवएसु णं वासेसु पुरिमपच्छिमवजा मज्झिमगा बावीसं अरहंता भगवंता चाउज्जामं धम्मं पण्णवेंति, तं०-सव्वातो पाणातिवायाओ वेरमणं, एवं मुसावायाओ वेरमणं, सव्वातो अदिन्नादाणाओ वेरमणं सव्वाओ बहिद्धादाणा [परिग्गहा ]ओ वेरमणं १, सव्वेसु णं महाविदेहेसु अरहंता भगवंतो चाउज्जामं धम्मं पण्णवयंति, तं०-सव्वातो पाणातिवायाओ वेरमणं, जाव सव्वातो बहिद्धादाणाओ वेरमणं (सू० २६६) तत्र प्रमीयते-परिच्छिद्यते येन वर्षशतपल्योपमादि तत्प्रमाणं तदेव कालः प्रमाणकाला, स च अद्धाकालविशेष एव | दिवसादिलक्षणो मनुष्यक्षेत्रान्तर्वतीति, उक्तं च-"दुविहो पमाणकालो दिवसपमाणं च होइ.राई य । चउपोरिसिओ दिवसो राई चउपोरिसी चेव ॥१॥” इति, यथा-यप्रकारं नारकादिभेदेनायु:-कर्मविशेषो यथायुस्तस्य रौद्रादिध्यानादिना निवृतिः-बन्धनं तस्याः सकाशाद्यः कालो-नारकादित्वेन स्थितिजीवानां स यथायुर्निवृतिकाल:, अथवा यथाऽऽयुषो निवृतिस्तथा यः कालो-नारकादिभवेऽवस्थानं स तथेति, अयमप्यद्धाकाल एवायुष्ककर्मानुभवविशिष्टः, सर्वसंसारिजीवानां वर्त्तनादिरूप इति, उक्तं च-"आउयमेत्तविसिट्ठो स एव जीवाण वत्तणादिमओ । भन्नइ अहाउकालो
१ द्विविधः प्रमाणकालः दिवसप्रमाणो भवति रात्रिप्रमाणश्च चतुष्पौरुषीको दिवसो रात्रिरपि चतुःपौरुषी एव ॥१॥ २ आयुर्मात्रविशिष्टः स एव जीवानां वर्त्तनादिमयः । भण्यते यथाऽऽयुष्ककालो
Jain Education Intematonal
For Personal & Private Use Only
Page #404
--------------------------------------------------------------------------
________________
४ स्थाना० उद्देशः१ प्रमाणकालादिः परिणामः यामा: सू०२६४
श्रीस्थाना- वत्तइ जो जच्चिरं जेणं ॥१॥” इति, मरणस्य-मृत्योः कालः-समयो मरणकालः, अयमप्यद्धासमयविशेष एव, मरण- ङ्गसूत्र- विशिष्टो मरणमेव वा कालो, मरणपर्यायत्वादिति, उक्तं च-"कालोत्ति मयं मरणं जहेह मरणं गओत्ति कालगओ। वृत्तिः तम्हा स कालकालो जो जस्स मओ मरणकालो ॥१॥” इति, तथा अद्धैव कालः अद्धाकाला, कालशब्दो हि वर्ण
प्रमाणकालादिष्वपि वर्त्तते, ततोऽद्धाशब्देन विशिष्यत इति, अयं च सूर्यक्रियाविशिष्टो मनुष्यक्षेत्रान्तर्वती समयादि॥२०१॥
रूपोऽवसेयः, उक्तं च-"सूरकिरियाविसिट्ठो गोदोहाइकिरियासु निरवेक्खो । अद्धाकालो भन्नइ समयक्खेत्तंमि समयाइ |॥१॥ समयावलियमुहुत्ता दिवसमहोरत्तपक्खमासा य । संवच्छरजुगपलिया सागरओसप्पिपरियट्टा ॥२॥” इति ।
द्रव्यपर्यायभूतस्य कालस्य चतुःस्थानकमुक्तम् , इदानीं पर्यायाधिकारात् पुद्गलानां पर्यायभूतस्य परिणामस्य तदाह'चउव्विहे'इत्यादि, परिणामः-अवस्थातोऽवस्थान्तरगमनम्, उक्तं च-"परिणामो ह्यर्थान्तरगमनं न तु सर्वथा व्यवस्थानम् । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः॥१॥” इति, तत्र वर्णस्य-कालादेः परिणामः-अन्यथा भवनं वर्णेन वा कालादिनेतरत्यागेन पुद्गलस्य परिणामो वर्णपरिणामः, एवमन्येऽपि । अजीवद्रव्यपरिणाम उक्तोऽधुना तु जीवद्रव्यस्य परिणामा विचित्रा सूत्रप्रपञ्चेनाभिधीयन्ते-तत्र च "भरते'त्यादिसूत्रद्वयं व्यक्तमेव, किन्तु पूर्वपश्चिमवर्जाः,
१ वर्तते यो यविरं येन ॥१॥ २ काल इति मतं मरणं यथेह मरणं गत इति कालगतः । तस्मात् स कालकालो यो यस्य मतो मरणकालः ॥२॥ ल|| सूर्यक्रियाविशिष्टो गोदोहादिक्रियासु निरपेक्षः । अद्धाकालो भण्यते समयादिः समयक्षेत्रे ॥१॥ समय आवलिका मुहूर्तः दिवसोऽहोरात्रः पक्षः मासः
संवत्सरं युगं पल्यः सागरः उत्सर्पिणी परावर्तः ॥२॥
SSESARॐ
२६६
२०१॥
For Personal & Private Use Only
Page #405
--------------------------------------------------------------------------
________________
| किमुक्तं भवति?-मध्यमका इति, ते चाष्टादयोऽपि भवन्तीत्युच्यते-द्वाविंशतिरिति, चत्वारो यमा एव यामा निवृत्तयो यस्मिन् स तथा 'बहिद्धादाणाओ'त्ति बहिर्द्धा-मैथुनं परिग्रहविशेषः आदानं च-परिग्रहस्तयोर्द्वन्द्वैकत्वमथवा आदीयत इत्यादानं-परिग्राह्य वस्तु तच्च धर्मोपकरणमपि भवतीत्यत आह-बहिस्तात्-धर्मोपकरणाद् बहिर्यदिति, इह च मैथुनं परिग्रहेऽन्तर्भवति, न ह्यपरिगृहीता योषिद् भुज्यत इति प्रत्याख्येयस्य प्राणातिपातादेश्चतुर्विधत्वात् चतुर्यामता धर्मस्येति, इयं चेह भावना-मध्यमतीर्थकराणां विदेहकानां च चतुर्यामधर्मस्य पूर्वपश्चिमतीर्थकरयोश्च पञ्चयामधर्मस्य प्ररूपणा शिष्यापेक्षा, परमार्थतस्तु पञ्चयामस्यैवोभयेषामप्यसौ, यतः प्रथमपश्चिमतीर्थकरतीर्थसाधव ऋजुजड़ा वक्रजडाश्चेति, तत्त्वादेव परिग्रहो वर्जनीय इत्युपदिष्टे मैथुनवर्जनमवबोर्बु पालयितुं च न क्षमाः, मध्यमविदेहजतीर्थकरतीर्थसाधवस्तु ऋजुप्रज्ञत्वात् तद्बोद्धं वर्जयितुं च क्षमा इति, भवतश्चात्र श्लोको-"पुरिमा उज्जुजड्डा उ, वक्कजड्डा |य पच्छिमा। मज्झिमा उज्जुपन्ना उ, तेण धम्मे दुहा कए ॥१॥ पुरिमाणं दुविसोझो उ, चरिमाणं दुरणुपालए । कप्पो मज्झिमगाणं तु, सुविसुज्झे सुपालए ॥२॥” इति । अनन्तरोक्तेभ्यः प्राणातिपातादिभ्योऽनुपरतोपरतानां दुर्गतिसुगती भवतः, तद्वन्तश्च ते दुर्गतेतरा भवन्तीति दुर्गतिसुगत्यात्मकपरिणामयोर्दुर्गतसुगतानां च भेदान् सूत्रचतुष्टयेनाह
१ प्रथमे ऋजुजडाः वकजडाच पाश्चात्याः मध्यमास्तु ऋजुप्रज्ञास्तेन धर्मों द्विधा कृतः ॥१॥ २ पूर्वाणां दुर्विशोभ्यस्तु चरमाणां दुरनुपाल्यः कल्पः मध्यमानान्तु सुविशोध्यः खनुपाल्यश्च ॥२॥
dain Education International
For Personal & Private Use Only
Page #406
--------------------------------------------------------------------------
________________
श्रीस्थाना- चत्तारि दुग्गतीतो पं० २०–णेरइयदुग्गती तिरिक्खजोणियदुग्गती मणुस्सदुग्गती देवदुग्गई १, चत्तारि सोग्गईओ गसूत्र
पं० त०-सिद्धसोंगती देवसोग्गती मणुयसोग्गती सुकुलपच्चायाति २, चत्तारि दुग्गता पं० २०–नेरइयदुग्गया तिरिवृत्तिः
क्खजोणियदुग्गता मणुयदुग्गता देवदुग्गता ३, चत्तारि सुग्गता पं० २०-सिद्धसुगता जाव सुकुलपञ्चायाया ४ (सू०२६७)
पढमसमयजिणस्स णं चत्तारि कम्मंसा खीणा भवंति–णाणावरणिज्जं दसणावरणिजं मोहणिजं अंतरातितं १, उप्पन्नना॥२०२॥
णदसणधरे णं अरहा जिणे केवली चत्तारि कम्मंसे वेदेति, तं०-वेदणिजं आउयं णामं गोतं २, पढमसमयसिद्धस्स णं
चत्तारि कम्मंसा जुगवं खिजंति तं०-वेयणिजं आउयं णामं गोतं ३ (सू० २६८) 'चत्तारी'त्यादि गतार्थम् , नवरं मनुष्यदुर्गतिः निन्दितमनुष्यापेक्षया देवदुर्गतिः किल्बिषिकाद्यपेक्षयेति, 'सुकुलप-1 चायाइ'त्ति देवलोकादौ गत्वा सुकुले-इक्ष्वाकादौ प्रत्यायातिः-प्रत्यागमनं प्रत्याजाति-प्रतिजन्मेति, इयञ्च तीर्थकरादीनामेवेति मनुष्यसुगते गभूमिजादिमनुजत्वरूपाया भिद्यते, दुर्गतिरेषामस्तीत्यचि प्रत्यये दुर्गता दुःस्था वा दुर्गताः
एवं सुगताः । अनन्तरं सिद्धसुगता उक्ताः ते चाष्टकर्मक्षयात् भवन्त्यतः क्षयपरिणामस्य क्रममाह-'पढमें'त्यादि सूत्रत्रयं || ६ व्यक्तं, परं प्रथमः समयो यस्य स तथा स चासौ जिनश्च-सयोगिकेवली प्रथमसमयजिनस्तस्य कर्मणः-सामान्यस्यांशाः
-ज्ञानावरणीयादयो भेदा इति, उत्पन्ने-आवरणक्षयाजाते ज्ञानदर्शने-विशेषसामान्यबोधरूपे धारयतीत्युत्पन्नज्ञानदर्शनधरोऽनेनानादिसिद्धकेवलज्ञानवतः सदाशिवस्यासद्भावं दर्शयति, न विद्यते रहः-एकान्तो गोप्यमस्य सकलसन्निहितव्यवहितस्थूलसूक्ष्मपदार्थसार्थसाक्षात्कारित्वादित्यरहा देवादिपूजाऽहत्वेनाहन्वा रागादिजेतृत्वाजिनः केवलानि-परिपू
BASES
PAISASAGAR SEX
४ स्थाना० | उद्देशः १ | दुर्गतिसु.
गती सू० २६७ केवल्यादिकर्मक्षयौ सू०२६८
२॥
For Personal & Private Use Only
Page #407
--------------------------------------------------------------------------
________________
CASUS ROG ROSHE
नि ज्ञानादीनि यस्य सन्ति स केवलीति, सिद्धत्वस्य कर्मक्षपणस्य च एकसमये सम्भवात् प्रथमसमयसिद्धस्येत्यादि। व्यपदिश्यते। असिद्धानां तु हास्यादयो विकारा भवन्तीति हास्यं तावच्चतुःस्थानकावतारित्वादाह
चउहिं ठाणेहिं हासुप्पत्ती सिता तं०-पासित्ता भासेत्ता सुणेत्ता संभरेत्ता (सू० २६९) चउबिहे अंतरे पं० तं. -कटुंतरे पम्हंतरे लोहंतरे पत्थरंतरे, एवामेव इथिए वा पुरिसस्स वा चउविहे अंतरे पं० २०-कटुंतरसमाणे पम्हंतरसमाणे लोहंतरसमाणे पत्थरंतरसमाणे (सू० २७०) चत्तारि भयगा पं० २०-दिवसभयते जत्ताभयते उच्चत्तभयते कब्बालभयते (सू० २७१) चत्तारि पुरिसजाता पं० सं०-संपागडपडिसेवी णामेगे णो पच्छन्नपडिसेवी पच्छन्नपडिसेवी णामेगे णो संपागडपडिसेवी एगे संपागडपडिसेवीवि पच्छन्नपडिसेवीवि एगे नो संपागडपडिसेवी णो
पच्छन्नपडिसेवी (सू० २७२) 'चउही'त्यादि, हसनं हासः-हासमोहोदयजनितो विकारस्तस्योत्पत्तिः-उत्पादः हासोत्पत्तिः 'पासित्त'त्ति दृष्ट्वा विदूषकादिचेष्टां चक्षुषा, तथा भाषित्वा वाचा किञ्चिच्चसूरिवचनं तथा श्रुत्वा श्रोत्रेण परोक्तं तथाविधवाक्यं तथा तथाविधमेव चेष्टावाक्यादिकं स्मृत्वा हसतीति शेषः, एवं दर्शनादीनि हासकरणानि भवन्तीति। असिद्धानामेव धर्मान्तरनिरूपणाय दृष्टान्तदान्तिकार्थवत्सूत्रद्वयम्, 'चउब्विहे' इत्यादि, काष्ठस्य च काष्ठस्य चेति काष्ठयोरन्तरं-विशेषो रूपनिर्माणादिभिरिति काष्ठान्तरमेवं पक्ष्म-कर्पासरूतादि पक्ष्मणोरन्तरं विशिष्टसौकुमार्यादिभिः लोहान्तरं अत्यन्तच्छेदकत्वादिभिः प्रस्तरान्तरं-पाषाणान्तरं चिन्तितार्थप्रापणादिभिरिति, 'एवमेव' काष्ठाद्यन्तरवत्, स्त्रिया वा स्यन्तरापेक्षया पुरुषस्य
RUSSES
Jan Education Interaoral
For Personal & Private Use Only
Page #408
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ २०३ ॥
वा पुरुषान्तरापेक्षया, वाशब्दौ स्त्रीपुंसयोश्चातुर्विध्यं प्रति निर्विशेषताख्यापनार्थों, काष्ठान्तरेण समानं - तुल्यमन्तरं| विशेषो विशिष्टपदवीयोग्यत्वादिना पक्ष्मान्तरसमानं वचनसुकुमारतयैव लोहांतरसमानं स्नेहच्छेदेन परीषहादौ निर्भङ्गत्वादिभिश्च प्रस्तरान्तरसमानं चिन्तातिक्रान्तमनोरथपूरकत्वेन विशिष्टगुणववन्द्यपदवीयोग्यत्वादिना चेति । अनन्तरमन्तरमुक्तमिति पुरुषविशेषान्तरनिरूपणाय भृतकसूत्रं, तत्र वियते - पोष्यते स्मेति भृतः स एवानुकम्पितो भृतकः कर्मकर इत्यर्थः, प्रतिदिवसं नियतमूल्येन कर्म्मकरणार्थं यो गृह्यते स दिवसभृतकः १ यात्रा - देशान्तरगमनं तस्यां सहाय इति वियते यः स यात्राभृतकः २ मूल्यकालनियमं कृत्वा यो नियतं यथावसरं कर्म्म कार्यते स उच्चताभृतकः, कब्बाडभृतकः- क्षितिखानकः ओडादिः, यस्य स्वं कर्म्मायते द्विहस्ता त्रिहस्ता वा त्वया भूमिः खनितव्यैतावत्ते धनं दास्यामीत्येवं नियम्येति, इह गाथे - " दिवसभयओ उ घेप्पइ छिन्नेण धणेण दिवसदेवसियं । जत्ता उ होइ गमणं उभयं वा [ आगमनं चेत्यर्थः ] एत्तियधणेणं ॥ १ ॥ कव्वाल ओडमाई हत्थमियं कम्म एत्तियधणेणं । एचिरकालुच्चत्ते कायव्वं कम्म जं वेंति ॥ २ ॥ उक्तं लौकिकस्य पुरुषविशेषस्यान्तरमधुना लोकोत्तरस्य तस्यान्तरप्रतिपादनाय प्रतिषेवि - सूत्रं तत्र सम्प्रकटम् - अगीतार्थसमक्षमकल्प्यभक्तादि प्रतिषेवितुं शीलं यस्य स सम्प्रकटप्रतिसेवीत्येवं सर्वत्र, नवरं प्र
१ छिन्नेन धनेन दिवसे दिवसे दिवसभृतकस्तु गृह्यते यात्रा तु भवति गमनं गमनागमने वा इयता धनेन ॥ १ ॥ ओडादिः कब्बडभृतको नियम्य इयता धनेन हस्तमितं कर्म्म कार्यते उच्चतामृतक इयत्कालं कर्म कर्त्तव्यं यद् ब्रवीति ( भवति ) ॥ २ ॥
For Personal & Private Use Only
१४ स्थाना० उद्देशः १ हास: अ
न्तरं भू
तकाः प्र
तिसेविनः
सू० २६९
२७०. २७१
२७२
॥ २०३ ॥
Page #409
--------------------------------------------------------------------------
________________
च्छन्नमगीतार्थासमक्षं, अत्र चाद्ये भङ्गकत्रये पुष्टालम्बनो बकुशादिः निरालम्बनो वा पार्श्वस्थादिर्द्रष्टव्यः, चतुर्थे तु निर्ग्रन्थः स्नातको वेति, अन्तराधिकारादेव देवपुरुषाणां स्त्रीकृतमन्तरं प्रतिपादयन्नाह -
चमरस्स णं असुरिंदस्स असुरकुमाररन्नो सोमस्स महारन्नो चत्तारि अग्गमहिसीओ पं० तं० कणगा कणगलता चित्तगुत्ता वसुंधरा, एवं जमस्स वरुणस्स वेसमणस्स, बलिस्स णं वतिरोयणिदस्स वतिरोयणरन्नो सोमस्स महारन्नो चत्तारि अग्गमहिसीओ पं० तं०—मित्तगा सुभद्दा विज्जुत्ता असणी, एवं जमस्स वेसमणस्स वरुणस्स, धरणस्स णं नागकुमारिंदस्स नागकुमाररन्नो कालवालस्स महारनो चत्तारि अग्गमहिसीओ पं० तं० - असोगा विमला सुप्पभा सुदंसणा, एवं जाव संखवालस्स, भूताणंदस्स णं णागकुमारिंदस्स णागकुमार रन्नो कालवालस्स महारन्नो चत्तारि अग्ग० पं० तं०सुनंदा सुभद्दा सुजाता सुमणा, एवं जाव सेलवालस्स जहा धरणस्स, एवं सव्वेसिं दाहिणिंदलोगपालाणं जाव घोसस्स जहा भूताणंदस्स एवं जाव महाघोसस्स लोगपालाणं, कालस्स णं पिसाइंदस्स पिसायरनो चत्तारि अग्गमहिसीओ पं० तं० – कमला कमलप्पभा उप्पला सुदंसणा एवं महाकालस्सवि, सुरुवस्स णं भूर्तिदस्स भूतरन्नो चत्तारि अग्गमहिसीओ पं० तं० - रुववती बहुरूवा सुरुवा सुभगा, एवं पडिरूवस्सवि, पुण्णभद्दस्स णं जक्खिंदस्स जक्खरन्नो चत्तारि अग्गमहिसीओ पं० तं पुत्ता बहुपुत्तिता उत्तमा तारगा, एवं माणिभद्दस्सवि, भीमस्स णं रक्खसिंदस्स रक्खसरनो चत्तारि अग्गमहिसीओ पं० तं० पउमा वसुमती कणगा रतणप्पभा, एवं महाभीमस्सवि, किंनरस्स णं किंनरिंदस्स चत्तारि अग्ग० पं० तं० वडेंसा केतुमती रतिसेणा रतिप्पभा, एवं किंपुरिसस्सवि, सप्पुरिसस्स णं किंपुरिसिंदरस०
For Personal & Private Use Only
रुकु
Page #410
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
४ स्थाना० उद्देशः१ || अग्रमहिप्यः विकृतयः कूटागाराः
॥२०४॥
सू०२७३
चत्तारि अग्गमहिसीओ पं० २०-रोहिणी णवमिता हिरी पुप्फवती, एवं महापुरिसस्सवि, अतिकायस्स णं महोरगिंदस्स चत्तारि अग्गमहिसीओ पं० तं०-भुयगा भुयगवती महाकच्छा फुडा, एवं महाकायस्सवि, गीतरतिस्स णं गंधबिदस्स चत्तारि अग्ग० पं० २०-सुघोसा विमला सुस्सरा सरस्सती, एवं गीयजसस्सवि, चंदस्स णं जोतिसिंदस्स जोतिसरन्नो चत्तारि अग्गमहिसीओ पं० सं०-चंदप्पमा दोसिणाभा अच्चिमाली पभंकरा, एवं सूरस्सवि, णवरं सूरप्पभा दोसिणाभा अचिमाली पभंकरा, इंगालस्स णं महागहस्स चत्तारि अग्गमहिसीओ पं० सं०-विजया वेजयंती जयंती अपराजिया, एवं सव्वेसिं महग्गहाणं जाव भावकेउस्स, सक्कस्स णं देविंदस्स देवरन्नो सोमस्स महारन्नो चत्तारि अग्ग० पं० २०-रोहिणी मयणा चित्ता सोमा, एवं जाव वेसमणस्स, ईसाणस्स णं देविंदस्स देवरन्नो सोमस्स महारन्नो चत्तारि अग्ग० पं००-पुढवी राती रयणी विजू , एवं जाव वरुणस्स (सू० २७३) चत्तारि गोरसविगतीओ पं० तं०-खीरं दहिं सप्पिं णवणीतं, चत्तारि सिणेहविगइतीओ पं० तं0-तेल्लं घयं वसा णवणीतं, चत्तारि महाविगतीओ पं० २०-महुं मंसं मजं णवणीतं (सू० २७४) चत्तारि कूडागारा पं० सं०-गुत्ते णाम एगे गुत्ते गुत्ते णाम एगे अगुत्ते अगुत्ते णामं एगे गुत्ते अगुत्ते णामं एगे अगुत्ते, एवामेव चत्तारि पुरिसजाता पं० २०-गुत्ते णाममेगे गुत्ते ४, चत्तारि कूडागारसालाओ पं० २०-गुत्ता णाममेगा गुत्तदुवारा गुत्ताणाममेगा अगुत्तदुवारा अगुत्ता णाममेगा गुत्तदुवारा अगुत्ता णाममेगा अगुत्तदुवारा, एवामेव चत्तारित्थीओ पं० २०-गुत्ता नाममेगा गुतिदिता गुत्ता णाममेगा अगुत्तिदिआ [ह] ४ (सू० २७५) चउविहा ओगाणा पं० ०-दव्योगाहणा खे
२७४२७५
For Personal & Private Use Only
Page #411
--------------------------------------------------------------------------
________________
त्तोगाहणा कालोगाहणा भावोगाहणा (सू० २७६) चत्तारि पन्नत्तीओ अंगबाहिरियातो पं० तं०-चंदपन्नत्ती
सूरपन्नत्ती जंबुद्दीवपन्नत्ती दीवसागरपन्नत्ती (सू० २७७)॥ चउट्ठाणस्स पढमो उद्देसओ ॥१॥ 'चमरस्से'त्यादिकमग्रमहिषीसूत्रप्रपञ्चमाह, कण्ठ्यश्चायम् , नवरं 'महारन्नो'त्ति लोकपालस्याग्रभूताः-प्रधाना महिष्यो -राजभार्या अग्रमहिष्य इति, वइरोयणत्ति-विविधैः प्रकारै रोच्यन्ते-दीप्यन्त इति विरोचनास्त एव वैरोचनाः-उत्तरदिग्वासिनोऽसुराः तेषामिन्द्रः, धरणसूत्रे 'एवं'मिति कालवालस्येव कोलपालशैलपालशङ्खपालानामेतन्नामिका एव चतसश्चतस्रो भार्याः, एतदेवाह-'जाव संखवालस्स'त्ति, भूतानन्दसूत्रे 'एव'मिति यथा कालवालस्य तथान्येषामपि, नवरं तृतीयस्थाने चतुर्थो वाच्यः, धरणस्य दक्षिणनागकुमारनिकायेन्द्रस्य लोकपालानामग्रमहिष्यो यथा यन्नामिकास्तथा तन्नामिका एव सर्वेषां दाक्षिणात्यानां शेषाणामष्टानां वेणुदेवहरिकान्तअग्निशिखपूर्णजलकान्तअमितगतिवेलम्बघोपाख्यानामिन्द्राणां ये लोकपालाः सूत्रे दर्शितास्तेषां सर्वेषामिति, यथा च भूतानन्दस्यौदीच्यनागराजस्य तथा शेषाणामष्टानामौदीच्येन्द्राणां वेणुदालिहरिस्सहाग्निमानवविशिष्टजलप्रभामितवाहनप्रभञ्जनमहाघोषाख्यानां ये लोकपालास्ते-18 पामपीति, एतदेवाह-'जहा धरणस्सेत्यादि । उक्तं सचेतनानामन्तरमथान्तराधिकारादेवाचेतनविशेषाणां विकृतीनां गोरसस्नेहमत्त्वलक्षणमन्तरं सूत्रत्रयेणाह-'चत्तारी'त्यादि, गवां रसो गोरसः, व्युत्पत्तिरेवेयं गोरसशब्दस्य प्रवृत्तिस्तु महिष्यादीनामपि दुग्धादिरूपे रसे, विकृतयः शरीरमनसोः प्रायो विकारहेतुत्वादिति, शेष प्रकटम् , नवरं सर्पिः-घृतम् , नवनीत-म्रक्षणं,स्नेहरूपा विकृतयः स्नेहविकृतयो वसा-अस्थिमध्यरसः, महाविकृतयो-महारसत्वेन महाविकारकारित्वात् ,
dain Education International
For Personal & Private Use Only
Page #412
--------------------------------------------------------------------------
________________
श्रीस्थाना-
वृत्तिः
*
॥२०५॥
*
महतः सत्त्वोपघातस्य कारणत्वाच्चेति, इह विकृतिप्रस्तावाद् विकृतयो वृद्धगाथाभिः प्ररूप्यन्ते-"खीरं ५ दहि ४ णक- स्थाना० णीयं ४ घयं ४ तहा तेल्लमेव ४ गुड २ मज २। महु ३ मंसं ३ चेव तहा ओगाहिमगं च दसमी उ॥१॥ गो-18 उद्देशः१ महिसुट्टिपसूर्ण एलगखीराणि पंच चत्तारि । दहिमाइयाई जम्हा उट्टीणं ताणि णो हुँति ॥२॥ चत्तारि होति तेल्ला, | अग्रमहितिलअयसिकुसुंभसरिसवाणं च । विगईओ सेसाई डोलाईणं न विगईओ ॥ ३॥ दवगुलपिंडगुला दो मजं पुण कट्ठ- षीप्रकरपिठनिष्फन्नं । मच्छियकोत्तियभामरभेयं च तिहा महुँ होइ ॥ ४ ॥ जलथलखहयरमंसं चम्मं वस सोणियं तिहेयंपि । णं विकृआइल्ल तिन्नि चलचल ओगाहिमगं च विगईओ॥५॥ आदिमानि त्रीणि चलचलेत्येवं पक्कानि विकृतिरित्यर्थः "सेसा तयः कून होति विगई अ जोगवाहीण ते उ कप्पंती । परिभुजंति न पायं जं निच्छयओ न नजति ॥१॥ एगेण चेव तवओ| टाकाराणि पूरिजति पूयएण जो ताओ । बीओवि स पुण कप्पइ निविगई लेवडो नवरं ॥२॥" इत्यादि । अचेतनान्तराधिकारा- अवगाहदेव गृहविशेषान्तरं दृष्टान्ततयाऽभिधित्सुः पुरुषस्त्रियोश्चान्तरं दान्तिकतया अभिधातुकामः सूत्रचतुष्टयमाह- नाः प्रज्ञ'चत्तारि कूडे'त्यादि, कूटानि शिखराणि स्तूपिकास्तद्वन्त्यगाराणि-गेहानि-अथवा कूट-सत्त्वबन्धनस्थानं तद्वदगाराणि तयः १क्षीरं दधि नवनीतं घृतं तथा तेलमेव गुडो मयं मधु मांस चैव तथाऽवगाहिमं च दशमी तु ॥१॥ गोमहिप्युष्ट्रीपशूनामेडकस्य क्षीराणि पश्च दध्या
|सू० २७३दीनि चतुर्धा यस्मादुष्ट्रीणां तानि न भवन्ति ॥२॥ चत्वारि भवन्ति तैलानि तिलातसीकुसुंभसर्षपाणां च विकृतयः शेषाणि डोलियादीनां न विकृतयः ॥३॥ २७७ द्रबगुडपिंडगुडौ द्वौ मद्यं पुनः काष्ठपिष्टनिष्पन्नं माक्षिककोंतिकभ्रामरभेदेन मधु त्रिधा भवति ॥४॥ जलस्थलखचरमांसानि चर्म वसा शोणितं त्रिधैतदपि ॥२०५॥ आदिमं पक्कानत्रयं अवगाहिमं च विकृतिस्तु ॥५॥ शेषा विकृतयो न भवति ते योगवाहिनां कल्पन्ते प्रायः परिभुंजते न यन्निश्चयतो न ज्ञायते ॥१॥ एकेनापूपेन कटाहवैव यः पूर्यते ततः द्वितीयोऽपि स पुनः कल्पते निर्विकृतिको लेपकृत्परम् ॥ २ ॥
***
M
*
**
Jain Education Intematonal
For Personal & Private Use Only
Page #413
--------------------------------------------------------------------------
________________
SEXSSSSS5ERA
कूटागाराणि, तत्र गुप्तं-प्राकारादिवृतं भूमिगृहादि वा पुनर्गुप्त स्थगितद्वारतया पूर्वकालापरकालापेक्षया वेति, एवमन्ये|ऽपि त्रयो भङ्गा बोद्धव्याः, पुरुषस्तु गुप्तो नेपथ्यादिनाऽन्तर्हितत्वेन पुनर्गुप्तो गुप्तेन्द्रियत्वेन, अथवा गुप्तः पूर्व पुनर्गुप्तोऽधुनापीति, विपर्यय ऊह्यः, तथा कूटस्येव आकारो यस्याः शालाया-गृहविशेषस्य सा तथा, अयं च स्त्रीलिङ्गदृष्टान्तः, स्त्रीलक्षणदान्तिकार्थसाधर्म्यवशात्, तत्र गुप्ता-परिवारावृता गृहान्तर्गता वस्त्राच्छादिताङ्गा गूढस्वभावा वा गुप्तेन्द्रियास्तु निगृहीतानौचित्यप्रवृत्तेन्द्रियाः, एवं शेषभङ्गा ऊह्याः । अनन्तरं गुप्तेन्द्रियत्वमुक्तमिन्द्रियाणि चावगाहनाश्रयाणीत्यवगाहनानिरूपणसूत्रं, अवगाहन्ते-आसते यस्यां आश्रयन्ति वा यां जीवाः साऽवगाहना-शरीरं द्रव्यतोऽवगाहना द्रव्यावगाहना, एवं सर्वत्र, तत्र द्रव्यतोऽनन्तद्रव्या क्षेत्रतोऽसङ्ख्येयप्रदेशावगाढा, कालतोऽसङ्ग्थेयसमयस्थितिका, भावतो वर्णाद्यनन्तगुणेति, अथवाऽवगाहना विवक्षितद्रव्यस्याधारभूता आकाशप्रदेशाः, तत्र द्रव्याणामवगाहना द्रव्यावगाहना, क्षेत्रमेवावगाहना क्षेत्रावगाहना, कालस्यावगाहना समयक्षेत्रलक्षणा कालावगाहना, भाववां द्रव्याणामवगाहना भावावगाहना, भावप्राधान्यादिति, आश्रयणमात्र वा अवगाहना, तत्र द्रव्यस्य पर्यायैरवगाहना-आश्रयणं द्रव्यावगाहना, एवं क्षेत्रस्य कालस्य, भावानां द्रव्येणेति, अन्यथा वोपयुज्य व्याख्येयमिति। अवगाहनायाश्च प्ररूपणा प्रज्ञप्तिष्विति तच्चतुःस्थानकसूत्रम्, तत्र प्रज्ञाप्यन्ते-प्रकर्षण बोध्यन्ते अर्था यासु ताः प्रज्ञप्तयः, अङ्गानि-आचारादीनि तेभ्यो बाह्याः अङ्गबाह्या, यथार्थाभिधानाश्चैताः कालिकश्रुतरूपाः, तत्र सूरप्रज्ञप्तिजम्बूद्वीपप्रज्ञप्ती पञ्चमषष्ठाङ्गयोरुपाङ्गभूते, इतरे तु प्रकीर्णकरूपे इति, व्याख्याप्रज्ञप्तिरस्ति पश्चमी केवलं साऽङ्गप्रविष्टेत्येताश्चतस्र उक्ता इति ॥ चतुःस्थानकस्य प्रथमोद्देशकः समाप्त इति ।
an Education International
For Personal & Private Use Only
Page #414
--------------------------------------------------------------------------
________________
श्रीस्थानानसूत्रवृत्तिः
॥२०६॥
दा४ स्थाना० अथ चतुर्थस्थानके द्वितीय उद्देशः ।
उद्देशः२
प्रतिसंलीव्याख्यातश्चतुःस्थानकस्य प्रथमोद्देशकोऽधुना द्वितीय आरभ्यते, अस्य चायं पूर्वेण सहाभिसम्बन्धः-अनन्तयेद्देशके
नतादिः जीवादिद्रव्यपर्यायाणां चतुःस्थानकमुक्तमिहापि तेषामेव तदेवोच्यत इत्येवंसम्बन्धस्यास्योद्देशकस्येदमादिसूत्रचतुष्टयम्-12
सू० २७८ चत्तारि पडिसंलीणा पं० २०-कोहपडिसलीणे माणपडिसंलीणे मायापडिसंलीणे लोभपडिसलीणे, चत्तारि अपडिसं
दीनादिलीणा पं० तं०-कोहअपडिसंलीणे जाव लोभअपडिसंलीणे, चत्तारि पडिसंलीणा पं० सं०-मणपडिसंलीणे वतिप
प्रकारा डिसंलीणे कायपडिसंलीणे इंदियपडिसंलीणे, चत्तारि अपडिसलीणा पं० २०-मणअपडिसंलीणे जाव इंदियअपडिसं
सु० २७९ लीणे ४ (सू० २७८) चत्तारि पुरिसजाता पं० २०-दीणे णाममेगे दीणे दीणे णाममेगे अदीणे अदीणे णाममेगे दीणे अदीणे णाममेगे अदीणे १, चत्तारि पुरिसजाता पं० २०-दीणे णाममेगे दीणपरिणते दीणे णामं एगे अदीणपरिणते अदीणे णामं एगे दीणपरिणते अदीणे णाममेगे अदीणपरिणते २, चत्तारि पुरिसजाता पं० २०-दीणे णाममेगे दीणरूवे ह (४) ३, एवं दीणमणे ४-४, दीणसंकप्पे ४-५, दीणपन्ने ४-६, दीणदिही ४-७, दीणसीलाचारे ४-८, दीणववहारे ४-९, चत्तारि पुरिसजाया पं० २०-दीणे णाममेगे दीणपरकमे, दीणे णाममेगे अदीण ह (४) १०,
॥२०६॥ एवं सव्वेसिं चउभंगो भाणियब्वो, चत्तारि पुरिसजाता पं० तं०-दीणे णाममेगे दीणवित्ती ४-११, एवं दीणजाती १२,
For Personal & Private Use Only
Page #415
--------------------------------------------------------------------------
________________
दीणभासी १३, दीणोभासी १४, चत्तारि पुरिसजाता पं० तं० - दीणे णाममेगे दीणसेवी ह्न (४) १५, एवं दीणे णाममेगे दीणपरियाए १६, दीणे णाममेगे दीणपरियाले ह्न (४) १७, सव्वत्थ चउभंगो ( सू० २७९ )
'चत्तारि पडिसंलीणे' त्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः - अनन्तरसूत्रे प्रज्ञप्तय उक्ताः, ताश्च प्रतिसंलीनैरेव बुध्यन्त इति प्रतिसंलीनाः सेतराः अनेनाभिधीयन्त इत्येवंसम्बद्धमिदं सुगमं, नवरं, क्रोधादिकं वस्तु वस्तु प्रति सम्यग्लीना-निरोधवन्तः प्रतिसंलीनाः, तत्र क्रोधं प्रति उदयनिरोधेनोदयप्राप्तविफलीकरणेन च प्रतिसंलीनः क्रोधप्रतिसंलीनः उक्तं च- "उदयरसेव निरोहो उदयप्पत्ताण वाऽफलीकरणं । जं एत्थ कसायाणं कसायसंलीणया एसा ॥ १ ॥ " कुशलमन उदीरणेना कुशल मनोनिरोधेन च मनः प्रतिसंलीनं यस्य स मनसा वा प्रति संलीनो मनःप्रतिसंलीनः, एवं वाक्कायेन्द्रियेष्वपि, नवरं शब्दादिषु मनोज्ञामनोज्ञेषु रागद्वेषपरिहारी इन्द्रियप्रति संलीन इति, अत्र गाथा - " अपसत्थाण निरोहो जोगाणमुदीरणं च कुसलाणं । कज्जमि य विही गमणं जोगे संलीणया भणिया ॥१॥” सैद्देसु य भद्दय पावरसु सोयविसमुवगएसु । तुट्ठेण व रुठ्ठेण व समणेण सया न होयव्वं ॥ १ ॥” एवं शेषेन्द्रियेष्वपि वक्तव्या, इत्येवं मनःप्रभृतिभिरसंलीनो भवति विपर्ययादिति । असंलीनमेव प्रकारान्तरेण सप्तदशभिश्चतुर्भङ्गीरूपैर्दीन सूत्रैराहदीनो- दैन्यवान् क्षीणोर्जितवृत्तिः पूर्व पश्चादपि दीन एव अथवा दीनो बहिर्वृत्त्या पुनर्द्दनोऽन्तर्वृत्त्येत्यादिश्चतुर्भङ्गी, यदत्र कषायाणां एषा कषाय संलीनता ॥ १ ॥ | अप्रशस्तानां योगानां निरोधः कुशलानामुदीरणं च ३ शब्देषु भद्रकपापकेषु श्रोत्रविषयमुपगतेषु रुष्टेन वा तुष्टेन वा सदा श्रमणेन न भवितव्यं ॥ १ ॥
१ उदयस्यैव निरोध उदयप्राप्तानां वाऽफलीकरणं कार्ये च विधिना गमनं एषा योगे संलीनतोता ॥ १ ॥
For Personal & Private Use Only
Page #416
--------------------------------------------------------------------------
________________
स
श्रीस्थाना- तथा दीनो बहिर्वृत्त्या म्लानवदनत्वादिगुणयुक्तशरीरेणेत्यर्थः, एवं प्रज्ञासूत्रं यावदादिपदं व्याख्येयं, दीनपरिणतः अ- ४ स्थाना० सूत्र
दीनः सन् दीनतया परिणतोऽन्तर्वृत्त्येत्यादि चतुर्भङ्गी २, तथा दीनरूपो मलिनजीर्णवस्त्रादिनेपथ्यापेक्षया ३, तथा उद्देशः २ वृत्तिः दीनमनाः स्वभावत एवानुन्नतचेताः ४, दीनसङ्कल्प उन्नतचित्तस्वाभाव्येऽपि कथञ्चिद्धीनविमर्शः ५, तथा दीनप्रज्ञः हीन- प्रतिसंलीसूक्ष्मालोचनः ६, तथा दीनश्चित्तादिभिरेवमुत्तरत्राप्यादिपदं, तथा दीनदृष्टिर्विच्छायचक्षुः ७, तथा दीनशीलसमाचारः
नतादि ॥२०७॥
महीनधर्मानुष्ठानः ८, तथा दीनव्यवहारो दीनान्योऽन्यदानप्रतिदानादिक्रियः हीनविवादो वा ९, तथा दीनपराक्रमोसू० २७८
हीनपुरुषकार इति १०, तथा दीनस्येव वृत्तिः-वर्तनं जीविका यस्य स दीनवृत्तिः ११, तथा दीन-दैन्यवन्तं पुरुषं दैन्य- दीनादिवद्वा यथा भवति तथा याचत इत्येवंशीलो दीनयाची, दीनं वा यातीति दीनयायी, दीना वा-हीना जातिरस्येति
प्रकाराः दीनजातिः १२, तथा दीनवदीनं वा भाषते दीनभाषी १३, दीनवदवभासते-प्रतिभाति अवभाषते वा-याचत इत्येवं- सू०२७९ शीलो दीनावभासी दीनावभाषी वा १४, तथा दीनं नायक सेवत इति दीनसेवी १५, तथा दीनस्येव पर्यायः-अवस्था प्रव्रज्यादिलक्षणा यस्य स दीनपर्यायः १६, 'दीनपरियाले'त्ति दीनः परिवारो यस्य स तथा १७, 'सव्वत्थ चउभंगोत्ति सर्वसूत्रेषु चत्वारो भङ्गा द्रष्टव्या इति । पुरुषजाताधिकारवत्येवेयमष्टादशसूत्री
चत्तारि पुरिसजाता पं० सं०-अजे णाममेगे अजे ४,१। चत्तारि पुरिसजाता पं० २०-अज्जे णाममेगे अजपरिणए ४,२ । एवं अजरूवे ३ । अज्जमणे ४ । अजसंकप्पे ५ । अजपन्ने ६ । अज्जदिट्ठी ७ । अजसीलाचारे ८ । अज्जवव
॥२०७॥ हारे ९ । अज्जपरक्कमे १० । अज्जवित्ती ११ । अजजाती १२ । अजभासी १३ । अजओभासी १४ । अजसेवी १५
For Personal & Private Use Only
Page #417
--------------------------------------------------------------------------
________________
एवं अजपरियाए १६ । अजपरियाले १७, एवं सत्तर आलावगा १७, जहा दीणेणं भणिया तहा अजेणवि भाणियव्वा, चत्तारि पुरिसजाया पं० तं०-अज्जे णाममेगे अजभावे अजे नाममेगे अणजभावे अणजे नाममेगे अजभावे अणजे नाममेगे अणजभावे १८ (सू० २८०) चत्तारि उसभा पं० २०-जातिसंपन्ने कुलसंपन्ने बलसंपन्ने रूवसंपन्ने, एवामेव चत्तारि पुरिसजाता पं० तं०-जातिसंपन्ने जाव रूवसंपन्ने १, चत्तारि उसभा पं० २०-जातिसंपन्ने णामं एगे नो कुलसंपण्णे, कुलसंपण्णे नामं एगे नो जाइसंपण्णे, एगे जातिसंपण्णेवि कुलसंपण्णेवि, एगे नो जातिसंपण्णे नो कुलसंपन्ने, एवामेव चत्तारि पुरिसजाया पं० तं०-जातिसंपन्ने नाममेगे ४, २, चत्तारि उसभा पन्नत्ता तं0-जातिसंपन्ने नाम एगे नो बलसंपन्ने, एवामेव चत्तारि पुरिसजाया पं० त०-जातिसंपन्ने ४, ३, चत्तारि उसभा पं० तं०-जाइसंपन्ने नाम एगे नो रूवसंपन्ने ४, एवामेव चत्तारि पुरिसजाया पं० २०-जातिसंपन्ने नाम एगे नो रूवसंपन्ने, रूवसंपन्ने णाममेगे ह्र ४,४, चत्तारि उसभा पं० तं०-कुलसंपन्ने नाम एगे नो बलसंपन्ने ४ एवामेव चत्तारि पुरिसजाया पं० तं०कुलसंपन्ने नाममेगे नो बलसंपन्ने ह ४, ५, चत्तारि उसभा पं० सं०-कुलसंपन्ने णाममेगे णो रूवसंपन्ने, ह्र ४, एवामेव चत्तारि पुरिसजाता पं० तं०-कुल० ह ४, ६, चत्तारि उसभा पं० २०-बलसंपन्ने णामं एगे नो रूवसंपण्णे ४ ह्व एवामेव चत्तारि पुरिसजाया पण्णत्ता तं०-बलसंपण्णे नाममेगे ४,७। चत्तारि हत्थी पं० तं०-भद्दे मंदे मिते संकिन्ने, एवामेव चत्तारि पुरिसजाया पं० तं०-भद्दे मंदे मिते संकिन्ने, चत्तारि हत्थी पं० २०-भद्दे णाममेगे भइमणे, भहे णाममेगे मंदमणे, भद्दे णाममेगे मियमणे, भद्दे नाममेगे संकिन्नमणे, एवामेव चत्तारि पुरिसजाया पं० तं०-भद्दे णाम
For Personal & Private Use Only
Page #418
--------------------------------------------------------------------------
________________
श्रीस्थाना-1 लसूत्रवृत्तिः
णाममेगे भइमणे मोममग भइमणे तं चेव मण, एवामेव चत्तारि परिमग मंदमणे
॥२०८॥
मेगे भद्दमणे भद्दे णाममेगे मंदमणे भद्दे णाममेगे मियमणे भद्दे णाममेगे संकिन्नमणे, चत्तारि हत्थी पं० २०-मंदे णाममेगे भद्दमणे मंदे नाममेगे मंदमणे मंदे णाममेगे मियमणे मंदे णाममेगे संकिन्नमणे, एवामेव चत्तारि पुरिसजाता, पं० २०-मंदे णाममेगे भहमणे तं चेव, चत्तारि हत्थी पं० २०-मिते णाममेगे भद्दमणे मिते णाममेगे मंदमणे मिते णाममेगे मियमणे मिते णाममेगे संकिन्नमणे, एवामेव चत्तारि पुरिसजाता पं०, तं०-मिते णाममेगे भइमणे तं चेव, चत्तारि हत्थी पं० तं०-संकिण्णे नाममेगे भद्दमणे संकिन्ने नाममेगे मंदमणे संकिन्ने नाममेगे मियमणे संकिन्ने णाममेगे संकिन्नमणे, एवामेव चत्तारि पुरिसजाया पं०, तं०-संकिन्ने नाममेगे भहमणे तं चेव जाव संकिन्ने नाममेगे संकिन्नमणे,-मधुगुलियपिंगलक्खो अणुपुव्वसुजायदीहणंगूलो । पुरओ उदग्गधीरो सव्वंगसमाधितो भद्दो ॥१॥ चलबहलविसमचम्मो थूलसिरो थूलएण पेएण । थूलणदंतवालो हरिपिंगललोयणो मंदो ॥ २ ।। तणुओ तणुतग्गीवो तणुयततो तणुयदंतणहवालो । भीरू तत्थुव्विग्गो तासी य भवे मिते णामं ॥ ३॥ एतेसिं हत्थीणं थोवं थोवं तु जो हरति हत्थी । रूवेण व सीलेण व सो संकिन्नोत्ति नायब्वो ॥४॥ भद्दो मज्जइ सरए मंदो उण मजते वसंतंमि । मिउ
मजति हेमंते संकिन्नो सव्वकालंमि ॥ ५॥ (सू० २८१) गतार्था, नवरं, आर्यो नवधा, यदाह-खेत्ते जाई कुल कम्म सिप्प भासाइ नाणचरणे य । दसणआरिय णवहा मिच्छा सगजवणखसमाइ ॥१॥ इति, तत्र आर्यः क्षेत्रतः पुनरायः पापकर्मबहिर्भूतत्वेनापाप इत्यर्थः, एवं सप्तदश
१क्षेत्रे जातिकुलकर्मशिल्पभाषाभ्यः ज्ञानचरणाभ्यां दर्शनाचार्या नवधा शकयवनखसादयो म्लेच्छाः ॥१॥
स्थाना | उद्देशः२ आर्यादिप्रकाराः वृषभहस्तिदृष्टान्ताः सू०२८०२८१
CASEARCANARAS
॥२०८॥
For Personal & Private Use Only
Page #419
--------------------------------------------------------------------------
________________
सत्राणि नेयानि, तथा आर्यभावः क्षायिकादिज्ञानादियुक्तः अनार्यभावः क्रोधादिमानेति । पुरुषजातप्रकरणमेव ह. ष्टान्तदान्तिकार्थोपेतमा विकथासूत्रादभिधीयते, पाठसिद्धं चैतत् , नवरं ऋषभा-बलीवः जातिः-गुणवन्मातृकत्वं कुल-गुणवपितृकत्वं बलं-भारवहनादिसामर्थ्य रूपं-शरीरसौन्दर्यमिति, पुरुषास्तु स्वयं भावयितव्याः, २, अनन्तरदृष्टान्तसूत्राणि तु सपुरुषदान्तिकानि जात्यादीनि चत्वारि पदानि भुवि विन्यस्य षण्णां द्विकसंयोगानां 'जाइसंपन्ने नो कुलसंपन्ने' इत्यादिना स्थानभङ्गकक्रमेण षडेव चतुर्भङ्गिकाः कृत्वा समवसेयानि । हस्तिसूत्रे भद्रादयो हस्तिविशेषा वक्ष्यमाणलक्षणा वनादिविशेषिताश्च, यदाह-“भद्रो मन्दो मृगश्चेति, विज्ञेयास्त्रिविधा गजाः । वनप्रचार १ सारूप्य २, सत्त्वभेदोपलक्षिताः ३ ॥१॥” इति, तत्र भद्रो हस्ती भद्र एव धीरत्वादिगुणयुक्तत्वात् , मन्दो मन्द एव धैर्यवेगा| दिगुणेषु मन्दत्वात् , मृगो मृग एव तनुत्वभीरुत्वादिना, सङ्कीर्णः किश्चिद् भद्रादिगुणयुक्तत्वात् सङ्कीर्ण एवेति, पुरुषोऽप्येवं भावनीयः, उत्तरसूत्राणि तु चत्वारि सदार्टान्तिकानि, भद्रादिपदानि चत्वारि तदधः क्रमेण चत्वार्येव भद्रमनःप्रभृतीनि च विन्यस्य “भद्दे नाम एगे भद्दमणे" इत्यादिना क्रमेण समवसेयानि, तत्र भद्रो भ। मं । मृ । सं जात्याकाराभ्यां प्रशस्तस्तथा भद्रं मनो यस्याथवा भद्रस्येव मनो यस्य स तथा धीर इत्यर्थः भ । म । मृ । सं .
मन्दं मन्दस्येव वा मनो यस्य स तथा, 'नात्यन्तधीरः, एवं मृगमना भीरुरित्यर्थः, सङ्कीर्णमना भद्रादिचित्रलक्षणोपेतकामना विचित्रचित्त इत्यर्थः, पुरुषास्तु वक्ष्यमाणभद्रादिलक्षणानुसारेण प्रशस्ताप्रशस्तस्वरूपा मन्तव्या इति, भद्रादिलक्ष-12
णमिदम्-'महु'गाथा, मधुगुटिकेव-क्षौद्रवटिकेव पिङ्गले-पिङ्गे अक्षिणी-लोचने यस्य स तथा, अनुपूर्वेण-परिपाट्या
For Personal & Private Use Only
Page #420
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्र
वृत्तिः
॥२०९॥
सुष्टु जातः-उत्पन्नो यः सोऽनुपूर्वसुजातः, स्वजात्युचितकालक्रमजातो हि बलरूपादिगुणयुक्तो भवति स चासौ दीर्घलाङ्ग- ४४ स्थाना० लश्च-दीर्घपुच्छ इति स तथा, अनुपूर्वेण वा स्थूलसूक्ष्मसूक्ष्मतरलक्षणेन सुजातं दीर्घ लाङ्गुलं यस्य स तथेति, पुरतः- उद्देश:२ अग्रभागे उदग्रः-उन्नतः तथा धीरः-अक्षोभा तथा सर्वाण्यङ्गानि सम्यक्-प्रमाणलक्षणोपेतत्वेन आहितानि-व्यवस्थितानि आर्यादियस्य स सर्वाङ्गसमाहितोभद्रो नाम गजविशेषो भवतीति, 'चल'गाहा, चलं-श्लथं बहलं-स्थूलं विषम-वलियुक्तं चर्म यस्य प्रकाराः स तथा, स्थूलशिराः, स्थूलकेन 'पेएण'त्ति पेचकेन पुच्छमूलेन युक्तः स्थूलनखदन्तवालो, हरिपिङ्गललोचन:-सिंहवत् वृषभहस्तिपिङ्गाक्षो मन्दो गजविशेषो भवतीति, 'तणुगाहा, तनुका-कृशः तनुग्रीवः तनुत्वक्-तनुचमा तनुकदन्तनखवालः, दृष्टान्ताः भीरुः-भयशीलः स्वभावतस्त्रस्तो भयकारणवशात् स्तब्धकर्णकरणादिलक्षणोपेतो भीत एव उद्विग्नः कष्टविहारादावुद्वेग- सू० २८०. वान् स्वयं त्रस्तः परानपि त्रासयतीति त्रासी च भवेन्मृगो नाम गजभेद इति, 'एएसिं गाहा' 'भद्दो गाहा' कण्ठ्ये, तथा “दंतेहिं हणइ भद्दो मंदो हत्थेण आहणइ हत्थी । गत्ताधरेहि य मिओ, संकिन्नो सवओ हणइ ॥१॥” इति, अनन्तरं संकीर्णः सङ्कीर्णमना इत्यत्र मनःस्वरूपमुक्तमथ वाचःस्वरूपभणनाय विकथाकथाप्रकरणमाह. चत्तारि विकहातो पं०, तं०-इत्थिकहा भत्तकहा देसकहा रायकहा, इथिकहा चउव्विहा पं० २०-इत्थीणं जाइ
कहा इत्थीणं कुलकहा इत्थीणं रूवकहा इत्थीणं णेवत्थकहा, भत्तकहा चउविवहा पं० सं०-भत्तस्स आवावकहा भत्तस्स णिव्वावकहा भत्तस्स आरंभकहा भत्तस्स निट्ठाणकहा, देसकहा चउब्विहा पं० तं०-देसविहिकहा देसविक
॥२०९॥ १ भद्रो दन्तैर्हन्ति मन्दो हस्तेनाइति हस्ती गात्राधराभ्यां च मृगः संकीर्णः सर्वैईन्ति ॥१॥
२८१
SHES
dain Education International
For Personal & Private Use Only
Page #421
--------------------------------------------------------------------------
________________
प्पकहा देसच्छंदकहा देसनेवत्थकहा, रायकहा चउब्विहा पं० २० रन्नो अतिताणकहा रन्नो निजाणकहा रन्नो बलवाहणकहा रन्नो कोसकोट्ठागारकहा, चउव्विहा धम्मकहा पं० २०-अक्खेवणी विक्खेवणी संवेयणी निव्वेगणी, अक्खेवणी कहा चउव्विहा पं० तं०-आयारअक्खेवणी ववहारअक्खेवणी पन्नत्तिअक्खेवणी दिद्विवातअक्खेवणी, विक्खेवणी कहा चउब्विहा पं० तं०-ससमयं कहेइ, ससमयं कहित्ता परसमयं कहेइ १, परसमयं कहेत्ता ससमयं ठावतित्ता भवति २, सम्मावातं कहेइ सम्मावातं कहेत्ता मिच्छावातं कहेइ ३ मिच्छावातं कहेत्ता सम्मावातं ठावतित्ता भवति ४, संवेगणी कथा चउठिवहा पं० तं०-इहलोगसंवेगणी परलोगसंवेगणी आतसरीरसंवेगणी परसरीरसंवेगणी, णिव्वेगणीकहा चउब्विहा पं० सं०-इहलोगे दुञ्चिन्ना कम्मा इहलोगे दुहफलविवागसंजुत्ता भवंति १, इहलोगे दुचिन्ना कम्मा परलोगे दुहफलविवागसंजुत्ता भवंति २, परलोगे दुच्चिन्ना कम्मा इहलोगे दुहफलविवागसंजुत्ता भवंति ३, परलोगे दुञ्चिन्ना कम्मा परलोये दुहफलविवागसंजुत्ता भवंति ४, इहलोगे सुच्चिन्ना कम्मा इहलोगे सुहफलविवागसं
जुत्ता भवंति १, इहलोगे सुचिन्ना कम्मा परलोगे सुहफलविवागसंजुत्ता भवंति २ एवं चउभंगो ४ (सू० २८२) सुगमम् , नवरं, विरुद्धा संयमबाधकत्वेन कथा-वचनपद्धतिर्विकथा, ततः स्त्रीणां स्त्रीषु वा कथा स्त्रीकथा, इयं च कथेत्युक्तापि स्त्रीविषयत्वेन संयमविरुद्धत्वाद्विकथेति भावनीयेति, एवं भक्तस्य-भोजनस्य, देशस्य-जनपदस्य, राज्ञोनृपस्येति, ब्राह्मणीप्रभृतीनामन्यतमाया या प्रशंसा निन्दा वा सा जात्या जातेर्वा कथेति जातिकथा, यथा-'धिग्ब्राह्मणीर्धवाभावे, या जीवन्ति मृता इव । धन्या मन्ये जने शूद्रीः, पतिलक्षेऽप्यनिन्दिताः॥१॥ इति, एवं उग्रादिकुलो-|
dain Education International
For Personal & Private Use Only
Page #422
--------------------------------------------------------------------------
________________
श्रीस्थाना- त्पन्नानामन्यतमाया यत् प्रशंसादि सा कुलकथा, यथा-'अहो चौलुक्यपुत्रीणां, साहसं जगतोऽधिकम् । पत्युर्मृत्यौ ४ स्थाना० गसूत्र- विशन्त्यग्नौ, याः प्रेमरहिता अपि ॥१॥' इति, तथा अन्ध्रीप्रभृतीनामन्यतमाया रूपस्य यत्प्रशंसादि सा रूपकथा, उद्देशः२ वृत्तिः 5 यथा-'चन्द्रवका सरोजाक्षी, सद्गीः पीनघनस्तनी । किं लाटी नो मता साऽस्य, देवानामपि दुर्लभा?॥१॥” इति, III कथाः
तासामेव अन्यतमायाः कच्छाबन्धादिनेपथ्यस्य यत्प्रशंसादि नेपथ्यकथेति, यथा-'धिग्नारीरौदीच्या बहुवसनाच्छा- सू० २८२ ॥२१ ॥
|दिताङ्गलतिकत्वात् । यद्यौवनं न यूनां चक्षुर्मोदाय भवति सदा ॥१॥” इति, स्त्रीकथायां चैते दोषाः-"आयपरमोहुदीरणं उड्डाहो सुत्तमाइपरिहाणी । बंभवयस्स अगुत्ती पसंगदोसा य गमणादी ॥१॥" उन्निष्क्रमणादय इत्यर्थः, तथा शाकघृतादीन्येतावन्ति तस्यां रसवत्यामुपयुज्यन्त इत्येवंरूपा कथा आवापकथा, एतावन्तस्तत्र पक्कापक्वान्नभेदा व्यञ्जनभेदा वेति निर्वापकथेति, तित्तिरादीनामियतां तत्रोपयोग इत्यारम्भकथा, एतावत् द्रविणं तत्रोपयुज्यत इति | निष्ठानकथेति, उक्तञ्च-"सागघयादावादो पक्कापक्को य होइ निव्वावो। आरंभ तित्तिराई णिहाणं जा सयसहस्सं ॥१॥" इति, इह चामी दोषाः-"आहारमन्तरेणवि गेहीओ जायए सइंगालं । अजिइंदिय ओदरियावाओ उ अणुन्नदोसा य ॥२॥” इति, तथा देशे मगधादौ विधिः-विरचना भोजनमणिभूमिकादीनां भुज्यते वा यद्यत्र प्रथमतयेति देशविधिस्तकथा देशविधिकथा, एवमन्यत्रापि, नवरं, विकल्पः-सस्यनिष्पत्तिः, वप्रकूपादिदेवकुलभवनादिविशेषश्चेति, छन्दो
१ आत्मपरयोर्मोहोदीरणा उदाहः सूत्रादिपरिहानिः ब्रह्मव्रतस्यागुप्तिः प्रसंगदोषा उन्निष्क्रमणं च ॥१॥ २ शाकघृतादिरावापः पक्कापकश्च भवति निर्वापः । ॥२१॥ * तित्तिराधारंभः यावच्छतसहस्रादि निष्ठानं ॥१॥ ३ आहारमन्तरेणापि गृळ्या सांगारं जायते अजितेन्द्रियता औदरिकवादस्तु अनुज्ञादोषश्च ॥१॥
dain Education International
For Personal & Private Use Only
Page #423
--------------------------------------------------------------------------
________________
गम्यागम्यविभागो यथा लाटदेशे मातुलभगिनी गम्या अन्यत्रागम्येति, नेपथ्यं - स्त्रीपुरुषाणां वेषः स्वाभाविको विभूषाप्रत्ययश्चेति, इह दोषाः- “ रागद्दो सुप्पत्ती सपक्खपरपक्खओ य अहिगरणं । बहुगुण इमोत्ति देसो सोउं गमणं च अनेसिं ॥ १ ॥” इति, तथा अतियानं - नगरादौ प्रवेशस्तत्कथा अतियानकथा, यथा – “सियेसिंधुरखंधगओ सियचमरो सेय छत्तछन्नणहो । जणणयणकिरणसेओ एसो पविसइ पुरे राया ॥ १ ॥” इति, एवं सर्वत्र, नवरं निर्याणं-निर्गमः, तत्कथा यथा - "वैजंत उज्जममंदबंदिसद्दं मिलतसामंतं । संखुद्धसेन्नमुद्धुयचिंधं नयरा निवो नियइ ॥ १ ॥” बलं - | हस्त्यादि वाहनं - वेगसरादि, तत्कथा यथा - " हे संत हयं गज्जंतमयगलं घणघणंतरहलक्खं । कस्सऽन्नस्सवि सेन्नं णिन्नासियस सिनं भो ! ॥ १ ॥ " कोशो - भाण्डागारं कोष्ठागारं - धान्यागारमिति, तत्कथा यथा - 'पुरिसपरंपरपत्तेण भरियविस्संभरेण कोसेणं । णिज्जियवेसमणेणं तेण समो को निवो अन्नो १ ॥ १ ॥” इति इह चैते दोषाः – “चारिय चोरा १ भिमरे २ हिय १ मारिय २ संक काउकामा वा । भुत्ताभुत्तोहाणे करेज्ज वा आससपओगं ॥ १ ॥” भुक्तभोगोऽभुक्तभोगो वा अवधावनं कुर्यादित्यर्थः । आक्षिप्यते - मोहात् तत्त्वं प्रत्याकृष्यते श्रोताऽनयेत्याक्षेपणी, तथा विक्षिप्यते
१ रागद्वेषोत्पत्तिः स्वपक्षपरपक्षाभ्यामधिकरणं च एष बहुगुणो देश इति श्रुत्वाऽन्येषां गमनं च ॥ १ ॥ २ सितसिन्धुरस्कन्धगतः सितचामरः सितच्छत्रच्छन्ननभाः जननयनकिरणश्वेत एष प्रविशति पुरे राजा ॥ १ ॥ ३ वाद्यमानायुधं अमंदबंदिशब्दं मीलत्सामन्तं संक्षुब्धसैन्यं उद्भूतचिह्नं नगरानृपो निर्गच्छति ॥ १ ॥ ६ हेषद्धयं गर्जद्वजं घनघनायमानस्थलक्षं कस्यान्यस्यापि सैन्यं निर्नाशितशत्रुसैन्यं भोः ! ॥ १ ॥ ४ पुरुषपरम्परया प्राप्तेन भृतसमग्रविश्वेन कोशागारेण । निर्जितवेश्रमणेन तेन समोऽन्यः को नृपः १ ॥ १ ॥ ५ चारिकचौराभिमरतया हृते मारिते शङ्का कर्त्तुकामा वा । भुक्ताभुक्तयोरवधावनं कुर्यादाशंसाप्रयोगं वा ॥ १ ॥
For Personal & Private Use Only
Page #424
--------------------------------------------------------------------------
________________
श्रीस्थाना- सन्मार्गात् कुमार्गे कुमार्गाद्वा सन्मार्गे श्रोताऽनयेति विक्षेपणी, संवेगयति-संवेगं करोतीति संवेद्यते वा-संबोध्यते सं- स्थाना० ङ्गसूत्र- वेज्यते वा-संवेगं ग्राह्यते श्रोताऽनयेति संवेदनी संवेजनी वेति, निर्विद्यते-संसारादेनिविण्णः क्रियते अनयेति निर्वेद- उद्देशः२ वृत्तिः नीति, आचारो-लोचास्नानादिस्तत्प्रकाशनेन आक्षेपणी आचाराक्षेपणीति, एवमन्यत्रापि, नवरं व्यवहारः-कथञ्चिदाप- कथाभेदा:
न्नदोषव्यपोहाय प्रायश्चित्तलक्षणः, प्रज्ञप्तिः-संशयापन्नस्य श्रोतुर्मधुरवचनैः प्रज्ञापनं, दृष्टिवाद:-श्रोत्रपेक्षया नयानुसा- सू० २८२ ॥२११॥
रेण सूक्ष्मजीवादिभावकथम् , अन्ये त्वभिदधति-आचारादयो ग्रन्था एव परिगृह्यन्ते, आचाराद्यभिधानादिति, अस्या-18 हैश्चायं रसः-"विजाचरणं च तवो पुरिसक्कारो य समिइगुत्तीओ । उवइस्सइ खलु जं सो कहाऍ अक्खेवणीइ रसो
॥१॥" इति, स्वसमय-स्वसिद्धान्तं कथयति, तद्गुणानुद्दीपयति पूर्व, ततस्तं कथयित्वा परसमयं कथयति, तद्दोषान् दर्शयतीत्येका, एवं परसमयकथनपूर्वकं स्वसमयं स्थापयिता-स्वसमयगुणानां स्थापको भवतीति द्वितीया, 'सम्मावाय'मित्यादि, अस्यायमर्थः-परसमयेष्वपि घुणाक्षरन्यायेन यो यावान् जिनागमतत्त्ववादसदृशतया सम्यग्-अविपरीततत्त्वानां वादः सम्यग्वादः तं कथयति, तं कथयित्वा तेष्वेव यो जिनप्रणीततत्त्वात् विरुद्धत्वान्मिथ्यावादस्तं दोषदर्शनतः कथयतीति तृतीया, परसमयेष्वेव मिथ्यावादं कथयित्वा सम्यग्वादं स्थापयिता भवतीति चतुर्थी, अथवा सम्यग्वादः-अस्तित्वं, मिथ्यावादो-नास्तित्वं, तत्र आस्तिकवादिदृष्टीरुक्त्वा नास्तिकवादिदृष्टीभणतीति तृतीया, एतद्विपर्यया चतुर्थीति, इहलोको-मनुष्यजन्म तत्स्वरूपकथनेन संवेगनी इहलोकसंवेगनी, सर्वमिदं मानुषत्वमसारमध्रुवं कद
१ विद्याचरणं च तपः पुरुषकारथ समिति गुप्तयः । उपदिश्यते खलु यत् स कथाया आक्षेपण्या रसः॥१॥
-खसिद्धान्तं कथयति स्थापयिता-खसमयगुणाजिनागमतत्त्ववादसदृशतया स
॥२११॥
Jain Education Internalonal
For Personal & Private Use Only
Page #425
--------------------------------------------------------------------------
________________
5%%%%%%%%%%%%%%%%%%%%
लीस्तम्भसमानमित्यादिरूपा, एवं परलोकसंवेदनी देवादिभवस्वभावकथनरूपा-देवा अपीÜविषादभयवियोगादिदुःखैरभिभूताः, किं पुनस्तिर्यगादय इति, आत्मशरीरसंवेगनी यदेतदस्मदीयं शरीरमेतदशुचि अशुचिकारणजातमशुचिद्वारविनिर्गतमिति न प्रतिबन्धस्थानमित्यादिकथनरूपा, एवं परशरीरसंवेगनी, अथवा परशरीरं-मृतकशरीरमिति, इहलोके दुश्चीर्णानि-चौर्यादीनि कर्माणि-क्रिया इहलोके दुःखमेव कर्मद्रुमजन्यत्वात् फलं दुःखफलं तस्य विपाक:-अनुभवो दुःखफलविपाकस्तेन संयुक्तानि दुःखफलविपाकसंयुक्तानि भवन्ति चौरादीनामिवेत्येका, एवं नारकाणामिवेति द्वितीया, आ गर्भात् व्याधिदारिद्याभिभूतानामिवेति तृतीया, प्राकृताशुभकर्मोसन्नानां नरकप्रायोग्यं बनतां काकगृध्रादीनामिव चतुर्थीति, 'इहलोए सुचिन्ने'त्यादि चतुर्भङ्गी तीर्थकरदानदातृ १ सुसाधु २ तीर्थकर ३ देवभवस्थतीर्थकरादीना ४ मिव भावनीयेति ॥ उक्तो वाग्विशेषोऽधुना पुरुषजातप्रधानतया कायविशेषमाह• तहेव चत्तारि पुरिसजाया पं० २०-किसे णाममेगे किसे किसे णाममेगे दढे दढे णाममेगे किसे दढे णाममेगे ढे,
चत्तारि पुरिसजाया पं० सं०-किसे णाममेगे किससरीरे किसे णाममेगे दुढसरीरे दढे णाममेगे किससरीरे दढे णाममेगे दढसरीरे ४ ॥ चत्तारि पुरिसजाया पं० तं०-किससरीरस्स नाममेगस्स णाणदसणे समुप्पजति णो दृढसरीरस्स दढसरीरस्स णाम एगस्स णाणदंसणे समुप्पज्जति णो किससरीरस्स एगस्स किससरीरस्सवि णाणदंसणे समुप्पज्जति दढसरीरस्सवि एगस्स नो किससरीरस्स णाणदसणे समुप्पजति णो दढसरीरस्स (सू० २८३) चउहिं ठाणेहिं निगंथाण वा निग्गंथीण वा अस्सि समयंसि अतिसेसे नाणदंसणे समुप्पजिउकामेवि न समुप्पज्जेज्जा, तं०
For Personal & Private Use Only
Page #426
--------------------------------------------------------------------------
________________
श्रीस्थानालसूत्रवृत्तिः
४ स्थाना० उद्देशः२ सू०२८३२८४
॥२१२॥
-अमिक्खणं अभिक्खणमित्थिकहं भत्तकह देसकहं रायकहं कहत्ता भवति १, विवेगेण विउस्सग्गेणं णो सम्ममप्पाणं . भाविता भवति २ पुवरत्तावरत्तकालसमयंसि णो धम्मजागरितं जागरतिता भवति ३, फासुयस्स एसणिज्जस्स उंछस्स सामुदाणियस्स णो सम्मं गवेसिता भवति ४, इच्चेतेहिं चउहिं ठाणेहिं निगंथाण वा निग्गंधीण वा जाव नो समुप्पजेज्जा । चउहिं ठाणेहिं निग्गंथाण वा निग्गंथीण वा अतिसेसे णाणदंसणे समुप्पज्जिउकामे समुप्पज्जेज्जा, तं०-इत्थीकहं भत्तकहं देसकहं रायकहं नो कहेत्ता भवति, विवेगेण विउसग्गेणं सम्ममप्पाणं भावेता भवति , पुन्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरतिता भवति, फासुयस्स एसणिज्जस्स उंछस्स सामुदाणियस्स सम्म गवेसिया भवति, इच्चेएहिं चउहिं
ठाणेहिं निग्गंथाण वा निग्गंथीण वा जाव समुप्पज्जेजा (सू० २८४) 'चत्तारि पुरिसे'त्यादि कण्ठ्यं, नवरं कृशः-तनुशरीरः पूर्व पश्चादपि कृश एव अथवा कृशो भावेन हीनसत्त्वादित्वात् पुनः कृशः शरीरादिभिरेवं दृढोऽपि विपर्ययादिति, पूर्वसूत्रार्थविशेषाश्रितमेव द्वितीयं सूत्रं, तत्र कृशो भावतः, शेष सुगमं । कृशस्यैव चतुर्भङ्गया ज्ञानोत्पादमाह-चत्तारी'त्यादि व्यक्तं, किन्तु कृशशरीरस्य विचित्रतपसा भावितस्य शुभपरिणामसम्भवेन तदावरणक्षयोपशमादिभावात् ज्ञानञ्च दर्शनश्च ज्ञानदर्शनं ज्ञानेन वा सह दर्शनं ज्ञानदर्शनं छाझस्थिकं कैवलिकं वा तत्समुत्पद्यते, न दृढशरीरस्य, तस्य हि उपचितत्वेन बहुमोहतया तथाविधशुभपरिणामाभावेन क्षयोपशमाद्यभावादित्येकः, तथाऽमन्दसंहननस्याल्पमोहस्य दृढशरीरस्यैव ज्ञानदर्शनमुपद्यते, स्वस्थशरीरतया मनःस्वास्थ्येन शुभपरिणामभावतः क्षयोपशमादिभावात् न कृशशरीरस्यास्वास्थ्यादिति द्वितीयः, तथा कृशस्य दृढस्य वा तदु
*
॥२१२॥
Jain Education Inter
nal
For Personal & Private Use Only
Page #427
--------------------------------------------------------------------------
________________
सद्यते विशिष्टसंहननस्याल्पमोहस्योभयथापि शुभपरिणामभावात् कृशत्वदृढत्वे नापेक्षत इति तृतीयः, चतुर्थः सुज्ञानः। ज्ञानदर्शनयोरुत्पादः उक्तोऽधुना तद्व्याघात उच्यते, तत्र-'चउही'त्यादि सूत्रं स्फुटं, परं निर्ग्रन्थीग्रहणात् स्त्रिया अपि केवलमुत्सद्यत इत्याह, 'अस्मिन्निति अस्मिन् प्रत्यक्ष इवानन्तरप्रत्यासन्ने समये 'अइसेसे'त्ति शेषाणि-मत्यादिचक्षुर्दर्शनादीनि अतिक्रान्तं सर्वावबोधादिगुणैर्यत्तदतिशेषमतिशयवत्केवलमित्यर्थः समुत्पत्तुकाममपीतीहैवार्थो द्रष्टव्यः, ज्ञानादेरभिलाषाभावात् , कथयितेति शीलार्थिकस्तृन् तेन द्वितीया न विरुद्धेति, 'विवेकेनेति अशुद्धादित्यागेन 'विउस्सग्गेणं'ति कायव्युत्सगर्गेण पूर्वरात्रश्च-रात्रेः पूर्वो भागो अपररात्रश्च-रात्रेरपरो भागः तावेव कालः स एव समय:-अवसरो जागरिकायाः पूर्वरात्रापररात्रकालसमयस्तस्मिन् कुटुम्बजागरिकाव्यवच्छेदेन धर्मप्रधाना जागरिका-निद्राक्षयेण बोधो धर्मजागरिका, भावप्रत्युपेक्षेत्यर्थो, यथा-"किं कय किं वा सेसं किं करणिज तवं च न करेमि । पुब्वावरत्तकाले जागरओ भावपडिलेहा ॥१॥” इति, अथवा-"को मम कालो? किमेयस्स उचिय? असारा विसया नियमगामिणो विरसावसाणा भीसणो मन्चू ॥१॥” इत्यादिरूपा विभक्तिपरिणामात् तया जागरिता-जागरको भवति, अथवा धर्मजागरिकां जागरिता-कर्तेति द्रष्टव्यमिति, तथा प्रगता असवः-उच्छासादयः प्राणा यस्मात् स प्रासुको-निजीवस्तस्य एष्यतेगवेष्यते उद्गमादिदोषरहिततयेत्येषणीयः-कल्प्यस्तस्य उञ्छयते-अल्पाल्पतया गृह्यत इत्युञ्छो-भक्तपानादिस्तस्य समु.|
१किं कृतं किं वा शेष किं करणीयं च तपश्च न करोमि पूर्वापररात्रकाले जाग्रतो भावप्रतिलेखना ॥१॥ २ को वा मम कालः ! किमेतयोचितं ? असारा विषया नियमगामिनो विरसावसानाः भीषणो मृत्युः॥१॥
For Personal & Private Use Only
Page #428
--------------------------------------------------------------------------
________________
श्रीस्थाना- ङ्गसूत्र
वृत्तिः
नो कप्पति निर्माताद्विपर्ययसूत्रं कण्ठ्यं । नियनो सम्यग्गवेषयिता-अन्वेषा
॥२१३॥
दाने-भिक्षणे याच्या भवः सामुदानिकः तस्य नो सम्यग्गवेषयिता-अन्वेष्टा भवति, इत्येवंप्रकारैः-एतैरनन्तरोदितै-ट्रा स्थाना० रित्यादि निगमनम् , एतद्विपर्ययसूत्रं कण्ठ्यं । निर्ग्रन्थप्रस्तावात्तदकृत्यनिषेधाय सूत्रे
उद्देशः२ नो कप्पति निग्गंथाण वा निग्गंथीण वा चउहि महापाडिवएहिं सज्झायं करेत्तए, तं०-आसाढपाडिवए इंदमहपाडि
महाप्रतिवए कत्तियपाडिवए सुगिम्हपाडिवए १, णो कप्पइ निग्गंधाण वा निग्गंथीण वा चउहिं संझाहिं सज्झायं करेत्तए, तं०
पदः पढमाते पच्छिमाते मज्झण्हे अडरत्ते २ ॥ कप्पइ निग्गंथाण वा निग्गंथीण वा चाउक्कालं सज्झायं करेत्तए, तं०-पुव्वण्हे, सू०२८५अवरण्हे पओसे पसे (सू० २८५) चउब्विहा लोगट्ठिती पं० २०–आगासपतिट्ठिए वाते वातपतिट्ठिए उधी
२८६उदधिपतिट्ठिया पुढवी पुढविपइद्विया तसा थावरा पाणा ४ (सू० २८६) चत्तारि पुरिसजाता पं० सं०-तहे नाममेगे
२८७नोतहे नाममेगे सोवस्थी नाममेगे पधाणे नाममेगे ४, चत्तारि पुरिसजाया पं० तं०-आयंतकरे नाममेगे णो परंतकरे १ परंतकरे णाममेगे जो आतंतकरे २ एगे आतंतकरेवि परंतकरेवि ३ एगे णो आतंतकरे णो परंतकरे ४, २, चत्तारि पुरिसजाता पं० तं०-आतंतमे नाममेगे नो परंतमे परंतमे नो (ह) ४, ३, चत्तार पुरिसजाया पं० तं०-आयंदमे नाममेगे णो परंदमे ४, ४, (सू० २८७) चउब्विधा गरहा पं० सं०-उवसंपज्जामित्तेगा गरहा विति
गिच्छामित्तेगा गरहा जंकिंचिमिच्छामीत्तेगा गरहा एवंपि पन्नत्तेगा गरहा (सू० २८८) । 'नो कप्पईत्यादिके कण्ठ्ये, केवलं महोत्सवानन्तरवृत्तित्वेनोत्सवानुवृत्त्या शेषप्रतिपद्धर्मविलक्षणतया महाप्रतिपद
॥२१३॥ स्तासु, इह च देशविशेषरूढ्या पाडिवएहिंति निर्देशः, स्वाध्यायो-नन्द्यादिसूत्रविषयो वाचनादिः, अनुप्रेक्षा तु नं निषि
dain Education International
For Personal & Private Use Only
Page #429
--------------------------------------------------------------------------
________________
ध्यते, आषाढस्य पौर्णमास्या अनन्तरा प्रतिपदापाढप्रतिपदेवमन्यत्रापि, नवरमिन्द्रमहः-अश्वयुपौर्णमासी, सुग्रीष्मःचैत्रपौर्णमासीति, इह च यत्र विषये यतो दिवसान्महामहाः प्रवर्तन्ते तत्र तद्दिवसात् स्वाध्यायो न विधीयते महसमाप्तिदिनं यावत्, तच्च पौर्णमास्येव, प्रतिपदस्तु क्षणानुवृत्तिसम्भवेन वय॑न्त इति, उक्तं च-"आसाढी इंदमहो कत्तिय सुगिम्हए य बोद्धव्यो । एए महामहा खलु सव्वेसिं जाव पाडिवया ॥१॥” इति, अकालस्वाध्याये चामी दोषाः |-"सुयणाणंमि अभत्ती लोगविरुद्धं पमत्तछलणा य । विजासाहणवेगुन्नधम्मया एव मा कुणसु ॥१॥” इति, विद्यासाधनवैगुण्यसाधम्र्येणैवेत्यर्थः, प्रथमा सन्ध्या अनुदिते सूर्ये पश्चिमा-अस्तमयसमये । उक्तविपर्ययसूत्रं कण्ठ्यं, किन्तु 'पुव्वण्हे अवरण्हे'त्ति दिनस्याद्यचरमप्रहरयोः 'पओसे पचूसे'त्ति रात्रेरिति । स्वाध्यायप्रवृत्तस्य च लोकस्थितिपरिज्ञानं भवतीति तामेव प्रतिपादयन्नाह-'चउव्विहे' त्यादि, लोकस्य-क्षेत्रलक्षणस्य स्थितिः-व्यवस्था लोकस्थितिः, आकाशप्रतिष्ठितो वातो-घनवाततनुवातलक्षणः, उदधिः-घनोदधिः, पृथिवी-रत्नप्रभादिका, सा-द्वीन्द्रियादयस्ते पुनर्ये रत्नप्रभादिपृथ्वीष्वप्रतिष्ठितास्तेऽपि विमानपर्वतादिपृथिवीप्रतिष्ठितत्वात् पृथिवीप्रतिष्ठिता एव, विमानपृथिवीनां चाकाशादिप्रतिष्ठितत्वं यथासम्भवमवसेयम् , अविवक्षा वेह विमानादिगतदेवादित्रसानामिति, स्थावरास्त्विह बादरवनस्पत्यादयो ग्राह्याः, सूक्ष्माणां सकललोकप्रतिष्ठितत्वात् , शेष सुगममिति । अनन्तरं त्रसाः प्राणा उक्ताः, अधुना त्रसप्रा
१ आषाढी इन्द्रमहः कार्तिकः सुप्रीष्मे बोद्धव्याः एते महामहाः खलु सर्वेषां यावत्प्रतिपदः ॥१॥ २ श्रुतज्ञानेऽभक्तिः लोकविरुद्धता प्रमत्तछलना च | विद्यासाधनवैगुण्यधर्मता इति मा कुरु ॥१॥
Jain Education Interational
For Personal & Private Use Only
Page #430
--------------------------------------------------------------------------
________________
श्रीस्थाना- ङ्गसूत्र
वृत्तिः
ककारला तथा अन्यस्त नो तथैवान्यात, कण्ठ्यानि चैतानि, केवळ
॥२१४॥
विशेषस्य 'चत्तारी'त्यादिभिश्चतुर्भिश्चतुर्भङ्गीसूत्रैः स्वरूपं दर्शयति, कण्ठ्यानि चैतानि, केवलं 'तह'त्ति सेवकः सन् ४ स्थाना. ६ यथैवादिश्यते तथैव यः प्रवर्त्तते स तथा, अन्यस्तु नो तथैवान्यथापीत्यर्थ इति नोतथः, तथा स्वस्तीत्याह चरति वा उद्देशः २
सौवस्तिकः प्राकृतत्वात् ककारलोपे दीर्घत्वे च सोवत्थी-माङ्गलिकाभिधायी मागधादिरन्यः, एतेषामेवाराध्यतया प्र- महाप्रतिधाना-प्रभुरन्य इति । 'आयंतकरे'त्ति आत्मनोऽन्तम्-अवसानं भवस्य करोतीत्यात्मान्तकरः, नो परस्य भवान्तकरो, पदः धर्मदेशनानासेवकः प्रत्येकबुद्धादिः १, तथा परस्य भवान्तं करोति मार्गप्रवर्त्तनेन परान्तकरो नात्मान्तकरोऽचरम- सू० २८५शरीर आचार्यादिः २, तृतीयस्तु तीर्थकरोऽन्यो वा३, चतुर्थों दुष्षमाचार्यादिः४, अथवाऽऽत्मनोऽन्त-मरणं करोतीति
२८६आत्मान्तकरः, एवं परान्तकरोऽपि, इह प्रथम आत्मवधको द्वितीयः परवधकः तृतीय उभयहन्ता चतुर्थस्त्ववधक इति, २८७|| अथवाऽऽत्मतन्त्रः सन् कार्याणि करोतीत्यात्मतन्त्रकरः, एवं परतन्त्रकरोऽपि, इह तु प्रथमो जिनो, द्वितीयो भिक्षुः || २८८ तृतीय आचार्यादिः, चतुर्थः कार्यविशेषापेक्षया शठ इति, अथवा आत्मतन्त्रं-आत्मायत्तं धनगच्छादि करोतीत्यात्मतत्रकर एवमितरापि भङ्गयोजना स्वयमूह्येति । तथा आत्मानं तमयति-खेदयतीत्यात्मतमः-आचार्यादिः, परं-शिष्यादिकं तमयतीति परतमः, सर्वत्र प्राकृतत्वादनुस्वारः, अथवा आत्मनि तमः-अज्ञानं क्रोधो वा यस्य स आत्मतमाः, एवमि- तरेऽपि, तथा आत्मानं दमयति-शमवन्तं करोति शिक्षयति वेत्यात्मदमः आचार्योऽश्वदमकादिर्वा, एवमितरेऽपि, नवरं परः-शिष्योऽश्वादिषु ॥ दमश्च गीगातः स्यादिति गर्हासूत्रं, तत्र गुरुसाक्षिका आत्मनो निन्दा गर्यो, तत्र उपसंपद्ये
M ॥२१४॥ दा आश्रयामि गुरुं स्वदोषनिवेदनार्थ अभ्युपगच्छामि वोचितं प्रायश्चित्तं इतीत्येवंप्रकारः परिणाम एका गति, गहात्वं
dan Education International
For Personal & Private Use Only
Page #431
--------------------------------------------------------------------------
________________
चास्योक्तपरिणामस्य गर्हायाः कारणत्वेन कारणे कार्योपचाराद् गसमानफलत्वाच्च द्रष्टव्यमिति, अभिधीयते हि भगवत्याम् — “निग्गंथे णं गाहावइकुलं पिंडवायपडियाए [ पिण्डलाभप्रतिज्ञयेत्यर्थः >, पविठ्ठणं अन्नयरे अकिञ्चट्ठाणे पडिसेविए, तस्स णं एवं भवइ - इहेव ताव अहं एयरस ठाणस्स आलोएमि पडिक्कमामि निंदामि जाव पडिवज्जामि, तओ पच्छा थेराणं अंतियं आलोइस्सामि० से य संपट्ठिए असंपत्ते अप्पणा य पुव्त्रमेव कालं करेज्जा से णं भंते! किं आराहए विराहए ?, गोयमा ! आराहए नो विराहए "त्ति, तथा 'वितिगिच्छामि'त्ति वीति- विशेषेण विविधप्रकारैर्वा चिकित्सामि - प्रतिकरोमि निराकरोमि गर्हणीयान् दोषान् इतीत्येवंविकल्पात्मिका एकाsन्या गर्हा, तत एवेति, तथा 'जंकिंचिमिच्छामीति 'त्ति यत्किञ्चनानुचितं तन्मिथ्या विपरीतं दुष्ठु मे मम इत्येवंवासनागर्भवचनरूपा एकाऽन्या गर्हा, | एवं स्वरूपत्वादेव गर्हायाः, तथा 'एवमपी'ति अनेनापि स्वदोषगर्हणप्रकारेणापि प्रज्ञप्ता-अभिहिता जिनैर्दोषशुद्धिरिति प्रतिपत्तिरेका गर्हा, एवंविधप्रतिपत्तेर्गकारणत्वादिति, एवंपि पन्नत्तेगा गरहे' ति पाठे व्याख्यानमिदम् एवंपि पन्नत्ते एगा' इति पाठे त्विदं यत्किञ्चनावद्यं तन्मिथ्येत्येवं प्रतिपत्तव्यमित्येवमपि प्रज्ञप्ते - प्ररूपिते सत्येका गर्दा भवति, | एवंविधप्ररूपणायाः प्रज्ञापनीयस्य गर्हाकारणत्वात्, अथवा उपसंपद्ये-प्रतिषेधाम्यहमतिचारानित्येवं स्वदोषप्रतिपत्तिरेका
१ निर्मन्थो गृहपतिकुलं पिण्डादानप्रतिज्ञया प्रविष्टोऽन्यतरत् अकृत्यस्थानं प्रतिषेवितं, तस्यैवं भवति - इव तावदहमेतस्य स्थानस्यालोचयामि प्रतिक्राम्यामि निन्दामि यावत्प्रतिपद्ये ततः पश्चात्स्थ विराणामन्तिके आलोचयिष्यामि, स च संप्रस्थितोऽसंप्राप्त आत्मना च पूर्वमेव कालं कुर्यात् स भदन्त ! किमाराधको विराधकः ?, गौतम ! आराधको न विराधकः ॥
For Personal & Private Use Only
Page #432
--------------------------------------------------------------------------
________________
श्रीस्थाना- ङ्गसूत्रवृत्तिः
प्रतिपत्तिरूपत्वादेवेति, तणावा यत्किञ्चन साधुकृत्यमानियामि, शेषं पूर्ववत् , त
॥२१५॥
गर्दा, तथा विचिकिप्सामि-शङ्के अशङ्कनीयानपि जिनभाषितभावान् गुर्वादीन् वा दोषवत्तयेत्येवंप्रकारा अपि गर्दा स्व-४४ स्थाना० दोषप्रतिपत्तिरूपत्वादेवेति, तथा यत्किञ्चन साधूनामनुचितं तदिच्छामि-साक्षादकरणेऽपि मनसाऽभिलषामि, इह मकार | उद्देशः २ आगमिकः प्राकृतत्वादिति, अथवा यत्किञ्चन साधुकृत्यमाश्रित्य मिथ्या-विपर्यस्तोऽस्मि-भवामि मिथ्याकरोमि वा मि- पुरुषाणाथ्ययामीति, 'मिच्छामि'म्लेच्छवदाचरामि वा म्लेच्छामीति मिच्छामि, शेषं पूर्ववत् , तथा असदनुष्ठानप्रवृत्तः सन् प्रेरितः मलमस्त्वासन् केनापि स्वकीयचित्तसमाधानार्थ वा स्वकीयासदनुष्ठानसमर्थनाय क्लिष्टचित्ततयैवं प्ररूपयामि भावयामि वा, यदुत- दिचतुर्भगी एवमपि प्रज्ञप्तिः-प्ररूपणाऽस्ति जिनागमे, पाठान्तरे त्वेवमपि प्रज्ञप्तोऽयं भाव इत्यस्थानाभिनिवेशी उत्सूत्रप्ररूपको वा- सू० २८९ हमित्येका गीं, एवं स्वदोषप्रतिपत्तिरूपा गर्दा सर्वत्रेति ॥ गर्दा च दोषवर्जकस्यैव सम्यग् भवति नेतरस्येति दोषवर्जकजीवस्वरूपनिरूपणाय सप्तदश चतुर्भङ्गी सूत्राणि
चत्तारि पुरिसजाया पं० २०-अप्पणो नाममेगे अलमंथू भवति णो परस्स परस्स नाममेगे अलमंथू भवति णो अप्पणो एगे अप्पणोवि अलमंथू भवति परस्सवि एगे नो अप्पणो अलमंथू भवति णो परस्स १ । चत्तारि मग्गा पं० तं०-उज्जू नाममेगे उज्जू उज्जू नाममेगे. वंके वंके नाममेगे उज्जू वंके नाममेगे वंके २ । एवामेव चत्तारि पुरिसजाया पं० त०-उज्जू नाममेगे उजू ४, ३ । चत्तारि मग्गा पं० २०-खेमे नाममेगे खेमे खेमे णाममेगे अखेमे ह्व (४), ४ । एवामेव चत्तारि पुरिसजाता पं० २०-खेमे णाममेगे खेमे, ह (४), ५ । चत्तारि मग्गा पं० तं०
॥२१५॥ खेमे णाममेगे खेमरूवे, खेमे णाममेगे अखेमरूवे ४, ६ । एवामेव चत्तारि पुरिसजाया पं० सं०-खेमे नाममेगे खे
For Personal & Private Use Only
Page #433
--------------------------------------------------------------------------
________________
मरूवे ४, ७ । चत्तारि संबुका पं० तं०-वामे नाममेगे वामावत्ते वामे नाममेगे दाहिणावत्ते दाहिणे नाममेगे वामावत्ते दाहिणे नाममेगे दाहिणावत्ते ८ । एवामेव चत्तारि पुरिसजाया पं० २०-वामे नाममेगे वामावत्ते, ह (४) ९ । चत्तारि धूमसिहाओ पं० सं०-वामा नाममेगा वामावत्ता ४, १० । एवामेव चत्तारित्थीओ पं० २०-वामा णाममेगा वामावत्ता ४, ११ । चत्तारि अग्गिसिहाओ पं००-वामा णाममेगा वामावत्ता, (ह)४, १२ । एवामेव चत्तारित्थीओ पं० तं०-वामा णा० (ह) ४, १३ । चत्तारि वायमंडलिया पं० सं०-वामा णाममेगा वामावत्ता ४, १४, एवामेव चत्तारित्थीओ पं० २०-वामा णाममेगा वामावत्ता ४, १५ । चत्तारि वणसंडा पं० तं०-वामे नाम
मेगे वामावत्ते ४, १६, एवामेव चत्तारि पुरिसजाया पं० त०-वामे णाममेगे वामावत्ते, ४, १७ । (सू० २८९) व्यक्तानि, केवलं अलमस्तु-निषेधो भवतु य एवमाह सोऽलमस्त्वित्युच्यते, निषेधक इत्यर्थः, स चात्मनो दुर्णयेषु । प्रवर्त्तमानस्यैको निषेधकः, अथवा 'अलमंथु'त्ति समयभाषया समर्थोऽभिधीयते, ततः आत्मनो निग्रहे समर्थः कश्चिदिति, एको मार्ग ऋजुरादावन्तेऽपि ऋजुः अथवा ऋजुः प्रतिभाति तत्त्वतोऽपि ऋजुरेवेति, पुरुषस्तु ऋजुः पूर्वापरकालापेक्षया, अन्तस्तत्त्वबहिस्तत्त्वापेक्षया वेति, क्वचित्तु 'उजूनामं एगे उजूमणे'त्ति पाठः, सोऽपि बहिस्तत्त्वान्तस्तत्त्वापेक्षया व्याख्येयः, क्षेमो नामैको मार्ग आदौ निरुपद्रवतया पुनः क्षेमोऽन्ते तथैव, प्रसिद्धितत्त्वाभ्यां वा, एवं पुरुषोऽपि क्रोधाद्युपद्रवरहिततया क्षेम इति, क्षेमो भावतोऽनुपद्रवत्वेन क्षेमरूप आकारेण मार्गः, पुरुषस्तु प्रथमो भावद्रव्यलिङ्ग-1 युक्तः साधुः, द्वितीयः कारणिको द्रव्यलिङ्गवर्जितः साधुरेव, तृतीयो निवः, चतुर्थोऽन्यतीर्थिको गृहस्थो वेति, ७,
dain Education International
For Personal & Private Use Only
Page #434
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥२१६॥
शम्बूकाः-शङ्खाः वामो वामपार्श्वव्यवस्थितत्वात् प्रतिकूलगुणत्वाद्वा, वामावर्तः प्रतीतः, एवं दक्षिणावर्तोऽपि, दक्षिणो| ४ स्थाना० दक्षिणपार्थनियुक्तत्वादनुकूलगुणत्वाद्वेति, पुरुषस्तु वामः प्रतिकूलस्वभावतया वाम एवावर्त्तते-प्रवर्तत इति वामावर्ती उद्देशः२ |विपरीतप्रवृत्तेरेकः अन्यो वाम एव स्वरूपेण कारणवशाद् दक्षिणावर्तः-अनुकूलवृत्तिः, अन्यस्तु दक्षिणोऽनुकूलस्वभाव- निर्ग्रन्थ्या |तया कारणवशात् वामावर्तः-अननुकूलवृत्तिरित्येवं चतुर्थोऽपीति, धूमशिखा वामा वामपार्श्ववर्तितया अननुकूलस्वभा- सहालावतया वा वामत एवावर्तते या तथावलनात् सा वामावर्ती, स्त्री पुरुषवद् व्याख्येया, कम्बुदृष्टान्ते सत्यपि धूमशि- पादि खादिदृष्टान्तानां स्त्रीदाान्तिके शब्दसाधर्म्यणोपपन्नतरत्वाद् भेदेनोपादानमिति ११, एवमग्निशिखापि १३, वातमण्ड-3 सू० २९० लिका-मण्डलेनोर्द्धप्रवृत्तो वायुरिति, इह च स्त्रियो मालिन्योपतापचापल्यस्वभावा भवन्तीत्यभिप्रायेण तासु धूमशिखा- तमस्कायः दिदृष्टान्तत्रयोपन्यास इति, उक्तञ्च-"चवला मइलणसीला सिणेहपरिपूरियावि तावेई । दीवयसिहव्व महिला लद्धप्पसरा सू०२९१ भयं देइ ॥ १॥” इति, १५, वनखण्डस्तु शिखावत् , नवरं वामावर्तो वामवलनेन जातत्वाद् वायुना वा तथा धूयमानत्वादिति १६, पुरुषस्तु पूर्ववदिति १७ ॥ अनुकूलस्वभावोऽनुकूलप्रवृत्तिश्चानन्तरं पुरुष उक्तः, एवंभूतश्च निर्ग्रन्थः | सामान्येनानुचितप्रवृत्तावपि न स्वाचारमतिक्रामतीति दर्शयन्नाह
चउहि ठाणेहिं णिग्गंथे णिग्गथिं आलवमाणे वा संलवमाणे वा णातिकमति तं०-पंथं पुच्छमाणे वा १ पंथं देसमाणे वा २ असणं वा पाणं वा खाइमं वा साइमं वा दलेमाणे वा ३ दलावेमाणे वा ३ (सू० २९०) तमुक्कायस्स णं चत्तारि
॥२१६॥ १ चपला मलिनताकरणशीला नेहपरिपूरितापि तापयति दीपकशिखेव महिला लब्धप्रसरा भयं ददाति ॥१॥
For Personal & Private Use Only
Page #435
--------------------------------------------------------------------------
________________
नामधेजा पं० त०-तमिति वा तमुक्कातेति वा अंधकारेति वा महंधकारेति वा। तमुक्कायस्स णं चत्तारि णामधेजा पं० २०-लोगंधगारेति वा लोगतमसेति वा देवंधगारेति वा देवतमसेति वा । तमुक्कायस्स णं चत्तारि नामधेज्जा पं० २०-वातफलिहेति वा वातफलिहखोभेति वा देवरत्नेति वा देववूढेति वा । तमुक्काते णं चत्तारि कप्पे आवरित्ता
चिट्ठति तं०-सोधम्मीसाणं सणंकुमारमाहिंदं (सू० २९१) 'चउहीं'त्यादि, स्फुटं, किन्त्वालपन्-ईषत्प्रथमतया वा जल्पन् संलपन् मिथो भाषणेन नातिकामति-न लयति | निर्ग्रन्धाचार, "एगो एगिथिए सद्धिं नेव चिहे न संलवे" विशेषतः साध्व्या इत्येवंरूपं,मार्गप्रश्नादीनां पुष्टालम्बनत्वादिति, तत्र मार्ग पृच्छन्, प्रश्नीयसाधम्मिकगृहस्थपुरुषादीनामभावे-हे आर्ये! कोऽस्माकमितो गच्छतां मार्ग इत्यादिना क्रमेण मार्ग वा तस्या देशयन्-धर्मशीले! अयं मार्गस्ते इत्यादिना क्रमेण, अशनादि वा ददद्-धर्मशीले ! गृहाणेदमशनादीत्येवं, तथा अशनादि दापयन् , आर्ये! दापयाम्येतत्तुभ्यं आगच्छेह गृहादावित्यादिविधिनेति । तथा तमस्कायं तम इत्यादिभिः शब्दः व्याहरन्नातिक्रमति भाषाचारं यथार्थत्वादिति तानाह-तमुक्काये'त्यादि सूत्रत्रयं सुगम, नवरं तमसः-अप्कायपरिणामरूपस्यान्धकारस्य कायः-प्रचयस्तमस्कायो, यो ह्यसङ्ख्याततमस्यारुणवराभिधानद्वीपस्य बाह्यवेदिकान्तादरुणोदाख्यं समुद्रं द्विचत्वारिंशंद्योजनसहस्राण्यवगाह्योपरितनाजलान्तादेकप्रदेशिकया श्रेण्या समुत्थितः सप्तदशैकविंशत्यधिकानि योजनशतानि ऊर्द्धमुत्पत्य ततः तिर्यक् प्रविस्तृणन् सौधर्मादींश्चतुरो देवलोकानावृत्त्योद्धमपि
१ एकाकी एकाकिन्या स्त्रिया साधैं नैव तिष्ठेत् नैव संलपेत् ।
dan Education International
For Personal & Private Use Only
Page #436
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥२१७॥
65555
च ब्रह्मलोकस्य रिष्ठं विमानप्रस्तटं सम्प्राप्तः, तस्य नामान्येव नामधेयानि, 'तम' इति तमोरूपत्वादितिरुपप्रदर्शने वा स्थाना० विकल्पे तमोमात्ररूपताभिधायकान्याद्यानि चत्वारि नामधेयानि, तथाऽपराणि चत्वार्येवात्यन्तिकतमोरूपताभिधायका- उद्देशः२ नीति, लोके अयमेवान्धकारो नान्योऽस्तीदृश इति लोकान्धकारः, देवानामप्यन्धकारोऽसौ, तच्छरीरप्रभाया अपितमस्कायः तत्राप्रभवनादिति देवान्धकारः, अत एव ते बलवतो भयेन तत्र नश्यन्तीति श्रुतिरिति, तथाऽन्यानि चत्वारि कार्या- सू० २९१ श्रयाणि वातस्य परिहननात् परिघः-अर्गला, परिघ इव परिघः, वातस्य परिघो वातपरिघः, तथा वातं परिघवत् क्षो. भयति हतमार्ग करोतीति-वातपरिघक्षोभः, वात एव वा परिघस्तं क्षोभयति यः स तथा, पाठान्तरेण वातपरिक्षोभ इति, क्वचिद्देवपरिघो देवपरिक्षोभ इति चाद्यपदद्वयस्थाने पठ्यते, देवानामरण्यमिव बलवद्भयेन नाशनस्थानत्वाद् यः स देवारण्यमिति, देवानां व्यूहः सागरादिसाङ्ग्रामिकव्यूह इव यो दुरधिगम्यत्वात् स देवव्यूह इति, तमस्कायस्वरूपप्रतिपादनायैव 'तमुक्काये ण'मित्यादि सूत्रं गतार्थम्, किन्तु सौधर्मादीनावृणोत्यसौ कुक्कुटपञ्जरसंस्थानसंस्थितस्य तस्य प्रतिपादनाद्, उक्तं च-"तमुक्काए णं भंते! किंसंठिए पन्नत्ते?, गोयमा! अहे मल्लगमूलसंठिए उप्पिं कुक्कुडपंजरसंठिए पन्नत्ते" त्ति ॥ अनन्तरं तमस्कायो वचनपर्यायैरुक्तोऽधुना अर्थपर्यायैः पुरुषं निरूपयता पञ्चसूत्री गदिता चत्तारि पुरिसजाता पं० सं०-संपागडपडिसेवी णाममेगे पच्छन्नपडिसेवी णाममेगे पडुप्पन्ननंदी नाममेगे णिस्सरण
॥२१७॥ गंदी णाममेगे १ । चत्तारि सेणाओ पं० त०-जतित्ता णाममेगे णो पराजिणित्ता पराजिणित्ता णाममेगे णो जतित्ता १ तमस्कायो भदन्त ! किंसंस्थितः प्रज्ञप्तो, गौतम ! अधो मल्लकमूलसंस्थितः उपरि कुर्कुटपंजरसंस्थितः ॥
dain Education International
For Personal & Private Use Only
Page #437
--------------------------------------------------------------------------
________________
+5+5+5+5+5+5+5+5+5+5+4
एगा जतित्तावि पराजिणित्तावि एगा नो जतित्ता नो पराजिणित्ता २ । एवामेव चत्तारि पुरिसजाता पं० २०-जतित्ता नाममेगे नो पराजिणित्ता ४, ३ । चत्तारि सेणाओ पं० तं०-जतित्ता णामं एगा जयई जइत्ता णाममेगा पराजिणति पराजिणित्ता णाममेगा जयति पराजिणित्ता नाममेगा पराजिणति ४ । एवामेव चत्तारि पुरिसजाता पं. तं०-जइत्ता नाममेगे जयति ४, ५ । (सू० २९२) . सुगमा च, नवरं कश्चित्साधुर्गच्छवासी सम्प्रकटमेव-अगीतार्थप्रत्यक्षमेव प्रतिसेवते मूलगुणानुत्तरगुणान् वा दर्पतः कल्पेन वेति सम्प्रकटप्रतिसेवीत्येकः, एवमन्यः प्रच्छन्नं प्रतिसेवत इति प्रच्छन्नप्रतिसेवी, अन्यस्तु प्रत्युत्पन्नेन-लब्धेन वस्त्रशिष्यादिना प्रत्युत्पन्नो वा-जातः सन् शिष्याचार्यादिरूपेण नन्दति यः स प्रत्युत्पन्ननन्दी, अथवा नन्दनं नन्दिःआनन्दः, प्रत्युत्पन्नेन नन्दिर्यस्य स प्रत्युत्पन्ननन्दिः, तथा प्राघूर्णकशिष्यादीनामात्मनो वा निःसरणेन-गच्छादेनिर्गमेन नन्दति यो नन्दिा यस्य स तथा, पाठान्तरे तु प्रत्युत्पन्नं-यथालब्धं सेवते-भजते नानुचितं विवेचयतीति प्रत्युत्पन्नसेवीति । 'जइत्त'त्ति जेत्री जयति रिपुबलमेका न पराजेत्री-न पराजयते-रिपुबलान्न भज्यते द्वितीया तु पराजेत्री-परेभ्यो भङ्गभाक्, अत एव नो जेत्रीति, तृतीया कारणवशादुभयस्वभावेति, चतुथीं त्वविजिगीषुत्वादनुभयरूपेति, पुरुषः -साधुः स जेता परीषहाणां न तेभ्यः पराजेता-उद्विजते इत्यर्थो महावीरवदित्येको, द्वितीयः कण्डरीकवत्, तृतीयस्तु कदाचिजेता कदाचित्कर्मवशात् पराजेता शैलकराजर्षिवत् , चतुर्थस्त्वनुत्पन्नपरीषहः । जित्वा एकदा रिपुबलं पुनरपि जयतीत्येका अन्या जित्वा पराजयते-भज्यते अन्या पराजित्य-परिभज्य पुनर्जयति चतुर्थी तु पराजित्य-परिभज्यैकदा
dain Education International
For Personal & Private Use Only
Page #438
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
COM
॥२१८॥
पुनः पराजयते, पुरुषस्तु परीषहादिष्वेवं चिन्तनीय इति ॥ जेतव्याश्चेह तत्त्वतः कषाया एवेति तत्स्वरूपं दर्शयितु
C४ स्थाना. कामः क्रोधस्योत्तरत्रोपदर्शयिष्यमाणत्वान्मायादिकषायत्रयप्रकरणमाह
| उद्देशः२ चत्वारि केतणा पं० २०-वंसीमूलकेतणते मेंढविसाणकेतणते गोमुत्तिकेतणते अवलेहणितकेतणते, एवामेव चउविधा
प्रकटसेमाया पं० तं०-वंसीमूलकेतणासमाणा जाव अवलेहणितासमाणा, वंसीमूलकेतणासमाणं मायं अणुपविटे जीवे कालं
व्यादि करेति णेरइएसु उववजति, मेंढविसाणकेतणासमाणं मायमणुप्पविढे जीवे कालं करेति तिरिक्खजोणितेसु उववज्जति,
केतनादि गोमुत्ति० जाव कालं करेति मणुस्सेसु उववज्जति, अवलेहणिता जाव देवेसु उववजति । चत्तारि थभा पं० २०
सू०२९२सेलथंभे अद्विथंभे दारुथंभे तिणिसलताथंभे, एवामेव चउम्विधे माणे पं० २०-सेलथंभसमाणे जाव तिणिसलतार्थ
२९३ भसमाणे, सेलथंभसमाणं माणं अणुपविढे जीवे कालं करेति नेरतिएसु उववज्जति, एवं जाव तिणिसलतार्थभसमाणं माणं अणुपविढे जीवे कालं करेति देवेसु उववजति । चत्तारि वत्था पं० २०-किमिरागरत्ते कद्दमरागरत्ते खंजणरागरत्ते हलिद्दरागरत्ते, एवामेव चउव्विधे लोभे पं० तं0-किमिरागरत्तवत्थसमाणे कद्दमरागरत्तवत्थसमाणे खंजणरागरत्तवस्थसमाणे हलिहरागरत्तवत्थसमाणे, किमिरागरत्तवत्थसमाणं लोभमणुपविढे जीवे कालं करेइ नेरइएसु उववज्जइ, त
हेव जाव हलिद्दरागरत्तवत्थसमाणं लोभमणुपविढे जीवे कालं करेइ देवेसु उववजति (सू० २९३) __ 'चत्तारीत्यादि प्रकटं, किन्तु केतनं-सामान्येन वक्र वस्तु. पुष्पकरण्डस्य वा सम्बन्धि मुष्टिग्रहणस्थानं वंशादिदलकं, तच्च वकं भवति, केवलमिह सामान्येन वक्रं वस्तु केतनं गृह्यते, तत्र वंशीमूलं च तत्केतनं च वंशीमूलकेतनमेवं *
॥२१८॥
For Personal & Private Use Only
Page #439
--------------------------------------------------------------------------
________________
सर्वत्र, नवरं मेण्ढविषाणं - मेषश्टङ्ग, गोमूत्रिका प्रतीता, 'अवलेहणिय'त्ति अवलिख्यमानस्य वंशशलाकादेर्या प्रतन्वी त्वक् साऽवलेखनिकेति, वंशीमूलकेतनकादिसमता तु मायायास्तद्वता मनार्जवभेदात्, तथाहि - यथा वंशीमूलमतिगुपिलवक्रमेवं कस्यचिन्मायाऽपीत्येव मल्पाल्पतराल्पतमानार्जवत्वेनान्याऽपि भावनीयेति, इयं चानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसज्वलनरूपा क्रमेण ज्ञेया, प्रत्येकमित्यन्ये, तेनैवानन्तानुबन्धिन्या उदयेऽपि देवत्वादि न विरुध्यते, एवं मानादयोऽपि वाचनान्तरे तु पूर्व क्रोधमानसूत्राणि ततो मायासूत्राणि, तत्र क्रोधसूत्राणि 'चत्तारि राइओ पन्नताओ, तं - पन्वराई पुढविराई रेणुराई जलराई, एवामेव चउन्विहे कोहे' इत्यादि मायासूत्राणीवाधीतानीति, फलसूत्रे अनुप्रविष्टः - तदुदयवर्त्तीति, शिलाविकारः शैलः स चासौ स्तम्भश्च - स्थाणुः शैलस्तम्भः एवमन्येऽपि, नवरं, अस्थि दारु च प्रतीतं, तिनिशो - वृक्षविशेषस्तस्य लता - कम्बा तिनिशलता, सा चात्यन्तमृद्वीति, मानस्यापि शैलस्तम्भादिसमानता तद्वतो नमनाभावविशेषात् ज्ञेयेति, मानोऽप्यनन्तानुबन्ध्यादिरूपः क्रमेण दृश्यः, तत्फलसूत्रं व्यक्त, कृमिरागे वृद्धसम्प्रदायोऽयं मनुष्यादीनां रुधिरं गृहीत्वा केनापि योगेन युक्तं भाजने स्थाप्यते, ततस्तत्र कृमय उत्पद्यन्ते, ते च वाताभिलाषिणः छिद्रनिर्गता आसन्ना भ्रमन्तो निर्धारलाला मुञ्चन्ति ताः कृमिसूत्रं भण्यते तच्च स्वपरिणामरागरञ्जितमेव भवति, अन्ये भणन्ति ये रुधिरे कृमय उत्पद्यन्ते तान् तत्रैव मृदित्वा कचवरमुत्तार्य तद्रसे कञ्चिद् योगं प्रक्षिप्य पट्टसूत्रं रञ्जयन्ति, स च रसः कृमिरागो भण्यते अनुत्तारीति, तत्र कृमीणां रागो-रञ्जकरसः कृमिरागस्तेन रक्तं कृमिरागरक्तम्, एवं सर्वत्र, नवरं कर्दमो - गोवाटादीनां खञ्जनं-दीपादीनां हरिद्रा प्रतीतैवेति, कृमिरागादिरक्तवस्त्रसमानता
For Personal & Private Use Only
Page #440
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ २१९ ॥
च लोभस्य अनन्तानुबन्ध्यादितद्भेदवतां जीवानां क्रमेण दृढहीनहीनतरहीन तमानुबन्धत्वात्, तथाहि -कृमिरागरक्तं वस्त्रं दग्धमपि न रागानुबन्धं मुञ्चति, तद्द्भस्मनोऽपि रक्तत्वाद्, एवं यो मृतोऽपि लोभानुबन्धं न मुञ्चति तस्याभिधी| यते लोभः कृमिरागरक्तवस्त्रसमानोऽनन्तानुबन्धी चेति, एवं सर्वत्र भावना कार्येति, फलसूत्रं स्पष्टम्, इह कषायप्ररूपणागाथा: - “ जलरेणुपुढविपब्वयराईसरिसो चउव्विहो कोहो । तिणिसलया कठ्ठद्वियसेलत्थंभोवमो माणो ॥ १ ॥ मायाऽवलेहिगोमुत्तिमेंढसिंगघणवंसिमूलसमा । लोभो हलिद्दखंजणकद्दमकिमिरागसारिच्छो ॥ २ ॥ पक्खचडमासवच्छरजावज्जीवाणुगामिणो कमसो । देवनरतिरियनारयगइसाहणहेयवो भणिया ॥ ३ ॥” इति ॥ अनन्तरं कषायाः प्ररूपिताः, कषायैश्च संसारो भवतीति संसारस्वरूपमाह -
चउव्विद्दे संसारे पं० तं० — णेरतियसंसारे जाव देवसंसारे । चउब्विहे आउते पं० तं० - रतिआडते जाव देवाउते । चडव्विहे भवे पं० तं०—नेरतियभवे जाव देवभवे ( सू० २९४) चउव्विहे आहारे पं० तं० – असणे पाणे खाइ साइमे । चउव्विहे आहारे पं० तं० – उवक्खरसंपन्ने उवक्खडसंपन्ने सभावसंपन्ने परिजुसियसंपन्ने ( सू० २९५ ) 'चव' इत्यादि व्यक्तं, किन्तु संसरणं संसार:- मनुष्यादिपर्यायान्नारकादिपर्यायगमनमिति, नैरयिकप्रायोग्येष्वा
१ जलरेणुपृथ्वी पर्वतराजी सदृशश्वतुर्विधः क्रोधः तिनिशलता काष्ठास्थि कशैलस्तम्भोपमो मानः ॥ १ ॥ मायावलेखिकागो मूत्रैड कश्टङ्गघनवंशमूलसमा लोभो हरिद्रा खंजनकर्द्दम कृमिरागसदृशः ॥ २ ॥ पक्षचतुर्मास संवत्सर यावज्जीवानुगामिनः क्रमशः देवनरतिर्यभारकगतिसाधनहेतवी भणिताः ॥ ३ ॥
For Personal & Private Use Only
४ स्थाना० उद्देशः २ संसारादि
सू० २९४ आहार: २९५
॥ २१९ ॥
Page #441
--------------------------------------------------------------------------
________________
4
88445433
युर्नामगोत्रादिषु कर्मसूदयगतेषु जीवो नैरयिक इति व्यपदिश्यते, उक्तं च-"नेरइए णं भंते! नेरइएसु उववजइ अनेरइए नेरइएसु उववज्जइ?, गोयमा!, नेरइए नेरइएसु उववजइ नो अनेरइए नेरइएसु उववजई” इति, ततो नैरयिकस्य संसरणम्-उत्पत्तिदेशगमनमपरापरावस्थागमनं वा नैरयिकसंसारः, अथवा संसरन्ति जीवा यस्मिन्नसौ संसारो -गतिचतुष्टयं, तत्र नैरयिकस्यानुभूयमानगतिलक्षणः परम्परया चतुर्गतिको वा संसारो नैरयिकसंसारः, एवमन्येऽपि ॥ उक्तरूपश्च संसार आयुषि सति भवतीति आयुःसूत्रं, तत्र एति च याति चेत्यायु:-कर्मविशेष इति, तत्र येन निरयभवे प्राणी ध्रियते तन्निरयायुरेवमन्यान्यपि, उक्तरूपं चायुर्भवे स्थिति कारयतीति भवसूत्रं, कण्ठ्यं, केवलं भवनं भवः-उत्पत्तिनिरये भवो निरयभवो मनुष्येषु मनुष्याणां वा भवो मनुष्यभवः, एवमन्यावपि । भवेषु च सर्वेष्वाहारका जीवाः इत्याहारसूत्रे, तत्राहियत इत्याहारः अश्यत इत्यशनम्-ओदनादि पीयत इति पानं-सौवीरादि खादः प्रयोजनमस्येति खादिम-फलवर्गादि स्वादः प्रयोजनमस्येति स्वादिम-ताम्बूलादि, उपस्क्रियतेऽनेनेत्युपस्करो-हिङग्वादिस्तेन सम्पन्नोयुक्त उपस्करसम्पन्नः, तथा उपस्करणमुपस्कृत-पाक इत्यर्थस्तेन सम्पन्न ओदनमण्डकादिः उपस्कृतसम्पन्नः पाठान्तरेण नो उपस्करसम्पन्नो-हिङ्गादिभिरसंस्कृत ओदनादिः, स्वभावेन-पाकं विना सम्पन्नः-सिद्धः द्राक्षादिः स्वभावसम्पन्नः, 'परिजुसिय'त्ति पर्युषितं-रात्रिपरिवसनं तेन सम्पन्नः पर्युषितसम्पन्न इड्डुरिकादिः, यतस्ताः पर्युषितकलनीकृताः अम्ल
१ नैरयिको भदन्त ! नैरयिकेपूत्पद्यते अनैरविको नैरयिषूत्पद्यते !, गौतम ! नैरयिको नैरयिकेधूत्पद्यते न अनरयिको नैरयिकेषत्पद्यते ॥
dan Education International
For Personal & Private Use Only
www.janelibrary.org
Page #442
--------------------------------------------------------------------------
________________
श्रीस्थानाकसूत्रवृत्तिः
४ स्थाना उद्देशः२ प्रकृतिब
धादि सू० २९६
॥२२॥
रसा भवन्ति, आरनालस्थिताम्रफलादिति ॥ अनन्तरोदिताः संसारादयो भावाः कर्मवतां भवन्तीति 'चउविहे बंधे' इत्यादि कर्मप्रकरणमारादेककसूत्रात्
चउविहे बंधे पं० २०-पगतिबंधे ठितीबंधे अणुभावबंधे पदेसबंधे । चउविहे उवक्कमे पं० २०-बंधणोवक्कमे उदीरणोवक्कमे उवसमणोवक्कमे विप्परिणामणोवक्कमे । बंधणोवक्कमे चउबिहे पं० सं०-पगतिबंधणोवकमे ठितिबंधणोवक्कमे अणुभावबंधणोवक्कमे पदेसबंधणोवक्कमे । उदीरणोवक्कमे चउन्विहे पं० तं०-पगतीउदीरणोवक्कमे ठितीउदीरणोवक्कमे अणुभावउदीरणोवक्कमे पदेसउदीरणोवक्कमे । उवसमणोवकमे चउविहे पं० २०-पगतिउवसामणोवक्कमे ठिति० अणु० पतेसुवसामणोवक्कमे । विप्परिणामणोवक्कमे चउब्विहे पं० तं०-पगति० ठिती० अणु० पतेसविप्प० । चउबिहे अप्पाबहुए पं. तं०-पगतिअप्पाबहुए ठिति० अणु० पतेसप्पाबहुते । चउविहे संकमे पं० तं०-पगतिसंकमे ठिती. अणु० पएससंकमे । चउबिहे णित्ते पं० २०-पगतिणिधत्ते ठिती. अणु० पएसणिधत्ते । चउबिहे णिकायिते पं० सं०-पगतिणिकायिते ठिति० अणु० पएसणिकायिते (सू० २९६) प्रकटं चैतत् , नवरं सकषायत्वात् जीवस्य कर्मणो योग्यानां पुद्गलानां बन्धनम्-आदानं बन्धः, तत्र कर्मणः प्रकृ-| तयः-अंशा भेदा ज्ञानावरणीयादयोऽष्टौ तासां प्रकृतेर्वा-अविशेषितस्य कर्मणो बन्धः प्रकृतिबन्धः, तथा स्थितिःतासामेवावस्थानं जघन्यादिभेदभिन्नं तस्या बन्धो-निवर्त्तनं स्थितिबन्धः, तथा अनुभावो-विपाकः तीव्रादिभेदो रस इत्यर्थस्तस्य बन्धोऽनुभावबन्धः, तथा जीवप्रदेशेषु कर्मप्रदेशानामनन्तानन्तानां प्रतिप्रकृति प्रतिनियतपरिमाणानां|
॥२२॥
For Personal & Private Use Only
Page #443
--------------------------------------------------------------------------
________________
बन्धः-सम्बन्धनं प्रदेशबन्धः, परिमितपरिमाणगुडादिमोदकबन्धवदिति, एवञ्च मोदकदृष्टान्तं वर्णयन्ति वृद्धाः-यथा किल मोदकः कणिक्कागुडघृतकटुभाण्डादिद्रव्यबद्धः सन् कोऽपि वातहरः कोऽपि पित्तहरः कोऽपि कफहरः कोऽपि |मारकः कोऽपि बुद्धिकरः कोऽपि व्यामोहकरः, एवं कर्मप्रकृतिः काचिज्ज्ञानमावृणोति काचिद्दर्शनं काचित् सुखदुःखादिवेदनमुत्पादयतीति, तथा तस्यैव मोदकस्य यथाऽविनाशभावेन कालनियमरूपा स्थितिर्भवति, एवञ्च कर्मणोऽपि तद्भावेन नियतकालावस्थानं स्थितिबन्धः, तथा तस्यैव मोदकस्य यथा स्निग्धमधुरादिरेकगुणद्विगुणादिभावेन रसो भवति, एवं कर्मणोऽपि देशसर्वघातिशुभाशुभतीव्रमन्दादिरनुभागबन्धः, तथा तस्यैव मोदकस्य यथा कणिकादिद्रव्याणां | परिमाणवत्त्वं एवं कर्मणोऽपि पुद्गलानां प्रतिनियतप्रमाणता प्रदेशबन्ध इति । उपक्रम्यते-क्रियतेऽनेनेत्युपक्रमः-कर्मणो बद्धत्वोदीरितत्वादिना परिणमनहेतुर्जीवस्य शक्तिविशेषो योऽन्यत्र करणमिति रूढः, उपक्रमणं वोपक्रमो-बन्धनादीनामारम्भः, 'स्यादारम्भ उपक्रम' इति वचनादिति, तत्र बन्धनं-कर्मपुद्गलानां जीवप्रदेशानां च परस्परं सम्बन्धनं, इदं च सूत्रमात्रबद्धलोहशलाकासम्बन्धोपममवगन्तव्यं तस्योपक्रमः-उक्तार्थो बन्धनोपक्रमः, आसकलितावस्थस्य वा कर्मणो बद्धावस्थीकरणं बन्धनं तदेवोपक्रमो-वस्तुपरिकर्मरूपो बन्धनोपक्रमो, वस्तुपरिकर्मवस्तुविनाशरूपस्याप्युपक्रमस्याभिहितत्वादिति, एवमन्यत्रापि, नवरमप्राप्तकालफलानां कर्मणामुदये प्रवेशनमुदीरणा, उक्तं च-"ज करणेणोकड्डिय उदए दिजइ उदीरणा एसा । पगईठिइअणुभागप्पएसमूलुत्तरविभागा ॥१॥" तथा उदयोदीरणानिधत्तनि
१ यत्करणेनाकृष्योदये दीयत एषोदीरणा प्रकृतिस्थित्यनुभागप्रदेशमूलोत्तरविभागाः ॥१॥
For Personal & Private Use Only
Page #444
--------------------------------------------------------------------------
________________
श्रीस्थाना
जसूत्रवृत्तिः
. ॥२२१॥
4 +4+4+4+4+4+4+4+
काचनाकरणानामयोग्यत्वेन कर्मणोऽवस्थापनमुपशमनेति, उक्तं च-"ओवट्टणउववट्टण संकमणाई च तिन्नि कर- मा४ स्थाना० णाई" इति, उपशमनायां सन्तीति प्रक्रमः, तथा विविधैः प्रकारैः कर्मणां सत्तोदयक्षयक्षयोपशमोद्वर्तनापवर्तनादिभिरे- उद्देशः२ तद्रूपतयेत्यर्थः, गिरिसरिदुपलन्यायेन द्रव्यक्षेत्रादिभिर्वा करणविशेषेण वाऽवस्थान्तरापादनं विपरिणामना, इह च विप- प्रकृतिबरिणामना बन्धनादिषु तदन्येष्वप्युदयादिष्वस्तीति सामान्यरूपत्वाद् भेदेनोक्तेति । बन्धनोपक्रमो-बन्धनकरणं चतुर्दा, धादि तत्र प्रकृतिवन्धनस्योपक्रमो जीवपरिणामो योगरूपः, तस्य प्रकृतिबन्धहेतुत्वादिति, स्थितिबन्धनस्यापि स एव, नवरं, सू० २९६ कषायरूपः, स्थितेः कषायहेतुकत्वादिति, अनुभागबन्धनोपक्रमोऽपि परिणाम एव, नवरं कषायरूपः, प्रदेशबन्धनोपक्रमस्तु स एव योगरूप इति, यत उक्तम्-"जोगा पयडिपएसं ठिइअणुभागं कसायओ कुणइ" इति, प्रकृत्यादिबन्ध-8 नानामारम्भा वा उपक्रमा इति, एवमन्यत्रापि । यन्मूलप्रकृतीनामुत्तरप्रकृतीनां वा दलिकं वीर्यविशेषेणाकृष्योदये दीयते |सा प्रकृत्युदीरणेति, वीर्यादेव चाप्राप्तोदयया स्थित्या सहाप्राप्तोदया स्थितिरनुभूयते सा स्थित्युदीरणेति, तथैव प्राप्तोदयेन रसेन सहाप्राप्तोदयो रसो यो वेद्यते साऽनुभागोदीरणेति, तथा प्राप्तोदयैर्नियतपरिमाणकर्मप्रदेशैः सहाप्राप्तोदयानां नियतपरिमाणानां कर्मप्रदेशानां यद्वेदनं सा प्रदेशोदीरणेति, इहापि कषाययोगरूपः परिणाम आरम्भो वोपक्रमार्थः, प्रकृत्युपशमनोपक्रमादयश्चत्वारोऽपि सामान्योपशमनोपक्रमानुसारेणावगन्तव्याः, प्रकृतिविपरिणामनोपक्रमादयोऽपि सामान्यविपरिणामनोपक्रमलक्षणानुसारेणावबोद्धव्याः, उपक्रमस्तु प्रकृत्यादित्वेन पुद्गलानां परिणमनसमर्थ जी- ॥२२१॥
१ उद्वर्तनापवर्तनसंक्रमणरूपाणि च त्रीणि करणानि (देशोपशमनायां ). २ येणात् प्रकृतिप्रदेशौ स्थित्यनुभावौ कषायतः करोति ।
+4+4+4+4+4+4+4+4+4+4%
4
+4
For Personal & Private Use Only
Page #445
--------------------------------------------------------------------------
________________
BARSHASHBARSASSS
ववीर्यमिति । 'अप्पाबहुए'त्ति अल्पं च-स्तोकं बहु च-प्रभूतमल्पबहु तद्भावोऽल्पबहुत्वं, दीर्घत्वासंयुक्तत्वे च प्राकृतत्वादिति, प्रकृतिविषयमल्पबहुत्वं बन्धाद्यपेक्षया, यथा सर्वस्तोकप्रकृतिबन्धक उपशान्तमोहादिः, एकविधबन्धकत्वाद्, बहुतरबन्धक उपशमकादिसूक्ष्मसम्परायः, षड्डिधबन्धकत्वात् , बहुतरबन्धकः सप्तविधबन्धकस्ततोऽष्टविधबन्धक इति, स्थितिविषयमल्पबहुत्वं यथा-"सव्वत्थोवो संजयस्स जहन्नओ ठिइबंधो, एगेंदियबायरपज्जत्तगस्स जहन्नओ ठिइबंधो असंखेजगुणो" इत्यादि, अनुभागं प्रत्यल्पबहुत्वं यथा,-"सेव्वत्थोवाई अणंतगुणवुड्डिठाणाणि असंखेजगुणवुड्डिठाणाणि असंखेजगुणाणि जाव अणंतभागवुड्डिठाणाणि असंखेजगुणाणि" प्रदेशाल्पबहुत्वं यथा-"अहविहबंधगस्स आउयभागो थोवो नामगोयाणं तुल्लो विसेसाहिओ नाणदंसणावरणंतरायाणं तुल्लो विसेसाहिओ मोहस्स विसेसाहिओ वेयणीयस्स विसेसाहिओ" इति, यां प्रकृति बनाति जीवः तदनुभावेन प्रकृत्यन्तरस्थं दलिक वीर्यविशेषेण यत्परिणमयति
स सङ्क्रमः, उक्तं च "सो संकमोत्ति भन्नइ जबंधणपरिणओ पओगेणं । पययंतरत्थदलियं परिणामइ तदणुभावे जं Pu॥” इति, तत्र प्रकृतिसङ्क्रमः सामान्यलक्षणावगम्य एवेति, मूलप्रकृतीनामुत्तरप्रकृतीनां वा स्थितेर्यदुत्कर्षणं अपकर्षणं|
१ संयतस्य जघन्यः स्थितिबन्धः सर्वस्तोकः एकेन्द्रियबादरपर्याप्तकस्य जघन्यः स्थितिबन्धः असङ्ख्यातगुणः २ अनन्तगुणवृद्धिस्थानानि सर्वस्तोकानि | असञयेयगुणवृद्धिस्थानान्यसझयेयगुणानि यावदनन्तभागवृद्धिस्थानान्यसत्येयगुणानि ३ अष्टविधबंधकस्य आयुर्भागः स्तोको नामगोत्रयोस्तुल्यो विशेषाधिको ज्ञानदर्शनावरणान्तरायाणां तुल्यो विशेषाधिको मोहस्य विशेषाधिको वेदनीयस्य विशेषाधिकः ४ यद्वन्धनपरिणतः प्रयोगेन तदनुभावं प्रकृत्यन्तरस्थं दलिक परिणमयति यत् स संक्रम इति भण्यते ॥१॥
For Personal & Private Use Only
Page #446
--------------------------------------------------------------------------
________________
HOM
श्रीस्थानानासूत्रवृत्तिः
॥२२२॥
वा प्रकृत्यन्तरस्थितौ वा नयनं स स्थितिसङ्क्रम इति, उक्तं च-"ठिईसंकमोत्ति वुच्चइ मूलुत्तरपगईओ उ जा हि ठिई। ४ स्थाना. |उब्वट्टिया व ओवट्टिया व पगई णिया वऽन्नं ॥१॥” इति, अनुभागसंक्रमोऽप्येवमेव, यदाह-"तत्थकृपयं उन्वट्टिया माहेशः२ व ओवट्टिया व अविभागा । अणुभागसंकमो एस अन्नपगई णिया वावि ॥१॥" इति, अकृपयंति-अनुभागसङ्क्रमस्व-15|| प्रकृतिबरूपनिर्धारणं, 'अविभाग'त्ति अनुभागाः 'नियत्ति नीता इति । यत्कर्मद्रव्यमन्यप्रकृतिस्वभावेन परिणाम्यते स प्रदेश
न्धादि सङ्क्रमः, उक्तश्च:-"जं दलियमन्नपगई णिजइ सो संकमो पएसस्स"इति, निधानं निहितं वा निधत्तं, भावे कर्मणि वा
सू० २९६ क्तप्रत्यये निपातनात् , उद्वर्तनापवर्तनावर्जितानां शेषकरणानामयोग्यत्वेन कर्मणोऽवस्थापनमुच्यते, नितरां काचनं-बन्धनं निकाचितं-कर्मणः सर्वकरणानामयोग्यत्वेनावस्थापन, उक्तश्चोभयसंवादि-"संकमणंपि निहत्तीऍ णस्थि सेसाणि वत्ति इयरस्स" इति, निकाचनाकरणस्येति, अथवा पूर्वबद्धस्य कर्मणस्तप्तमीलितलोहशलाकासम्बन्धसमानं निधत्तं, तप्त| मिलितसंकुट्टितलोहशलाकासम्बन्धसमानं निकाचितमिति, प्रकृत्यादि विशेषस्तूभयत्रापि सामान्यलक्षणानुसारेण नेय इति, विशेषतो बन्धादिस्वरूपजिज्ञासुना कर्मप्रकृतिसङ्ग्रहणिरनुसरणीयेति ॥ इहानन्तरमल्पबहुत्वमुक्तं, तत्रात्यन्तमल्पमेकं शेषं त्वपेक्षया बहु इत्यल्पबहुत्वाभिधायिन एककतिसर्वशब्दान् चतुःस्थानकेऽवतारयन् 'चत्तारी'त्यादि सूत्रत्रयमाह,
१मूलोत्तरप्रकृतीनां या स्थितिस्तस्या उत्कर्षणमपकर्षणं प्रकृत्यन्तरस्थितावयनं वा स्थितिसंक्रम इत्युच्यते ॥१॥ २ तत्रार्थपदं (खरूपं) उद्घर्तिता वा अपवर्तिता वा अविभागाः । अनुभागसंक्रम एषः अन्यप्रकृति नीता वाऽपि ॥१॥ ३ यद्दलिकमन्य प्रकृती नीयते स प्रदेशस्य ४ निधत्तत्वे संक्रमणमपि नास्ति | G ॥२२२॥ निकाचनस्य शेषाण्यपि ॥
Sk
For Personal & Private Use Only
www.janelibrary.org
Page #447
--------------------------------------------------------------------------
________________
चत्तारि एका पं० २० दविए एकते माउ उकते पज्जते इक्कते संगहे इकते (सू०२९७) चत्तारि कती पं००दवितकती माउयकती पजवकती संगहकती (सू० २९८) चत्तारि सव्वा पं० तं०-नामसव्वए ठवणसव्वए आएससव्वते निरवसेससव्वते (सू० २९९) एकसयोपेतानि द्रव्यादीनि स्वार्थिककप्रत्ययोपादानादेककानि, तत्र द्रव्यमेवैकक द्रव्यैककं सचित्तादिभेदात् त्रिविधमिति, 'माउपएक्कए'त्ति मातृकापदैककम्-एकं मातृकापदं, तद्यथा-उप्पन्ने इ वेत्यादि, इह प्रवचने दृष्टिवादे समस्तनयवादवीजभूतानि मातृकापदानि भवन्ति, तद्यथा-उप्पन्ने इ वा विगए इ वा धुवे इ वत्ति, अमूनि च मातृकापदानीव अP | आ इत्येवमादीनि सकलशब्दशास्त्रार्थव्यापारव्यापकत्वान्मातृकापदानीति, पर्यायैककः-एकः पर्यायः, पर्यायो विशेषो धर्म इत्यनर्थान्तरं, स चानादिष्टो वर्णादिरादिष्टः कृष्णादिरिति, सङ्ग्रहैकका शालिरिति, अयमर्थः-सङ्ग्रहः-समुदायस्तमाश्रित्यकवचनगर्भशब्दप्रवृत्तिः, तथा चैकोऽपि शालिः शालिरित्युच्यते, बहवोऽपि शालयः शालिरिति, लोके तथादर्शनादिति, क्वचिसाठः 'दविए एक्कए' इत्यादि, तत्र द्रव्ये विषयभूते एकक इत्यादि व्याख्येयमिति । कतीति प्रश्नगर्भापरिच्छेदवत्सङ्ख्यावचनो बहुवचनान्तः, तत्र द्रव्याणि च तानि कति च द्रव्यकति कति द्रव्याणीत्यर्थः, द्रव्यविषयो वा कतिशब्दो द्रव्यकतिः, एवं मातृकापदादिष्वपि, नवरं सङ्ग्रहाः शालियवगोधूमा इत्यादि । नाम च तत्सर्वं च नामसर्व सचेतनादेर्वा 8I वस्तुनो यस्य सर्वमिति नाम तन्नामसर्व नाम्ना सर्व सर्व इति वा नाम यस्येति विग्रहाद्-नामशब्दस्य च पूर्वनिपातः, तथा स्थापनया-सर्वमेतदितिकल्पनया अक्षादि द्रव्यं सर्व स्थापनासर्व स्थापनैव वा अक्षादिद्रव्यरूपा सर्वं स्थापना
For Personal & Private Use Only
Page #448
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥२२३॥
सर्वं, आदेशनमादेशः-उपचारो व्यवहारः स च बहुतरे प्रधाने वा आदिश्यते देशेऽपि यथा विवक्षितं घृतमभिस-
I४ स्थाना. मीक्ष्य बहुतरे भुक्ते स्तोके च शेषे उपचारः क्रियते-सर्वं घृतं भुक्तं, प्रधानेऽप्युपचारः यथा ग्रामप्रधानेषु गतेषु पुरु-18 उद्देशः२ षेषु सो ग्रामो गत इति व्यपदिश्यते इति, अत आदेशतः सर्वमादेशसर्वं उपचारसर्वमित्यर्थः, तथा निरवशेषतया मानुषोत्त|-अपरिशेषव्यक्तिसमाश्रयण सर्व निरवशेषसर्च, यथा-अनिमिषाः सर्वे देवाः, न हि देवव्यक्तिरनिमिषत्वं काचिद् रकूटाः दु
व्यभिचरतीत्यर्थः, सर्वत्र ककारः स्वार्थिको द्रष्टव्यः । अनन्तरं सर्व प्ररूपितं तत्प्रस्तावात् सर्वमनुष्यक्षेत्रपर्यन्तव- प्षमसुष|र्तिनि पर्वते सर्वासु तिर्यग्दिक्षु कूटानि प्ररूपयन्नाह
मावर्षादि माणुसुत्तरस्स णं पव्वयस्स चउदिसिं चत्तारि कूडा पं० तं०-रयणे रतणुच्चते सव्वरयणे रतणसंचये (सू० ३००)
सू०३००जंबुद्दीवे २ भरहेरवतेसु वासेसु तीताते उस्सप्पिणीए सुसमसुसमाए समाए चत्तारि सागरोवमकोडाकोडीओ कालो हुत्था जंबूद्दीवे २ भरहेरवते इमीसे ओसप्पिणीए दूसमसुसमाए समाए जहण्णपए णं चत्तारि सागरोवमकोडाकोडीओ कालो हुत्था, जंबुद्दीवे २ भरहेरवएसु वासेसु आगमेस्साते उस्सप्पिणीते सुसमसुसमाते समाए चत्तारि सागरोवमकोडाकोडीओ कालो भविस्सइ (सू० ३०१) जंबूहीवे २ देवकुरुउत्तरकुरुवजाओ चत्तारि अकम्मभूमीओ पं० सं०-हेमवते हेरन्नवते हरिवस्से रम्मगवासे, चत्तारि वट्टवेयडपव्वता पं० २०-सद्दावई वियडावई गंधावई मालवंतपरिताते, तत्थ णं चत्तारि देवा महिडितीया जाव पलिओवमहितीता परिवसंति, तं०-साती पभासे अरुणे पउमे, जंबूद्दीवे २ महाविदेहे वासे चउविहे पं० सं०-पुव्वविदेहे अवरविदेहे देवकुरा उत्तरकुरा, सव्वेऽवि णं णिसढणीलवंतवासहरपव्वता चत्तारि जोयणसयाई उड्डूं
॥
२३॥
For Personal & Private Use Only
Page #449
--------------------------------------------------------------------------
________________
उच्चत्तेणं चत्तारि गाउयसयाई उव्वेहेणं पं०, जंबूद्दीवे २ मंदरस्स पव्वयस्स पुरत्थिमेणं सीताए महानदीए उत्तरे कूले चत्तारि वक्खारपव्वया पं० तं०-चित्तकूडे पम्हकूडे णलिणकूडे एगसेले, जंबू० मंदर० पुर० सीताए महानदीए दाहिणकूले चत्तारि वक्खारपव्वया पं० २०-तिकूडे वेसमणकूडे अंजणे मातंजणे, जंबू० मंदर० पञ्चत्थिमेणं सीओदाए महानतीए दाहिणकूले चत्तारि वक्खारपब्वता पं० २०-अंकावती पम्हावती आसीविसे सुहावहे, जंबू० मंदर पच्च० सीओदाए महाणतीते उत्तरकूले चत्तारि वक्खारपव्वया पं० तं०-चंदपव्वते सूरपव्वते देवपव्वते णागपव्वते, जंबू. मंदरस्स पव्वयस्स चउसु विदिसासु चत्तारि वक्खारपव्वया पं० २०-सोमणसे विजप्पभे गंधमायणे मालवंते, जंबूहीवे २ महाविदेहे वासे जहन्नपते चत्तारि अरहंता चत्तारि चक्कवट्टी चत्तारि बलदेवा चत्तारि वासुदेवा उप्पजिंसु वा उप्पजंति वा उप्पजिस्संति वा, जंबूहीवे २ मंदरपव्वते चत्तारि वणा पं० २०-भहसालवणे नंदणवणे सोमणसवणे पंडगवणे, जंबू० मन्दरे पव्वए पंडगवणे चत्तारि अभिसेगसिलाओ पं० सं०-पंडुकंबलसिला अइपंडुकंबलसिला रत्तकंबलसिला अतिरत्तकंबलसिला, मंदरचूलिया णं उवरिं चत्तारि जोयणाई विक्खंभेणं पन्नत्ता, एवं धायइसंडदीवपुरच्छिमद्धेवि कालं आदि करेत्ता जाव मंदरचूलियत्ति, एवं जाव पुक्खरवरदीवपञ्चच्छिमद्धे जाव मंदरचूलि
यत्ति-जंबूद्दीवगआवस्सगं तु कालाओ चूलिया जाव । धायइसंडे पुक्खरवरे य पुव्वावरे पासे ॥ १॥ (सू० ३०२) 'माणुसुत्तरस्सेत्यादि स्फुटं, किन्तु 'चउदिसिन्ति चतसृणां दिशां समाहारश्चतुर्दिक् तस्मिंश्चतुर्दिशि, अनुस्वारः प्राकृतत्वादिति, कूटानि-शिखराणि, इह च दिग्ग्रहणेऽपि विदिक्ष्विति द्रष्टव्यं, तत्र दक्षिणपूर्वस्यां दिशि रत्नकूट, गरु
Jain Education Internalonal
For Personal & Private Use Only
Page #450
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥२२४॥
डस्य वेणुदेवस्य निवासभूतं, तथा दक्षिणापरस्यां दिशि रत्नोच्चयकूटं वेलम्बसुखदमित्यपरनामक वेलम्बस्य वायुकुमारेन्द्रस्य ४ स्थाना० सम्बन्धि, तथा पूर्वोत्तरस्यां दिशि सर्वरत्नकूटं वेणुदालिसुपर्णकुमारेन्द्रस्य, तथा अपरोत्तरस्यां रत्नसञ्चयकूटं प्रभञ्जना- उद्देशः२ परनामकं प्रभञ्जनवायुकुमारेन्द्रस्येति, एवं चैतद् व्याख्यायते द्वीपसागरप्रज्ञप्तिसङ्ग्रहण्यनुसारेण, यतस्तत्रोक्तम्- मानुषोत्त"दक्खिणपुग्वेण रयणकूडं गरुलस्स वेणुदेवस्स । सव्वरयणं च पुव्वुत्तरेण तं वेणुदालिस्स ॥१॥ रयणस्स अवरपासे रकूटाःदुतिन्निवि समइच्छिऊण कूडाई । कूडं वेलंबस्स उ विलंबसुहयं सया होइ ॥ २॥ सब्बरयणस्स अवरेण तिन्नि समइच्छि-12 ष्षमसुषऊण कूडाई। कूडं पभंजणस्स उ पभंजणं आढियं होइ ॥३॥” इति, इह चतुःस्थानकानुरोधेन चत्वार्युक्तानि, अ-18 मावर्षादि न्यथा अन्यान्यपि द्वादश सन्ति, पूर्वदक्षिणापरोत्तरासु त्रीणि त्रीणि, द्वादशापि चैकैकदेवाधिष्ठितानीति, उक्तं च- सू०३०२ “पुव्वेण तिन्नि कूडा दाहिणओ तिण्णि तिण्णि अवरेणं । उत्तरओ तिन्नि भवे चउद्दिसिं माणुसनगस्स ॥१॥” इति । अनन्तरं मानुषोत्तरे कूटद्रव्याणि प्ररूपितानि, अधुना तेनावृतक्षेत्रद्रव्याणां चतुःस्थानकावतारं 'जंबूहीवेत्यादिना चत्तारिद्र मंदरचूलियाओं' एतदन्तेन ग्रन्थेनाह-व्यक्तश्चार्य, नवरं, चित्रकूटादीनां वक्षारपवतानां षोडशानामिदं स्वरूपम्"पंचसए बाणउए सोलस य सहस्स दो कलाओ य । विजया १ वक्खारं २ तरनईण ३ तह वणमुहायामो ४ ॥१॥"
१ दक्षिणपूर्वस्या रत्नकूटं गरुडस्य वेणुदेवस्य सर्वरनं च पूर्वोत्तरस्यां तदेणुदालिनः ॥१॥ रत्नस्यापरपात्रीण्यपि समतिक्रम्य कूटानि कूट लंबस्य तुर | विलंबसुखदं सदा भवति ॥२॥ सर्वरत्नस्यापरस्यां त्रीणि कूटानि समतिक्रम्य प्रभंजनस्य प्रभंजनं कूटं आव्यं भवति ॥३॥२ पूर्वस्यां त्रीणि कूटानि दक्षिणस्या तात्रीणि अपरस्यां त्रीणि उत्तरस्यां त्रीणि भवेयुवतस्पु दिधु मानुषनगस्य ॥१॥३द्विनवलधिकपंचशतानि षोडश सहस्राणि द्वे च कले विजया वक्षस्कारा ॥२२४॥ | अन्त द्यः तथा वनमुखान आयामेन ॥१॥
For Personal & Private Use Only
Page #451
--------------------------------------------------------------------------
________________
इति, तथा - "जत्तो वासहरगिरी तत्तो जोयणसयं समवगाढा । चत्तारि जोयणसए उच्चिद्धा सव्वरयणमया ॥ १ ॥ जतो पुण सलिलाओ तत्तो पंचसय गाउउब्बेहो । पंचेव जोयणसए उब्विद्धा आसखंघणिभा ॥ २ ॥” इति, विष्कम्भश्चैषामेवम् — “विजयोणं विक्खंभो बावीससयाई तेरसहियाई । पंचसए वक्खारा पणुवीससयं च सलिलाओ ॥ १ ॥” इति ॥ पद्यते - गम्यते इति पदं - सङ्ख्यास्थानं तच्चानेकधेति जघन्यं - सर्व्वहीनं पदं जघन्यपदं तत्र विचार्ये सत्यवश्यंभावेन चत्वारोऽर्हदादय इति ॥ भूम्यां भद्रशालवनं मेखलायुगले च नन्दन सौमनसे शिखरे पण्डकवन मिति, अत्र गाथा: - " बावीससहस्साई पुव्वावरमेरुभद्दसालवणं । अड्डाइज्जसया उण दाहिणपासे य उत्तरओ ॥ १ ॥ पंचेव जोयणसए उडुं गंतूण पंचसयपिहुलं । नंदणवणं सुमेरुं परिक्खिवित्ता ठियं रम्मं ॥ २ ॥ वासट्ठि सहस्साई पंचैव सयाई नंदणवणाओ । उड्डुं गंतूण वणं सोमणसं नंदणसरिच्छं ॥ ३ ॥ सोमणसाओ तीसं छच्च सहस्से विलग्गिऊण गिरिं । विमलजलकुंडगहणं हवइ वणं पंडगं सिहरे ॥ ४ ॥ चत्तारि जोयणसया चरणग्या चक्कवालओ रुंदं । इगतीस जोयणसया बावट्ठी परिरओ तस्स ॥ ५ ॥” इति, तीर्थकराणामभिषेकार्थाः शिला अभिषेकशिलाः चूलिकायाः पूर्वदक्षिणा
१ यतो वर्षधरगिरिस्ततो योजनशतं समवगाढाः चतुर्योजनशतान्युद्विद्धाः सर्वरत्नमयाः ॥ १ ॥ यतः पुनः सलिलाः ततः पंचशतगव्यूतान्युद्वेधः पंचैव योजनशतान्युद्विद्धा अश्वस्कन्धनिभाः ॥ २ ॥ २ विजयानां विष्कम्भो त्रयोदशाधिकानि द्वाविंशतिशतानि वक्षस्काराणां पंचशतानि सलिलानां पंचविंशत्यधिकं शतं ॥ १ ॥ ३ मेरोः पूर्वापरयोर्द्वाविंशतिः सहस्राणि भद्रशालवनं दक्षिणोत्तरपार्श्वयोरर्द्धतृतीयशतानि पुनः ॥ १ ॥ पंचैव योजनशतान्यूर्ध्वं गत्वा पंचयोजनशतपृथुलं नंदनं सुमेरुं परिक्षिप्य स्थितं रम्यं ॥ २ ॥ नन्दनवनादूर्ध्वे द्वाषष्टिशतिः सहस्राणि पंचैव शतानि गत्वा नन्दनवन सदृशं सौमनसं वनं ॥ ३ ॥ सौमनसात्षट्त्रिंशत्सहस्राणि गत्वा गिरौ विमलजलकुंडगहनं पाण्डकं वनं भवति शिखरे ॥ ४ ॥ चतुर्नवत्यधिकचतुःशतानि चक्रवालतया विस्तीर्ण द्विषष्ट्यधिकैकत्रिंशच्छतानि तस्य परियः ॥ ५ ॥
For Personal & Private Use Only
Page #452
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ २२५ ॥
परोत्तरासु दिक्षु क्रमेणावगम्या इति, 'उवरिं' ति अग्रे 'विक्खंभेणं' ति विस्तरेणेति यथा 'जंबूदीवे दीवे भरहेरवएसु वासेसु' इत्यादिभिः सूत्रैः कालादयश्चलिकान्ता अभिहिताः एवं धातकीखण्डस्य पूवार्द्ध पश्चिमार्द्ध पुष्करार्द्धस्यापि पूर्वार्द्धे पश्चिमार्द्धे च वाच्याः, एकमेरूसम्बद्धवक्तव्यतायाः चतुर्ष्वप्यन्येषु समानत्वाद्, एतदेवाह - 'एव' मि त्यादि, अमुमेवातिदेशं सङ्ग्रहगाथया आह— 'जंबूद्दीवेत्यादि, जंबुद्वीपस्येदं जम्बूद्वीपकं तं वा गच्छतीति जम्बूद्वीपगं, जम्बूद्वीपे यदिति क्वचित्पाठः, अवश्यंभावित्वाद् वाच्यत्वाद्वाऽऽवश्यकं जम्बूद्वीपकावश्यकं जम्बूद्वीपगावश्यकं वा वस्तुजातं, तुः पूरणे, किमादि किमन्तं चेत्याह- कालात् सुषमसुषमालक्षणादारभ्य चूलिकां-मंदरचूलिकां यावत् यत्तदिति गम्यते धातकीखण्डे पुष्करवरे च द्वीपे यौ पूर्वापरौ पार्श्वे प्रत्येकं पूवार्द्धमपरार्द्ध च तयोः पूर्वापरेषु वर्षेषु वा-क्षेत्रेष्वन्यूनाधिकं द्रष्टव्यमिति शेष इति ॥
जंबूद्दीवस्स णं दीवस्स चत्तारि द्वारा पं० तं० – विजये वेजयंते जयंते अपराजिते, ते णं द्वारा चत्तारि जोयणाई विक्खंभेणं तावतितं चैव पवेसेणं पं०, तत्थ णं चत्तारि देवा महिड्डीया जाव पलिओ मट्टितीता परिवसंति विजते वैजयंते जयंते अपराजिते (सू० ३०३) जंबूद्दीवे २ मंदरस्स पव्वयस्स दाहिणेणं चुहिमवंतस्स वासहरपव्वयस्स चउसु विदिसासु लवणसमुदं तिन्नि २ जोयणसयाई ओगाहित्ता एत्थ णं चत्तारि अंतरदीवा पं० तं० — एगूरुयदीवे आभासियदीवे वेसाणितदीवे गंगोलियदीवे, तेसु णं दीवेसु चडव्विहा मणुस्सा परिवसंति, तं० — एगूरुता आभासिता वेसाणिता गंगोलिया, तेसि णं दीवाणं चउसु विदिसासु लवणसमुदं चत्तारि २ जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पं० सं०
For Personal & Private Use Only
४ स्थाना० उद्देशः २ द्वीपद्वाराणि अन्तरद्वीपाः
सू० ३०३३०४
।। २२५ ।।
Page #453
--------------------------------------------------------------------------
________________
-हयकन्नदीवे गयकन्नदीवे गोकन्नदीवे संकुलिकन्नदीवे, तेसु णं दीवेसु चउविधा मणुस्सा परिवसंति तं०-हयकन्ना गयकन्ना गोकन्ना संकुलिकन्ना, तेसि णं दीवाणं चउसु विदिसासु लवणसमुहं पंच २ जोयणसयाई ओगाहित्ता एत्थ णं चत्तारि अंतरदीवा पं० २०-आयंसमुहदीवे मेंढमुहद्दीवे अओमुहदीवे गोमुहदीवे, तेसु णं दीवेसु चउव्विहा मणुस्सा भाणियब्वा, तेसिणं दीवाणं चउसु विदिसासु लवणसमुई छ छ जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पं० तं०आसमुहदीवे हत्थिमुहदीवे सीहमुहदीवे वग्घमुहदीवे, तेसु णं दीघेसु मणुस्सा भाणियव्वा, तेसि णं दीवाणं चउसु विदिसासु लवणसमुदं सत्त सत्त जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पं० तं०-आसकन्नदीवे हथिकन्नदीवे अकन्नदीवे कन्नपाउरणदीवे, तेसु णं दीवेसु मणुया भाणियब्वा, तेसि णं दीवाणं चउसु विदिसासु लवणसमुई अह जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पं० तं०-उक्कामुहदीवे मेहमुहदीवे विजुमुहदीवे विजुदंतदीवे, तेसु णं दीवेसु मणुस्सा भाणियव्वा, तेसि णं दीवाणं चउसु विदिसासु लवणसमुदं ण णव जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पं० सं०-घणदंतदीवे लट्ठदंतदीवे गूढदंतदीवे, सुद्धदंतदीवे, तेसु णं दीवेसु चउव्विहा मणुस्सा परिवसंति, तं०-घणदंता लट्ठदंता गूढदंता सुद्धदंता, जंबूद्दीवे २ मंदरस्स पव्वयस्स उत्तरेणं सिहरिस्स वासहरपव्वयस्स चउसु विदिसासु लवणसमुई तिन्नि २ जोयणसयाई ओगाहेत्ता एत्थ णं चत्वारि अंतरदीवा पं० सं०-एगूरूयदीवे सेसं तदेव निरवसेसं भाणियव्वं जाव सुद्धदंता (सू० ३०४) जंबूद्दीवस्स णं दीवस्स बाहिरिल्लाओ वेतितंताओ चउदिसिं लवणसमुदं पंचाणउइ जोयणसहस्साई ओगाहेत्ता एत्थ णं महतिमहालता महालंजरसंठाणसंठिता चत्तारि महापायाला
For Personal & Private Use Only
Page #454
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्र
वृत्तिः
४ स्थाना० उद्देशः२ पातालक| लशाधातकीविकंभादि सू० ३०५
॥२२६॥
पं० तं०-वलतामुहे केउते जूबए ईसरे, एत्थ णं चत्तारि देवा महिड्डिया जाव पलिओवमद्वितीता परिवसंति, तं०काले महाकाले वेलवे पभंजणे, जंबूद्दीवस्स णं दीवस्स बाहिरिल्लाओ वेतितंताओ चउद्दिसिं लवणसमुई बायालीसं २ जोयणसहस्साई ओगाहेत्ता एत्थ णं चउण्हं वेलंधरनागराईणं चत्तारि आवासपव्वता पं० २०-गोथूभे उदयभासे संखे दगसीमे, तत्थ णं चत्तारि देवा महिडिया जाव पलिओवमद्वितीता परिवसंति तं०-गोथूभे सिवए संखे मणोसिलाते, जंबूद्दीवस्स णं दीवस्स बाहिरिल्लाओ वेइयंताओ चउसु विदिसासु लवणसमुई बायालीसं २ जोयणसहस्साई
ओगाहेत्ता एत्थ णं चउण्हं अणुवेलंधरणागरातीणं चत्तारि आवासपव्वता पं० २०-ककोडए विजुप्पभे केलासे अरुणप्पभे, तत्थ णं चत्तारि देवा महिड्डीया जाव पलिओवमद्वितीता परिवसंति, तं०-ककोडए कद्दमए केलासे अरुणप्पभे, लवणे णं समुद्दे णं चत्तारि चंदा पभासिंसु वा पभासंति वा पभासिस्संति वा, चत्तारि सूरिता तविंसु वा तवंति वा तविस्संति वा, चत्तारि कत्तियाओ जाव चत्तारि भरणीओ, चत्तारि अग्गी जाव चत्तारि जमा, चत्तारि अंगारा जाव चत्तारि भावकेऊ, लवणस्स णं समुदस्स चत्तारि दारा पं० २०-विजए विजयंते जयंते अपराजिते, ते णं दारा णं चत्तारि जोयणाई विक्खंभेणं तावतितं चेव पवेसेणं पं०, तत्थ णं चत्तारि देवा महिडिया जाव पलिओवमद्वितिया परिवसंति-विजये वेजयंते जयंते अपराजिए (सू० ३०५) धायइसंडे दीवे चत्तारि जोयणसयसहस्साई चक्कवालविक्खंभेणं पं०, जंबूद्दीवस्स णं दीवस्स बहिया चत्तारि भरहाई चत्तारि एरवयाइं, एवं जहा सहुद्देसते तहेव निरवसेसं भाणियव्वं जाव चत्तारि मंदरा चत्तारि मन्दरचूलिआओ (मू० ३०६)
॥२२६॥
For Personal & Private Use Only
Page #455
--------------------------------------------------------------------------
________________
विजयादीनि क्रमेण पूर्वादिदिक्षु विष्कम्भो-द्वारशाखयोरन्तरं प्रवेशः- कुड्यस्थूलत्वमष्ट योजनान्युच्चमिति, उक्तं च""चउजोयणविच्छिन्ना अहेव य जोयणाणि उब्विद्धा । उभओवि कोसकोसं कुड्डा बाहलओ तेसिं ॥ १ ॥” इति, क्रोशं शाखाबाहल्यमित्यर्थः, “पलिओवमहिईया सुरगणपरिवारिया सदेवीया । एएसु दारनामा वसंति देवा महिड्डीया ॥ २ ॥” इति, 'चुल्लहिमवंतस्स'त्ति महाहिमवदपेक्षया लघोर्हिमवतः, तस्य हि प्राग्भागापरभागयोः प्रत्येकं शाखाद्वयमस्तीत्युच्यते 'चउसु विदिसासु' विदिक्षु पूर्वोत्तराद्यासु लवणसमुद्रं त्रीणि त्रीणि योजनशतान्यवगाह्य - उल्लङ्घ्य ये शाखाविभागा वर्त्तन्ते 'एत्थ'त्ति एतेषु शाखाविभागेषु अन्तरे - मध्ये समुद्रस्य द्वीपाः, अथवा अन्तरं - परस्परविभागस्तलधाना द्वीपा अन्तरद्वीपाः, तत्र पूर्वोत्तरायामेकोरु [च] काभिधानो योजनशतत्रयायामविष्कम्भो द्वीपः, एवमाभाषिकवैषाणि कलाङ्गूलिकद्वीपा अपि क्रमेणाग्नेयीनैऋती वायव्यास्विति, चतुर्विधा इति समुदायापेक्षया न त्वेकैकस्मिन्निति, अतः क्रमेणैते योज्याः, द्वीपनामतः पुरुषाणां नामान्येव, ते तु सर्वाङ्गोपाङ्गसुन्दरा दर्शने मनोरमाः स्वरूपतो, नैकोरुचकादय एवेति, तथा एतेभ्य एव चत्वारि योजनशतान्यवगाह्य प्रतिविदिक् चतुर्योजनशतायामविष्कम्भा द्वितीयाश्चत्वार एव, एवं येषां यावदन्तरं तेषां तावदेवायामविष्कम्भप्रमाणं यावत्सप्तमानां नवशतान्यन्तरं तावदेव च तत्प्रमाणमिति, सर्वेऽप्यष्टाविंशतिरेते, एतन्मनुष्यास्तु युग्मप्रसवाः पल्योपमासङ्ख्येयभागायुषोऽष्टधनुःशतोच्चाः, तथैरावतक्षेत्र विभाग१ योजनचतुष्कं विस्तीर्णा अष्टयोजनोद्वेधा उभयतोऽपि कोशकोशं कुड्या बाहुल्यतस्तयोः ॥ १ ॥ पल्योपमस्थितिकाः सुरगणपरिवृताः सदेवीकाः एतेषु द्वारनामानो वसन्ति देवा महर्द्धिकाः ॥ २ ॥
For Personal & Private Use Only
%%%%%%%*
Page #456
--------------------------------------------------------------------------
________________
श्रीस्थाना- गसूत्रवृत्तिः
॥२२७॥
कारिणः शिखरिणोऽप्येवमेव पूर्वोत्तरादिविदिक्षु क्रमेणैतन्नामिकैवान्तरद्वीपानामष्टाविंशतिरिति, अन्तरद्वीपप्रकरणार्थस-४४ स्थाना० ब्रहगाथाः-"चुलहिमवंत पुवावरेण विदिसासु सागरं तिसए । गंतूणंतरदीवा तिन्नि सए होति विच्छिन्ना ॥१॥ अउ- उद्देशः २ णावन्ननवसए किंचूणे परिहि तेसिमे नामा। एगूरुगआभासिय वेसाणी चेव नंगूली ॥ २॥ एएसिं दीवाणं परओ | पातालकचत्तारि जोयणसयाई। ओगाहिऊण लवणं सपडिदिसिं चउसयपमाणा ॥३॥ चत्तारंतरदीवा हयगयगोकन्नसंकुली- लशाः धाकण्णा । एवं पंचसयाई छसत्तअव नव चेव ॥ ४ ॥ ओगाहिऊण लवणं विक्खंभोगाहसरिसया भणिया । चउरो च.
तकीविउरो दीवा इमेहिं णामेहिं णेयव्वा ॥ ५॥ आयंसगमेंढमुहा अओमुहा गोमुहा य चउरेते । अस्समुहा हत्थिमुहा सीह- कंभादि मुहा चेव वग्धमुहा ॥ ६॥ तत्तो अ अस्सकन्ना हत्थियकन्ना अकन्नपाउरणा । उक्कामुहमेहमुहा विजुमुहा विजुदंता य
सू० ३०६ ॥ ७ ।। घणदंत लट्ठदंता निगूढदंता य सुद्धदंता य । वासहरे सिहरंमिवि एवं चिय अठ्ठवीसावि ॥ ८॥ अंतरदीवेसु नरा धणुसयअसिया सया मुइया । पालिंति मिहुणधम्म पल्लस्स असंखभागाऊ ॥ ९ ॥ चउसहि पिढिकरंडयाणि
१ क्षुल्लहिमवत्पूर्वापरयोर्विदिक्षु त्रिशती सागरं गत्वा द्वीपास्त्रिशतविस्तीर्णा भवन्ति ॥ १॥ एकोनपंचाशदधिकं नवशतं किंचिदूनं परिधिः तेषामिमानि नामानि एकोरुक आभाषिको विषाणी लांगुली चैव ॥२॥ एतेषां द्वीपानां परतश्चत्वारि योजनशतानि अवगाह्य लवणं सप्रतिदिशि चतुःशतप्रमाणाः ॥३॥ चत्वारोऽन्तीपा हयगजगोकर्णशष्कुलीकर्णाः एते पंचशतानि षट्सप्ताष्ट नव चैव ॥ ४ ॥ लवणमवगाह्य विष्कम्भावगाहसदृशाः भणिताः चत्वारश्चत्वारो द्वीपा | इमैर्नामभिर्ज्ञातव्याः ॥५॥ आदर्शकमेंढमुखायोमुखा गोमुखश्च चत्वार एते अश्वमुखो हस्तिमुखः सिंहमुखश्चैव व्याघ्रमुखः ॥ ६॥ ततश्चाश्वकर्णः हस्तिक
॥२२७॥ र्णाकर्णकर्णप्रावरणाः उल्कामुखः मेघमुखः विद्युन्मुखो विद्युदन्तश्च ॥ ७॥ घनदंतो लष्टदन्तः निगूढदन्तश्च शुद्धदन्तश्च शिखरिण्यपि वर्षधरे एवमेव अष्टाविं| शतिरपि ॥८॥ अन्तद्वीपेषु नराः धनुःशताष्टोच्छ्रिताः सदा मुदिताः पालयन्ति मिथुनकधर्म पल्यासङ्ख्यभागायुषः ॥९॥ चतुःषष्टिः पृष्ठकरण्डकानि
For Personal & Private Use Only
Page #457
--------------------------------------------------------------------------
________________
मैणुयाणऽवच्चपालणया । अउणासीइं तु दिणा चउत्थभत्तेण आहारो ॥ १० ॥” इति ॥ 'एत्थ णं' ति मध्यमेषु दशसु योजन सहस्रेषु महामहान्त इति वक्तव्ये समयभाषया 'महइमहालया' इत्युक्तम्, महच्च तदरञ्जरं च अरंजरं- उदकुम्भ इत्यर्थः महारञ्जरं तस्य संस्थानेन संस्थिता ये ते तथा, तदाकारा इत्यर्थः, महान्तस्तदन्यक्षुल्लक व्यवच्छेदेन पातालमिमिवागाधत्वात् गम्भीरत्वात्पातालाः पातालव्यवस्थितत्वाद्वा पातालाः महान्तश्च ते पातालाश्चेति महापातालाः, वडवामुखः केतुको यूपक ईश्वरश्चेति, क्रमेण पूर्वादिदिविति एते च मुखे मूले च दश सहस्राणि योजनानां मध्ये उच्चै स्त्वेन च लक्षमिति, एषामुपरितनभागे जलमेव मध्ये वायुजले मूले वायुरेवेति एतन्निवासिनो देवाः वायुकुमाराः कालादय इति, इह गाथा: - "पेणनउइ सहस्साई ओगाहित्ताण चउद्दिसिं लवणं । चउरोऽलंजर संठाणसंठिया होंति पायाला ॥ १ ॥ वलयामुह केऊए जूयग तह इस्सरे य बोद्धव्वे । सव्ववइरामयाणं कुड्डा एएसिं दससइया ॥ २ ॥ जोयणसहस्सदसगं मूले उवरिं च होंति विच्छिन्ना । मज्झे य सयसहस्सं तत्तियमेत्तं च ओगाढा ॥ ३ ॥ पलिओ मठिईया एएसिं अहिवई सुरा इणमो । काले य महाकाले वेलंब पभंजणे चैव ॥ ४ ॥ अन्नेवि य पायाला खुड्डालंजरगसंठिया
१ मनुष्याः एकोनाशीतिं यावदपत्यपालनादिनानि आहारचतुर्थभक्तेन ॥ १० ॥ २ चतुर्दिशि लवणं पंचनवतिसहस्राण्यवगाह्य चत्वारोऽलंजरसंस्थानसंस्थिताः पाताला भवन्ति ॥ १ ॥ वलयमुखः केतुकः यूपकस्तथा ईश्वरश्व बोद्धव्याः सर्वे वज्रमयाः कुट्टया एषां दशशतानि ॥ २ ॥ दशसहस्रयोजनानि मूले उपरि च विस्तीर्णा भवन्ति मध्ये शतसहस्रं तावन्मात्रं चावगाढाः ॥ ३ ॥ पल्योपमस्थितिका एतेषामधिपतिसुरा एते कालश्च महाकालः वेलंबः प्रभंजनश्चैव ॥ ४ ॥ अन्येऽपि च क्षुल्लकालंजर संस्थिता
For Personal & Private Use Only
Manelibrary.org
Page #458
--------------------------------------------------------------------------
________________
CA
श्रीस्थाना- दालवणे । अहसया चुलसीया सत्त सहस्सा य सब्वेवि ॥५॥ जोयणसयविच्छिन्ना मूलुवरि दस सयाणि मज्झमि । स्थाना गसूत्र
ओगाढा य सहस्सं दस जोयणिया य.सिं कुड्डा ॥६॥पायालाण विभागा सव्वाणवि तिन्नि तिन्नि बोद्धव्वा । हेहिम- उद्देशः२ वृत्तिः भागे वाऊ मज्झे वाऊ य उदयं च ॥७॥ उवरिं उदगं भणियं पढमगबीएसु वाउसंखुभिओ । वामे वमतीत्यर्थः>, पातालक
उदगं तेण य परिवड्डइ जलनिही खुहिओ॥८॥परिसंठियंमि पवणे पुणरवि उदगं तमेव संठाणं। वच्चेई तेण उदही परि- लशाःधा॥२२८॥
हायइणुक्कमेणेवं ॥९॥" इति, वेलां-लवणसमुद्रशिखामन्तर्विशन्ती बहिर्वाऽऽयान्तीमग्रशिखां च धारयन्तीति संज्ञा- तकीवित्वाद्वेलंधरास्ते च ते नागराजाश्च-नागकुमारवराः वेलंधरनागराजास्तेषामावासपर्वताः पूर्वादिदिक्षु क्रमेण गोस्तूपा-13 कंभादि दयः, विदिक्षु-पूर्वोत्तरादिषु वेलंधराणां पश्चाद्वृत्तयो अनुनायकत्वेन नागराजा अनुवेलंधरनागराजाः, वेलंधरवक्तव्यता- सू० ३०६ गाथा:-"देसजोयणस्सहस्सा लवणसिहा चक्कवालओ रुंदा । सोलससहस्सउच्चा सहस्समेगं तु ओगाढा ॥१॥ [समाद् भूभागादिति भावः> देसूणमद्धजोयण लवणसिहोवरि दगं तु कालदुगे । [दिवा रात्रौ चेत्यर्थः ]>,
१ लवणे पातालाः सन्ति ते सर्वेऽपि सप्तसहस्राष्टशतचतुरशीतिमिताः॥ ५॥ योजनशतविस्तीर्णा मूले उपरि च दश शतानि मध्ये अवगाढाश्च सहस्रं दश योजनानि (योजनमाना)भित्तिः ॥ ६॥ सर्वेषामपि पातालानां त्रयस्त्रयो भागा बोद्धन्याः अधस्तनभागे वायुमध्ये वायुरुदकं च ॥७॥ उपरि उदकं भणितंद प्रथमद्वितीययोः संक्षुभितो वायुरुदकं वमति तेन क्षुभितो जलनिधिः परिवर्द्धते ॥८॥ पवने परिसंस्थिते पुनरप्युदकं तत्संस्थानमेव गच्छति तेनोदधिः परिहीयतेऽनुक्रमेणैवं ॥९॥ २ लवणशिखा दशयोजनसहनमाना चक्रवालतो विस्तीर्णा षोडशसहस्रोचा एक सहस्रं त्ववगाढा ॥१॥ दिवा रात्रौ च देशोनमर्द्धयोजन लवणशिखोपरि
।
॥२२८॥
SARAM
For Personal & Private Use Only
Page #459
--------------------------------------------------------------------------
________________
त अइरेगं अइरेगं परिवहइ हायए वावि ॥२॥ अभितरियं वेलं धरेंति लवणोदहिस्स नागाणं । बायालीससहस्सा अन्त
विशन्तीमित्यर्थः> दुसत्तरिसहस्स बाहिरियं ॥३॥" [बहिर्गच्छन्तीमित्यर्थः> सहि नागसहस्सा धरिंति अग्गोदगं [शिखाग्रमित्यर्थः> समुदस्स । वेलंधरआवासा लवणे य चउद्दिसिं चउरो॥ ४॥ पुब्वाइ अणुक्कमसो गोथुभदगभाससंखदगसीमा । गोथुभ सिवए संखे मणोसिले नागरायाणो ॥ ५॥ अणुवेलंधरवासा लवणे विदिसासु संठिया || चउरो। कक्कोडे विजुप्पभे केलासऽरुणप्पभे चेव ॥६॥ कक्कोडय कद्दमए केलासऽरुणप्पभे य रायाणो । बायालीससहस्से गंतुं उदहिंमि सब्वेवि ॥ ७ ॥ चत्तारि जोयणसए तीसे कोसं च उग्गया भूमिं । सत्तरस जोयणसए इगवीसे ऊसिया सव्वे ॥ ८॥ इति, 'पभासिंसुत्ति चन्द्राणां सौम्यदीप्तिकत्वाद्वस्तुप्रभासनमुक्तमादित्यानां तु खररश्मित्वात् 'तवइंसुत्ति तापनमुक्तमिति । चतुःसङ्ख्यत्वाच्चन्द्राणां तपरिवारस्यापि नक्षत्रादेश्चतुःसञ्जयत्वमेवेत्याह-चतस्रः कृत्तिका नक्षत्रापेक्षया न तु तारकापेक्षयेति, एवमष्टाविंशतिरपि, अग्निरिति कृत्तिकानक्षत्रस्य देवता यावद्यम इति भरण्या दे
१ अतिरेकमतिरेक परिवर्धते हीयते वापि ॥२॥ अभ्यन्तरां वेलां धारयति लवणोदधेः द्वाचत्वारिंशतसहस्रमाना देवाः नागानां द्वासप्ततिसहस्त्री बाह्यां ॥३॥ षष्टिांगसहस्री धारयलमोदकं समुद्रस्य । वेलन्धराणामावासा लवणे च चतुर्दिक्षु चत्वारः ॥ ४ ॥ पूर्वाधनुकमतः गोस्तूपदकभासशंखदकसीमाख्या गो-16 स्तूपशिवशंखमनःशिला नागराजानः ॥५॥ लवणे विदिक्षु चत्वारोऽनुवेलंधरावासाः संस्थिताः कर्कोटकविद्युत्प्रभकैलासारुणप्रभाश्चैव ॥ ६॥ कर्कोटकः कईमकः कैलासोऽरुणप्रभश्च राजानः द्वाचत्वारिंशत्सहस्राणि तस्मिन्नुदधौ सर्वेऽपि गत्वा ॥७॥ चत्वारि योजनशतानि त्रिंशतं क्रोश चोद्गता भूमिं । सप्तदशयोजनशती एकविंशतिरुच्छ्रिताः सर्वे ॥८॥
For Personal & Private Use Only
Page #460
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ २२९ ॥
वता, अङ्गारक आद्यो ग्रहः भावकेतुरित्यष्टाशीतितम इति शेषं यथा द्विस्थानके, समुद्रद्वारादि जम्बूद्वीपद्वारादिव - दिति, चक्रवालस्य - वलयस्य विष्कम्भो - विस्तरः जम्बूद्वीपाद्वहिर्धातकीखण्डपुष्करार्द्धयोरित्यर्थः, शब्दोपलक्षित उद्देशकः शब्दोदेशको द्विस्थानकस्य तृतीय इत्यर्थः, केवलं तत्र द्विस्थानानुरोधेन 'दो भरहाई' इत्याद्युक्तमिह तु 'चत्तारी' त्यादि, उक्तं मनुष्यक्षेत्रवस्तूनां चतुःस्थानकमधुना क्षेत्रसाधर्म्यान्नन्दीश्वरद्वीपवस्तूनामासत्यसूत्राच्चतुः स्थानकं 'नंदीसरस्सेत्यादिना ग्रन्थेनाह
• अथ नन्दीश्वरविचारः ] णंदीसरवरस्स णं दीवस्स चक्कवालविक्खंभस्स बहुमज्झदेसभागे चउद्दिसिं चत्तारि अंजणगपव्वता पं० तं० पुरथिमिले अंजणगपव्वते दाहिणिल्ले अंजणगपव्वए पचत्थिमिल्ले अंजणगपव्वते उत्तरिल्ले अंजणगपव्वते ४, ते णं अंजणगपव्वता चउरासीति जोयणसहस्साई उडूं उच्चत्तेणं एगं जोयणसहस्सं उब्वेहेणं मूले दस जोयसहस्साइं विक्खंभेणं तदणंतरं च णं मायाए २ परिहातेमाणा २ उवरिमेगं जोयणसहस्सं विक्खंभेणं पण्णत्ता मूले इकतीसं जोयणसहस्साइं छच तेवीसे जोयणसते परिक्खेवेणं उपरिं तिन्नि २ जोयणसहस्साई एगं च छावडं जोयणसतं परिक्खेवेणं, मूले विच्छिन्ना मज्झे संखेत्ता, उपितणुया० गोपुच्छसंठाणसंठिता सव्वअंजणमया अच्छा सहा लहा घट्टा मट्ठा नीरया निष्पंका निक्कंकडच्छाया सप्पभा समिरीया सउज्जोया पासाईया दरिसणीया अभिरुवा पडिरूवा, तेसि णं अंजणगपव्वयाणं उवरिं बहुसमरमणिज्जभूमिभागा पं०, तेसि णं बहुसमरमणिज्जभूमिभागाणं बहुमज्झदेस भागे चत्तारि सिद्धाययणा पण्णत्ता, ते णं सिद्धाययणा एगं जोयणसयं आयामेणं पण्णत्ता पण्णासं जोयणाई विक्खंभेणं बाव
For Personal & Private Use Only
४ स्थाना०
उद्देशः २ नन्दीश्व
राधि०
सू० ३०७
॥ २२९ ॥
Page #461
--------------------------------------------------------------------------
________________
जोयणा उ उच्चणं, तेसिं सिद्धाययणाणं चउदिसिं चत्तारि द्वारा पं० तं० – देवदारे असुरदारे णागदारे सुवन्नदारे, तेसु णं दारेसु चउव्विहा देवा परिवसंति, तं देवा असुरा नागा सुवण्णा, तेसि णं दाराणं पुरतो चत्तारि मुहमंडवा पं० तेसि णं मुहमंडवाणं पुरओ चत्तारि पेच्छाघरमंडवा पं० तेसि णं पेच्छाघरमंडवाणं बहुमज्झदेस भागे चत्तारि वइरामया अक्खाडगा पं०, तेसि णं वइरामयाणं अक्खाडगाणं बहुमज्झदेसभागे चत्तारि मणिपेढियातो पं०, तासि णं मणिपेढिताणं उवरिं चत्तारि सीहासणा पन्नत्ता, तेसि णं सीहासणाणं उवरिं चत्तारि विजयदूसा पन्नत्ता, सिणं विजयदूरगाणं बहुमज्झदेसभागे चत्तारि वइरामता अंकुसा पं०, तेसु णं वतिरामतेसु अंकुसेसु चत्तारि कुंभिका मुत्तादामा पं०, ते णं कुंभिका मुत्तादामा पत्तेयं २ अन्नेहिं तदद्वउच्चत्तपमाणमित्तेहिं चउहिं अद्धकुंभिकेहिं मुत्तादामेहिं, सव्वतो समता संपरिक्खित्ता, तेसि णं पेच्छाघरमंडवाणं पुरओ चत्तारि मणिपेढिताओ पण्णत्ताओ, तासि णं मणिपेढियाणं उवरिं चत्तारि २ चेतितभा पण्णत्ता, तासि णं चेतितथूभाणं पत्तेयं २ चउद्दिसिं चत्तारि मणिपेढियातो पं०, तासि णं मणिपेताणं बरं चार जणपडिमाओ सव्वरयणामईतो संपलियंकणिसन्नाओ थूभाभिमुहाओ चिट्ठति, तं०—रिसभा वद्धमाणा चंदाणणा वारिसेणा, तेसि णं चेतितथूभाणं पुरतो चत्तारि मणिपेढिताओ पं०, तासि णं मणिपेढिताणं safi चत्तारि चेतितरुक्खा पं०, तेसि णं चेतितरुक्खाणं पुरओ चत्तारि मणिपेढियाओं पं०, तासि णं मणिपेढियाणं उवरिं चत्तारि महिंदज्झया पं०, तेसि णं महिंदज्झताणं पुरओ चत्तारि णंदातो पुक्खरणीओ पं०, तासि णं पुक्खरिणीणं पत्तेयं २ चउदिसिं चत्तारि वणसंडा पं० तं० - पुरच्छिमेणं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं—पुव्वेणं असोगवणं दाहि
For Personal & Private Use Only
546464
Page #462
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ २३० ॥
ओ होइ सत्तवण्णवणं । अवरेणं चंपगवणं चूतवणं उत्तरे पासे ॥ १ ॥ तत्थ णं जे से पुरच्छिमिले अंजणगपव्वते तस्स णं चउद्दिसिं चत्तारि णंदाओ पुक्खरिणीतो पं० तं०- णंदुत्तरा गंदा आणंदा नंदिवद्धणा, ताओ णंदाओ पुक्खरिणीओ एवं जोयणसयसहस्सं आयामेणं पन्नासं जोयणसहस्साइं विक्खंभेणं दस जोयणसताइं उब्वेहेणं, तासि णं पुक्खरिणीणं पत्तेयं २ चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा, तेसि णं तिसोवाणपडिरूवगाणं पुरतो चत्तारि तोरणा पं० तं० - पुरच्छिमेणं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं, तासि णं पुक्खरणीणं पत्तेयं २ चउद्दिसिं चत्तारि वणसंडा पं० सं०पुरतो दाहिण० पश्च० उत्तरेणं, पुव्वेणं असोगवणं जाब चूयवणं उत्तरे पासे, तासि णं पुक्खरिणीणं बहुमज्झदेसभागे चत्तारि दधिमुहगपव्वया पं०, ते णं दधिमुहगपव्वया चउसद्धिं जोयणसहस्साई उडूं उच्चत्तेणं एवं जोयणसहस्सं उब्वेहेणं सव्वत्थ समा पहगसंठाणसंठिता दसजोयणसहस्साइं विक्खंभेणं एकतीसं जोयणसहस्साइं छच्च तेवीसे जोयसते परिक्खेवेणं, सव्वरयणामता अच्छा जाव पडिरुवा, तेसि णं दधिमुहगपव्वताणं उवरिं बहुसमरमणिजा भूमिभागा पं०, सेसं जहेव अंजणगपव्वताणं तदेव निरवसेसं भाणियव्वं, जाव चूतवणं उत्तरे पासे, तत्थ णं जे से दाहिजिल्ले अंजणगपव्वते तस्स णं चउदिसिं चत्तारि णंदाओ पुक्खरणीओ पण्णत्ताओ, तं० भद्दा विसाला कुमुदा पोंरिगिणी, तातो णंदातो पुक्खरणीतो एगं जोयणसय सहस्सं सेसं तं चैव जाव दधिमुहगपव्वता जाव वणसंडा, तस्थ जे से पञ्चत्थिमिले अंजणगपव्वते तस्स णं चउद्दिसिं चत्तारि णंदाओ पुक्खरणीओ पं०, वं० – दिसेणा अमोहा गोभा सुदंसणा, सेसं तं चेव, तहेव दधिमुहगपव्वता तहेव सिद्धाययणा जाव वणसंडा, तस्थ णं जे से उत्तरिल्ले अंज
For Personal & Private Use Only
४ स्थाना०
उद्देशः २
नन्दीश्व
राधि०
सू० ३०७
॥ २३० ॥
Page #463
--------------------------------------------------------------------------
________________
णगपव्वते तस्स णं चउद्दिसिं चत्तारि गंदाओ पुक्खरणीओ पं०, तं०-विजया वेजयंती जयंती अपराजिता, तातो णं पुक्खरिणीओ एगं जोयणसयसहस्सं तं चेव पमाणं तहेव दधिमुहगपव्वता तहेव सिद्धाययणा जाव वणसंडा, गंदीसरवरस्स णं दीवस्स चक्कवालविक्खंभस्स बहुमज्झदेसभागे चउसु विदिसासु चत्तारि रतिकरगपव्वता पं०, तं०-उत्तरपुरच्छिमिल्ले रतिकरगपव्वते दाहिणपुरच्छिमिल्ले रइकरगपव्वए दाहिणपञ्चस्थिमिल्ले रतिकरगपव्वते उत्तरपञ्चस्थिमिल्ले रतिकरगपव्वए, ते णं रतिकरगपब्बता दस जोयणसयाई उडु उच्चत्तेणं दस गाउतसताई उव्वेहेणं सब्वत्थ समा झल्लरिसंठाणसंठिता दस जोयणसहस्साई विक्खंभेणं एकतीसं जोयणसहस्साई छच्च तेवीसे जोयणसते परिक्खेवेणं, सब्वरयणामता, अच्छा जाव पडिरूवा, तत्थ णं जे से उत्तरपुरच्छिमिल्ले रतिकरगपब्वते तस्स णं चउदिसि ईसाणस्स देविंदस्स देवरन्नो चउण्हमग्गमहिसीणं जंबूहीवपमाणाओ चत्तारि रायहाणीओ पं० तं०-णंदुत्तरा गंदा उत्तरकुरा देवकुरा, कबहाते कण्हरातीते रामाए रामरक्खियाते, तत्थ णं जे से दाहिणपुरच्छिमिल्ले रतिकरगपवते, तस्स णं चउद्दिसिं सक्कस्स देविंदस्स देवरन्नो चउण्डमग्गमहिसीणं जंबूहीवपमाणातो चत्तारि रायहाणीओ पं०, तं०-समणा सोमणसा अच्चिमाली मणोरमा पउमाते सिवाते सतीते अंजूए, तत्थ णं जे से दाहिणपञ्चत्थिमिल्ले रतिकरगपब्बते तत्थ णं चउद्दिसि सकस्स देविंदस्स देवरन्नो चउण्हमग्गमहिसीणं जंबूहीवपमाणमेत्तातो चत्तारि रायहाणीओ पं०, तं०-भूता भूतवडेंसा गोथूभा सुदसणा, अमलाते अच्छराते णवमिताते रोहिणीते, तस्थ णं जे से उत्तरपञ्चथिमिले रतिकरगपवते तत्थ णं
Jain Education international
For Personal & Private Use Only
www.janelibrary.org
Page #464
--------------------------------------------------------------------------
________________
श्रीस्थाना-I
सूत्रवृत्तिः
४ स्थाना० | उद्देशः२ | नन्दीश्व
राधि० सू० ३०७
॥२३१॥
चउदिसिमिसाणस्स देविंदस्स देवरन्नो चउण्मग्गमहिसीणं जंबूद्दीवप्पमाणमित्तातो चत्तारि रायहाणीओ पं०, तं०रयणा रतणुचता सव्वरतणा रतणसंचया, वसूते वसुगुत्ताते वसुमित्ताते वसुंधराए (सू० ३०७) सूत्रसिद्धश्चायं, केवलं-जम्बू १ लवणे धायइ २ कालोए पुक्खराइ ३ जुयलाई । वारुणि ४ खीर ५ घय ६ इक्खू ७ नंदीसर ८ अरुण ९ दीवुदही ॥१॥ति गणनयाऽष्टमो नन्दीश्वरः स एव वरः २, अमनुष्यद्वीपापेक्षया बहुतरजिनभवनादिसद्भावेन तस्य वरत्वादिति, तस्य चक्रवालविष्कम्भस्य प्रमाणं १६३८४०००००, उक्तं च"तेवढं कोडिसयं चउरासीइं च सयसहस्साई । नंदीसरवरदीवे विक्खंभो चक्कवालेणं ॥१॥” इति, मध्यश्चासौ देशभागश्च-देशावयवो मध्यदेशभागः, स च नात्यन्तिक इति बहुमध्यदेशभागो न प्रदेशादिपरिगणनया निष्टङ्कितः, अपि तु प्राय इति, अथवा अत्यन्तं मध्यदेशभागो बहुमध्यदेशभाग इति, तत्र इहाञ्जनकाः मूले दश | योजनसहस्राणि विष्कम्भेणेत्युक्तम् , द्वीपसागरप्रज्ञप्तिसङ्ग्रहिण्यां तूक्तम्-"चुलसीति सहस्साई उबिद्धा ओगया सहस्समहे । धरणितले विच्छिन्ना य ऊणगा ते दससहस्सा ॥१॥ नव चेव सहस्साई पंचेव य होंति जोयण|सयाई। अंजणगपव्वयाणं मूलंमि उ होइ विक्खंभो ॥२॥" कंदस्येत्यर्थः, “नव चेव सहस्साई चत्तारि य होति
१ त्रिषष्टिः कोटिशतं चतुरशीतिश्च शतसहस्राणि नन्दीश्वरवरद्वीपे चक्रवालतो विष्कम्भः ॥१॥ २ चतुरशीतिः सहस्राणि उद्विद्धाः अधः सहस्रं गताः कि|चिन्यूनदशसहस्राणि धरणीतले विस्तीर्णाः ॥१॥ नव चैव सहस्राणि पंचैव भवन्ति योजनशतानि अंजनकपर्वतानां मूले भवति तु विष्कभः ॥२॥ ३ नव चैव । सहस्राणि चत्वारि च भवंति शतानि
॥२३१॥
For Personal & Private Use Only
Page #465
--------------------------------------------------------------------------
________________
CCCCC
जोयणसयाई । अंजणगपब्वयाणं धरणियले होइ विक्खंभो ॥१॥” इति, तदिदं मतान्तरमित्यवसेयमेवमन्यत्रापि, मतान्तरबीजानि तु केवलिगम्यानीति, 'गोपुच्छसंठाण'त्ति गोपुच्छो ह्यादौ स्थूलोऽन्ते सूक्ष्मस्तद्वत्तेऽपीति, 'सव्वंजणमय'त्ति अञ्जनं-कृष्णरत्नविशेषः तन्मयाः सर्व एवानन्यमयत्वेन सर्वथैवाञ्जनमयाः सर्वाञ्जनमयाः, परमकृष्णा इति भावः, उक्तं च-"भिंगंगरुइलकज्जलअंजणधाउसरिसा विरायति । गगणतलमणुलिहता अंजणगा पब्बया रम्मा ॥१॥" इति, अच्छाः आकाशस्फटिकवत्, सण्हा-श्लक्ष्णपरमाणुस्कन्धनिष्पन्नाः, श्लक्ष्णदलनिष्पन्नपटवत्, लण्हा-श्लक्ष्णा मसृणा इत्यर्थः, घुण्टितपटवत्, तथा घृष्टा इव घृष्टाः, खरशानया पाषाणप्रतिमावत्, मृष्टा इव मृष्टाः सुकुमारशानया पाषा| णप्रतिमेव शोधिता वा प्रमार्जनिकयेव अत एव नीरजसः रजोरहितत्वात् निर्मलाः कठिनमलाभावात् धौतवस्त्रवद्वा | निष्पङ्का आर्द्रमलाभावात् अकलङ्कत्वाद्वा 'निकंकडच्छाया' निष्कङ्कटा निष्कवचा निरावरणेत्यर्थः छाया-शोभा येषां ते तथा अकलङ्कशोभा वा सप्रभा देवानन्दकत्वादिप्रभावयुक्ताः अथवा स्वेन आत्मना प्रभान्ति न परत इति स्वप्रभाः यतः 'समिरीया' सह मरीचिभिः-किरणैर्ये ते तथा, अत एव 'सउज्जोया' सहोद्योतेन-वस्तुप्रभासनेन वर्त्तन्ते ये ते तथा 'पासाईयत्ति प्रासादीयाः-मनःप्रसादकराः दर्शनीयास्तांश्चक्षुषा पश्यन्नपि न श्रमं गच्छतीत्यर्थः अभिरूपाःकमनीयाः प्रतिरूपाः द्रष्टारं द्रष्टारं प्रति रमणीया इति यावत्शब्दसङ्ग्रहः, बहुसमा:-अत्यन्तसमा रमणीयाश्च ये ते
१ योजनानामंजनकपर्वतानां धरणीतले भवति विष्कम्भः॥१॥ २ भुंगाङ्गगवलकरुचिरकज्जलांजनधातुसदृशा विराजन्ते गगनतलमनुलिखंत इवांजनकाः पर्वता रम्याः ॥१॥
Jan Education International
For Personal & Private Use Only
Page #466
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ २३२ ॥
तथा सिद्धानि - शाश्वतानि सिद्धानां वा- शाश्वतीनामर्हत्प्रतिमानामायतनानि - स्थानानि सिद्धायतनानि, उक्तं च- "अंजणगपव्त्रयाणं सिहरतलेसुं हवंति पत्तेयं । अरहंताययणाई सीहणिसायाइं तुंगाई ॥ १ ॥” मुखे अग्रद्वारे आयतनस्य मण्डपा मुखमण्डपाः पट्टशालारूपाः प्रेक्षा- प्रेक्षणकं तदर्थं गृहरूपाः मण्डपाः प्रेक्षागृह मण्डपाः प्रसिद्धस्वरूपाः, वैरं वज्रं रत्नविशेपस्तन्मयाः आखाटकाः - प्रेक्षाकारिजनासनभूताः प्रतीता एव विजयदुष्याणि - वितानकरूपाणि वस्त्राणि तन्मध्यभाग एवाङ्कुशाः अवलम्बननिमित्तं कुम्भो मुक्ताफलानां परिमाणतया विद्यते येषु तानि कुम्भिकानि मुक्तादामानि - मुक्ताफलमालाः, कुम्भप्रमाणञ्च - " दो असतीओ पसती दो पसतीओ सेतिया चत्तारि सेतियाओ कुडवो चत्तारि कुडवापत्थो चत्तारि पत्था आढयं चत्तारि आढया दोणो सट्ठी आढयाई जहन्नो कुंभो असीइ मज्झिमो सयमुक्कोसो" इति, 'तदद्धे 'ति तेषामेव मुक्तादाम्नामर्द्धमुच्चत्वस्य प्रमाणं येषां तानि तदर्द्धाश्वत्वप्रमाणानि तान्येव तन्मात्राणि तैः 'अद्धकुंभिक्केहिं' ति मुक्ताफलार्द्धकुम्भवद्भिः सर्वतः सर्वासु दिक्षु, किमुक्तं भवति ? - समन्तादिति, चैत्यस्य सिद्धायतनस्य प्रत्यासन्नाः स्तूपाः - प्रतीताश्चैत्यस्तूपाश्चित्ताल्हादकत्वाद्वा चैत्याः स्तूपाः चैत्यस्तूपाः संपर्यङ्कनिषण्णाः - पद्मासननिषण्णाः, एवं चैत्यवृक्षा अपि, महेन्द्रा इति-अतिमहान्तः समयभाषया ते च ते ध्वजाश्वेति, अथवा महेन्द्रस्येव शक्रादेर्ध्वजा महेन्द्रध्वजाः । शाश्वतपुष्करिण्यः सर्वा अपि सामान्येन नन्दा इत्युच्यन्ते, 'सत्तपन्नवणं' ति सप्तच्छदवनमिति, 'तिसोवाण
१ अंजनकपर्वतानां शिखरतलेषु भवंति प्रत्येकं । अर्हदायतनानि सिंहनिषद्यानि तुंगानि ॥ १ ॥ २ द्वे असती पसतिः द्वे पसती सेतिका चतस्रः सेतिकाः कुडवः चत्वारः कुडवाः प्रस्थकः चत्वारः प्रस्थकाः आढकः चत्वार आढकाः द्रोणः आढकषश्या जघन्यः कुंभोऽशीत्या मध्यमः शतेनोत्कृष्टः
For Personal & Private Use Only
४ स्थाना० उद्देशः २ नन्दीश्व
राधि०
सू० ३०७
॥ २३२ ॥
Page #467
--------------------------------------------------------------------------
________________
- पडिवगत एकद्वारं प्रति निर्गमप्रवेशार्थं त्रिदिगभिमुखास्तिस्रः सोपानपङ्कयः, दधिवत् श्वेतं मुखं - शिखरं रजतमयत्वात् येषां ते तथा उक्तं च - "संखदल विमलनिम्मलदहिघणगोखीरहार संकासा । गगणतलमणुलिहंता सोहंते दहिमुहा रम्मा ॥ १ ॥” इति बहुमध्यदेश भागे - उक्तलक्षणे विदिक्षु-पूर्वोत्तराद्यासु रतिकरणाद्रतिकराः ४, राजधान्यः क्रमेण कृष्णादीनामिन्द्राणीनामिति, तत्र दक्षिणलोकार्द्धनायकत्वाच्छक्रस्य पूर्वदक्षिणदक्षिणापरवि दिग्द्वय रतिकरयोस्तस्येन्द्राणीनां राजधान्य इतरयोरीशानस्योत्तरलोकार्द्धाधिपतित्वात् तस्येति एवञ्च नन्दीश्वरे द्वीपे अञ्जनकदधिमुखेषु ४-१६ विंशतिर्जिनायतनानि भवन्ति, अत्र च देवाः चातुर्मासिकप्रतिपत्सु सांवत्सरिकेषु चान्येषु च बहुपु जिनजन्मादिषु देवकार्येषु समुदिता अष्टाह्निकामहिमाः कुर्वन्तः सुखं सुखेन विहरन्तीत्युक्तं जीवाभिगमे, ततो यद्यन्यान्यपि तथाविधानि सन्ति सिद्धायतनानि तदा न विरोधः, सम्भवन्ति च तानि उक्तनगरीषु विजयनगर्यामिवेति, तथा दृश्यते पञ्चदशस्थानोद्धारलेशः - "सोलसद हिमुहसेला कुंदामल संखचंद संकासा । कणय निभा बत्तीसं रइकरगिरि बाहिरा तेसिं ॥ १ ॥" द्वयोर्द्वयोर्वाप्योरन्तराले बहिः कोणयोः प्रत्यासत्तौ द्वौ द्वावित्यर्थः, “अंजणगाइगिरीणं णाणामणिपज्जलंतसिहरेसु । बावन्नं जिणणिलया मणिरयणसहस्स कूडवरा ॥ १ ॥” इति, तत्त्वन्तु बहुश्रुता विदन्तीति । एतच्च पूर्वोक्तं सर्व सत्यं जिनोक्तत्वात् इति सत्यसम्बन्धेन सत्यसूत्रम् -
च
१] शंखदलविमलनिर्मलदधिधनगोक्षीरमुक्ताहारसंकाशाः । गगनतलमनु लिखन्तः शोभन्ते दधिमुखा रम्याः ॥ १ ॥ २ दधिमुखशैलाः षोडशामल कुंदशंखचंद्रसंकाशाः । द्वात्रिंशदतिकराः कनकनिभाः तयोः ( वाप्योः ) बहिः ॥ १ ॥ २ अंजनकादिगिरीणां नानामणिप्रज्वलच्छिखरेषु द्विपंचाशज्जिनगृहाणि मणिरत्नमयानिसहस्राणि कूटवराः ॥ १ ॥
For Personal & Private Use Only
Page #468
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥२३३॥
चउविहे सच्चे पं० २०–णामसच्चे ठवणसच्चे दव्वसच्चे भावसच्चे (सू० ३०८) आजीवियाणं चउबिहे तवे पं०
४ स्थाना तं०-उग्गतवे घोरतवे रसणिज्जूहणता जिभिदियपडिसंलीणता (सू० ३०९) चउन्विहे संजमे पं० तं०-मणसं
उद्देशः२ जमे वतिसंजमे कायसंजमे उवगरणसंजमे । चउव्विधे चिताते पं० सं०-मणचिताये वतिचियाते कायचियाते उव
नामस. वरणचियाते । चउव्विहा अकिंचणता पं० तं०-मणअकिंचणता वतिअकिंचणता कायअकिंचणता उवगरणअकिंचणता त्यादिआ. (सू० ३१०)॥ इति द्वितीयोद्देशकः सम्पूर्णः ।।
जीविकतनामस्थापनासत्ये सुज्ञाने, द्रव्यसत्यमनुपयुक्तस्य सत्यमपि भावसत्यं तु यत्स्वपरानुपरोधेनोपयुक्तस्येति ॥ सत्यं चारित्र-IIपःसंयमः विशेष इति चारित्रविशेषानुद्देशकान्तं यावदाह-'आजीविए'त्यादि, "आजीविकानां गोशालकशिष्याणां उग्रतपः- | (पुस्तकाअष्टमादि क्वचन 'उदार मिति पाठः तत्र उदारं-शोभनं इहलोकाद्याशंसारहितत्वेनेति घोरं-आत्मनिरपेक्षं रसनिज़हणया' घृतादिरसपरित्यागः जिह्वेन्द्रियप्रतिसंलीनता-मनोज्ञामनोज्ञेष्वाहारेषु रागद्वेषपरिहार इति, आर्हतानां तु द्वादश सू० ३०८धेति, मनोवाकायानामकुशलत्वेन निरोधाः कुशलत्वेन तूदीरणानि संयमाः, उपकरणसंयमो महामूल्यवस्त्रादिपरिहारः, पुस्तकवस्त्रतृणचर्मपञ्चकपरिहारो वा, तत्र-“गंडी कच्छवि मुट्ठी संपुडफलए तहा छिवाडीय । एयं पोत्थयपणगं पन्नत्तं वीयरागेहिं ॥१॥ बाहल्लपुहत्तेहिं गंडी पोत्थोउ तुल्लओ दीहो । कच्छवि अंते तणुओ मज्झे पिहुलो मुणेयवो ॥२॥
॥२३३॥ १गंडी कच्छपी मुष्टिः संपुटफलकस्तथा स्पाटिका च एतत्पुस्तकपंचकं प्रज्ञप्तं वीतरागैः ॥१॥ बाहल्यपृथक्त्वैगेंडीपुस्तकं तु तुल्यं दीर्घ कच्छपी अंते | तनुकः मध्ये पृथुलः ज्ञातव्यः ॥२॥
दि)
For Personal & Private Use Only
Page #469
--------------------------------------------------------------------------
________________
चउरंगुलदीहो वा वट्टागिति मुडिपोत्थओ अहवा । चउरंगुलदीहोच्चिय चउरंसो होइ विन्नेओ ॥३॥ संपुडगो दुगमाइ फलगा वोच्छं छिवाडिताहे । तणुपत्तूसियरूवा होइ छिवाडी बुहा बेंति ॥४॥ दीहो वा हस्सो वा जो | पिहलो होइ अप्पबाहल्लो । तं मुणियसमयसारा छिवाडिपोत्थं भणंतीह ॥५॥" वस्त्रपञ्चकं द्विधा, अप्रत्युपेक्षितदुष्प्रत्युपेक्षितभेदात् , तत्र-"अप्पडिलेहियदूसे तूलि उवहाणगं च नायव्वं । गंडुवहाणालिंगिणि मसूरए चेव पोत्तमए ॥१॥ पल्हवि कोयव पावार नवयए तह य दाढिगालीओ। दुप्पडिलेहियदूसे एयं बीयं भवे पणगं ॥२॥ पल्लवि हत्थुत्थरणं तु कोयवो रूयपूरिओ पडओ। दढिगालि धोयपोत्ती सेस पसिद्धा भवे भेया ॥३॥ तणपणगं पुण भणियं जिणेहिं कम्मगंठिमहणेहिं । साली वीही कोद्दव रालग रन्ने तणाई च ॥४॥" चर्मपञ्चक्रमिदम्-"अयएलगावि महिसी मिगाण अजिणं तु पंचमं होइ । तलिया खल्लगवज्झो कोसग कत्ती य बीयं तु ॥५॥” इति, 'चियाए'त्ति त्यागो मन:
१ चतुरंगुलदी| वा वृत्ताकृतिर्मुष्टिपुस्तकमथवा । चतुरंगुलदीर्घ एव चतुरस्रो भवति ज्ञातव्यः ॥३॥ फलकद्वयादिः संपुटकोऽथ वक्ष्ये सूपाटिकां तनुपत्रोच्छ्रितरूपां भवति सूपाटिकां बुधा ब्रुवते ॥४॥ दीर्घो वा हखो वा योऽल्पबाहल्यः पृथुर्भवति । तं ज्ञातसमयसाराश्छिवाडीपुस्तकं भर्णतीह ॥ ५॥ २ अप्रतिले खितदूष्येषु तूलिकोपधानं च ज्ञातव्यं गंडोपधानमालिंगिनी मसूरकश्चैव पोतमयः॥१॥ प्रहृत्तिः कुतुपः प्रावारो नवत्वक् तथा च दंष्ट्रागालिः । दुष्प्रतिलेखितदूष्ये एतद्वितीयं भवेत् पश्चकं ॥२॥ प्रहत्तिहस्तास्तरणं कुतुपको रूतपूरितः पटः । दृढगालिधौतपोतिका शेषाः प्रसिद्धा भेदा भवन्ति ॥३॥ तृणपञ्चकं पुनर्भणितं | जिनैः अष्टकर्मग्रन्थिमथनैः । शाली ब्रीहिः कोद्रवो रालकोऽरण्यतृणानि च ॥४॥ ३ अजैडकगोमहिषीणां मृगाणामजिनं तु पञ्चमं भवति । तलिका खलको |बद्भः कोशकः कतरिका (कृत्तिका) च द्वितीयं तु ॥५॥
For Personal & Private Use Only
Page #470
--------------------------------------------------------------------------
________________
श्रीस्थाना-
II प्रभृतीनां प्रतीत एव, अथवा मनःप्रभृतिभिरशनादेः साधुभ्यो दानं त्यागः, एवमुपकरणेन पात्रादिना भक्तादेस्तस्य वा गसूत्र- त्याग उपकरणत्यागः, न विद्यते किञ्चन-द्रव्यजातमस्येत्यकिश्चनस्तद्भावो अकिञ्चनता निष्परिग्रहतेत्यर्थः, सा च मनःप्र- वृत्तिः भृतिभिरुपकरणापेक्षया च भवतीति यथोक्तेति ॥ चतुःस्थानकस्य द्वितीयोद्देशकः समाप्तः॥
स्थाना० उद्देशः २ क्रोधःपक्षिदृष्टान्तः
सू०३११Dil ३१२
॥२३४॥
व्याख्यातो द्वितीयोद्देशकः, अथ तृतीय आरभ्यते, अस्य चायं पूर्वेण सहाभिसम्बन्धः, पूर्वत्र जीवक्षेत्रपर्याया उक्ताः, इह तु जीवपर्याया उच्यन्ते, इत्येवंसम्बन्धस्यास्येदमादि सूत्रद्वयं ।
चत्तारि रातीओ पं० २०-पव्वयराती पुढविराती वालुयराती उदगराती, एवामेव चउब्बिहे कोहे पं० २०-पव्वयरातिसमाणे पुढविरातिसमाणे वालुयरातिसमाणे उदगरातिसमाणे, पव्वयरातिसमाणं कोहं अणुपविढे जीवे कालं करेइ णेरइतेसु उववजति, पुढविरातिसमाणं कोहमणुप्पविढे तिरिक्खजोणितेसु उववजति, वालुयरातिसमाणं कोहं अणुपविढे समाणे मणुस्सेसु उववज्जति, उदगरातिसमाणं कोहमणुपविढे समाणे देवेसु उववज्जति १। चत्तारि उदगा पं० २० -कहमोदए खंजणोदए वालुओदए सेलोदए, एवामेव चउविहे भावे पं० सं०-कद्दमोदगसमाणे खंजणोदगसमाणे वालुओदगसमाणे सेलोदगसमाणे, कदमोदगसमाणं भावमणुपविढे जीवे कालं करेइ णेरइएसु उववजाति, एवं जाव सेलोदगसमाणं भावमणुपविढे जीवे कालं करेइ देवेसु उववज्जइ (सू० ३११) चत्तारि पक्खी पं० २०-रुयसंपन्ने नाममेगे णो रूवसंपन्ने रूवसंपन्ने नाममेगे नो रुतसंपन्ने एगे रूवसंपन्नेवि रुतसंपन्नेवि नो रुतसंपन्ने णो रूवसंपन्ने,
॥॥२३४॥
For Personal & Private Use Only
Page #471
--------------------------------------------------------------------------
________________
एवामेव चत्तारि पुरिसजाया पं० तं०-रुयसंपन्ने नाममेगे णो रूवसंपन्ने ४, चत्तारि पुरिसजाया पं० तं०-पत्तियं करेमीतेगे पत्तियं करेइ पत्तियं करेमीतेगे अपत्तितं करेति अप्पत्तियं करेमीतेगे पत्तितं करेइ अप्पत्तियं करेमीतेगे अप्पत्तितं करेति, चत्तारि पुरिसजाया पं० त०-अप्पणो णाममेगे पत्तितं करेति णो परस्स परस्स नाममेगे पत्तियं करेति णो अप्पणो (४) ह्व, चत्तारि पुरिसजाया पं० २०-पत्तियं पवेसामीतेगे पत्तितं पवेसेइ पत्तियं पवेसामीतेगे अप्पत्तितं पवेसेति ४ । चत्तारि पुरिसजाता पं० तं०-अप्पणो नाममेगे पत्तितं पवेसेइ णो परस्स परस्स ४ ह (सू० ३१२) 'चत्तारी'त्यादि, अस्य चायमभिसम्बन्धः-पूर्व चारित्रमुक्तं, तत्प्रतिबन्धकश्च क्रोधादिभाव इति क्रोधस्वरूपप्ररूपणायेदमुच्यते, तदेवंसम्बन्धस्यास्य दृष्टान्तभूतादिसूत्रस्य व्याख्या-'राजी' रेखा, शेष क्रोधव्याख्यानं मायादिवत्, मायादिप्रकरणाच्चान्यत्र क्रोधविचारो विचित्रत्वात् सूत्रगतेरिति, द्वितीयं सुगममेव ॥ अयं च क्रोधो भावविशेष एवेति भावप्ररूपणाय दृष्टान्तादिसूत्रद्वयमाह-चत्तारी'त्यादि प्रसिद्धं, किन्तु कईमो यत्र प्रविष्टः पादादिर्नाक्रष्टुं शक्यते कष्टेन वा शक्यते, खञ्जनं दीपादिखञ्जनतुल्यः पादादिलेपकारी कर्दमविशेष एव, वालुका प्रतीता सा तु लग्नापि जलशोषे पादादेरल्पेनैव प्रयत्नेनापतीत्यल्पलेपकारिणी, शैलास्तु पाषाणाः श्लक्ष्णरूपास्ते पादादेः स्पर्शनेनैव किञ्चिदुःखमुत्सादयन्ति, न तु तथाविधं लेपमुपजनयन्ति, कईमादिप्रधानान्युदकानि कर्दमोदकादीन्युच्यन्ते, भावो-जीवस्य रागादिपरिणामः तस्य कर्दमोदकादिसाम्यं तत्स्वरूपानुसारेण कर्मलेपमङ्गीकृत्य मन्तव्यमिति । अनन्तरं भाव उक्तोऽधुना तद्वतः पुरुषान् सदृष्टान्तान् 'चत्तारि पक्खी'त्यादिना 'अथमियत्थमियेत्येतदन्तेन ग्रन्थेनाह-व्यक्तश्चायं, नवरं
GAMRSACASSROSAROASANGACASS
-962
dain Education International
For Personal & Private Use Only
Page #472
--------------------------------------------------------------------------
________________
वृत्तिः
३१२
श्रीस्थाना- जारुतं रूपं च सर्वेषामेव पक्षिणामस्त्यतस्ते विशिष्टे एवेह ग्राह्ये, ततो रुतं-मनोज्ञशब्दस्तेन सम्पन्नः एकः पक्षी न च रू-1 स्थाना गसूत्र- पेण-मनोजेनैव कोकिलवत्, रूपसम्पन्नो न रुतसम्पन्न:, प्राकृतशुकवत्, उभवसम्पन्नो मयूरवत्, अनुभयस्वभावः||
उद्देशः३ काकवदिति, पुरुषोऽत्र यथायोगं मनोज्ञशब्दः प्रशस्तरूपश्च प्रियवादित्वसद्वेषत्वाभ्यां साधुर्वा सिद्धसिद्धान्तप्रसिद्धशुद्ध
रुतरूपप्रीधर्मदेशनादिस्वाध्यायप्रबन्धवान् लोचविरलवालोत्तमाङ्गतातपस्तनुतनुत्वमलमलिनदेहताअल्पोपकरणतादिलक्षणसुवि-मामीति ॥२३५॥ हितसाधुरूपधारी वा योज्य इति । 'पत्तियं ति प्रीतिरेव प्रीतिकं स्वार्थिककप्रत्ययोपादानेऽपि रूढेनेपुंसकतेति, तत्क
तुर्भङ्गिका रोमि प्रत्ययं वा करोमीति परिणतः प्रीतिकमेव प्रत्ययमेव वा करोति, स्थिरपरिणामत्वात् उचितप्रतिपत्तिनिपुणत्वात् सौभाग्यवत्त्वाद्वेति, अन्यस्तु प्रीतिकरणे परिणतोऽप्रीतिं करोति उक्तवैपरीत्यादिति, अपरोऽप्रीतौ परिणतः प्रीतिमेव करोति, सञ्जातपूर्वभावनिवृत्तत्वात् , परस्य वा अप्रीतिहेतुतोऽपि प्रीत्युत्पत्तिस्वभावत्वादिति, चतुर्थः सुज्ञानः, आत्मन एकः कश्चित् प्रीतिकम्-आनन्दं भोजनाच्छादनादिभिः करोति-उत्पादयति आत्मार्थप्रधानत्वान्न परस्य, अन्यः परस्य परा
र्थप्रधानत्वान्नात्मनोऽपर उभयस्याप्युभयार्थप्रधानत्वादितरो नोभयस्याप्युभयार्थशून्यत्वादिति, आत्मनः प्रत्ययं-प्रतीति जाकरोति न परस्येत्याद्यपि व्याख्येयमिति, 'पत्तियं पवेसेमित्ति प्रीतिकं प्रत्ययं वाऽयं करोतीत्येवं परस्य चित्ते विनिवेशयामीति परिणतस्तथैवैकः प्रवेशयतीत्येक इति, सूत्रशेषोऽनन्तरसूत्रं च पूर्ववत् । चत्तारि रुक्खा पं० २०–पत्तोवए पुष्फोवए फलोवए छायोवए, एवामेव चत्तारि पुरिसजाया पं० २०–पत्तोवारु
॥२३५॥ क्खसमाणे पुप्फोवारुक्खसमाणे फलोवारुक्खसमाणे छातोवारुक्खसमाणे (सू. ३१३) भारणं वहमाणस्स चत्तारि
5*5555
For Personal & Private Use Only
Page #473
--------------------------------------------------------------------------
________________
गरि आसामा १, जत्थविय म पडिपुनं पो
आसासा पन्नत्ता, तंजहा-जत्थ णं अंसातो असं साहरइ तत्थविय से एगे आसासे पण्णत्ते १, जत्थविय णं उच्चारं वा पासवणं वा परिट्ठावेति तत्थविय से एगे आसासे पण्णत्ते २, जत्थविय णं णागकुमारावासंसि वा सुवन्नकुमारावासंसि वा वासं उवेति तत्थविय से एगे आसासे पन्नत्ते ३, जत्थविय णं आवकधाते चिट्ठति तत्थविय से एगे आसासे पन्नत्ते ४, एवामेव समणोवासगस्स चत्तारि आसासा पं० तं०-जत्थ णं सीलव्वतगुणव्वतवेरमणपच्चक्खाणपोसहोववासाई पडिवजेति तत्थविअ से एगे आसासे पण्णत्ते १, जत्थविय णं सामाइयं देसावगासियं सम्ममणुपालेइ तत्थविय से एगे आसासे पं० २, जत्थविय णं चाउद्दसहमुट्ठिपुन्नमासिणीसु पडिपुन्नं पोसहं सम्मं अणुपालेइ तत्थवि य से एगे आसासे पण्णत्ते ३, जत्थवि य णं अपच्छिममारणंतितसंलेहणाजूसणाजूसिते भत्तपाणपडितातिक्खिते पाओवगते कालमणवकंखमाणे विहरति तत्थविय से एगे आसासे पन्नत्ते ४ (सू० ३१४) पत्राणि-पर्णान्युपगच्छतीति पत्रोपगो बहलपत्र इत्यर्थः, एवं शेषा अपि, पत्रोपगादिवृक्षसमानता तु पुरुषाणां लोकोत्तराणां लौकिकानां चार्थिषु तथाविधोपकाराकरणेन स्वस्वभावलाभ एव पर्यवसितत्वात् १, सूत्रदानादिना उपकारकत्वात् २ अर्थदानादिना महोपकारकत्वात् ३ अनुवर्त्तनापायसंरक्षणादिना सततोपसेव्यत्वाच्च ४ क्रमेण द्रष्टव्येति । भारं -धान्यमुक्तोल्यादिकं वहमानस्य-देशाद्देशान्तरं नयतः पुरुषस्य आश्वासा-विश्रामाः, भेदश्च तेषामवसरभेदेनेति, यत्राव|सरे अंसाद्-एकस्मात् स्कन्धादंसमिति-स्कन्धान्तरं संहरति-नयति भारमिति प्रक्रमः तत्रावसरे अपिचेति उत्तराश्वासापेक्षया समुच्चये 'से' तस्य वोढुरिति १, परिष्ठापयति-व्युत्सृजति २, नागकुमारावासादिकमुपलक्षणमतोऽन्यत्र
SAA545555
For Personal & Private Use Only
Page #474
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्र
वृत्तिः
॥२३६॥
SACARRCAST
वाऽऽयतने वासमुपैतीति-रात्रौ वसति ३ यावती-यसरिमाणा कथा-मनुष्योऽयं देवदत्तादिवोऽयमिति व्यपदेशलक्षणा | स्थाना० यावत्कथा तया यावज्जीवमित्यर्थः, तिष्ठति-वसति इत्ययं दृष्टान्तः ४, 'एवमेवें'त्यादि दार्शन्तिकः, श्रमणान्-साधू-Il | उद्देशः३ नुपास्ते इति श्रमणोपासकः-श्रावकस्तस्य सावधव्यापारभाराकान्तस्य आश्वासाः-तद्विमोचनेन विश्रामाः चित्तस्याश्वा-14 पत्राद्युपसनानि-स्वास्थ्यानि इदं मे परलोकभीतस्य त्राणमित्येवंरूपाणीति, स हि जिनागमसङ्गमावदातबुद्धितया आरम्भपरि-1 गचतु० ग्रही दुःखपरम्पराकारिसंसारकान्तारकारणभूततया परित्याज्यावित्याकलयन् करणभटवशतया तयोः प्रवर्त्तमानो म-15 सू० ३१३ हान्तं खेदसन्तापं भयं चोद्वहति, भावयति चैवं-"हियए जिणाण आणा चरियं मह परिसं अउन्नस्स । एयं आल-14
आश्वासबाप्पालं अव्वो दूरं विसंवयइ ॥१॥ हयमम्हाणं नाणं हयमम्हाणं मणुस्समाहप्पं । जे किल लद्धविवेया विचेट्ठिमो बा-IN
चतुष्क लबालब्व ॥२॥" ति, यत्रावसरे शीलानि-समाधानविशेषाः ब्रह्मचर्यविशेषा वा व्रतानि-स्थूलप्राणातिपातविरमणा-1 सू०३१४ दीनि, अन्यत्र तु शीलानि-अणुव्रतानि व्रतानि सप्त शिक्षाव्रतानि तदिह न व्याख्यातं, गुणवतादीनां साक्षादेवोपादानादिति, गुणव्रते-दिग्वतोपभोगपरिभोगव्रतलक्षणे विरमणानि-अनर्थदण्डविरतिप्रकारा रागादिविरतयो वा प्रत्याख्या|नानि-नमस्कारसहितादीनि पोषधः-पर्वदिनमष्टम्यादि तत्रोपवसनम्-अभक्तार्थः पोषधोपवासः, एतेषां इन्दस्तान् प्रांतपद्यते-अभ्युपगच्छति तत्रापि च से तस्यैक आश्वासः प्रज्ञप्तो १, यत्रापि च सामायिक-सावद्ययोगपरिवर्जननिरव
१ हृदये जिनानामाज्ञा ममापुण्यस्येदृर्श चरित्रं एवं आलप्यालं, आश्चर्य ?, दूरं विसंवदति ॥ १॥ हतमस्माकं ज्ञानं हतमस्माकं मानुष्यमाहात्म्य । यत्किल ॥२३६॥ लब्धविवेका अपि लघुवाला इव चेष्टामः ॥२॥
For Personal & Private Use Only
Page #475
--------------------------------------------------------------------------
________________
LOROSCACANCARSAASAR
द्ययोगप्रतिसेवनलक्षणं यद्व्यवस्थितः श्राद्धः श्रमणभूतो भवति, तथा देशे-दिग्नतगृहीतस्य दिक्परिमाणस्य विभागे | अवकाशः-अवस्थानमवतारो विषयो यस्य तद्देशावकाशं तदेव देशावकाशिक-दिग्व्रतगृहीतस्य दिक्परिमाणस्य प्रतिदिन | सङ्ग्रेपकरणलक्षणं सर्वव्रतसङ्केपकरणलक्षणं वा अनुपालयति-प्रतिपत्त्यनन्तरमखण्डमासेवत इति, तत्रापि च तस्यैक | आश्वासः प्रज्ञप्त इति २, उद्दिष्टेत्यमावास्या परिपूर्णमिति-अहोरात्रं यावत् आहारशरीरसत्कारत्यागब्रह्मचर्याव्यापारलक्षणभेदोपेतमिति ३, यत्रापि च पश्चिमैवामङ्गलपरिहारार्थमपश्चिमा सा चासौ मरणमेवान्तो मरणान्तस्तत्र भवा मारणा|न्तिकी सा चेत्यपश्चिममारणान्तिकी सा चासौ सलिख्यतेऽनया शरीरकषायादीति सन्लेखना-तपोविशेषः सा चेति
अपश्चिममारणान्तिकीसड्लेखना तस्याः 'जूसण'त्ति जोषणा सेवनालक्षणो यो धर्मस्तया 'जूसिय'त्ति जुष्टः सेवितः |अथवा क्षपितः-क्षपितदेहो यः स तथा, तथा भक्तपाने प्रत्याख्याते येन स तथा, पादपवत् उपगतो-निश्चेष्टतया स्थितः पादपोपगतः, अनशनविशेष प्रतिपन्न इत्यर्थः, कालं-मरणकालं अनवकाजन् तत्रानुत्सुक इत्यथे।, विहरति तिष्ठति ।
चत्तारि पुरिसजाया पं० तं०-उदितोदिते णाममेगे उदितत्थमिते णाममेगे अत्थमितोदिते णाममेगे अत्थमियत्थमिते णाममेगे, भरहे राया चाउरंतचकवट्टी णं उदितोदिते, बंभदत्ते णं राया चाउरंतचक्कवट्टी उदिअत्यमिते, हरितेसबले णमणगारे णमत्थमिओदिते, काले णं सोयरिये अत्थमितत्थमिते (सू० ३१५) चत्तारि जुम्मा पं० तं०-कडजुम्मे तेयोए दावरजुम्मे कलिओए, नेरतिताणं चत्तारि जुम्मा पं० तं०-कडजुम्मे तेओए दावरजुम्मे कलितोए, एवं असुरकुमाराणं जाव थणियकुमाराणं, एवं पुढविकाइयाणं आउ० तेउ० वाउ० वणस्सति० बेंदिताणं तेंदियाणं चउरिंदि
For Personal & Private Use Only
www.jalnelibrary.org
Page #476
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ २३७ ॥
याणं पंचिंदियतिरिक्खजोणियाणं मणुस्साणं वाणमंतरजोइसियाणं वेमाणियाणं सव्वेसिं जहा णेरइयाणं ( सू० ३१६ ) चत्तारि सूरा पं० तं०—खंतिसूरे तवसूरे दाणसूरे जुद्धसूरे, खंतिसूरा अरहंता तवसूरा अणगारा दाणसूरे वेसमणे जुसूरे वासुदेवे ( सू० ३१७) चत्तारि पुरिसजाया पं० तं० उच्चे णाममेगे उच्चच्छंदे उच्चे णाममेगे णीतच्छंदे णीते णाममेगे उच्चच्छंदे नीए णाममेगे णीयच्छंदे ( सू० ३१८) असुरकुमाराणं चत्तारि लेसातो पं० तं० - कण्हलेसा णीललेसा काउलेसा तेउलेसा, एवं जाव थणियकुमाराणं, एवं पुढविकाइयाणं आउवणस्सइकाइयाणं वाणमंतराणं सव्वेसिं जहा असुरकुमाराणं (सू० ३१९ )
उदितश्चासौ उन्नतकुलबलसमृद्धि निरवद्यकर्म्मभिरभ्युदयवान् उदितश्च परमसुखसंदोहोदयेनेत्युदितोदितो यथा भरतः, उदितोदितत्वं चास्य प्रसिद्धं १, तथा उदितश्चासौ तथैव अस्तमितश्च भास्कर इव सर्वसमृद्धिभ्रष्टत्वात् दुर्गतिगतत्वाचेत्युदितास्तमितो ब्रह्मदत्तचक्रवत्तींव, स हि पूर्व्वमुदित उन्नतकुलोत्पन्नत्वादिना स्वभुजोपार्जितसाम्राज्यत्वेन च पश्चादस्तमितः अतथाविधकारणकुपितब्राह्मणप्रयुक्तपशुपालधनुर्गोलिकाप्रक्षेपणोपायप्रस्फोटिताक्षिगोलकतया मरणानन्तराप्रतिष्ठानमहानरकम हा वेदनाप्राप्ततया चेति २, तथा अस्तमितश्चासौ हीनकुलोत्पत्तिदुर्भगत्वदुर्गतत्वादिना उदितश्च समृद्धिकीर्त्तिसुगतिलाभादिनेति अस्तमितोदितो यथा हरिकेशबलाभिधानोऽनगारः, स हि जन्मान्तरोपात्तनीचैर्गोत्र कर्मवशावाप्तहरिकेशाभिधान चाण्डाल कुलतया दुर्भगतया दरिद्रतया च पूर्वमस्तमितादित्य इवानभ्युदयवत्त्वादस्तमित इति, पश्चात्तु प्रतिपन्नप्रव्रज्यो निष्प्रकम्पचरणगुणावर्जितदेव कृतसान्निध्यतया प्राप्तप्रसिद्धितया सुगतिगततया च उदित इति
For Personal & Private Use Only
४ स्थाना०
उद्देशः ३ उदितोदि
तादिच०
युग्मच-शू
रचतुष्कं
उच्चादिच०
लेश्या०
सू० ३१५३१९
॥ २३७ ॥
Page #477
--------------------------------------------------------------------------
________________
३. तथा अस्तमितश्चासौ सूर्य इव दुष्कुलतया दुष्कर्मकारितया च कीर्तिसमृद्धिलक्षणतेजोवर्जितत्वादस्तमितश्च दुर्गतिगमनादित्यस्तमितास्तमितः, यथा कालाभिधानः सौकरिकः, स हि सूकरैश्चरति-मृगयां करोतीति यथार्थः सौकरिक एव दुष्कुलोत्पन्नः प्रतिदिनं महिषपञ्चशतीव्यापादक इति पूर्वमस्तमितः पश्चादपि मृत्वा सप्तमनरकपृथिवीं गत इति अस्तमित एवेति ४, भरहेत्यादि तु उदाहरणसूत्रं भावितार्थमेवेति । ये एवं विचित्रभावैश्चिन्त्यन्ते ते जीवाः सर्व एव चतुर्पु राशिष्ववतरन्तीति तान् दर्शयन्नाह-'चत्तारि जुम्में'त्यादि, जुम्मत्ति-राशिविशेषः, यो हि राशिचतुष्कापहारेण अपहियमाणश्चतुःपर्यवसितो भवति स कृतयुग्म इत्युच्यते, यस्तु त्रिपर्यवसितः स योजः द्विपर्यवसितो द्वापरयुग्मः एकपर्यवसितः कल्योज इति, इह गणितपरिभाषायां समराशियुग्ममुच्यते विषमस्तु ओज इति, इयश्च समयस्थितिः, लोके तु कृतयुगादीनि एवमुच्यन्ते-"द्वात्रिंशत्सहस्राणि, कलौ लक्षचतुष्टयम् । वर्षाणां द्वापरादौ स्यादेतद् द्वित्रिचतुर्गुणम् ॥१॥” इति, उक्तराशीन्नारकादिषु निरूपयन्नाह-'नेरइए'त्यादि सुगम, नवरं नारकादयश्चतुर्द्धाऽपि स्युः, जन्ममरणाभ्यां हीनाधिकत्वसंभवादिति, पुनर्जीवानेव भावनिरूपयन्नाह–चत्तारि सूरे'त्यादि सूत्रद्वयं कण्ठ्यं, किन्तु शूरावीराः, क्षान्तिशूरा अर्हन्तो महावीरवत्, तपःशूरा अनगाराः दृढप्रहारिवत्, दानशूरो बैश्रमण उत्तराशालोकपालस्तीर्थकरादिजन्मपारणकादिरत्नवृष्टिपातनादिनेति, उक्तञ्च-"वेसमणवयणसंचोइया उ ते तिरियजंभगा देवा । कोडिग्गसो हिरन्ना रयणाणि य तत्थ उवणेति ॥१॥" त्ति, युद्धशूरो वासुदेवः कृष्णवत् तस्य पश्यधिकेषु त्रिषु सङ्ग्रामशतेषु
१ वैश्रमणवचनसंचोदितास्तु ते तिर्यग्जृभका देवाः कोट्यप्रशो हिरण्यरत्नानि च तत्रोपनयन्ति ॥१॥
For Personal & Private Use Only
Page #478
--------------------------------------------------------------------------
________________
श्रीस्थाना
गसूत्र
वृत्तिः
॥२३८॥
Boots
लब्धजयत्वादिति, उच्चः पुरुषः शरीरकुलविभवादिभिः तथा उन्नतच्छन्दः-उच्चताभिप्रायः औदार्यादियुक्तत्वात् नीच- स्थाना च्छन्दस्तु-विपरीतो नीचोऽप्युच्चविपर्ययादिति । अनन्तरमुच्चेतराभिप्राय उक्तः, स च लेश्याविशेषाद् भवतीति लेश्या-15 उद्देशः३
सूत्राणि, सुगमानि च, नवरं असुरादीनां चतस्रो लेश्या द्रव्याश्रयेण भावतस्तु पडपि सर्वदेवानां, मनुष्यपञ्चेन्द्रियति-INयानयग्यहारश्चां तु द्रव्यतो भावतश्च षडपीति, पृथिव्यवनस्पतीनां हि तेजोलेश्या भवति देवोत्पत्तेरिति तेषा चतन इति । उक्तले-18सारथिन| श्याविशेषेण च विचित्रपरिणामा मानवाः स्युरिति यानादिदृष्टान्तचतुर्भङ्गिकाभिरन्यथा च पुरुषचतुर्भङ्गिका यानसूत्रा-16भृतिचतु. दिना श्रावकसूत्रावसानेन ग्रन्थेन दर्शयन्नाह
सू० ३२० चत्तारि जाणा पं० २०-जुत्ते णाममेगे जुत्ते जुत्ते णाममेगे अजुत्ते अजुत्ते णाममे जुत्ते अजुत्ते णाममेगे अजुत्ते, एवामेव चत्तारि पुरिसजाया पं० सं०-जुत्ते णाममेगे जुत्ते जुत्ते णाममेगे अजुत्ते ४, चत्तारि जाणा पं० तं०-जुत्ते णाममेगे जुत्तपरिणते जुत्ते णाममेगे अजुत्तपरिणते०, एवामेव चत्तारि पुरिसजाया पं० तं०-जुत्ते णाममेगे जुत्तपरिणते ४, चत्तारि जाणा पं० तं०-जुत्ते णाममेगे जुत्तरूवे जुत्ते णाममेगे अजुत्तरूवे अजुत्त णाममेगे जुत्तरूवे० ४, एवामेव चत्तारि पुरिसजाया पं० २०-जुत्ते णाममेगे जुत्तरूवे ४, चत्तारि जाणा पं० तं०-जुत्ते णाममेगे जुत्तसोभे ४, एवामेव चत्तारि पुरिसजाया पं० त०-जुत्ते णाममेगे जुत्तसोभे । चत्तारि जुग्गा पं० २०-जुत्ते नाममेगे जुत्ते, एवामेव चत्तारि पुरिसजाया पं० तं०-जुत्ते णाममेगे जुत्ते ४, एवं जधा जाणेण चत्तारि आलावगा तथा जुग्गेणवि, पडिपक्खो तहेव पुरिसजाता जाव सोभेत्ति । चत्तारि सारही पं० सं०-जोयावइत्ता णामं एगे नो विजोयावइत्ता
||२३८॥
For Personal & Private Use Only
Page #479
--------------------------------------------------------------------------
________________
विजोयावइत्ता नाम एगे नो जोयावइत्ता एगे जोयावइत्तावि विजोयावइत्तावि एगे नो जोयावइत्ता नो विजोयावइत्ता, एवामेव चत्तारि हया पं० त०-जुत्ते णाम एगे जुत्ते जुत्ते णाममेगे अजुत्ते ४ एवामेव चत्तारि पुरिसजाया पं० तं०-जुत्ते णाममेगे जुत्ते, एवं जुत्तपरिणते जुत्तरूवे जुत्तसोभे सव्वेसि पडिवक्खो पुरिसजाता । चत्तारि गया पं० तं०-जुत्ते णाममेगे जुत्ते ४, एवामेव चत्तारि पुरिसजाया पं० सं०-जुत्ते णाममेगे जुत्ते ४ एवं जहा हयाणं तहा गयाणवि भाणियव्वं, पडिवक्खो तहेव पुरिसजाया। चत्तारि जुग्गारिता पं० २०-पंथजाती णाममेगे णो उप्पहजाती उप्पथजाती णाममेगे णो पंथजाती एगे पंथजातीवि उप्पहजातीवि, एगे णो पंथजाती णो उप्पहजाती, एवामेव चत्तारि पुरिसजाया। चत्तारि पुप्फा पं० तं०-रूवसंपन्ने नाममेगे णो गंधसंपन्ने गंधसंपन्ने णाममेगे नो रूवसंपन्ने एगे रूवसंपन्नेवि गंधसंपन्नेवि एगे णो रूवसंपन्ने णो गंधसंपन्ने, एवामेव चत्तारि पुरिसजाता पं० त०-रूवसंपन्ने णाममेगे णो सीलसंपन्ने ४, चत्तारि पुरिसजाया पं० तं०-जातिसंपन्ने नाममेगे नो कुलसंपन्ने ४, १, चत्तारि पुरिसजाया पं० तं०-जातिसंपण्णे नामं एगे णो बलसंपन्ने बलसंपन्ने नाम एगे णो जातिसंपन्ने ४, २, एवं जातीते स्वेण ४ चत्तारि आलावगा ३, एवं जातीते सुएण ४, ४, एवं जातीते सीलेण ४, ५, एवं जातीते चरित्तेण ४, ६, एवं कुलेण बलेण ४, ७, एवं कुलेण रूवेण ४, ८, कुलेण सुतेण ४, ९, कुलेण सीलेण ४, १०, कुलेण चरित्तेण ४, ११, चत्तारि पुरिसजाता पं० २०-बलसंपण्णे नाममेगे णो रूवसंपन्ने ४, १२, एवं बलेण सुतेण ४, १३, एवं बलेण सीलेण ४, १४, एवं बलेण चरित्तेण ४, १५, चत्तारि पुरिसजाया पं० सं०-रूवसंपन्ने नाममेगे णो सुयसंपण्णे ४,
For Personal & Private Use Only
Page #480
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ २३९ ॥
१६, एवं रूवेण सीलेण ४, १७, रूवेण चरित्तेण ४, १८, चत्तारि पुरिसजाता पं० तं० — सुयसंपन्ने नाममेगे णो सीलसंपन्ने ४, १९, एवं सुतेण चरित्तेण य ४, २०, चत्तारि पुरिसजाता पं० तं० सीलसंपन्ने नाममेगे नो चरितसंपन्न ४, २१, एते एकवीसं भंगा भाणितव्वा, चत्तारि फला पं० तं० – आमलगमहुरे मुद्दितामहुरे खीरमहुरे खंडमहुरे, एवामेव चत्तारि आयरिया पं० तं० – आमलगमहुरफलसमाणे जाव खंडमहुरफलसमाणे, चत्तारि पुरिसजाया पं० तं०—आतवेतावच्चकरे नाममेगे नो परवेतावञ्चकरे ४ चत्तारि पुरिसजाता पं० तं ० — करेति नाममेगे वेयावश्चं णो पडिच्छइ पडिच्छइ नाममेगे वेयावचं नो करेइ ४, चत्तारि पुरिसजाता पं० तं० – अट्ठकरे णाममेगे णो माणकरे माणकरे णाममेगे णो अट्ठकरे एगे अट्टकरेवि माणकरेवि एगे णो अट्ठकरे णो माणकरे, चत्तारि पुरिसजाता पं० तं० गणटुकरे णाममेगे णो माणकरे ४, चत्तारि पुरिसजाता पं० सं० गणसंग्गहुकरे णाममेगे ण माणक ४, चत्तारि पुरिसजाया पं० तं० गणसोभकरे णामं एगे जो माणकरे ४, चत्तारि पुरिसजाया पं० तं० —णसोहिकरे णाममेगे नो माणकरे ४, चत्तारि पुरिसजाया पं० तं० – रूवं नाममेगे जहति नो धम्मं धम्मं नाममेगे जहति नो रूवं एगे रूवंपि जहति धम्मपि जहति एगे नो रूवं जहति नो धम्मं चत्तारि पुरिसजाया पं० तं० — धम्मं नाममेगे जहति नो गणसंठितिं ४, चत्तारि पुरिसजाया पं० तं० - पियधम्मे नाममेगे नो दढधम्मे दढधम्मे नाममेगे नो पितधम्मे एगे पियधम्मेवि दृढधम्मेवि एगे नो पियधम्मे नो दृढधम्मे, चत्तारि आयरिया पं० तं० – पव्वायणायरिते नाममेगे णो उवट्टावणायरिते उवट्ठावणायरिए णाममेगे णो पव्वायणायरिए एगे पव्वाय
For Personal & Private Use Only
४ स्थाना०
उद्देशः ३
व्यानयुग्यसारथिप्र
भृतिचतु०
सू० ३२०
॥ २३९ ॥
Page #481
--------------------------------------------------------------------------
________________
णातरितेवि उवट्ठावणातरितेवि एगे नो पब्वायणातरिते नो उट्ठावणातरिते धम्मायरिए, चत्तारि आयरिया पं० तं०-उद्देसणायरिए णाममेगे णो वायणायरिए ४ धम्मायरिए, चत्तारि अंतेवासी पं० तं०-पव्वायणंतेवासी नाम एगे णो उवट्ठावणंतेवासी ४ धम्मंतेवासी, चत्तारि अंतेवासी पं० तं०-उद्देसणंतेवासी नाम एगे नो वायणंतेवासी १ [वायणंतेवासी] ४ धम्मंतेवासी, चत्तारि निग्गंथा पं० सं०-रातिणिये समणे निग्गंथे महाकम्मे महाकिरिए अणायावी असमिते धम्मस्स अणाराधते भवति १ राइणिते समणे निग्गंथे अप्पकम्मे अप्पकिरिते आतावी समिए धम्मस्स आराहते भवति २ ओमरातिणिते समणे निग्गंथे महाकम्मे महाकिरिते अणातावी असमिते धम्मस्स अणा- . राहते भवति ३, ओमरातिणिते समणे निग्गंथे अप्पकम्मे अप्पकिरिते आतावी समिते धम्मस्स आराहते भवति ४, चत्तारि णिग्गंथीओ पं० २०-रातिणिया समणी निग्गंथी एवं चेव ४, चत्तारि समणोवासगा पं० २०--रायणिते समणोवासए महाकम्मे तहेव ४, चत्तारि समणोवासियाओ पं० तं०-रायणिता समणोवासिता महाकम्मा तहेव
चत्तारि गमा (सू० ३२०) 'चत्तारी'त्यादि कण्ठ्यश्चार्य, नवरं यानं-शकटादि, तद्युक्तं बलीवादिभिः, पुनर्युक्त-सङ्गतं समग्रसामग्रीकं वा पूर्वापरकालापेक्षया वा इत्येकं अन्यत् युक्तं तथैवायुक्तं तूतविपरीतत्वादिति, एवमितरौ, पुरुषस्तु युक्तो धनादिभिः पुनर्युक्त उचितानुष्ठानैः सद्भिर्वा, पूर्वकाले वा युक्तो धनधानुष्ठानादिभिः पश्चादपि तथैवेति चतुर्भङ्गी, अथवा युक्तो द्रव्यलिङ्गेन भावलिङ्गेन चेति प्रथमः साधुः, द्रव्यलिङ्गेन नेतरेणेति द्वितीयो निह्नवादिः, न द्रव्यलिङ्गेन भावलिङ्गेन तु युक्त इति
dain Education International
For Personal & Private Use Only
Page #482
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ २४० ॥
*
तृतीयः प्रत्येकबुद्धादिः, उभयवियुक्तश्चतुर्थो गृहस्थादिरिति, एवं सूत्रान्तराण्यपि, नवरं युक्तं गोभिः युक्तपरिणतं तु अयुक्तं सत्सामय्या युक्ततया परिणतमिति, पुरुषः पूर्ववत्, युक्तरूपं सङ्गतस्वभावं प्रशस्तं वा युक्तं युक्तरूपमिति, पुरुषपक्षे युक्तो धनादिना ज्ञानादिगुणैर्वा युक्तरूपः - उचितवेषः सुविहितनेपथ्यो वेति, तथा युक्तं तथैव युक्तं शोभते युक्तस्य वा शोभा यस्य तद्युक्तशोभमिति, पुरुषस्तु युक्तो गुणैस्तथा युक्ता - उचिता शोभा यस्य स तथेति, युग्यं - वाहनमश्वादि, अथवा गोल्लविषये जंपानं द्विहस्तप्रमाणं चतुरस्रं सवेदिकमुपशोभितं युग्यकमुच्यते तद्युक्तमारोहणसामग्र्या पर्याणादिकया पुनर्युक्तं वेगादिभिरित्येवं यानवद् व्याख्येयम्, एतदेवाह - 'एवं जहे' त्यादि, प्रतिपक्षो दान्तिकस्तथैव, | कोऽसावित्याह - 'पुरिसजाय'त्ति पुरुषजातानीत्येवं परिणतरूपशोभसूत्रचतुर्भङ्गिकाः सप्रतिपक्षा वाच्याः, यावच्छोभसूत्रचतुर्भङ्गी यथा अजुत्ते नामं एगे अजुत्तसोभे, एतदेवाह - 'जाव सोभे'त्ति, सारथिः - शाकटिकः, योजयिता | शकटे गवादीनां न वियोजयिता - मोक्ता, अन्यस्तु वियोजिता न तु योजयितेति, एवं शेषावपि, नवरं चतुर्थः खेटयत्येवेति, अथवा योक्रयन्तं प्रयुङ्क्ते यः स योक्रापयिता वियोॠयतः प्रयोक्ता तु वियोक्रापयितेति, लोकोत्तर पुरुषविवक्षायां तु सारथिरिव सारथिर्योजयिता - संयमयोगेषु साधूनां प्रवर्त्तयिता, वियोजयिता तु तेषामेवानुचितानां निवर्त्तयितेति, यानसूत्रवत् हयगजसूत्राणीति, 'जुग्गारिय'त्ति युग्यस्य चर्या-वहनं गमनमित्यर्थः, क्वचित्तु 'जुग्गायरिय'त्ति पाठः, तत्रापि युग्याचर्येति, पथयायि एकं युग्यं भवति नोत्सथयायीत्यादिश्चतुर्भङ्गी, इह च युग्यस्य चर्याद्वारेणैव निर्देशे चतुर्विधत्वेनोकत्वात् तच्चर्याया एवोद्देशेनोक्तं चातुर्विध्यमव सेयमिति, भावयुग्यपक्षे तु युग्यमिव युग्यं - संयमयोगभरवोढा साधुः, स
For Personal & Private Use Only
४ स्थाना०
उद्देशः ३
यानयुग्य
सारथिप्र
भृतिचतु०
[सू० ३२०
॥ २४० ॥
Page #483
--------------------------------------------------------------------------
________________
च पथियाय्यप्रमत्त उत्पथयायी लिङ्गावशेषः उभययायी प्रमत्तः चतुर्थः सिद्धः, क्रमेण सदसदुभयानुभयानुष्ठानरूपत्वात. अथवा पथ्युत्पथयोः स्वपरसमयरूपत्वाद् यायित्वस्य च गत्यर्थत्वेन बोधपर्यायत्वात् स्वसमयपरसमयबोधापेक्षयेयं चतु-| भङ्गी नेयेति, एक पुष्पं रूपसम्पन्नं न गन्धसम्पन्नमाकुलीपुष्पवत् द्वितीयञ्च बकुलस्येव तृतीयं जातेरिव चतुर्थ बदर्या-I देरिवेति, पुरुषो रूपसम्पन्नो-रूपवान् सुविहितरूपयुक्तो वेति ७ जाति ६ कुल ५ बल ४ रूप ३ श्रुत २ शील १ चारित्रलक्षणेषु सप्तसु पदेषु एकविंशतौ द्विकसंयोगेषु एकविंशतिरेव चतुर्भङ्गिकाः कार्याः सुगमाश्चेति, आमलकमिव मधुरं यदन्यत् आमलकमेव वा मधुरमामलकमधुरं 'मुद्दियत्ति मृद्वीका-द्राक्षा तद्वत्सैव वा मधुरं मृद्वीकामधुरं क्षीरवत् खण्डवच्च मधुरमिति विग्रहः, यथैतानि क्रमेणेषबहुबहुतरबहुतममाधुर्यवन्ति तथा ये आचार्या ईषद्बहुबहुतरबहुतमोपशमादिगुणलक्षणमाधुर्यवन्तस्ते तत्समानतया व्यपदिश्यन्त इति, आत्मवैयावृत्त्यकरोऽलसो विसम्भोगिको वा परवैयावृत्यकरः स्वार्थनिरपेक्षः स्वपरवैयावृत्त्यकरः स्थविरकल्पिकः कोऽपि उभयनिवृत्तोऽनशनविशेषप्रतिपन्नकादिरिति, करोत्येवैको वैयावृत्त्यं निःस्पृहत्वात् १ प्रतीच्छत्येवान्य आचार्यत्वग्लानत्वादिना २ अन्यः करोति प्रतीच्छति च स्थविरविशेषः ३ उभयनिवृत्तस्तु जिनकल्पिकादिरिति ४, 'अट्ठकरें'त्ति अर्थान-हिताहितप्राप्तिपरिहारादीन राजादीनां दिग्यात्रादौ || तथोपदेशतः करोतीत्यर्थकर:-मन्त्री नैमित्तिको वा, स चार्थकरो नामैको न मानकरः, कथमहमनभ्यर्थितः कथयिष्यामीत्यवलेपवर्जितः, एवमितरे त्रयः, अत्र च व्यवहारभाष्यगाथा-"पुढापुट्ठो पढमो जत्ताइ हियाहियं परिकहेइ । तइओ
१ पृष्टोऽपृष्टो वा प्रथमो यात्रायां हिताहितं परिकथयति तृतीयः
For Personal & Private Use Only
Page #484
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥ २४१ ॥
पुट्ठो सेसा उ णिष्फला एव गच्छेवि ॥ १ ॥” इति गणस्य - साधुसमुदायस्यार्थान् - प्रयोजनानि करोतीति गणार्थकर :आहारादिभिरुपष्टम्भकः, न च मानकरोऽभ्यर्थनानपेक्षत्वात् एवं त्रयोऽन्ये, उक्तं च – “आहारउवहिसयणाइएहिं गच्छस्सुवग्गहं कुणइ । बीओ न जाइ माणं दोन्निवि तइओ न उ चउत्थो ॥ १ ॥” इति, अथवा 'नो माणकरो' ति गच्छार्थकरोऽहमिति न माद्यतीति । अनन्तरं गणस्यार्थ उक्तः, स च सङ्ग्रहोऽत आह- 'गणसंगहकरे' त्ति गणस्याहारादिना ज्ञानादिना च सङ्ग्रहं करोतीति गणसङ्ग्रहकरः, शेषं तथैव, उक्तं च – “सो पुण गच्छस्सऽट्टो उ संगहो तत्थ संगहो दुविहो । दव्वे भावे नियमाउ होंति आहारणाणादी ॥ १ ॥ " आहारोपधिशय्याज्ञानादीनीत्यर्थः, न माद्यति, गणस्यानवद्यसाधुसामाचारीप्रवर्त्तनेन वादिधर्मकथिनैमित्तिकविद्यासिद्धत्वादिना वा शोभाकरणशीलो गणशोभाकरो, नो मानकरोऽभ्यर्थनाऽनपेक्षितया मदाभावेन वा, गणस्य यथायोगं प्रायश्चित्तदानादिना शोधिं-शुद्धिं करोतीति गणशोधिकरः, अथवा शङ्किते भक्तादौ सति गृहिकुले गत्वाऽनभ्यर्थितो भक्तशुद्धिं करोति यः स प्रथमः, यस्तु मानान्न गच्छति सद्वितीयः, यस्त्वभ्यर्थितो गच्छति स तृतीयः, यस्तु नाभ्यर्थनापेक्षी नापि तत्र गन्ता स चतुर्थ इति, रूपं - साधुनेपथ्यं जहाति -त्यजति कारणवशात् न धर्म- चारित्रलक्षणं बोटिकमध्यस्थितमुनिवत्, अन्यस्तु धर्म न रूपं निह्नववत्, उभयमपि उत्पन्नजितवत्, नोभयं सुसाधुवत्, धर्मं त्यजत्येको जिनाज्ञारूपं न गणसंस्थितिं स्वगच्छकृतां मर्यादां, इह
१ पृष्टः शेषौ तु निष्फलौ एवं गच्छेऽपि ॥ १ ॥ २ आहारोपधिशयनादिकैर्गच्छस्योपग्रहं करोति द्वितीयो न मानं याति तृतीयो द्वावपि न तु चतुर्थ इति ॥ १ ॥ ३ स गच्छस्यार्थः पुनः संग्रहस्तु तत्र संग्रहो द्विविधः द्रव्ये भावे नियमाद् भवन्ति आहारादयो ज्ञानादयश्च ॥ १ ॥
For Personal & Private Use Only
४ स्थाना० उद्देशः ३ यानयुग्य
सारथिप्रभृतिचतु०
सू० ३२०
॥ २४१ ॥
Page #485
--------------------------------------------------------------------------
________________
छगरस
वन सुखेन
5554555575453
कैश्चिदाचायः तीर्थकरानुपदेशेन संस्थितिः कृता यथा-नास्माभिर्महाकल्पाद्यतिशयश्रुतमन्यगणसत्काय देयमिति, एवं च योऽन्यगणसत्काय न तद्ददाविति स धर्म त्यजति न गणस्थिति, जिनाज्ञाननुपालनात्, तीर्थकरोपदेशो ह्येवं-सर्वेभ्यो योग्येभ्यः श्रुतं दातव्यमिति प्रथमो, यस्तु ददाति स द्वितीयः, यस्त्वयोग्येभ्यः तद्ददाति स तृतीयः, यस्तु श्रुताव्यवच्छेदार्थ तदव्यवच्छेदसमर्थस्य परशिष्यस्य स्वकीयदिग्बन्धं कृत्वा श्रुतं ददाति तेन न धर्मो नापि गणसंस्थितिस्त्यक्तेति स चतुर्थ इति, उक्तं च-“सयमेव दिसाबंधं काऊण पडिच्छगस्स जो देइ । उभयमवलंबमाणं कामं तु तयंपि पूएमो ॥१॥"त्ति, प्रियो धर्मों यस्य तत्र प्रीतिभावेन सुखेन च प्रतिपत्तेः स प्रियधा न च दृढो धर्मो यस्य, आपद्यपि | तत्परिणामाविचलनात् , अक्षोभत्वादित्यर्थः स दृढधम्र्मेति, उक्तं च-"देसविहवेयावच्चे अन्नतरे खिप्पमुजम कुणति । | अच्चतमणेव्वाणिं धिइविरियकिसो पढमभंगो ॥१॥" अन्यस्तु दृढधर्मा अङ्गीकृतापरित्यागात् न तु प्रियधर्मा क|प्टेन धर्मप्रतिपत्तेः, इतरौ सुज्ञानौ, उक्तं च-“दुक्खेण उगाहिजइ बीओ गहियं तु नेइ जा तीरं। उभयं तो कल्लाणो तइओ चरिमो उ पडिकुट्ठो ॥१॥” इति, आचार्यसूत्रचतुर्थभने यो न प्रव्राजनया न चोत्थापनयाचार्यः स क इत्याह -धर्माचार्य इति, प्रतिबोधक इत्यर्थः, आह च-"धुम्मो जेणुवइट्ठो सो धम्मगुरू गिही व समणो वा । कोवि तिहिं
१ खयमेव दिग्बंधं कृत्वा प्रतीच्छकाय यो ददाति (श्रुतं) तमप्युभयमवलंबयंतं प्रकामं पूजयामः ॥१॥ २ दशविधवैयावृत्त्येष्वन्यतरस्मिन् क्षिप्रमुद्यम करोति अत्यन्तमविश्रान्तं धृतिवीर्यक्रशः प्रथमभंगः ॥१॥ ३ दुःखेनोद्ग्राह्यते द्वितीयो गृहीतं तु नयति पार तृतीय उभयमतः कल्याणश्चरमस्तु प्रतिकुष्टः ॥१॥ ४ येन धर्म उपदिष्टः स धर्मगुरुः गृही श्रमणो वा कोऽपि त्रिभिः.
आदित्य
For Personal & Private Use Only
Page #486
--------------------------------------------------------------------------
________________
श्रीस्थाना
गसूत्रवृत्तिः
॥२४२॥
संपंउत्तो दोहिवि एकेकगेणेव ॥१॥" इति, त्रिभिरिति-प्रव्राजनोत्थापनाधर्माचार्यत्वैरिति, उद्देशनम्-अङ्गादेः पठनेऽधिकारित्वकरणं तत्र तेन वाऽऽचार्यों-गुरुः उद्देशनाचार्यः, उभयशून्यः को भवतीत्याह-धर्माचार्य इति, अन्तेगुरोः समीपे वस्तु शीलमस्यान्तेवासी-शिष्यः प्रव्राजनया-दीक्षया अन्तेवासी प्रव्राजनान्तेवासी दीक्षित इत्यर्थः, उपस्थापनान्तेवासी महाव्रतारोपणतः शिष्य इति, चतुर्थभङ्गकस्थः क इत्याह-धर्मान्तेवासी धर्मप्रतिबोधनतः शिष्यः, धार्थितयोपसम्पन्नो वेत्यर्थः, यो नोद्देशनान्तेवासी न वाचनान्तेवासीति चतुर्थः, स क इत्याह-धर्मान्तेवासीति, निर्गता बाह्याभ्यन्तरग्रन्थान्निग्रन्थाः-साधवो, रत्नानि भावतो ज्ञानादीनि तैर्व्यवहरतीति रात्निकः पर्यायज्येष्ठ इत्यर्थः श्रमणो-निर्ग्रन्थो महान्ति-गुरूणि स्थित्यादिभिस्तथाविधप्रमादाद्यभिव्यङ्गयानि कर्माणि यस्य स महाका,, महती क्रिया-कायिक्यादिका कर्मबन्धहेतुर्यस्य स महाक्रियः, न आतापयति-आतापनां शीतादिसहनरूपां करोतीत्यनातापी मन्दश्रद्धत्वादिति, अत एवासमितः समितिभिः, स चैवंभूतो धर्मस्यानाराधको भवतीत्येका, अन्यस्तु पर्यायज्येष्ठ एवाल्पका-लघुकर्मा अल्पक्रिय इति द्वितीयः, अन्यस्तु अवमो-लघुः पर्यायेण रात्निको अवमरालिकः, एवं निर्ग्रन्थिकाश्रमणोपासकश्रमणोपासिकासूत्राणि 'चत्तारि गम'त्ति त्रिष्वपि सूत्रेषु चत्वार आलापका भवन्तीति ॥
चत्तारि समणोवासगा पं० २०-अम्मापितिसमाणे भातिसमाणे मित्तसमाणे सवत्तिसमाणे, चत्तारि समणोवासगा पं० तं०-अद्दागसमाणे पडागसमाणे खाणुसमाणे खरकंटयसमाणे ४ (सू० ३२१) समणस्स णं भगवतो महावीरस्स १ संयुक्तः द्वाभ्यामेकैकेन वा (प्रव्राजकादयः)॥१॥
| उद्देशः३ यानयुग्यसारथिप्रभृतिचतु. सू० ३२० | मातापित्रादिसमाः श्रावका सू० ३२१
॥२४२॥
dain Education International
For Personal & Private Use Only
Page #487
--------------------------------------------------------------------------
________________
समणोवासगाणं सोधम्मकप्पे अरुणाभे विमाणे चत्तारि पलिओवमाई ठिती पन्नत्ता (सू० ३२२) चउहिं ठाणेहिं अहुणोववन्ने देवे देवलोगेसु इच्छेज्जा माणुसं लोग हव्वमागच्छित्तते णो चेव णं संचातेति हव्वमागच्छित्तते, तं०-अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते गिद्धे गढिते अझोववन्ने से णं माणुस्सए कामभोगे नो आढाइ नो परियाणाति णो अटुं बंधइ णो णिताणं पगरेति णो ठितिपगप्पं पगरेति १, अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु मुच्छिते ३ तस्स णं माणुस्सते पेमे वोच्छिन्ने दिव्वे संकेते भवति २, अहुणोववन्ने देवे देवलोएसु दिव्वेसु कामभोगेसु मुच्छिते ४ तस्स णं एवं भवति–इण्हि गच्छं मुहुत्तेणं गच्छं, तेणं कालेणमप्पाउया मणुस्सा कालधम्मुणा संजुत्ता भवंति, ३, अहुणोववन्ने देवे देवलोएसु दिव्वेसु कामभोगेसु मुच्छिते ४ तस्स णं माणुस्सए गंधे पडिकूले पडिलोमे तावि भवति, उडुपिय णं माणुस्सए गंधे जाव चत्तारि पंच जोयणसताई हव्वमागच्छति १, इच्छेतेहिं चउहिं ठाणेहिं अहुणोववण्णे देवे देवलोएसु इच्छेजा माणुसं लोगं हव्वमागच्छित्तए णो चेव णं संचातेति हव्वमागच्छित्तए । चउहिं ठाणेहिं अहुणोववन्ने देवे देवलोए इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तते संचाएइ हव्वमागच्छित्तए तं०-अहुणोववन्ने देवे देवलोगेसु दिव्वेसु कामभोगेसु अमुच्छिते जाव अणझोववन्ने, तस्स णं एवं भवति-अस्थि खलु मम माणुस्सए भवे आयरितेति वा उवज्झाएति वा पवत्तीति वा थेरेति वा गणीति वा गणधरेति वा गणावच्छेएति वा जेसिं पभावेणं मए इमा एतारूवा दिव्वा देविडी दिव्वा देवजुत्ती लद्धा पत्ता अभिसमन्नागया, तं गच्छामि णं ते भगवंते वदामि जाव पज्जवासामि, १, अहुणोववन्ने देवे देवलोएसु जाव अणज्झोववन्ने तस्स णमेवं भवति–एस णं माणुस्सए भवे णाणीति
SRIGANGANAGAR
For Personal & Private Use Only
Page #488
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ २४३ ॥
वा तवस्सीति वा अइदुक्कर २कारते, तं गच्छामि णं ते भगवंते वंदामि जाव पज्जुवासामि २, अहुणोववन्ने देवे देवलो - एसु जाव अणज्झोववन्ने तस्स णमेवं भवति — अत्थि णं मम माणुस्सए भवे माताति वा जाव सुण्हाति वा, तं गच्छामि णं तेसिमंतितं पाउब्भवामि पासंतु ता मे इममेतारूवं दिव्वं देविडिं दिव्वं देवजुत्तिं लद्धं पत्तं अभिसमन्नागतं ३, अहुणोववन्ने देवे देवलोगेसु जाव अणज्झोववन्ने तस्स णमेवं भवति — अस्थि णं मम माणुस्सए भवे मित्तेति वा, सहीति वा सुहीति वा सहाएति वा संगपति वा, तेसिं च णं अम्हे अन्नमन्नस्स संगारे पडिसुते भवति, जो मे पुवि चयति से संबोतव्वे, इश्वेतेहिं जाव संचातेति हव्वमागच्छित्तते ४ । ( सू० ३२३ )
'अम्मापि समाणे ' मातापितृसमानः, उपचारं विना साधुषु एकान्तेनैव वत्सलत्वात्, भ्रातृसमानः अल्पतरप्रेमत्वात् तत्त्वविचारादौ निष्ठुरवचनादप्रीतेः तथाविधप्रयोजने त्वत्यन्तवत्सलत्वाच्चेति, मित्रसमानः सोपचारवचनादिना प्रीतिक्षतेः, तत्क्षतौ चापद्यप्युपेक्षकत्वादिति । समानः - साधारणः पतिरस्याः सपली, यथा सा सपल्या ईर्ष्याविशादपराधान् वीक्षते एवं यः साधुषु दूषणदर्शनतत्परोऽनुपकारी च स सपलीसमानोऽभिधीयत इति, 'अद्दाग'त्ति आदर्शसमानो यो हि साधुभिः प्रज्ञाप्यमानानुत्सर्गापवादादीनागमिकान् भावान् यथावत्प्रतिपद्यते सन्निहितार्थानादर्शकवत् स आदर्शसमानः, यस्यानवस्थितो बोधो विचित्रदेशनावायुना सर्वतोऽपहियमाणत्वात् पताकेव स पताकासमान इति, यस्तु कुतोऽपि कदाग्रहान्न गीतार्थदेशनया चाल्यते सोऽनमनस्वभावबोधत्वेनाप्रज्ञापनीयः स्थाणुसमान इति, यस्तु प्रज्ञाप्यमानो न केवलं स्वाग्रहान्न चलति अपि तु प्रज्ञापकं दुर्वचनकण्टकैर्विध्यति स खरकण्टकसमानः, खरा
For Personal & Private Use Only
४ स्थाना० उद्देशः ३ वीरश्राव
कदेवत्वं
सू० ३२२ देवागमा
नागमका
रणानि
सू० ३२३
॥ २४३ ॥
Page #489
--------------------------------------------------------------------------
________________
निरन्तरा निष्ठुरा वा कण्टा:-कण्टका यस्मिंस्तत् खरकण्ट-बुब्बूलादिडालं खरणमिति लोके यदुच्यते तच्च विलग्नं चीवरं न केवलमविनाशितं न मुञ्चत्यपि तु तद्विमोचकं पुरुषादिकं हस्तादिषु कण्टकैः विध्यतीति, अथवा खरण्टयति-लेपवन्तं करोति यत् तत्खरण्टम्-अशुच्यादि तत्समानो, यो हि कुबोधापनयनप्रवृत्तं संसर्गमात्रादेव दूषणवन्तं करोति, कुबोधकुशीलतादुष्प्रसिद्धिजनकत्वेनोत्सूत्रप्ररूपकोऽयमित्यसदृषणोद्भावकत्वेन वेति । श्रमणोपासकाधिकारादिदमाह-समणस्सेत्यादि कण्ठ्यं, नवरं, श्रमणोपासकानामानन्दादीनामुपासकदशाभिहितानामिति । देवाधिकारादेवेदमाह|'चउहीं'त्यादि, त्रिस्थानके तृतीयोद्देशके प्रायो व्याख्यातमेवेदं, तथापि किञ्चिदुच्यते, चउहिं ठाणेहिं नो संचाएइत्ति सम्बन्धः, तथा देवलोकेषु देवमध्ये इत्यर्थः, हव्वं-शीघं, संचाएइत्ति-शक्नोति, कामभोगेषु-मनोज्ञशब्दादिषु मूछित इव मूच्छितो-मूढस्तत्स्वरूपस्यानित्यत्वादेविबोधाक्षमत्वात् गृद्धः-तदाकाङ्क्षावान् अतृप्त इत्यर्थः प्रथित एव अथितस्तद्विषयस्नेहरज्जुभिस्संदर्भित इत्यर्थः, अध्युपपन्नः अत्यन्तं तन्मना इत्यर्थः, नाद्रियते-न तेष्वादरवान् भवति, न परिजानाति-एतेऽपि वस्तुभूता इत्येवं न मन्यते, तथा तेष्विति गम्यते नो अर्थ बनाति-एतैरिदं प्रयोजनमिति निश्चयं|8 करोति, तथा नो तेषु निदानं प्रकरोति-एते मे भूयासुरित्येवमिति, तथा नो तेषु स्थितिप्रकल्पम्-अवस्थानविकल्पनमेतेष्वहं तिष्ठामि एते वा मम तिष्ठन्तु-स्थिरा भवन्त्वित्येवंरूपं स्थित्या वा-मर्यादया प्रकृष्टः कल्पः-आचारः स्थितिप्रकल्पस्तं प्रकरोति-कर्तुमारभते, प्रशब्दस्यादिकर्मार्थत्वादिति, एवं दिव्यविषयप्रसक्तिरेक कारणं, तथा यतोऽसावधुनोत्पन्नो देवः कामेषु मूछितादिविशेषणोऽतस्तस्य मानुष्यकमित्यादि इति दिव्यप्रेमसङ्क्रान्तिः द्वितीय, तथाऽसौ देवो यतो भो
For Personal & Private Use Only
marijainelibrary.org
Page #490
--------------------------------------------------------------------------
________________
श्रीस्थानाबसूत्रवृत्तिः
॥२४४॥
FACANCCAS
| गेषु मूच्छितादिविशेषणो भवति ततस्तत्प्रतिबन्धात् 'तस्स ण'मित्यादि इति देवकार्यायत्ततया मनुष्यकार्यानायत्तत्वं तृ- ४ स्थाना.
तीयम् , तथा दिव्यभोगमूच्छितादिविशेषणात्तस्य मनुष्याणामयं मानुष्यः स एव मानुष्यको गन्धः प्रतिकूलो-दिव्यगन्ध-15 उद्देशः ३ |विपरीतवृत्तिः प्रतिलोमश्चापि इन्द्रियमनसोरनाहादकत्वाद् , एकार्थों वैतौ अत्यन्तामनोज्ञताप्रतिपादनायोक्ताविति, या-1 देवागमावदिति परिमाणार्थः, 'चत्तारि पंचेति विकल्पदर्शनार्थ कदाचित् भरतादिष्वेकान्तसुषमादौ चत्वार्येवान्यदा तु पञ्चापि, नागमकामनुष्यपञ्चेन्द्रियतिरश्चां बहुत्वेनौदारिकशरीराणां तदवयवतन्मलानां च बहुत्वेन दुरभिगन्धप्राचुर्यादिति, आगच्छति मनु- रणानि प्यक्षेत्रादाजिगमिषु देवं प्रतीति, इदं च मनुष्यक्षेत्रस्याशुभस्वरूपत्वमेवोक्तं, न च देवोऽन्यो वा नवभ्यो योजनेभ्यः परतः सू०३२३ | आगतं गन्धं जानातीति, अथवा अत एव वचनात् यदिन्द्रियविषयप्रमाणमुक्तं तदौदारिकशरीरेन्द्रियापेक्षयैव सम्भाव्यते, कथमन्यथा विमानेषु योजनलक्षादिप्रमाणेषु दूरस्थिता देवा घण्टाशब्दं शृणुयुर्यदि परं प्रतिशब्दद्वारेणान्यथा वेति नरभवाशुभत्वं चतुर्थमनागमनकारणमिति, शेषं निगमनम् , आगमनकारणानि प्रायः प्राग्वत् तथापि किञ्चिदुच्यते, कामभोगेष्वमूच्छितादिविशेषणो यो देवस्तस्य 'एव'मिति एवंभूतं मनो भवति यदुत अस्ति मे, किन्तदित्याह| आचार्य इति वा आचार्य एतद्वास्ति इतिः-उपप्रदर्शने वा विकल्प एवमुत्तरत्रापि क्वचिदितिशब्दो न दृश्यते तत्र तु सूत्रं सुगममेवेति, इह च आचार्यः-प्रतिबोधकप्रव्राजकादिरनुयोगाचार्यो वा उपाध्यायः-सूत्रदाता प्रवर्तयति साधूनाचार्योपदिष्टेषु वैयावृत्त्यादिष्विति प्रवत्ती, प्रवर्त्तिव्यापारितान् साधून संयमयोगेषु सीदतः स्थिरीकरोति स्थविरो, गणो
H ॥२४४॥ ऽस्यास्तीति गणी-गणाचार्यः गणधरो-जिनशिष्यविशेषः आर्यिकाप्रतिजागरको वा साधुविशेषः समयप्रसिद्धः, गणस्या
dain Education International
For Personal & Private Use Only
Page #491
--------------------------------------------------------------------------
________________
४ वच्छेदो-देशोऽस्यास्तीति गणावच्छेदकः, यो हितं गृहीत्वा गच्छावष्टम्भायैवोपधिमार्गणादिनिमित्तं विहरत, 'इम'त्ति द इयं प्रत्यक्षासन्ना, एतदेव रूपं यस्या न कालान्तरादावपि रूपान्तरभाक् सा तथा, दिव्या-स्वर्गसम्भवा प्रधाना वा
देवर्द्धिः-विमानरत्नादिका द्युतिःशरीरादिसम्भवा युतिर्वा-युक्तिरिष्टपरिवारादिसंयोगलक्षणा लब्धा-उपार्जिता जन्मान्तरे
प्राप्ता-इदानीमुपनता अभिसमन्वागता-भोग्यावस्थां गता, तंति तस्मात्तान् भगवतः पूज्यान वन्दे स्तुतिभिः, नमतस्यामि प्रणामेन सत्करोमि आदरकरणेन वस्त्रादिना वा सन्मानयाम्युचितप्रतिपत्त्या कल्याणं मङ्गलं दैवतं चैत्यमिति-4 |बुद्ध्या पर्युपासे-सेवामीत्येकम् , तथा ज्ञानी श्रुतज्ञानादिनेत्यादि द्वितीय, तथा 'भाया इ वा भजा इ वा भइणी इ वा
पुत्ता इ वा धूया इ वेति यावच्छब्दाक्षेपः, स्नुषा-पुत्रभार्या 'तं' तस्मात्तेषामन्तिक-समीपं प्रादुर्भवामि-प्रकटीभवामि 'ता' तावत् 'में मम 'इमें' इति पाठान्तर इति तृतीयं, तथा मित्रं-पश्चात्स्नेहवत् सखा-बालवयस्यः सुहृत्-सज्जनो हितैषी सहायः-सहचरस्तदेककार्यप्रवृत्तो वा सङ्गतं विद्यते यस्यासौ साङ्गतिकः-परिचितस्तेषां, 'अम्हे'त्ति अस्माभिः 'अन्नमन्नस्स'त्ति अन्योऽन्यं 'संगारे'त्ति सङ्केतः प्रतिश्रुतः-अभ्युपगतो भवति स्मेति, जे मो'(मे)त्ति योऽस्माकं पूर्व च्यवते देवलोकात् स सम्बोधयितव्य इति चतुर्थ, इदश्च मनुष्यभवे कृतसङ्केतयोरेकस्य पूर्वलक्षादिजीविषु भवनपत्यादि
त्पद्य च्युत्वा च नरतयोत्पन्नस्यान्यः पूर्वलक्षादि जीवित्वा सौधर्मादिषूत्पद्य सम्बोधनार्थ यदेहागच्छति तदाऽवसेयमिति, | इत्येतेरित्यादि निगमनमिति । अनन्तरं देवागम उक्तस्तत्र तत्कृतोद्योतो भवतीति तद्विपक्षमन्धकारं लोके आह
चाहिं ठाणेहिं लोगंधगारे सिया, तं०-अरहतेहिं वोच्छिज्जमाणेहिं अरहंतपन्नत्ते धम्मे वोच्छिज्जमाणे पुव्वगते वोच्छि
For Personal & Private Use Only
Page #492
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
४ स्थाना० उद्देशः३ लोकान्धकारादिः सू० ३२४
॥२४५॥
जमाणे जायतेते वोच्छिजमाणे, चउहिं ठाणेहिं लोउज्जोते सिता, तं०-अरहंतेहिं जायमाणेहिं अरहंतेहिं पव्वतमाणेहिं अरहंताणं णाणुप्पयमहिमासु अरहंताणं परिनिव्वाणमहिमासु ४, एवं देवंधगारे देवुजोते देवसन्निवाते देवुकलिताते देवकहकहते, चउहिं ठाणेहिं देविंदा माणुस्सं लोगं हव्वमागच्छंति एवं जहा तिठाणे जाव लोगंतिता देवा माणुस्सं
लोग हव्वमागच्छेजा, तं०-अरहंतेहिं जायमाणेहिं जाव अरिहंताणं परिनिव्वाणमहिमासु (सू० ३२४) 'चउही'त्यादि व्यक्तं, किन्तु लोकेऽन्धकार-तमिस्रं द्रव्यतो भावतश्च यत्र यद् स्यात् , सम्भाव्यते ह्यहंदादिव्यवच्छेदे द्रव्यतोऽन्धकार, उत्सातरूपत्वात् तस्य, छत्रभङ्गादौ रजउद्घातादिवदिति, वह्निव्यवच्छेदेऽन्धकारं द्रव्यत एव, तथास्वभावात् दीपादेरभावाद्वा, भावतोऽपि वा, एकान्तदुष्षमादावागमादेरभावादिति । पूर्व देवागम उक्तः, अतो देवाधिकारवन्तमादुःखशय्यासूत्रात् सूत्रप्रपञ्चमाह-चउहीं'त्यादि, सुगमश्चायं, नवरं लोकोद्योतश्चतुर्वपि स्थानेषु देवागमात् , जन्मादित्रये तु स्वरूपेणापि, एवमिति यथा लोकान्धकार तथा देवान्धकारमपि चतुर्भिः स्थानैः, देवस्थानेष्वपि ह्यहंदादिव्यवच्छेदकाले वस्तुमाहात्म्यात् क्षणमन्धकारं भवतीति, एवं देवोद्योतोऽहतां जन्मादिष्विति, देवस-1 |न्निपातोः-देवसमवाय एवमेव देवोत्कलिका-देवलहरिः, एवमेव देवकहकहेत्ति-देवप्रमोदकलकलः, एवमेव देवेन्द्रा मनुष्यलोकमागच्छेयुः अर्हतां जन्मादिष्वेवेति यथा त्रिस्थानके प्रथमोद्देशके तथा देवेन्द्रागमनादीनि लोकान्तिकसूत्रावसानानि वाच्यानि, केवलमिह परिनिर्वाणमहिमास्विति चतुर्थमिति । पूर्वमहतां जन्मादिव्यतिकरेण देवागम उक्तः, अधुना अर्हतामेव प्रवचनार्थे दुःस्थितस्य साधोः दुःखशय्या इतरस्येतरा भवन्तीति सूत्रद्वयेनाह
॥२४५॥
dain Education International
For Personal & Private Use Only
Page #493
--------------------------------------------------------------------------
________________
चत्तारि दुहसेज्जाओ पं० तं० तत्थ खलु इमा पढमा दुहसेज्जा तं०-से णं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते निग्गंथे पावयणे संकिते कंखिते वितिगिच्छिते भेयसमावन्ने कलुससमावन्ने निग्गंथं पावयणं णो सद्दहति णो पत्तियति णो रोएइ, मिग्गंथं पावयणं असद्दहमाणे अपत्तितमाणे अरोएमाणे मणं उच्चावतं नियच्छति विणिघातमावज्जति पढमा दुहसेज्जा १, अहावरा दोच्चा दुहसेज्जा से णं मुंडे भवित्ता अगारातो जाव पव्वतिते सएणं लाभेणं णो तुस्सति परस्स लाभमासाएति पीहेति पत्थेति अभिलसति परस्स लाभमासाएमाणे जाव अमिलसमाणे मणं उच्चावयं नियच्छइ विणिघात मावज्जति दोचा दुहसेज्जा २, अहावरा तच्चा दुहसेज्जा से णं मुंडे भवित्ता जाव पव्वइए दिव्वे माणुस कामभोगे आसाएइ जाव अभिलसति दिव्वमाणुस्सर कामभोगे आसाएमाणे जाव अमिलसमाणे मणं उच्चावयं नियच्छति विणिघातमावज्जति तच्चा दुहसेज्जा ३, अहावरा चउत्था दुहसेज्जा-से णं मुंडे जाव पव्वइए तस्स णमेवं भवति जया णं अमगारवासमावसामि तदा णमहं संवाहणपरिमद्दणगातब्भंगगातुच्छोलणाई लभामि जप्पमिदं च णं अहं मुंडे जाव पव्वतिते तप्पमिदं च णं अहं संवाहण जाव गातुच्छोलणाई णो लभामि, से णं संवाहण जाव गातुच्छोलाई आसाएति जाव अमिलसति से णं संबाहण जाव गातुच्छोलणाई आसाएमाणे जाव मणं उच्चावतं नियच्छति विणिघायमावज्जति चउत्था दुहसेज्जा ४ । चत्तारि सुहसेज्जाओ पं० तं० – तत्थ खलु इमा पढमा सुहसेज्जा, सेणं मुंडे भवित्ता अगारातो अणगारियं पव्वतिए निग्गंथे पावयणे निस्संकिते णिकंखिते निव्वितिगिच्छिए नो भेदसमा
For Personal & Private Use Only
Page #494
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ २४६ ॥
वने नो कलुससमावन्ने निग्गंथं पावयणं सदहइ पत्तीयइ रोतेति निग्गंथं पावयणं सद्दहमाणे पत्तितमाणे रोएमाणे नो मणं उच्चावतं नियच्छति णो विणिघातमावज्जति पढमा सुहसेज्जा १, अहावरा दोच्चा सुहसेज्जा, से णं मुंडे जाव पव्वतिते सतेणं लाभेणं तुस्सति परस्स लाभं णो आसाएति णो पीछेति णो पत्थेइ णो अभिलसति परस्स लाभमणासाएमाणे जाव अणभिलसमाणे नो मणं उच्चावतं नियच्छति णो विणिघातमावज्जति, दोचा सुहसेज्जा २, अहावरा तथा सुहसेज्जा - सेणं मुंडे जाव पव्वइए दिव्वमाणुस्सए कामभोगे णो आसाएति जाव नो अभिलसति दिव्वमाणुस्सर कामभोगे अणासाएमाणे जाव अणभिलसमाणे नो मणं उच्चावतं नियच्छति णो विणिघातमावज्जति तथा सुहसेज्जा ३, अहावरा उत्था सुहसेज्जा — सेणं मुंडे जाव पव्वतिते तस्स णं एवं भवति — जइ ताव अरहंता भगवंतो हट्ठा आरोग्गा बलिया कल्लसरीरा अन्नयराई ओरालाई कल्लाणाई बिउलाई पयताई पग्गहिताई महाणुभागाई कम्मक्खयकारणाई तवोकम्माई पडिवज्जंति किमंग पुण अहं अब्भोवगमिओवक्कमियं वेयणं नो सम्मं सहामि खमामि तितिक्खेमि अहिया सेमि ममं चणं अभोवगमिओवक्कमियं सम्मम सहमाणस्स अक्खममाणस्स अतितिक्खमाणस्स अणहियासेमाणस्स किं मन्ने कजति ?, एगंतसो मे पावे कम्मे कज्जति, ममं च णं अब्भोवगमिओ जाव सम्मं सहमाणस्स जाव अहियासेमाणस्स किं मन्नेजति ?, एगंतसो मे निज्जरा कज्जति, चउत्था सुहसेज्जा ४ । ( सू० ३२५ ) चत्तारि अवायणिज्जा, पं० तं०अविणीए वीगईपडिबद्धे अविओसवितपाहुडे माई । चत्तारि वातणिज्जा पं० तं० – विणीते अविगतीपडिबद्धे वितोसवितपाहुडे अमाती (सू० ३२६ )
For Personal & Private Use Only
*
४ स्थाना०
उद्देशः ३
दुःखसुख
शय्याः
सू० ३२५ वाचनी
यावाच
नीयाः
सू० ३२६
॥ २४६ ॥
Page #495
--------------------------------------------------------------------------
________________
मा दुःखदाः शय्या दुःखशम्यान र कामाशंसन ३ स्नानादि प्रवचने' शासने ।
SAUSAASAASAARISH SRAIGAA **
। 'चत्तारी'त्यादि, चतस्रः-चतुःसङ्ख्या दुःखदाः शय्या दुःखशय्याः, ताश्च द्रव्यतोऽतथाविधखट्रादिरूपाः भावतस्तु दुःस्थचित्ततया दुःश्रमणतास्वभावाः प्रवचनाश्रद्धान १ परलाभप्रार्थन २ कामाशंसन ३ स्नानादिप्रार्थन ४ विशेषिताः। प्रज्ञप्ताः, 'तत्रेति तासु मध्ये 'सें' इति स कश्चित् गुरुका अथार्थो वा अयं स च वाक्योपक्षेपे 'प्रवचने' शासने दीर्घत्वञ्च प्रकटादित्वादिति शङ्कितः-एकभावविषयसंशययुक्तः काशितो-मतान्तरमपि साध्वितिबुद्धिः विचिकित्सितःफलं प्रति शङ्कावान् भेदसमापन्नो-बुद्धिद्वैधीभावापन्न एवमिदं सर्व जिनशासनोक्तमन्यथा वेति कलुषसमापन्नो-नैतदेवमिति विपर्यस्त इति, न श्रद्धते-सामान्येनैवमिदमिति नो प्रत्येति-प्रतिपद्यते प्रीतिद्वारेण नो रोचयति-अभिलापातिरेकेणासेवनाभिमुखतयेति, मनः-चित्तमुच्चावचम्-असमञ्जसं निर्गच्छति-याति करोतीत्यर्थः, ततो विनिघात-धर्मभ्रशं संसारं वा आपद्यते, एवमसौ श्रामण्यशय्यायां दुःखमास्त इत्येका, तथा स्वकेन-स्वकीयेन लभ्यते लम्भनं वेति लाभः-अन्नादे रत्नादेर्वा तेन आशां करोतीत्याशयति स नूनं मे दास्यतीत्येवमिति आस्वादयति वा-लभते चेत् भुङ्क
एव स्पृहयति-वाञ्छयति प्रार्थयति-याचते अभिलषति-लब्धेऽप्यधिकतरं वाञ्छतीत्यर्थः, शेषमुक्तार्थमेवमप्यसौ दुः४ खमास्त इति द्वितीया, तृतीया कण्ठ्या, अगारवासो-गृहवासस्तमावसामि-तत्र वर्ते सम्बाधनं-शरीरस्यास्थिसुखत्वा
दिना नैपुण्येन मईनविशेषः परिमर्दनं तु-पिष्टादेर्मलनमात्रं परिशब्दस्य धात्वर्थमात्रवृत्तित्वात् गात्राभ्यङ्गः-तैलादिनानम्रक्षणं गात्रोत्क्षालनम्-अङ्गधावनमेतानि लभे न कश्चित् निषेधयतीति, शेष कण्ठ्यमिति चतुर्थी ॥ दुःखशय्याविपरीताः सुखशय्याःप्रागिवावगम्याः, नवरं-'हह'त्ति-शोकाभावेन हृष्टा इव हृष्टा अरोगा-ज्वरादिवर्जिताः बलिकाः-पाणवन्तः
dain Education International
For Personal & Private Use Only
Page #496
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥२४७॥
85% 25-%A5
कल्पशरीराः-पटुशरीरा अन्यतराणि-अनशनादीनां मध्ये एकतराणि उदाराणि-आशंसादोषरहिततयोदारचित्तयुक्तानि कल्याणानि मङ्गलस्वरूपत्वात् विपुलानि बहुदिनत्वात् प्रयतानि प्रकृष्टसंयमयुक्तत्वात् प्रगृहीतानि आदरप्रतिपन्नत्वात् महानुभागानि अचिन्त्यशक्तियुक्तत्वात् (समृद्धाने) ऋद्धिविशेषकारणत्वात् कर्मक्षयकारणानि मोक्षसाधकत्वात् तपःकर्माणितपः-क्रियाःप्रतिपद्यन्ते-आश्रयन्ति, 'किमंग पुण'त्ति किं प्रश्ने अङ्गत्यात्मामन्त्रणेऽलङ्कारे वा 'पुनरिति पूर्वोक्तार्थवैलक्षण्यदर्शने शिरोलोचब्रह्मचर्यादीनामभ्युपगमे भवा आभ्युपगमिकी उपक्रम्यतेऽनेनायुरित्युपक्रमो-ज्वरातीसारादिस्तत्र भवा या सौपक्रमिकी सा चासौ सा चेति आभ्युपगमिकौपक्रमिकी तां वेदनां-दुःखं सहामि तदुत्पत्तावभिमुखतया, अस्ति च सहिरवैमुख्यार्थे यथाऽसौ भटस्तं भटं सहते, तस्मान्न भज्यत इति भावः, क्षमे आत्मनि परे वाऽविकोपतया तितिक्षामि अदैन्यतया अध्यासयामि सौष्ठवातिरेकेण तत्रैव वेदनायामवस्थानं करोमीत्यर्थः, एकार्था वैते शब्दाः, कि 'मन्ने'त्ति |मन्ये निपातो वितर्कार्थः क्रियते-भवतीत्यर्थः, 'एगंतसो'त्ति एकान्तेन सर्वथेत्यर्थ इति ॥ एते च दुःखसुखशय्यावन्तो निर्गुणसगुणाः अतस्तद्विशेषाणामेव वाचनीयावाचनीयत्वदर्शनाय सूत्रद्वयं, कण्ठ्यं, नवरं 'वीयइत्ति विकृतिः-क्षीरादिका 'अव्यवशमितप्राभृत' इति प्राभृतम्-अधिकरणकारी कोप इति । अनन्तरं वाचनीयावाचनीयाः पुरुषा उक्ता इति पुरुषा धिकारात् तद्विशेषप्रतिपादनपरं चतुर्भङ्गिकाप्रतिबद्धं सूत्रप्रबन्धमाह
चत्तारि पुरिसजाया पं० तं०-आतंभरे नाममेगे नो परंभरे परंभरे नाममेगे नो आतंभरे एगे आतंभरेवि परंभरेवि एगे नो आयंभरे नो परंभरे, चत्तारि पुरिसजाया पं० २०-दुग्गए नाममेगे दुग्गए दुग्गए नाममेगे सुग्गते सुग्गते
४ स्थाना० उद्देशः३ दुःखसुखशय्याः सू० ३२४ वाचनीयावाचनीया: सू० ३२५३२६
करजऊऊऊ55
॥२४७॥
For Personal & Private Use Only
www.janelibrary.org
Page #497
--------------------------------------------------------------------------
________________
नामगेमे दुग्गए सुग्गए नाममेगे सुग्गए, चत्तारि पुरिसजाया पं० तं०-दुग्गते नाममेगे दुव्वए दुग्गए नाममेगे सुव्वए सुग्गए नाममेगे दुव्वते सुग्गए नाममेगे सुव्वए ४, चत्तारि पुरिसजाया पं० तं०-दुग्गते नाममेगे दुप्पडितागंदे दुग्गते नाममेगे सुप्पडिताणंदे ४, चत्तारि पुरिसजाया पं० २०-दुग्गते नाममेगे दुग्गतिगामी दुग्गए नाममेगे सुग्गतिगामी ४, चत्तारि पुरिसजाया पं० तं०-दुग्गते नागमेंगे दुग्गतिं गते दुग्गते नाममेगे सुगतिं गते ४, चत्तारि पुरिसजाता पं० तं०-तमे नाममेगे तमे तमे नाममेगे जोती जोती णाममेगे तमे जोती णाममेगे जोती ४, चत्तारि पुरिसजाता पं० त०-तमे नाममेगे तमबले तमे नाममेगे जोतिबले जोती नाममेगे तमबले जोती नाममेगे जोतीबले, चत्तारि पुरिसजाता पं० सं०-तमे नाममेगे तमबलपलज्जणे तमे नाममेगे जोतीबलपलज्जणे ४, चत्तारि पुरिसजाता पं० २०-परिन्नायकम्मे नाममेगे नो परिन्नातसन्ने परिन्नातसन्ने णाममेगे णो परिन्नातकम्मे एगे परिन्नातकम्मेवि० ४, चत्तारि पुरिसजाता पं० तं०-परिन्नायकम्मे णाममेगे नो परिन्नातगिहावासे परिन्नायगिहावासे णामं एगे णो परिन्नातकम्मे ४, चत्तारि पुरिसजाता पं० तं०-परिण्णायसन्ने णाममेगे नो परिन्नातगिहावासे परिन्नातगिहावासे णाम एगे०४, चत्तारि पुरिसजाता पं० २०-इहत्थे णाममेगे नो परत्थे परत्थे नाममेगे नो इहत्थे ४, चत्तारि पुरिसजाता पं० तं०-एगेणं णाममेगे वडुति एगेणं हायति एगेणं णाममेगे वडुइ दोहिं हायति दोहिं णाममेगे वकृति एगेणं हातति एगे दोहिं नाममेगे वडुति दोहिं हायति, चत्तारि कंथका पं० सं०-आइन्ने नाममेगे आइन्ने आइन्ने नाममेगे खलुंके खलुंके नाममेगे आइन्ने खलुंके नाममेगे खलुके ४, एवामेव चत्तारि पुरिसजाता पं० तं०-आइन्ने नाम
For Personal & Private Use Only
Page #498
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥ २४८ ॥
मेगे आइने चउभंगो, चत्तारि कंथगा पं० तं ० - आतिन्ने नाममेगे आतिन्नताते विहरति आइने नाममेगे खलुंकत्ताए विहरति ४, एवमेव चत्तारि पुरिसजाता पं० तं० – आइने नाममेगे आइन्नताए विहरइ, चउभंगो चत्तारि पकंथगा पं० तं०—जातिसंपन्ने नाममेगे णो कुलसंपन्ने ४, एवामेव चत्तारि पुरिसजाता पं० तं० - जातिसंपन्ने नाममेगे चउभंगो, चत्तारि कंथगा पं० तं० - जातिसंपन्ने नाममेगे णो बलसंपन्ने ४, एवामेव चत्तारि पुरिसजाता पं० तं०-जातिसंपन्ने नाममेगे णो बलसंपण्णे ४, चत्तारि कंथगा पं० तं० - जातिसंपन्ने णाममेगे णो रूवसंपन्ने ४, एवामेव चत्तारि पुरिसजाता पं० तं० जातिसंपन्ने नाममेगे णो रुवसंपण्णे ४ चत्तारि कंथगा पं० तं० – जाइसंपन्ने नाममेगे णो जयसंपण्णे ४ एवामेव चत्तारि पुरिसजाया पं० तं० - जातिसंपन्ने ४, एवं कुलसंपत्रेण य बलसंपण्णेण त ४, कुलसंपण य रुवसंपणेण त ४ कुलसंपण्णेण त जयसंपन्त्रेण त ४ एवं बलसंपन्नेण त रूवसंपन्नेण त ४ बलसंपन्नेण त जयसंपत ४, सव्वत्थ पुरिसजाया पडिवक्खो, चत्तारि कंथगा पं० तं० - रुवसंपन्ने णाममेगे णो जयसंपन्ने ४ एवामेव चत्तारि पुरिसजाया पं० तं० - रुवसन्ने नाममेगे णो जयसंपन्ने ४ । चत्तारि पुरिसजाया पं० तंजहा—सीहत्ताते णाममेगे निक्खते सीहत्ताते विहरइ सीहत्ताते नाममेगे निक्खते सियालत्ताए विहरइ सीयालत्ताए नाममेगे निक्खते सीहत्ताए विहरइ सीयालत्ताए नाममेगे निक्खते सीयालत्ताए विहरइ ( सू० ३२७ )
' चत्तारी' त्यादि, आत्मानं बिभर्त्ति - पुष्णातीत्यात्मम्भरिः प्राकृतत्वादायंभरे, तथा परं विभर्तीति परम्भरिः, प्राकृतत्वात्सरंभरे इति, तत्र प्रथमभंगे स्वार्थकारक एव, स च जिनकल्पिको, द्वितीयः परार्थकारक एव, स च भगवानर्हन्,
For Personal & Private Use Only
४ स्थाना० उद्देशः ३
आत्मम्भ
रित्यादि
चतुर्भजयः
सू० ३२७
॥ २४८ ॥
Page #499
--------------------------------------------------------------------------
________________
तस्य विवक्षया सकलस्वार्थसमाप्तेः वरप्रधानप्रयोजनप्रापणप्रवणप्राणितत्वात् तृतीये स्वपरार्थकारी, स च स्थविरकल्पिकः विहितानुष्ठानतः स्वार्थ करत्वाद्विधिवत् सिद्धान्तदेशनातश्च परार्थसम्पादकत्वात्, चतुर्थे तूभयानुपकारी, स च मुग्धमतिः कश्चिद् यथाच्छन्दो वेति, एवं लौकिकपुरुषोऽपि योजनीयः । उभयानुपकारी च दुर्गत एव स्यादिति दुर्ग - तसूत्रं, दुर्गतो- दरिद्रः, पूर्व धनविहीनत्वात् ज्ञानादिरत्नविहीनत्वाद्वा पश्चादपि तथैव दुर्गत एवेति, अथवा दुर्गतो द्रव्यतः पुनदुर्गतो भावत इति प्रथमः, एवमन्ये त्रयो, नवरं सुगतो द्रव्यतो धनी भावतो ज्ञानादिगुणवानिति । दुर्गतः कोऽपि व्रती स्यादिति दुर्ब्रतसूत्रं, दुर्गतो-दरिद्रः दुर्ब्रतः - असम्यग्वतोऽथवा दुर्व्ययः - आयनिरपेक्षव्ययः कुस्थानव्ययो वेत्येकः, अन्यो दुर्गतः सन् सुब्रतो - निरतिचारनियमः, सुव्ययो वौचित्यप्रवृत्तेरिति, इतरौ प्रतीतौ । दुर्गतस्तथैव दुष्प्रत्यानन्दः - उपकृतेन कृतमुपकारं यो नाभिमन्यते यस्तु मन्यते तं स सुप्रत्यानन्द इति । दुर्गतो- दरिद्रः सन् दुर्गतिं गमिष्यतीति दुर्गतिगामीत्येवमन्येऽपि, नवरं सुगतिं गमिष्यतीति सुगतिगामी, सुगतः - ईश्वर इत्यर्थः । दुर्गतस्तथैव दुर्गतिं गतः यात्राजन कुपिततन्मारणप्रवृत्तद्रमकवत् एवमन्ये त्रयः । तम इव तमः पूर्वमज्ञानरूपत्वादप्रकाशत्वाद्वा पश्चादपि तम एवेत्येकः, अन्यस्तु तमः पूर्वं पश्चाज्ज्योतिरिव ज्योतिरुपार्जितज्ञानत्वात् प्रसिद्धिप्राप्तत्वाद्वा, शेषौ सुज्ञानौ । तमः - कुकर्मकारितया मलिनस्वभावस्तमः - अज्ञातं बलं सामर्थ्य यस्य तमः - अन्धकारं वा तदेव तत्र वा बलं यस्य स तथा, असदाचारवानज्ञानी रात्रिचरो वा चौरादिरित्येकः, तथा तमस्तथैव ज्योतिः - ज्ञानं बलं यस्य आदित्यादिप्रकाशो वा ज्योतिस्तदेव तत्र वा बलं यस्य स तथा, अयं चासदाचारो ज्ञानवान् दिनचारी वा चौरादिरिति द्वितीयो,
For Personal & Private Use Only
Page #500
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्र
वृत्तिः ॥ २४९ ॥
ज्योतिः - सत्कर्मकारितयोज्ज्वलस्वभावस्त मोबलस्तथैव, अयं च सदाचारवान् अज्ञानी कारणान्तराद्वा रात्रिचर इति तृतीयः, चतुर्थः सुज्ञानः, अयञ्च सदाचारवान् ज्ञानी दिनचरो वेति । तथा तमस्तथैव 'तमबलपलज्जणे 'ति तमो-मिथ्याज्ञानं अन्धकारं वा तदेव बलं तत्र वा अथवा तमसि - उक्तरूपे बले च- सामर्थ्य प्ररज्यते - रतिं करोतीति तमोवलप्ररञ्जनः एवं ज्योतिर्बलप्ररञ्जनोऽपि, नवरं ज्योतिः - सम्यग्ज्ञानमादित्यादिप्रकाशो वेति, एवमितरावपि, इहापि त एव पूर्वसूत्रोक्ताः पुरुषविशेषाः प्ररञ्जनविशेषिताः द्रष्टव्याः, अथवा तमस्तथैवाप्रसिद्धो वा तमोबलेन - अन्धकारबलेन सञ्चरन् |प्रलज्जते इति तमोत्रलप्रलज्जनः - प्रकाशचारी, एवमितरेऽपि, नवरं द्वितीयोऽन्धकारचारी तृतीयः प्रकाशचारी चतुर्थः कुतोऽपि कारणादन्धकारचार्येवेति, 'पज्जलणे'त्ति क्वचित्पाठः तत्राज्ञानबलेनान्धकारबलेन वा ज्ञानबलेन प्रकाशबलेन वा प्रज्वलति - दर्पितो भवत्यवष्टम्भं करोति यः स तथेति । परिज्ञातानि - ज्ञपरिज्ञया स्वरूपतोऽवगतानि प्रत्याख्यानप - रिज्ञया च परिहृतानि कर्माणि - कृष्यादीनि येन स परिज्ञातकर्मा नो-न च परिज्ञाताः संज्ञा-आहारसंज्ञाद्या येन स परिज्ञातसंज्ञः, अभावितावस्थः प्रव्रजितः श्रावको वेत्येकः, परिज्ञातसंज्ञः सद्भावनाभावितत्वात् न परिज्ञातकर्म्मा कृष्याद्यनिवृत्तेः श्रावक इति द्वितीयः, तृतीयः साधुश्चतुर्थोऽसंयत इति । परिज्ञातकर्मा - सावद्यकरणकारणानुमतिनिवृत्तः कृष्यादिनिवृत्तो वा न परिज्ञातगृहावासोऽप्रव्रजित इत्येकः, अन्यस्तु परिज्ञातगृहावासो न त्यक्तारम्भो दुष्प्रव्रजित इति द्वितीयः तृतीयः साधुश्चतुर्थोऽसंयतः त्यक्तसंज्ञो विशिष्टगुणस्थानकत्वादत्यक्तगृहावासो गृहस्थत्वादेकः अन्यस्तु परिहृतगृहवासो यतित्वादभावितत्वान्न परिहृतसंज्ञः अन्य उभयथा अन्यो नोभयथेति । इहैव जन्मन्यर्थः - प्रयोजनं
For Personal & Private Use Only
४ स्थाना०
उद्देशः ३
आत्मम्भ
रित्वादिचतुर्भयः
सू० ३२७
॥ २४९ ॥
Page #501
--------------------------------------------------------------------------
________________
भोगसुखादि आस्था वा-इदमेव साध्विति बुद्धिर्यस्य स इहार्थ इहास्थो वा भोगपुरुष इहलोकप्रतिबद्धो वा, परत्रैव जन्मान्तरे अर्थ आस्था वा यस्य स परार्थः परास्थो वा साधुलतपस्वी वा इह परत्र च यस्यार्थ आस्था वा स सुश्रावक उभयप्रतिबद्धो वा उभयप्रतिषेधवान् कालशौकरिकादिर्मूढो वेति, अथवा इहैव विवक्षिते ग्रामादौ तिष्ठतीति इहस्थस्तत्प्रतिबन्धान्न परस्थो अन्यस्तु परत्र प्रतिबन्धासरस्थः अन्यस्तूभयस्थः अन्यः सर्वाप्रतिबद्धत्वादनुभयस्थः साधुरिति । एकेनेति श्रुतेन एकः कश्चिद्वर्द्धते एकेनेति सम्यग्दर्शनेन हीयते, यथोक्तम्-"जह जह बहु-13 स्सुओ संमओ य सीसगणसंपरिवुडो य। अविणिच्छिओ य समए तह तह सिद्धंतपडिणीओ ॥१॥" इत्येकः तथा एकेन श्रुतेनैवान्यो वर्द्धते द्वाभ्यां सम्यग्दर्शनविनयाभ्यां हीयते इति द्वितीयः, द्वाभ्यां श्रुतानुष्ठानाभ्यामन्यो वर्द्धते | 31 एकेन सम्यग्दर्शनेन हीयते इति तृतीयः, द्वाभ्यां श्रुतानुष्ठानाभ्यां अन्यो वर्द्धते द्वाभ्यां सम्यग्दर्शनविनयाभ्यां हीयत इति चतुर्थः, अथवा ज्ञानेन वर्द्धते रागेण हीयते इत्येकः, अन्यो ज्ञानेन वर्द्धते रागद्वेषाभ्यां हीयते इति द्वितीयः, अन्यो ज्ञानसंयमाभ्यां वर्द्धते रागेण हीयते इति तृतीयः, अन्यो ज्ञानसंयमाभ्यां वर्द्धते रागद्वेषाभ्यां हीयत इति चतुर्थः, अथवा क्रोधेन वर्द्धते मायया हीयते कोपेन वर्द्धते मायालोभाभ्यां हीयते क्रोधमानाभ्यां वर्द्धते मायया हीयते क्रोधमानाभ्यां वर्द्धते मायालोभाभ्यां हीयत इति । प्रकन्थकाः पाठान्तरतः कन्थका वा-अश्वविशेषाः, आकीर्णो-व्याप्तो जवादिगुणैः पूर्व पश्चादपि तथैव, अन्यस्त्वाकीर्णः पूर्व पश्चात्खलुङ्को-गलिरविनीत इति, अन्यः पूर्व
१ यथा यथा बहुश्रुतः संमतश्च शिष्यगणसंपरिवृतश्च अविनिश्चितो यदि समये तथा तथा सिद्धान्तप्रत्यनीकः ॥१॥
For Personal & Private Use Only
Page #502
--------------------------------------------------------------------------
________________
श्रीस्थानाझासूत्रवृत्तिः
॥२५॥
खलुकः पश्चादाकीर्णो गुणवानिति चतुर्थः पूर्व पश्चादपि खलुङ्क एवेति । आकीर्णो गुणवान् आकीर्णतया-गुणवत्तया विनयवेगादिभिरित्यर्थः, वहति-प्रवर्त्तते विहरतीति पाठान्तरं आकीर्णोऽन्य आरोहदोषेण खलुङ्कतया-गलितया वहति, अन्यस्तु खलुक्कः आरोहकगुणात् आकीर्णगुणतया वहति, चतुर्थः प्रतीतः, सूत्रद्वयेऽपि पुरुषा दार्टान्तिका योज्याः, सूत्रे तु क्वचिन्नोकाः, विचित्रत्वात् सूत्रगतेरिति, ५ जाति ४ कुल ३ बल २ रूप १ जयपदेषु दशभिर्दिकसंयोगैर्दशैव प्रकन्थकदृष्टान्तचतुर्भङ्गीसूत्राणि, प्रत्येकं तान्येवानुसरन्ति सन्ति दश दान्तिकपुरुषसूत्राणि भवन्तीति, नवरं जयःपराभिभव इति, सिंहतया-ऊर्जवृत्त्या निष्क्रान्तो गृहवासात् तथैव च विहरति उद्यतविहारेणेति, शृगालतया-दीन- वृत्त्येति । पूर्व पुरुषाणामश्वादिभिर्जात्यादिगुणेन समतोक्ताऽधुना अप्रतिष्ठानादीनां तामेव प्रमाणत आह
चजारि लोगे समा पं० सं०-अपइट्ठाणे नरए १ जंबुद्दीवे दीवे २ पालते जाणविमाणे ३ सम्बट्ठसिद्धे महाविमाणे ४, चत्तारि लोगे समा सपक्खि सपडिदिासं पं० २०-सीमंतए नरए समयक्खेत्ते उडुविमाणे ईसीपब्भारा पुढवी, (सू० ३२८) उद्दलोगे णं चत्तारि बिसरीरा पं० तं०-पुढविकाइया आउ० वणस्सइ० उराला तसा पाणा, अहो
लोगे णं चत्तारि बिसरीरा पं० त०–एवं चेव, एवं तिरियलोएवि ४ (सू० ३२९) 'चत्तारी'त्यादि सूत्रद्वयं प्रायो व्याख्यातार्थ तथाप्युच्यते, अप्रतिष्ठानो नरकावासः सप्तम्यां नरकपृथिव्यां पञ्चानां कालादीनां नरकावासानां मध्यवर्ती, स च योजनलक्षं, पालक पालकदेवनिर्मितं सौधर्मेन्द्रसम्बन्धि यानञ्च तद्विमानश्च यानाय वा-गमनाय विमानं यानविमानं, नतु शाश्वतमिति, सर्वार्थसिद्धं पश्चानामनुत्तरविमानानां मध्यममिति ।।
स्थाना उद्देशः ३ लोके समा० सू० ३२८ द्विशरीराः सू०३२९
MUSINESS
॥२५०॥
Jain Education Internal oral
For Personal & Private Use Only
Page #503
--------------------------------------------------------------------------
________________
प्रथमप्रस्तट पानलक्षप्रमाण इति, समया-बानाथमिदं विशेषणद्वयमिति, समानयोर्वा विषमताव्य
CASCAISSAUROSASUSAK
चत्वारो लोके समा भवन्ति, कथमित्याह-सपक्खि सपडिदिसं'ति समानाः पक्षाः-पाच दिशो यस्मिन् तत्सपा ट्र इहेकारः प्राकृतत्वेन तथा समानाः प्रतिदिशो-विदिशो यस्मिंस्तत्सप्रतिदिक् तद् यथा भवत्येवं समा भवन्तीति, सदृशाः पिरिति सपक्षमित्यव्ययीभावो वेति, पृथुसङ्कीर्णयोहि द्रव्ययोरधउपरिविभागेन स्थितयोस्तुल्यमानयोर्वा विषमताव्यवस्थितयोन समा दिशो विदिशश्च भवन्तीत्यत्यन्तसमताख्यापनार्थमिदं विशेषणद्वयमिति, सीमन्तकः प्रथमपृथिव्यां प्रथमप्रस्तटे पञ्चचत्वारिंशद्योजनलक्षप्रमाण इति, समयः-कालस्तदुपलक्षितं क्षेत्रं समयक्षेत्रं मनुष्यक्षेत्रमित्यर्थः, उडुविमानं सौधर्मे प्रथमप्रस्तट एवेति, ईषद्-अल्पो रत्नप्रभाद्यपेक्षया प्राग्भारः-उच्छ्रयादिलक्षणो यस्यां सेषनाग्भारा । 31 ईषमाग्भारा ऊर्ध्वलोके भवतीति ऊर्ध्वलोकप्रस्तावादिदमाह-'उड्डे' त्यादि, द्वे शरीरे येषां ते द्विशरीराः, एक पृथिवीका-18 दयिकादिशरीरमेव द्वितीयं जन्मान्तरभावि मनुष्यशरीरं ततस्तृतीयं केषाञ्चिन्न भवत्यनन्तरमेव सिद्धिगमनात् , 'ओ-11
राला तसत्ति उदारा:-स्थूला द्वीन्द्रियादयो न तु सूक्ष्मास्तेजोवायुलक्षणाः, तेषामनन्तरभवे मानुषत्वाप्राप्त्या सि|द्धिर्न भवतीति शरीरान्तरसम्भवात्, तथोदारत्रसग्रहणेन द्वीन्द्रियादिप्रतिपादनेऽपीह द्विशरीरतया पञ्चेन्द्रिया एव ग्राह्याः, विकलेन्द्रियाणामनन्तरभवे सिद्धेरभावाद्, उक्तञ्च-"विगला लभेज विरई ण हु किंचि लभेज सुहुमतसा" [[विकला लभेरन् विरतिं नैव किञ्चिल्लभेरन् सूक्ष्मत्रसाः] इति । लोकसम्बन्धायाते अधोलोकतिर्यग्लोकयोरतिदेशसूत्रे, गतार्थे इति । तिर्यग्लोकाधिकारात् तदुद्भवं संयतादिपुरुष भेदैराह
चत्वारि पुरिसजाया पं० २०-हिरिसत्ते हिरिमणसत्ते चलसत्ते थिरसत्ते (सू० ३३०) चत्तारि सिज्जपडिमाओ पं०,
Jain Educati
o
nal
For Personal & Private Use Only
Page #504
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ २५१ ॥
चत्तारि वत्थपडिमाओ पं०, चत्तारि पायपडिमाओ पं०, चत्तारि ठाणपडिमाओ पं० ( सू० ३३१ ) चत्तारि सरीरगा जीवफुडा पं० तं० – वेडम्बिए आहारए तेयए कम्मए, चत्तारि सरीरगा कम्मुम्मीसगा पं० तं० – ओरालिए वेडव्विए आहारते तेते (सू० ३३२) चउहिं अत्थिकाएहिं लोगे फुडे पं० तं० — धम्मत्थिकाएणं अधम्मत्थिफाएणं जीवत्थिकारणं पुग्गलत्थिकाएणं, चउहिं बादरकातेहिं उववज्जमाणेहिं लोगे फुडे पं० तं० - पुढविकाइएहिं आउ० वाउ० वणस्सइकाइएहिं (सू० ३३३ ) चत्तारि पएसग्गेणं तुल्ला पं० तं० - धम्मत्थिकाए अधम्मत्थिकाए लोगागासे एगजीवे (सू० ३३४)
'चत्तारी 'त्यादि, हिया - लज्जया सत्त्वं- परीषहादिसहने रणाङ्गणे वा अवष्टम्भो यस्य स हीसत्त्वः, तथा हिया - हसि - ध्यन्ति मामुत्तमकुलजातं जना इति लज्जया मनस्येव न काये रोमहर्ष कम्पादिभयलिङ्गोपदर्शनात् सत्त्वं यस्य स हीमनःसत्त्वः, चलम् - अस्थिरं परीषहादिसम्पाते ध्वंसात् सत्त्वं यस्य स चलसत्त्वः, एतद्विपर्ययात् स्थिरसत्त्व इति । स्थिरसत्त्वोऽनन्तरमुक्तः स चाभिग्रहान् प्रतिपद्य पालयतीति तद्दर्शनाय सूत्रचतुष्टयमिदं - 'चत्तारि सिज्जे' त्यादि, सुगमं, नवरं शय्यते यस्यां सा शय्या - संस्तारकः तस्याः प्रतिमा - अभिग्रहाः शय्याप्रतिमाः, तत्रोद्दिष्टं फलकादीनामन्यतमत् ग्रहीष्यामि नेतरदित्येका, यदेव प्रागुद्दिष्टं तदेव यदि द्रक्ष्यामि तदा तदेव ग्रहीष्यामि नान्यदिति द्वितीया, तदपि यदि तस्यैव शय्यातरस्य गृहे भवति ततो ग्रहीष्यामि नान्यत आनीय तत्र शयिष्य इति तृतीया, तदपि फलकादिकं यदि यथासंस्तृतमेवास्ते ततो ग्रहीष्यामि नान्यथेति चतुर्थी, आसु च प्रतिमास्वाद्ययोः प्रतिमयोर्गच्छनिर्गतानामग्रहः उत्तर
For Personal & Private Use Only
४ स्थाना०
उद्देशः ३ सत्त्वप्रति
माजीवस्पृष्टलोकस्पृ
ष्टप्रदेशा
प्रतुल्याः
सू० ३३०३३४
।। २५१ ॥
Page #505
--------------------------------------------------------------------------
________________
योरन्यतरस्यामभिग्रहः, गच्छान्तरगतानां तु चतस्रोऽपि कल्पन्त इति, वस्त्रप्रतिमा-वस्त्रग्रहणविषये प्रतिज्ञाः, कार्यासिकादीत्येवमुद्दिष्टं वस्त्रं याचिष्ये इति प्रथमा, तथा प्रेक्षितं वस्त्रं याचिष्ये नापरमिति द्वितीया, तथाऽऽन्तरपरिभोगेनोत्तरीयपरिभोगेन वा शय्यातरेण परिभुक्तप्रायं वस्त्रं ग्रहीष्यामीति तृतीया, तथा तदेवोत्सृष्टधर्मकं ग्रहीष्यामीति च-|| तुर्थी, पात्रप्रतिमा उद्दिष्टं दारुपात्रादि याचिष्ये १, तथा प्रेक्षितं २ तथा दातुः स्वाङ्गिक परिभुक्तप्रायं द्वित्रेषु वा पात्रेषु पर्यायेण परिभुज्यमानं पात्रं याचिष्य इति तृतीया, उज्झितधर्मकमिति चतुर्थी, स्थान-कायोत्सर्गाद्यर्थ आश्रयः तत्र प्रतिमाः स्थानप्रतिमाः, तत्र कस्यचिद् भिक्षोरेवंभूतोऽभिग्रहो भवति यथा-अहमचित्तं स्थानमुपाश्रयिष्यामि तत्र | चाकुञ्चनप्रसारणादिकां क्रियां करिष्ये, तथा किञ्चिदचित्तं कुड्यादिकमवलम्बयिष्ये, तथा तत्रैव स्तोकपादविहरणं समा
श्रयिष्यामीति प्रथमा प्रतिमा, द्वितीया त्वाकुञ्चनप्रसारणादिक्रियामवलम्बनं च करिष्ये न पादविहरणमिति, तृतीया लात्वाकुश्चनप्रसारणमेव नावलम्बनपादविहरणे इति, चतुर्थी पुनर्यत्र त्रयमपि न विधत्ते । अनन्तरं शरीरचेष्टानिरोध उक्त * इति शरीरप्रस्तावादिदं सूत्रद्वयं-'चत्तारी'त्यादि व्यक्तं, किन्तु जीवेन स्पृष्टानि-व्याप्तानि जीवस्पृष्टानि, जीवेन हि स्पृष्टा
न्येव वैक्रियादीनि भवन्ति, न तु यथा औदारिक जीवमुक्तमपि भवति मृतावस्थायां तथैतानीति, 'कम्मुम्मीसग'त्ति कार्मणेन शरीरेणोन्मिश्रकाणि न केवलानि यथौदारिकादीनि त्रीणि वैक्रियादिभिरमिश्राण्यपि भवन्ति नैवं कार्मणेनेति भावः । शरीराणि कार्मणेनोन्मिश्राणीत्युक्तमुन्मिश्राणि च स्पृष्टान्येवेति स्पृष्टप्रस्तावात् सूत्रद्वयं-'चउही'त्यादि, गताथै, केवलं 'फुडे'त्ति स्पृष्टः-प्रतिप्रदेश व्याप्तः, सूक्ष्माणां पञ्चानामपि सर्वलोकात् सर्वलोके उत्सादात् बादरतैजसानां
For Personal & Private Use Only
Page #506
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥२५२॥
तु सर्वलोकादुद्वत्त्य मनुष्यक्षेत्रे ऋजुगत्या वक्रगत्या चोपद्यमानानां द्वयोरुद्धकपाटयोरेव बादरतेजस्त्वव्यपदेशस्येष्ट- त्वाच'चउहिं बादरकाएहिं' इत्युक्तं, बादरा हि पृथिव्यम्बुवायुवनस्पतयः सर्वतो लोकादुद्वृत्त्य पृथिव्यादि घनोदध्यादि घनवातवलयादि घनोदध्यादिषु यथास्वमुत्पादस्थानेष्वन्यतरगत्योत्पद्यमाना अपर्याप्तकावस्थायामतिबहुत्वात् सर्वलोकं प्रत्येकं स्पृशन्ति, पर्याप्तास्त्वेते बादरतेजस्कायिकास्त्रसाश्च लोकासङ्ख्येयभागमेव स्पृशन्तीति, उक्तश्च प्रज्ञापनायाम्- “एत्थ णं बादरपुढविकाइयाणं पजत्तगाणं ठाणा पन्नत्ता, उववाएणं लोयस्स असंखेजइभागे," तथा "बादरपुढविकाइयाणं अपज्जत्तगाणं ठाणा पन्नत्ता, उववाएणं सव्वलोए,” एवमब्वायुवनस्पतीनां, तथा "बादरतेउक्काइयाणं पजत्ताणं ठाणा पन्नत्ता, उववाएणं लोयस्स असंखेजइभागे" बादरतेउक्काइयाणं अपज्जत्ताणं ठाणा पन्नत्ता, लोयस्स दोसु उडूकवाडेसुं तिरियलोयतटे य" त्ति द्वयोरूद्ध कपाटयोरूर्ध्वकपाटस्थतिर्यग्लोके चेत्यर्थः, तिर्यग्लोकस्थालके चेत्यन्ये, तथा “कहिन्नं भंते ! सुहुमपुढविकाइयाणं पज्जत्तगाणं अपज्जत्तगाण य ठाणा पन्नत्ता?, गोयमा! सुहुमपुढविकाइया जे पज्जत्तगा जे य अपज्जत्तगा ते सव्वे एगविहा अविसेसमणाणत्ता सव्वलोगपरियावन्नगा पन्नत्ता समणाउसो!" त्ति, एवमन्येऽपि,
४ स्थाना० उद्देशः३ सत्त्वप्रतिमाजीवस्मृटलोकस्मृष्टप्रदेशाग्रतुल्याः सू०३३०३३४
RAKASARKARISRKES
॥२५२॥
१ अत्र वादरपृथ्वीकायिकानां पर्याप्तकानां स्थानानि प्रज्ञप्तानि उपपातेन लोकस्यासंख्याततमो भागः, बादरपृथ्वीकायिकानामपर्याप्तकानां स्थानानि प्रज्ञप्तानि | उपपातेन सर्वलोके, बादरतेजस्कायिकानां पर्याप्तानां स्थानानि प्रज्ञप्तानि उपपातेन लोकस्यासंख्याततमो भागः, बादरतेजस्कायिकानामपर्याप्तकानां स्थानानि प्रज्ञप्तानि लोकस्य द्वयोरूर्वकपाटयोस्तिर्यग्लोके च (स्थाले च)॥२ क भदन्त ! सूक्ष्मपृथ्वीकायिकानामपर्याप्तकानां पर्याप्तकानां च स्थानानि प्रज्ञप्तानि !, गौतम | सक्षमपृथ्वींकायिका ये पर्याप्ता ये चापर्याप्तकास्ते सर्वे एकविधा अविशेषा अनानात्वाः सर्वलोकपर्यापनाः प्रज्ञप्ताः श्रमणायुष्मन् ।
For Personal & Private Use Only
Page #507
--------------------------------------------------------------------------
________________
| "एवं बेइंदियाणं पजत्तापजत्ताणं ठाणा पन्नत्ता, उववाएणं लोयस्स असंखेजइभागो"त्ति, द्वीन्द्रियाणां पर्याप्ताकापर्याताकानां स्थानानि प्रज्ञप्तानि उपपातेन लोकस्यासङ्ख्याततमो भागः] एवं शेषाणामपीति । चतुर्भिर्लोकः स्पृष्ट इत्युक्तमिति लोकप्रस्तावात्तस्य धर्मास्तिकायादीनां चान्योऽन्यं प्रदेशतः समतामाह-‘चत्तारी'त्यादि कण्ठ्यं, नवरं प्रदेशाग्रेण-प्रदेशपरिमाणेनेति तुल्याः-समाः सर्वेषामेषामसङ्ख्यातप्रदेशत्वात् , 'लोयागासे'त्ति आकाशस्यानन्तप्रदेशत्वेन धर्मास्तिका-18 यादिभिः सहातुल्यताप्रसक्तेर्लोकग्रहणं, 'एगजीवे'त्ति सर्वजीवानामनन्तप्रदेशत्वाद्विवक्षिततुल्यताऽभावप्रसङ्गादेकग्रहणमिति । पूर्व पृथिव्यादिभिः स्पृष्टो लोक इत्युक्तमिति पृथिव्यादिप्रस्तावादिदमाह
चउण्हमेगं सरीरं नो सुपस्सं भवइ, तं०-पुढविकाइयाणं आउ० तेउ० वणस्सइकाइयाणं (सू० ३३५) चत्तारि इंदियस्था पुट्ठा वेदेति, तं०-सोतिंदियत्थे घाणिदियत्थे जिभिदियत्थे फासिंदियत्थे (सू० ३३६) चउहि ठाणेहि जीवा य पोग्गला य णो संचातेंति बहिया लोगंता गमणताते, तं०-गतिअभावेणं णिरुवग्गहताते लुक्खताते लोगा
णुभावेणं (सू० ३३७) 'चउण्ह'मित्यादि कण्ठ्यं, किन्तु 'नो पस्संति चक्षुषा नो दृश्यमतिसूक्ष्मत्वात् , क्वचित् नो सुपस्संति पाठः, तत्र न सुखदृश्यं-न चक्षुषः प्रत्यक्षदृश्यमनुमानादिभिस्तु दृश्यमपीत्यर्थः, बादरवायूनां तथा सूक्ष्माणां पञ्चानामपि तदेकमने वा अदृश्यमिति चतुर्णामित्युक्तं, वनस्पतय इह साधारणा एव ग्राह्याः, प्रत्येकशरीरस्यैकस्यापि दृश्यत्वादिति । पृथिव्यादीनां शरीरस्य चक्षुरिन्द्रियाविषयत्वमुक्तमितीन्द्रियविषयप्रस्तावादिदमाह-'चत्तारि इंदिये'त्यादि, स्पष्टं, किन्तु इन्द्रियै
CACANCC
-9-4
For Personal & Private Use Only
Page #508
--------------------------------------------------------------------------
________________
श्रीस्थाना- ४ार्यन्ते-अधिगम्यन्त इतीन्द्रियार्थाः-शब्दादयः, 'पुट्ट'त्ति स्पृष्टाः-इन्द्रियसम्बद्धा 'एंति'त्ति वेद्यन्ते-आत्मना ज्ञा-
I४ स्थाना० गसूत्र- यन्ते, नयनमनोवर्जानां श्रोत्रादीनां प्राप्तार्थपरिच्छेदस्वभावत्वादिति, उक्तं च-"पुढे सुणेइ सई रूवं पुण पासई अपुढे उद्देशः३ वृत्तिः
तु । गंधं रसं च फासं च बद्धपुढे वियागरे ॥१॥” इति [स्पृष्टं शृणोति शब्दं रूपं पुनः पश्यत्यस्पृष्टमेव गंधरसं चापृथ्व्यादि४ स्पर्श च बद्धस्पृष्टं व्याकुर्यात्॥१॥] अनन्तरं जीवपुद्गलयोरिन्द्रियद्वारेण ग्राहकग्राह्यभाव उक्तोऽधुना तयोर्गतिधर्म
शरीरासु॥२५३॥ चिन्तयन्नाह-'चउही'त्यादि, व्यक्तं, परमन्येषां गतिरेव नास्तीति 'जीवा य पुग्गला येत्युक्तम् , 'नो संचाऐंति' न शक्नुव-|
दृश्यता |न्ति नालं 'बहिय'त्ति बहिस्ताल्लोकान्तात् अलोके इत्यथेः, गमनतायै-गमनाय गन्तुमित्यर्थः, गत्यभावेन-लोकान्तात्
स्पृष्टा इ. परतस्तेषां गतिलक्षणस्वभावाभावादधो दीपशिखावत्, तथा निरुपग्रहतया-धर्मास्तिकायाभावेन तजनितगत्युपष्टम्भा
न्द्रियार्थाः भावात् गन्न्यादिरहितपङ्गवत्, तथा रूक्षतया सिकतामुष्टिवत्, लोकान्तेषु हि पुद्गला रूक्षतया तथा परिणमन्ति
कायामावन तजानतगत्यूपष्टम्म जीवपुद्ग
लानामयथा परतो गमनाय नालं, कर्मपुद्गलानां तथाभावे जीवा अपि, सिद्धास्तु निरुपग्रहतयैवेति, लोकानुभावेन-लोकमर्या- लोकेऽगमः दया विषयक्षेत्रादन्यत्र मार्तण्डमण्डलवदिति । अनन्तरोक्का अर्था उक्तवन्निदर्शनतः प्रायः प्राणिनां प्रतीतिपथपातिनो
सू० ३३५भवन्तीति निदर्शनभेदप्रतिपादनाय पञ्चसूत्री
३३७ चउब्विहे गाते पं० २०-आहरणे आहरणतद्देसे आहरणतहोसे उवन्नासोवणए १, आहरणे चउव्विहे पं० २०-अवाते उवाते ठवणाकम्मे पडुप्पन्नविणासी २, आहरणतहेसे चउब्विहे पं० तं०-अणुसिट्ठी उवालंभे पुच्छा निस्सावयणे ३,
॥२५३॥ आहरणतहोसे चउब्विहे पं० सं०-अधम्मजुत्ते पडिलोमे अंतोवणीते दुरुवणीते ४, उवन्नासोवणए चउव्विहे पं०
ACCCCCCCCCCC
For Personal & Private Use Only
Page #509
--------------------------------------------------------------------------
________________
तं०-तव्वत्थुते तदन्नवत्थुते पडिनिभे हेतू हेऊ ५, चउव्विहे-पं० २०-जावते थावते वंसते लूसते, अथवा हेऊ चउठिवहे पं० २०-पञ्चक्खे अणुमाणे ओवम्मे आगमे, अहवा हेऊ चउबिहे पं० २०-अत्थित्तं अत्थि सो हेऊ १,
अत्थित्तं णस्थि सो हेऊ २, णत्थित्तं अत्थि सो हेऊ ३, णत्थित्तं णत्थि सो हेऊ ४ (सू० ३३८) तत्र ज्ञायते अस्मिन् सति दार्शन्तिकोऽर्थ इति अधिकरणे क्तप्रत्ययोपादानात् ज्ञातं दृष्टान्तः, साधनसद्भावे साध्यस्यावश्यंभावः साध्याभावे वा साधनस्यावश्यमभाव इत्युपदर्शनलक्षणो, यदाह-"साध्येनानुगमो हेतोः, साध्याभावे च नास्तिता । ख्याप्यते यत्र दृष्टान्तः, स साधम्र्येतरो द्विधा ॥१॥" इति, तत्र साधर्म्यदृष्टान्तोऽग्निरत्र धूमाद्यथा महानस इति, वैधर्म्यदृष्टान्तस्तु अन्यभावे धूमो न भवति यथा जलाशये इति, अथवा आख्यानकरूपं ज्ञातं, तच्च चरितकल्पितभेदात् द्विधा, तत्र चरितं यथा निदानं दुःखाय ब्रह्मदत्तस्येव, कल्पितं यथा प्रमादवतामनित्यं यौवनादीति देशनीयं, यथा पाण्डुपत्रेण किशलयानां देशितं, तथाहि-"जह तुन्भे तह अम्हे तुब्भेऽविय होहिहा जहा अम्हे । अप्पाहेइ पडतं पंडुयपत्तं किसलयाणं ॥१॥" [यथा यूयं तथा वयं यूयमपि भविष्यथ यथा वयं शिक्षयति पतत् पांडुपत्रं किशलयान् ॥१॥] इति, अथवोपमानमात्रं ज्ञातं सुकुमारः करः किशलयमिवेत्यादिवत्, अथवा ज्ञातम्| उपपत्तिमात्रं ज्ञातहेतुत्वात् , कस्माद्यवाः क्रीयन्ते ? यस्मान्मुधा न लभ्यन्ते इत्यादिवदिति, एवमनेकधा साध्यप्रत्यायनस्वरूपं ज्ञातमुपाधिभेदात् चतुर्विधं दर्शयति-तत्र आ-अभिविधिना हियते-प्रतीतौ नीयते अप्रतीतोऽर्थोऽनेनेत्याहरणं, यत्र समुदित एव दार्शन्तिकोऽर्थः उपनीयते यथा पापं दुःखाय ब्रह्मदत्तस्येवेति, तथा तस्य-आहरणार्थस्य देश
तभेदात् विधा, तन्तु अन्यभावे धूमो नम द्विधा ॥१॥” इति, पदा
For Personal & Private Use Only
Page #510
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥ २५४ ॥
स्तद्देशः स चासावुपचारादाहरणं चेति प्राकृतत्वादाहरणशब्दस्य पूर्वनिपाते आहरणतद्देश इति, भावार्थश्चात्र यत्र दृष्टान्तार्थदेशेनैव दान्तिकार्थस्योपनयनं क्रियते तत्तद्देशोदाहरणमिति, यथा चन्द्र इव मुखमस्या इति, इह हि चन्द्रे सौम्यत्वलक्षणेनैव देशेन मुखस्योपनयनं नानिष्टेन नयननासावर्जितत्वकलङ्कादिनेति, तथा तस्यैव - आहरणस्य सम्बन्धी | साक्षात्प्रसङ्गसम्पन्नो वा दोषस्तद्दोषः स चासौ धर्मे धर्मिणः उपचारादाहरणं चेति प्राकृतत्वेन पूर्वनिपातादाहरणतदोष इति, अथवा तस्य - आहरणस्य दोषो यस्मिंस्तत्तथा, शेषं तथैव, अयमत्र भावार्थ : - यत्साध्यविकलत्वादिदोषदुष्टं तद्दोषाहरणं, यथा नित्यः शब्दोऽमूर्त्तत्वात् घटवत्, इह साध्यसाधनवैकल्यं नाम दृष्टान्तदोषो, यच्चासभ्यादिवचनरूपं तदपि तद्दोषाहरणं, यथा सर्वथाऽहमसत्यं परिहरामि गुरुमस्तककर्त्तनवदिति, यद्वा साध्यसिद्धिं कुर्वदपि दोषान्तरमुपनयति तदपि तदेव, यथा सत्यं धर्म्ममिच्छन्ति लौकिकमुनयोऽपि - " वरं कूपशताद्वापी, वरं वापीशताक्रतुः । वरं क्रतुशतात्पुत्रः, सत्यं पुत्रशताद्वरम् ॥ १ ॥” इति वचनवक्तृनारदवदिति, अनेन च श्रोतुः पुत्रक्रतुप्रभृतिषु प्रायः संसारकारणेषु धर्म्मप्रतीतिराहितेति आहरणतद्दोषतेति, यथा वा - बुद्धिमता केनापि कृतमिदं जगत् सन्निवेशविशेषवत्त्वात् घटवत् स चेश्वर इति अनेन हि स बुद्धिमान् कुम्भकारतुल्योऽनीश्वरः सिद्ध्यतीति, ईश्वरश्च स विवक्षित इति, | तथा वादिना अभिमतार्थसाधनाय कृते वस्तूपन्यासे तद्विघटनाय यः प्रतिवादिना विरुद्धार्थोपनयः क्रियते पर्यनुयो| गोपन्यासे वा य उत्तरोपनयः स उपन्यासोपनयः, उत्तररूपमुपपत्तिमात्रमपि ज्ञातभेदो ज्ञातहेतुत्वादिति, यथा अकर्त्ताssत्मा अमूर्त्तत्वादाकाशवदित्युक्ते अन्य आह-आकाशवदेवाभोक्तेत्यपि प्राप्तमनिष्टं चैतदिति, यथा वा मांसभक्षणमदुष्टं
For Personal & Private Use Only
४ स्थाना• उद्देशः ३
आहरण
भेदाः
सू० ३३८
॥ २५४ ॥
Page #511
--------------------------------------------------------------------------
________________
अबा
द्वितीय चरिय
SHISSASSASSISLISES
दापाण्यङ्गत्वादोदनादिवत् , अत्राहान्यः-ओदनादिवदेव स्वपुत्रादिमांसभक्षणमप्यदुष्टमिति, यथा वा त्यक्तसङ्गा वस्त्रपात्रादिसङ्ग्रहं न कुर्वन्ति ऋषभादिवत् , अत्राह-कुण्डिकाद्यपि ते न गृह्णन्ति तद्वदेवेति, तथा कस्मात्कर्म कुरुषे यस्माद् धनार्थीति, इह प्रथमं ज्ञातं समग्रसाधर्म्य द्वितीयं देशसाधय तृतीयं सदोषं चतुर्थ प्रतिवाद्युत्तररूपमित्ययमेषां स्वरूपविभाग इति, इह देशतः संवादगाथा-"चरियं च कप्पियं वा दुविहं तत्तो चउब्विहेक्केकं । आहरणे तद्देसे तद्दोसे चेवुवन्नासा ॥१॥" [चरितं च कल्पिकं वा द्विविधं ततश्चतुर्विधमेकैकं आहरणं तद्देशः तद्दोषश्चैव उपन्यासः ॥१॥] इति, 'अवाये अपायः-अनर्थः स यत्र द्रव्यादिष्वभिधीयते यथैतेषु द्रव्यादिविशेषेष्वस्त्यपायो विवक्षितद्रव्यादिविशेषेष्विव, हेयता वाऽस्य यत्राभिधीयते तदाहरणमपाय इति, स च चतुर्धा द्रव्यादिभिः-तत्र द्रव्यात् द्रव्ये वाऽपायो द्रव्यमेव वा तत्कारणत्वादपायो द्रव्यापायः, एतद्धेयतासाधकं एतत्साधकं वाऽऽहरणमपि त-17 थोच्यते, तत्प्रयोगो-द्रव्यापायः परिहार्यस्तत्र वाऽपायो वर्तते देशान्तरगमनेनोपार्जितद्रविणयोस्तल्लोभात् परस्परमा-18 रणपरिणतयोः स्वग्रामाद् बहिः प्राप्तावनुतापात् इदत्यक्तमत्स्यगिलिततद्वित्तयोर्मत्स्यबन्धकपार्थात् गृहीतस्य तस्य मत्स्यस्य विदारणेऽवाप्ततद्रव्यलुब्धभगिन्या मत्स्यच्छेदकशस्त्राभिघातेन तदुद्दालनप्रवृत्तमारितमातृकायास्तथाविधव्यतिक-17
रदर्शनोत्पन्नसंवेगात् प्रतिपन्नप्रव्रज्ययोर्धातृवणिजोरिव, तत्सरिहारश्च प्रव्रज्यया तत्त्यागादिति, आहरणता चास्य देशेहै नोपनयस्याविवक्षणादिति, तथा क्षेत्रात् क्षेत्रे वा क्षेत्रमेव वाऽपायः क्षेत्रापायः, शेषं तथैव, एवमुत्तरत्रापि, तत्प्रयोगः
अपायवत् क्षेत्रं वर्जयेत् जरासन्धाभिधानप्रतिवासुदेवात् सम्भावितापायां मथुरानगरी यथा दशाईचक्रं वर्जयामासेति,
SACSIRSAGAGANAGAR
For Personal & Private Use Only
www.janelibrary.org
Page #512
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
।। २५५ ।।
अथवा सम्भवत्यपायः सप्रत्यनीकक्षेत्रे ससर्पगृहवत्, कालापायो यथा - सापायकालवर्जने यतेत, द्वैपायनो द्वारकामावर्षद्वादशकाद्धक्ष्यतीति श्रुतनेमिनाथवचनो द्वादशवर्षलक्षणसापायकालपरिजिहीर्षयोत्तरापथप्रवृत्तो द्वैपायनो यथेति, अथवा सापायोऽपि भवति कालो रुद्रादिवदिति, तथा भावापायो यथा भावापायं परिहरेत् महानागवत् नागदत्तक्षुल्लकवद्वेति, तथाहि -किल कश्चित् क्षपकः प्रस्तुतपारणकः सक्षुल्लकः समारब्धभिक्षार्थभ्रमणकः कथञ्चिन्मारितमण्डूकिकः क्षुल्लकप्रेरितोऽप्रतिपन्नतद्वचनः पुनरावश्यककाले स्मारिततदर्थः समुत्यन्नकोपः क्षुल्लकोपघातायाभ्युत्थितो वेगादागच्छन् स्तम्भ आपतितो मृतो ज्योतिष्केषूत्पन्नोऽनन्तरं च्युतो जातिस्मरदृष्टिविषसर्पतयोत्पन्नः सर्पदष्टमृतपुत्रेण च सर्पेषु कुपितेन राज्ञाऽऽदिष्टजनमार्यमाणेषु नागेषु नागविनाशकनरेण केनाप्योषधिबलादाकृष्यमाणो दृष्टकोपविपाकतया च मदृष्टिविषेण मा घातकपुरुषविघातो भवत्विति भावनया पुच्छतो निर्गच्छन् यथानिर्गमं च खण्ड्यमानः कोपलक्षणभावापायं परिहृतवानिति, तथा स एवानन्तरं नागदत्ताभिधानराजसुततयोत्पन्नो बालत्व एव प्रतिपन्नप्रत्रज्यो |ऽत्यन्तसंविग्नस्तिर्यग्भवाभ्यासाच्चात्यन्तक्षुधा लुरादित्योदयादस्तमयं यावद् भोजनशीलोऽसाधारणगुणावर्जितदेवताभिवन्दितोऽत एव तद्गच्छगतमासादिक्षपकचतुष्टयस्येर्ष्याविषयीभूतो विनयार्थं तेषामुपदर्शितस्वार्थानीतभोजनः तैश्च म त्सराद्भोजनमध्यनिष्ठ्यतनिष्ठीवनोऽत्यन्तोपशान्तचित्तवृत्तितया यः सञ्जातकेवलः पुर्देवतावन्दितस्तेषामपि क्षपकाणां संवेगहेतुत्वेन केवलज्ञानदर्शनसमृद्धिसम्पादकः कोपरूपं भावापायं परिजहारेति, अथवा कोपादिलक्षणो भावोऽपायो भवति क्षपकस्येवेति, गाथे इह - " देव्वावाए दुन्नि उ वाणियगा भायरो धणनिमित्तं । वहपरिणयमेक्कमिकं दहंमि म
.
For Personal & Private Use Only
४ स्थाना०
उद्देशः ३
आहरण
भेदाः
सू० ३३८
।। २५५ ।।
Page #513
--------------------------------------------------------------------------
________________
४च्छेण निव्वेओ ॥१॥ खित्तंमि अवक्कमणं दसारवग्गस्स होइ अवरेणं । दीवायणो य काले भावे मंडुकियाखमओ RI॥२॥" [ द्रव्यापाये द्वौ वणिग्भ्रातरौ धननिमित्तं । वधपरिणतौ एकैकस्मिन् हृदे मत्स्येन निर्वेदः॥१॥ क्षेत्रे
अवक्रमणं दशाहवर्गस्य भवत्यपरस्याम् । द्वीपायनश्च काले भावे मण्डूकिकाक्षपकः॥२॥] इति, 'उवाएं'त्ति उपाय:उपेयं प्रति पुरुषव्यापारादिका साधनसामग्री स यत्र द्रव्यादावुपेये अस्तीत्यभिधीयते यथैतेषु द्रव्यादिविशेषेषु साधनीयेष्वस्त्युपायो विवक्षितद्रव्यादिविशेषवत् , उपादेयता वाऽस्य यत्राभिधीयते तदाहरणमुपाय इति, सोऽपि द्रव्यादिभिश्चतुर्दैव, तत्र द्रव्यस्य सुवर्णादेः प्रासुकोदकादेर्वा द्रव्यमेव वा उपायो द्रव्योपायः, एतत्साधनमेतदुपादेयतासाधनं वाऽऽहरणमपि तथोच्यते, तत्प्रयोगश्चैवम्-अस्ति सुवर्णादिषूपायः उपायेनैव वा सुवर्णादौ प्रवर्तितव्यं, तथाविधधातुवादसिद्धादिवदिति, एवं क्षेत्रोपायः-क्षेत्रपरिकर्मणोपायो यथा अस्त्यस्य क्षेत्रस्य क्षेत्रीकरणोपायो लाङ्गलादिस्तथाविधसाधुव्यापारो वा तेनैव वा प्रवर्तितव्यमत्र तथाविधान्यक्षेत्रवदिति, एवं कालोपाय:-कालज्ञानोपायः, यथा अस्ति कालस्य ज्ञाने उपायः धान्यादेरिव, जानीहि वा कालं घटिकाच्छायादिनोपायेन तथाभूत|गणितज्ञवदिति, एवं भावोपायो यथा भावज्ञाने उपायोऽस्ति भावं वोपायतो जानीहि, बृहत्कुमारिकाकथाकथनेन | विज्ञातचौरादिभावाभयकुमारवदिति, तथाहि-किल राजगृहनगरस्वामिनः श्रेणिकराजस्य पुत्रोऽभयकुमाराभिधानो देवताप्रसादलब्धसर्व कफलादिसमृद्धारामस्याम्रफलानां अकालाम्रफलदोहदवद्भार्यादोहदपूरणार्थ चाण्डालचौरेणापहरणे कृते चौरपरिज्ञानार्थ नाट्यदर्शननिमित्तमिलितबहुजनमध्ये बृहत्कुमारिकाकथामचकथत् , तथाहि-काचिद् वृद्धकुमारिका
555555
For Personal & Private Use Only
Page #514
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ २५६ ॥
वाञ्छितवरलाभाय कामदेवपूजार्थमारामे पुष्पाणि चोरयन्ती आरामपतिना गृहीता सद्भावकथने विवाहितया पत्या अपरिभुक्तया मत्पार्श्वे समागन्तव्यमित्यभ्युपगमं कारयित्वा मुक्ता ततः कदाचित् विवाहिता सती पतिमापृच्छय रात्रावारामपतिपार्श्वे गच्छन्ती चौरराक्षसाभ्यां गृहीता सद्भावकथने प्रतिनिवृत्तया भवत्पार्श्वे आगन्तव्यमितिकृताभ्युपगमा मुक्ता आरामे गता आरामिकेण सत्यप्रतिज्ञेत्यखण्डितशीला विसर्जिता इतराभ्यामपि तथैव विसर्जिता पतिसमीपमागतेति, ततो भो लोकाः पत्यादीनां मध्ये को दुष्करकारक इति चासौ पप्रच्छ तत ईष्यालुप्रभृतयः पत्यादीन् दुष्करकारित्वेनाभिदधुः, चौरचाण्डालस्तु चौरानिति, ततोऽसावनेनोपायेन भावमुपलक्ष्य चौर इतिकृत्वा तं बन्धयामासेति, अत्रापि गाथे— “एमेव चउविगप्पो होइ उवाओऽवि तत्थ दव्वम्मि । धाउव्वाओ पढमो जंगलकुलिएहिं खेत्तं तु ॥ १ ॥ कालोऽवि नालियाईहिं होइ भावम्मि पंडिओ अभओ । चोरस्स कए पट्टिय वहुकुमारिं परिकहिंसु ॥ २ ॥” [ एवमेव चतुर्विकल्पो भवत्युपायोऽपि तत्र द्रव्ये धातुवादः प्रथमः लांगूलकुलिकैः क्षेत्रं तु ॥ १ ॥ कालोऽपि नालि - कादिभिः भवति भावे पंडितोऽभयः चौरस्य कृते नृत्ये वृद्धकुमारीकथां परिचख्यौ ॥ २ ॥ ] इति । 'ठवणाकम्मे 'त्ति स्थापनं प्रतिष्ठापनं स्थापना तस्याः कर्म्म-करणं स्थापनाकर्म्म येन ज्ञातेन परमतं दूषयित्वा स्वमतस्थापना क्रियते तत्स्थापनाकम्र्मेति भावः तच्च द्वितीयाङ्गे द्वितीयश्रुतस्कन्धे प्रथमाध्ययनं पुण्डरीकाख्यं तत्र द्युक्तमस्ति -काचित्पुष्करिणी कईमप्रचुरजला तन्मध्यदेशे महत्पुण्डरीकं तदुद्धरणार्थं चतसृभ्यो दिग्भ्यश्चत्वारः पुरुषाः सकर्द्दममार्गैः प्रवेष्टुमारब्धाः, ते चाकृततदुद्धरणा एवं पङ्के निमग्नाः, अन्यस्तु तटस्थोऽसंस्पृष्टकर्द्दम एवामोघवचनतया तदुद्धृतवानिति
For Personal & Private Use Only
४ स्थाना० उद्देशः ३
आहरण
भेदाः
सू० ३३८
।। २५६ ।।
Page #515
--------------------------------------------------------------------------
________________
ज्ञातम् , उपनयश्चायमत्र-कईमस्थानीया विषयाः पुण्डरीक राजादिव्यपुरुषः चत्वारः पुरुषाः परतीर्थिकाः पञ्चमः पुरुषः साधुः अमोघवचनं धर्मदेशना पुष्करिणी संसारः तदुद्धारो निर्वाणमिति, अनेन च ज्ञातेन विषयाभिष्वङ्गवतां तीर्थकानां भव्यस्य संसारानुत्तारकत्वं साधोश्च तद्विपर्ययं वदता आचार्येण परमतदूषणेन स्वमतं स्थापितमतो भवतीदं ज्ञातं स्थापनाकम्र्मेति, अथवाऽऽपन्नं दूषणमपोह्य स्वाभिमतस्थापना कार्येत्येवंविधार्थप्रतिपत्तिर्यतो जायते तत्स्थापनाकर्म, किल मालाकारेण केनापि राजमार्गपुरीपोत्सर्गलक्षणापराधापोहाय तत्स्थाने पुष्पपुञ्जकरणेन किमिदमिति पृच्छतो लोकस्य हिंगुशिवो देवोऽयमिति वदता व्यन्तरायतनस्थापना कृतेति, एतस्मात्किलाख्यानकादुक्तार्थः प्रतीयत इतीदं स्थापनाकम्र्मेति, तथा नित्यानित्यं वस्त्वित्यसङ्गतं जिनमतं विरुद्धधर्माध्यासादिति दूषणमापन्नमेतद्व्यपोहायोच्यतेविरुद्धधर्माध्यासो न भेदनिबन्धनं विकल्पस्येव, विकल्पो हि क्रमभाविवर्णोल्लेखवान् विरुद्धधर्मोपेतो भवति, न च कथञ्चिदेको न भवति, खण्डशो विभक्तस्य तस्य स्वरूपलाभाभावात् प्रवृत्तिनिवृत्त्योरकारणता स्यादसमञ्जसं चैवमिति, एवञ्च विरुद्धधर्माध्यासस्य कथञ्चिदभेदकत्वे सति न केवलं नित्यानित्यं न भवतीति दूषणमपोढमपि तु सर्वमनेकान्तात्मकमिति विकल्पज्ञानेन स्वमतं प्रसाधितम् , अतो विकल्पज्ञातं स्वमतस्थापनेन स्थापनाकम्र्मेति, अत्र नियुक्तिगाथाः
“ठेवणाकम्मं एकं [अभेदमित्यर्थः> दिढतो तत्थ पुंडरीयं तु । अहवाऽवि सन्नढक्कण हिंगुसिवकयं उदाहरणं ॥१॥" ४|इति, सव्यभिचारो हेतुर्यः सहसोपन्यस्तस्तस्य समर्थनार्थ यो दृष्टान्तः पुनरुपन्यस्यते स स्थापनाकर्मेति, उक्तं च
१ स्थापना कर्म अभिन्नं दृष्टान्तस्तत्र पुंडरीकं तु अथवा पिसंज्ञाच्छादकहिंगुशिवदेवकृतमुदाहरणम् ॥१॥
AAAAAAAAKASACRESS
डशो विभक्तस्यल्पस्येव, विकल्पो हि विरुद्धधर्माध्यासादिलिाख्यानकादुक्कार्थः प्रदमिति पृच्छतो है
For Personal & Private Use Only
Page #516
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ २५७ ॥
"सेव्वभिचारं हेरं सहसा वोतुं तमेव अन्नेहिं । उवबूहइ सप्पसरं सामत्थं चप्पणो णाउं ॥ १ ॥” ति, तद्यथा - अनित्यः शब्दः कृतकत्वात्, अथ वर्णात्मके शब्दे कृतकत्वं न विद्यते वर्णानां नित्यतयाऽभिहितत्वादिति व्यभिचारः, समर्थना पुनर्वर्णात्मा शब्दः कृतको निजकारणभेदेन भिद्यमानत्वात् घटपटादिवत्, घटादिदृष्टान्तेन हि वर्णानां कृतकत्वं स्थापि तमिति भवत्ययं स्थापनाकम्र्मेति, 'पडुप्पन्नविणासि'त्ति प्रत्युत्पन्नस्य - तत्कालोत्पन्नवस्तुनो विनाशोऽभिधेयतया यत्रास्ति तत्प्रत्युत्पन्नविनाशीति, यथा केनापि वणिजा दुहित्रादिस्त्रीपरिवारशीलविनाशरक्षार्थं तदासक्तिनिमित्तस्वगृहासन्नराजगान्धर्विकगुणनिकायाः स्वगृहे कुलदेवतानिवेशनाद् गुणनिकाकाले तस्या देवताया अग्रतः आतोद्यनादव्याजेन राजाप| राधपरिहारेण विनाशः कृतः, एवं गुरुणा शिष्यान् क्वचिद् वस्तुन्यभ्युपपद्यमानानुपलभ्य तस्य तदासक्तिनिमित्तत्वमुपहन्तव्यमित्येवं प्रत्युत्पन्नविनाशनीयताज्ञापकत्वात् प्रत्युत्पन्नविनाशिज्ञातता गन्धर्विकाख्यानकस्यावगन्तव्येति, उक्तञ्च -“होति पडुप्पन्नविणासणंमि गंधन्विया उदाहरणं । सीसोऽवि कत्थइ जई अज्झोवज्जेज तो गुरुणा ॥ १ ॥ वारेयव्वो उवाएणं” इति, अथवा अकर्त्ताऽऽत्मा अमूर्त्तत्वादाकाशवदित्युत्यन्ने आत्मनोऽकर्तृत्वापत्तिलक्षणे दूषणे तद्विनाशायोच्यते - कर्त्तवात्मा कथञ्चिन्मूर्त्तत्वाद्देवदत्तवदिति । व्याख्यातमाहरणं, आहरणता चैतद्भेदानां देशेन दोषवत्तया चोपनयनाभावादिति । अथाहरणतद्देशो व्याख्यायते - स च चतुर्द्धा, तत्र अनुशासनमनुशास्तिः- सद्गुणोत्कीर्त्तनेनोपबृंहणं
१ सव्यभिचारं हेतुं सहसोक्त्वा तमेवान्यैः उपबृंहयति सप्रसंगं सामर्थ्य चात्मनो ज्ञात्वा ॥ १ ॥ २ भवति प्रत्युत्पन्नविनाशने गांधर्विकोदाहरणं शिष्योऽपि कुत्रापि यदि अभ्युपपद्येत तदा गुरुणोपायेन वारयितव्यः ॥
For Personal & Private Use Only
४ स्थाना० उद्देशः ३
आहरण
भेदाः
सू० ३३८
।। २५७ ।।
Page #517
--------------------------------------------------------------------------
________________
सा विधेयेति यत्रोपदिश्यते साऽनुशास्तिः, यथा गुणवन्तोऽनुशासनीया भवन्ति, यथा साधुलोचनपतितरजःकणापनयनेन लोकसम्भावितशीलकलङ्का तत्क्षालनायाराधितदेवताकृतप्रातिहार्या चालनीव्यवस्थापितोदकाच्छोटनोद्घाटितचंपागोपुरत्रया सुभद्रा अहो शीलवतीति महाजनेनानुशासितेति, उक्तं च-"आहरणं तद्देसे चउहा अणुसहि तह उवालंभो । पुच्छा निस्सावयणं होइ सुभद्दाऽणुसट्टीए ॥ १॥ साहुक्कारपुरोयं जह सा अणुसासिया पुरजणेणं । वेयावच्चाईसुवि एव जयंतेववूहेजा ॥२॥” इति, इह च तथाविधवैयावृत्त्यकरणादिनाप्युपनयः सम्भवति तत्त्यागेन च महाजनानुशास्तिमात्रेणोपनयः कृत इत्याहरणतद्देशतेति, एवमनभिमतांशत्यागादभिमतांशोपनयनमुत्तरेष्वपि भावनीयमिति, तथा उपालम्भनं उपालम्भो-भजयन्तरेणानुशासनमेव स यत्राभिधीयते स उपालंभो यथा क्वचिदपराधवृत्तयो विनेया उपालम्भनीयाः यथा महावीरसमवसरणे सविमानागतचन्द्रादित्योद्योतेन कालविभागमजानती मृगावतीनाम्नी साध्वी | स्थिता ततस्तद्गमनेऽतिकालोऽयमिति सम्भ्रान्ता सह साध्वीभिरायचन्दनासमीपं गता तया चोपालब्धा-अयुक्तमिदं |भवादृशीनामुत्तमकुलजातानामिति, तथा पृच्छा-प्रश्नः किं कथं केन कृतमित्यादि सा यत्र विधेयतयोपदिश्यते सा पृच्छा, यथा प्रच्छनीया ज्ञानिनो निर्णयार्थिभिर्यथा भगवान् कोणिकेन पृष्टः, तथाहि-किल कोणिकः श्रेणिकराजपुत्रः श्रमणं भगवन्तं महावीरं पप्रच्छ, तद्यथा-भदन्त! चक्रवर्त्तिनोऽपरित्यक्तकामा मृताः क्वोपद्यन्ते?, भगवताऽभिहितं
१ आहरणं तद्देशे चतुर्धा अनुशास्तिस्तथोपालंभः पृच्छा निश्रावचनं भवति सुभद्रानुशास्तौ ॥१॥ साधुकारपूर्वकं यथा साऽनुशिष्टा पौरजनेन वैयावत्यादिष्वपि एवं यतमानानप्युपबृंहयेत् ॥ २॥
For Personal & Private Use Only
www.jalnelibrary.org
Page #518
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
।। २५८ ।।
सप्तमनरकपृथिव्यां ततोऽसौ वभाण - अहं क्वोत्पत्स्ये ?, स्वामिनोतं-पठ्यां स उवाच - अहं किं न सप्तम्यां ?, स्वामिना | जगदे - सप्तम्यां चक्रवर्त्तिनो यान्ति, ततोऽसावभिदधौ - किमहं न चक्रवर्त्ती ?, यतो ममापि हस्त्यादिकं तत्समानमस्ति, स्वामिना प्रत्यूचे - तव रलनिधयो न सन्ति ततोऽसौ कृत्रिमाणि रत्नानि कृत्वा भरतक्षेत्रसाधनप्रवृत्तः कृतमालि - कयक्षेण गुहाद्वारे व्यापादितः षष्ठीं गत इति । तथा 'निस्सावयणे'त्ति निश्रया वचनं निश्रावचनम्, अयमर्थः - कमपि | सुशिष्य मालम्ब्य यदन्यप्रबोधार्थ वचनं तन्निश्रावचनं तद्यत्र विधेयतयोच्यते तदाहरणं निश्रावचनं, यथा असहनान् विनेयान् माद्देवसम्पन्नमन्यमालम्ब्य किञ्चिद् ब्रूयात्, गौतममाश्रित्य भगवानिवेति, तथाहि -किल गौतमं तापसादिप्रव्रजितानां केवलोत्पत्तावनुत्पन्न केवलत्वेनाधृतिमन्तं चिरसंश्लिष्टोऽसि गौतम ! चिरपरिचितोऽसि गौतम ! मा त्वमधृतिं कार्षीरित्यादिना वचनसन्दोहेनानुशासयता अन्येऽप्यनुशासिताः, तदनुशासनार्थं द्रुमपत्रकाध्ययनं च प्रणिन्ये इति, उक्तं च“पुच्छाए कोणिए खलु निस्सावयणंमि गोयमस्सामि” [पृच्छायां कोणिकः खलु निश्रावचने गौतमस्वामी ] इति ॥ व्याख्यातं तद्देशोदाहरणम्, तद्दोषोदाहरणमथ व्याख्यायते तच्च चतुर्द्धा, तत्र 'अहम्मजुत्ते 'ति यदुदाहरणं कस्यचिदर्थस्य साधनायोपादीयते केवलं पापाभिधानस्वरूपं येन चोक्तेन प्रतिपाद्यस्याधर्म्मबुद्धिरुपजन्यते तदधर्म्मयुक्तं, तद्यथा - उपायेन कार्याणि कुर्यात् कोलिकनलदामवत्, तथाहि - पुत्रखादकमत्कोटकमार्गेणोपलब्धबिलवासानामशेषमत्कोटकानां तप्तजलस्य बिले प्रक्षेपणतो मारणदर्शनेन रञ्जितचित्तचाणक्यावस्थापितेन चौरग्राहनलदामाभिधानकुविन्देन चौर्यसहकारितालक्षणो| पायेन विश्वासिता मिलिताश्चौरा विषमिश्र भोजनदानतः सर्वे व्यापादिता इति, आहरणतद्दोषता चास्याधम्र्म्मयुक्तत्वात् तथा
For Personal & Private Use Only
४ स्थाना०
उद्देशः ३
आहरण
भेदाः
सू० ३३८
।। २५८ ।।
Page #519
--------------------------------------------------------------------------
________________
विधश्रोतुरधर्मबुद्धिजनकत्वाच्चेति, अत एव नैवंविधमुदाहर्त्तव्यं यतिनेति, 'पडिलोमेति प्रतिकूलं यत्र प्रातिकूल्यमुपदिश्यते यथा शठं प्रति शठत्वं कुर्यात्, यथा चण्डप्रद्योते तदपहरणार्थ तदपहृताभयकुमारश्च कारेति, . तद्दोषता चास्य श्रोतुः परापकारकरणनिपुणबुद्धिजनकत्वात् , अथवा धृष्टप्रतिवादिना द्वावेव राशी जीवश्चाजीवश्चेत्युक्त तत्प्रतिघातार्थ क-| श्चिदाह-तृतीयोऽप्यस्ति नोजीवाख्यो गृहकोलिकादिच्छिन्नपुच्छवदिति, अस्यापि तद्दोषताऽपसिद्धान्ताभिधानादिति, 'अ-5 त्तोवणीए त्ति आत्मैवोपनीतः-तथा निवेदितो नियोजितो यस्मिंस्तत्तथा, येन ज्ञातेन परमतदूषणायोपात्तेनात्ममतमेव दुष्टतयोपनीयते यथा पिङ्गलेनात्मा तदात्मोपनीतं, तथाहि-कथमिदं तडागमभेदं भविष्यतीत राज्ञा पृष्टः पिङ्गलाभिधानः | स्थपतिरवोचत्-भेदस्थाने कपिलादिगुणे पुरुषे निखाते सतीति, अमात्येन तु स एव तत्र तद्गुणत्वान्निखात इति तेना-18 स्मैव नियुक्तः, स्ववचनदोषात् , तदेवंविधमात्मोपनीतमिति, अत्रोदाहरणं यथा सर्वे सत्वा न हन्तव्या इत्यस्य पक्षस्य दूषणाय कश्चिदाह-अन्यधर्मस्थिता हन्तव्या विष्णुनेव दानवा इत्येवंवादिना आत्मा हन्तव्यतयोपनीतो धर्मान्तरस्थितपुरुषाणामात, तद्दोषता तु प्रतीतैवास्योते, 'दुरुवणीए'त्ति दुष्टमुपनीतं-निगमितं योजितमस्मिन्निति दुरुपनीत परिव्राजकवाक्यवद् , यथा हि किल कश्चित् पारव्राजको जालव्यग्रकरो मत्स्यबन्धाय चलितः, केनचिद् धूर्तेन किञ्चिदु-| क्तस्तेन च तस्योत्तरमसङ्गतं दत्तम् , अत्र च वृत्तं-“कन्थाऽऽचार्याऽधना ते ननु शफरवधे जालमनासि मत्स्यांस्तेमे ||२ |मद्योपदंशान् पिबास ननु ? युतो वेश्यया यासि वेश्याम् ? । दत्त्वाऽरीणा गलेऽहि क नु तव रिपवो? येषु सन्धि छिनद्मि, चौरस्त्वं? द्यूतहेतोः कितव ात कथं? येन दासीसुतोऽस्मि ॥१॥" इत्येवं प्रकृतसाध्यानुपयोगे स्वमतदूषणावहं वा
For Personal & Private Use Only
Page #520
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥ २५९ ॥
४ स्थाना०
यत्तद्दान्तिकेन सह साधर्म्याभावाद् दुरुपनीतमिति, यथा नित्यः शब्दो घटवद्, इह घटे नित्यत्वं नास्त्येवेति कुत|स्तत्साधर्म्याच्छब्दस्य नित्यत्वमस्तु ?, अपि त्वनित्यत्वात् घटस्य तत्साधर्म्याच्छब्दस्यानित्यत्वमेवानभिमतं सिध्यतीति सा उद्देशः ३ ध्यानुपयोगीदमुदाहरणम्, तथा सन्तानोच्छेदो मोक्षो दीपस्येवेत्यभ्युपगमे दीपदृष्टान्तादनादिमतोऽपि सन्तानस्याव - स्तुता प्रतीयते, तथाहि - दीपस्यात्मनश्च सन्तानोच्छेद उत्तरक्षणाजनकत्वात्, तत्त्वे चार्थक्रियाकारित्वलक्षण सत्त्वाभावादन्त्यक्षणस्यावस्तुत्वम् अवस्तुत्वजनकत्वात् पूर्वक्षणस्यापि तत एव पूर्वतरस्यापीत्येवं समस्तस्यापि सन्तानस्यावस्तुत्वम्, अथ क्षणान्तरानारम्भेऽपि स्वगोचरज्ञानजननलक्षणार्थक्रियाकारित्वादन्त्यक्षणो वस्तु भविष्यति, नैवम्, एवं हि भूतभाविपर्यायपरम्परापि योगिज्ञानं स्वविषयमुत्पादयतीति वस्तुत्वं स्वीकुर्यात्, तन्न क्षणान्तरानारम्भे वस्तुत्वमित्यतो भवति दीपज्ञातं स्वमतदूषणावहमिति, अथवा अनित्यः शब्दः कृतकत्वाद् घटवदिति वक्तव्ये सम्भ्रमादनित्यो घटः कृतकत्वाच्छन्दवदिति वदतो दुरुपनीतं विपर्ययोपनयनादिति, अत्र गाथा: - "पढमं अहम्मजुत्तं पडिलोमं अत्तणो उवनासो । दुरुवणियं च चउत्थं अहम्मजुत्तंमि नलदामो ॥ १ ॥ पडिलोमे जह अभओ पज्जोयं हरइ अवहिओ संतो" इति " असउवन्नामि य तलाय भेयंमि पिंगलो थवई । अणिमिसगेण्हणभिच्छुग दुरुर्वणीए उदाहरणं ॥ १ ॥” इति उक्त आहरणतद्दोषोऽधुनोपन्यासोपनय उच्यते, स च चतुर्द्धा तत्र 'तव्वत्थुए 'त्ति तदेव - परोपन्यस्तसाधनं वस्त्विति - उत्त
१ प्रथममधर्मयुक्तं प्रतिलोम आत्मन उपन्यासः दुरुपनीतं च चतुर्थमधर्मयुक्ते नलदामः ॥ १ ॥ प्रतिलोनि यथाऽभयः प्रद्योतं हरति अपहृतः सन् ॥ आत्मोपन्यासे च तडाकभेदे पिंगलः स्थपतिः अनिमेषग्राहकभिक्षु रुपनीते उदाहरणं ॥ १ ॥
For Personal & Private Use Only
आहरण
भेदाः
सू० ३३८
॥ २५९ ॥
Page #521
--------------------------------------------------------------------------
________________
रभूतं वस्तु यस्मिन्नुपन्यासोपनये स तद्वस्तुकोऽथवा तदेव-परोपन्यस्तं वस्तु तद्वस्तु तदेव तद्वस्तुकं तद्युक्त उपन्यासोपनयोऽपि तद्वस्तुक इत्युच्यते एवमुत्तरत्रापि, यथा कश्चिदाह-समुद्रतटे महान् वृक्षोऽस्ति, तच्छाखा जलस्थलयोरुपरि |स्थिताः, तत्पत्राणि च यानि जले निपतन्ति तानि जलचरा जीवा भवन्ति यानि च स्थले निपतन्ति तानि स्थलचरा
इति, अन्यस्तदुपन्यस्तमेव तरुपत्रपतनवस्तु गृहीत्वा तदुक्तं विघटयति, यदुत-यानि पुनर्मध्ये तेषां का वार्तेत्येतदुपप|त्तिमात्रमुत्तरभूतं तद्वस्तुक उपन्यासोपनयो, ज्ञातत्वं चास्य ज्ञातनिमित्तत्वात् , अथवा यथारूढमेव ज्ञातमेतत्, तथा | हि एवं प्रयोगोऽस्य-जलस्थलपतितपत्राणि न जलचरादिसत्त्वाः सम्भवन्ति, जलस्थलमध्यपतितपत्रवत्, तन्मध्यपति|तपत्राणां हि जलस्थलपतितपत्रजलचरत्वादिप्राप्तिवदुभयरूपप्रसङ्गो, न चोभयरूपाः सत्त्वा अभ्युपगता इति, अथवा | नित्यो जीवः अमूर्त्तत्वादाकाशवदित्युक्ते आह-अनित्य एवास्तु अमूर्तत्वात् कर्मवदिति । तथा 'तयन्नवत्थुए'त्ति तस्मात्-परोपन्यस्ताद् वस्तुनोऽन्यदुत्तरभूतं वस्तु यस्मिन्नुपन्यासोपनये स तदन्यवस्तुको यथा जले पतितानि जलचरा इत्युक्ते एतद्विघटनाय पतनादन्यदुत्तरमाह-यानि पुनः पातयित्वा खादति नयति वा तानि किं भवन्ति?, न किञ्चिदित्यर्थोऽयमपि ज्ञापकतया ज्ञातमुक्तः, अथवा यथारूढंमेव ज्ञातमेषः, तथाहि-न जलस्थलपतितानि पत्राणि जलचरादिसत्त्वाः सम्भवन्ति, मनुष्याद्याश्रितानीव, अयमभिप्रायो यथा-जलाद्याश्रितत्वात् जलचरादितया तानि सम्पद्यन्ते तथा मनुष्याद्याश्रिततया मनुष्यादिभवयूकादितयाऽपि सम्पद्यन्ताम्, आश्रितत्वस्याविशेषात् , न च तानि तथाऽभ्युपगम्यन्त इति जलादिगतानामपि जलचरत्वाद्यसम्भव इति, तथा 'पडिनिभेत्ति यत्रोपन्यासोपनये वादिनोपन्यस्तव
For Personal & Private Use Only
Page #522
--------------------------------------------------------------------------
________________
श्रीस्थानानसूत्रवृत्तिः
॥२६०॥
REASEARSASRAERS
|स्तुनः सदृशं वस्तूत्तरदानायोपनीयते स प्रतिनिभो यथा कोऽपि प्रतिजानीने यदुत-यो मामपूर्व श्रावयति तस्मै लक्षमूल्यमिदं कटोरकं ददामीति, स च श्रावितोऽपि तन्नापूर्वमिति प्रतिपद्यते, तत एकेन सिद्धपुत्रेणोक्तम्-"तुझ पिया
उद्देशः३ मज्झ पिउणो, धारेइ अणूणयं सयसहस्सं । जइ सुयपुव्वं दिजउ अह न सुयं खोरयं देहि ॥१॥” इति, प्रतिनिभता18 आहरणचास्य सर्वस्मिन्नप्युक्ते श्रुतपूर्वमेवेदं ममेत्येवमसत्यं वचो ब्रुवाणस्य परस्य निग्रहाय तव पिता मम पितुर्धारयति लक्षमि
भेदाः त्येवंविधस्य द्विपाशरज्जुकल्पस्यासत्यस्यैव वचस उपन्यस्तत्वादिति, अस्य चोपपत्तिमात्ररूपस्याप्यर्थज्ञापकतया ज्ञातत्व-12
सू०३३८ मुक्तमिति, अथवा यथारूढमेव ज्ञातमेषः, तथाहि अत्रायं प्रयोगः-नास्त्यश्रुतपूर्व किञ्चित् श्लोकादि ममेत्येवमभिमा-18| नधनं ब्रूमो वयम्-अस्ति तवाश्रुतपूर्व वचनं तव पिता मम पितु रयत्यनूनं शतसहस्रमिते यथेते। तथा 'हे'त्ति यत्रोपन्यासोपनये पर्यनुयोगस्य हेतुरुत्तरतयाऽभिधीयते स हेतुरािते, यथा केनापि कश्चित् पर्यनुयुक्तः-अहो किं यवाः क्री-12 | यन्ते त्वया?, स त्वाह-येन मुधैव न लभ्यन्ते इति, तथा कस्मात् ब्रह्मचर्यादिकष्टमनुष्ठीयते?, यस्मादकृततपसां नरकादौ गुरुतरा वेदना भवतीति, इदमपि उपपत्तिमात्रमेव ज्ञातत्वेनोक्तमर्थज्ञापकत्वादिति, अथवाऽयमपि यथारूढं ज्ञातमेव, तथाह्यस्यैवं प्रयोगः-कस्मात् त्वया प्रव्रज्या क्रियत इति पृष्टः सन् केनापि साधुराह-यतस्तां विना मोक्षो न भवति, एतत्समर्थनायैव साधुस्तमाह-भो यवग्राहिन्! किमिति त्वया यवाः क्रीयन्ते ?, स त्वाह-येन मुधा न लभ्यन्ते, साधो-४
॥२६०॥ श्चायमभिप्रायो यथा-मुधालाभाभावात् तान् क्रीणासि त्वमेवमहं तां विना तदभावात्तां करोमीति, इह च मुधा य
१ तव पिता मम पितुर्धारयत्यनूनं शतसहस्रं यदि श्रुतपूर्व ददातु अथ न श्रुतं क्षौरकं देहि ॥१॥
For Personal & Private Use Only
Page #523
--------------------------------------------------------------------------
________________
वालाभस्य क्रयणे हेतोः सतो दृष्टान्ततयोपन्यस्तत्वाद्धेतूपन्यासोपनयज्ञाततेति, इह च किञ्चिद्विशेषेणैवंविधा ज्ञातभेदाः सम्भवन्त्यन्येऽपि किन्तु ते न विवक्षिताः अन्तर्भावो वा कथञ्चित् गुरुभिर्विवक्षितो न च तं वयं सम्यग् जानीम इति। अथ ज्ञातानंतरं ज्ञातवद्धेतोः साध्यसिद्ध्यङ्गत्वात् तद्भेदान हेऊ इत्यादिना सूत्रत्रयेणाह-व्यक्तं चैतत्, नवरं हिनोति-18 गमयति ज्ञेयमिति हेतुः-अन्यथाऽनुपपत्तिलक्षणः, उक्तञ्च-“अन्यथाऽनुपपन्नत्वं, हेतोर्लक्षणमीरितम् । तदप्रसिद्धिसन्देहविपर्यासैस्तदाभता ॥१॥” इति, प्रागुक्तश्च हेतुः पर्यनुयुक्तस्योत्तररूपमुपपत्तिमात्रमयं तु साध्यं प्रत्यन्वयव्यतिरेकवान् | तथाविधदृष्टान्तस्मृततद्भाव इति, स चैकलक्षणोऽपि किञ्चिद्विशेषाच्चतुओं, तत्र 'जावए'त्ति यापयति-वादिनः कालयासपनां करोति, यथा काचिदसती एकैकरूपकेण एकैकमुष्ट्रलिण्डं दातव्यमिति दत्तशिक्षस्य पत्युस्तद्विक्रयार्थमुज्जयनीप्रेष-1 पणोपायेन विटसेवायां कालयापनां कृतवतीति यापकः, उक्तश्च-"उम्भामिया य महिला जावगहेउम्मि उट्टलिंडाई॥"
इति, इह वृद्घाख्यातम्-प्रतिवादिनं ज्ञात्वा तथा तथा विशेषणबहुलो हेतुः कर्त्तव्यो यथा कालयापना भवति, ततो|ऽसौ नावगच्छति प्रकृतमिति, स चेदृशः सम्भाव्यते-सचेतना वायवः अपरप्रेरणे सति तियगनियतत्वाभ्यां गतिम-16 त्वात् गोशरीरवदिति, अयं हि हेतुर्विशेषणबहुलतया परस्य दुरधिगमत्वात् वादिनः कालयापनां करोति, स्वरूपमस्यानवबुद्ध्यमानो हि परो न झगित्येवानैकान्तिकत्वादिदूषणोद्भावनाय प्रवर्तितुं शक्नोति, अतो भवत्यस्माद् वादिनः काल-18 यापनेति, अथवा योऽप्रतीतव्याप्तिकतया व्याप्तिसाधकप्रमाणान्तरसव्यपेक्षत्वान्न झगित्येव साध्यप्रतीतिं करोति अपि तु| कालक्षेपेणेत्यसौ साध्यप्रतीतिं प्रति कालयापनाकारित्वाद्यापका, यथा क्षणिकं वस्त्विति पक्षे बौद्धस्य सत्त्वादिति हेतुः,
For Personal & Private Use Only
Page #524
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ २६१ ॥
नहि सत्त्वश्रवणादेव क्षणिकत्वं प्रत्येति पर इत्यतो बौद्धः सत्वं क्षणिकत्वेन व्याप्तमिति प्रसाधयितुमुपक्रमते, तथाहि| सत्त्वं नामार्थक्रियकारित्वमेव, अन्यथा वन्ध्यासुतस्यापि सत्त्वप्रसङ्गः, अर्थक्रिया तु नित्यस्यैकरूपत्वान्न क्रमेण नापि यौगपद्येन क्षणान्तरे अकर्तृत्वप्रसङ्गादित्यतोऽर्थक्रियालक्षणं सत्त्वमक्षणिकान्निवर्त्तमानं क्षणिक एवावतिष्ठत इत्येवं क्षेपेण साध्यसाधने कालयापनाकारित्वाद् यापकः सत्त्वलक्षणो हेतुरिति । तथा स्थापयति पक्षमक्षेपेण प्रसिद्धव्याप्तिकत्वात् समर्थयति, यथा परिव्राजकधूर्त्ते लोकमध्यभागे दत्तं बहुफलं भवति तञ्चाहमेव जानामीति मायया प्रतिग्राममन्यान्यं लोकमध्यं प्ररूपयति सति तन्निग्रहाय कश्चित् श्रावको लोकमध्यस्यैकत्वात् कथं बहुषु ग्रामादिषु तत्सम्भव इत्येवंविधोपपत्त्या त्वद्दर्शितो भो लोकमध्यभागो न भवतीति पक्षं स्थापितवानिति स्थापको हेतुः, उक्तञ्च - "लोगस्स मज्झ | जाणण थावगहेऊ उदाहरणं" इति, स चायं - अग्निरत्र धूमात्, तथा नित्यानित्यं वस्तु द्रव्यपर्यायतस्तथैव प्रतीयमानत्वा| दिति, अनयोश्च प्रतीतव्याप्तिकतया अकालक्षेपेण साध्यस्थापनात् स्थापकत्वमिति । तथा व्यंसयति - परं व्यामोहयति शकटतित्तिरग्राहक धूर्त्तवद् यः स व्यंसक इति, तथाहि - कश्चिदन्तराललब्धमृततित्तिरीयुक्तेन शकटेन नगरं प्रविष्टः उक्तो धूर्तेन यथा-शकटतित्तिरी कथं लभ्यते ?, स च किलायं शकटस्य सत्कां तित्तिरीं याचत इत्यभिप्रायादवोचत् - तर्पणालोडिकयेति, सक्त्वालोडनेन जलाद्यालोडितसक्तुभिरित्यर्थः, ततो धूर्त्तः साक्षिण आहृत्य सतित्तिरीकं शकट जग्राह, उक्तवांश्च मदीयमेतद्, अनेनैव शकटतित्तिरीति दत्तत्वात्, मया तु शकटसहिता तित्तिरी शकटतित्तिरीति गृहीतत्वादिति, ततो विषण्णः शाकटिक इति, अत्रोक्तम्- “सा सगडतित्तिरी वंसगंमि हेडंमि होइ णायग्वा ॥” इति, स चैवं
For Personal & Private Use Only
४ स्थाना० उद्देशः ३
आहरण
भेदाः
सू० ३३८
॥ २६१ ॥
Page #525
--------------------------------------------------------------------------
________________
|-अस्ति जीवोऽस्ति घट इत्यभ्युपगमे जीवघटयोरस्तित्वमविशेषेण वर्तते ततस्तयोरेकत्वं प्राप्तमभिन्नशब्दविषयत्वादिति व्यंसको हेतुः, घटशब्दविषयघटस्वरूपवत्, अथास्तित्वं जीवादौ न वर्तते ततो जीवाद्यभावः स्यादस्तित्वाभावादिति व्यंसकः प्रतिवादिनो व्यामोहकत्वादिति, तथा 'लूसए'त्ति लूषयति-मुष्णाति व्यंसकापादितमनिष्टमिति लूषको हेतुः, स एव शाकटिको, यथा-धूर्त्तान्तरशिक्षितेन हि शाकटिकेन तेन याचितोऽसौ धूर्त तर्हि देहि मे तर्पणालोडिकामिति, ततो धूर्तेनोक्ता स्वभार्या-देह्यस्मै सत्कूनालोड्येति, ताञ्च तथा कुर्वन्तीं तद्भार्या गृहीत्वाऽसौ प्रस्थितोऽवादीच्च धूर्तमभि-मदीयेयं तर्पणमिति सत्कूनालोडयतीति तर्पणालोडिकेति भवतैव दत्तत्वादिति, स चायं यदि जीवघटयोरस्तित्ववृत्त्या एकत्वं सम्भावयसि तदा सर्वभावानामेकत्वं स्यात्, सर्वेष्यप्यस्तित्ववृत्तेरविशेषात् , न चैवमिति, इहास्तित्ववृत्तेरविशेषादित्ययं लूषको जीवघटयोरेकत्वापादनलक्षणस्याभावापत्तिलक्षणस्य वाऽनिष्टस्य परापादितस्यानेन लूषितत्वादिति, अथवेति हेतोः प्रकारान्तरताद्योतको विकल्पार्थो हिनोति-गमयति प्रमेयमर्थं स वा हीयते-अधिगम्यते अनेनेति हेतुः-प्रमेयस्य प्रमितौ कारणं प्रमाणमित्यर्थः, स चतुर्विधः स्वरूपादिभेदात्, तत्र 'पञ्चक्खे'त्ति अश्नाति अश्नुते-| व्याप्नोत्यानित्यक्षः-आत्मा तं प्रति यद्वर्त्तते ज्ञानं तत्प्रत्यक्षं निश्चयतोऽवधिमनःपर्यायकेवलानि, अक्षाणि वेन्द्रियाणि प्रति यत्तत्प्रत्यक्षं व्यवहारतस्तच्चक्षुरादिप्रभवमिति, लक्षणमिदमस्य-"अपरोक्षतयाऽर्थस्य, ग्राहकं ज्ञानमीदृशम् । प्रत्यक्षमितरत् ज्ञेयं, परोक्षं ग्रहणेक्षया ॥१॥" ग्रहणापेक्षयेति भावः, अन्विति-लिङ्गदर्शनसम्बन्धानुस्मरणयोः पश्चान्मानं -ज्ञानमनुमानम्, एतल्लक्षणमिदम्-“साध्याविनाभुवो लिङ्गात्, साध्यनिश्चायकं स्मृतम् । अनुमानं तदभ्रान्तं, प्रमा-1
HARASHTRA
For Personal & Private Use Only
Page #526
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्र
वृत्तिः
॥२६२॥
पायो लिम्भने सजते । भगवयं वीक्षामुपमा
णत्वात् समक्षवद् ॥१॥” इति, एतच्च साध्याविनाभूतहेतुजन्यत्वेनाप्युपचाराद्धेतुरिति, तथा उपमानमुपमा सैवोपम्यं| स्थाना० ८ अनेन गवयेन सदृशोऽसौ गौरिति सादृश्यप्रतिपत्तिरूपं, उक्तञ्च-"गां दृष्ट्वाऽयमरण्येऽन्यं, गवयं वीक्षते यदा । भूयो-18
उद्देशः३ |ऽवयवसामान्यभाजं वर्तुलकण्ठकम् ॥१॥ तस्यामेव त्ववस्थायां, यद्विज्ञानं प्रवर्त्तते । पशुनैतेन तुल्योऽसौ, गोपिण्ड
आहरणइति सोपमा ॥२॥” इति, अथवा श्रुतातिदेशवाक्यस्य समानार्थोपलम्भने संज्ञासंज्ञिसम्बन्धज्ञानमुपमानमुच्यत इति,
भेदाः आगम्यन्ते-परिच्छिद्यन्ते अर्था अनेनेत्यागमः-आप्तवचनसम्पाद्यो विप्रकृष्टार्थप्रत्ययः, उक्तश्च-"दृष्टेष्टाव्याहताद् वा
सु०३३८ क्यात्परमार्थाभिधायिनः । तत्त्वग्राहितयोत्पन्नं, मानं शाब्दं प्रकीर्तितम् ॥ १॥ आप्तोपज्ञमनुलायमदृष्टेष्टविरोधकम् । तत्त्वोपदेशकृत् सार्व, शास्त्रं कापथघट्टनम् ॥१॥” इति । इहान्यथाऽनुपपन्नत्वलक्षणहेतुजन्यत्वादनुमानमेव कार्ये कारणोपचाराद्धेतुः, स च चतुर्विधः, चतुर्भङ्गीरूपत्वात् , तत्र अस्ति-विद्यते तदिति-लिङ्गभूतं धूमादिवस्तु इतिकृत्वा अस्ति सः-अग्न्यादिकः साध्योऽर्थ इत्येव हेतुरिति अनुमानं, तथा अस्ति तदग्न्यादिकं वस्त्वतो नास्त्यसौ तद्विरुद्धः शी-1 तादिरर्थ इत्येवमपि हेतुरनुमानमिति, तथा नास्ति तदन्यादिकमतः शीतकालेऽस्ति स शीतादिरर्थ इत्येवमपि हेतुरनुमानमिति, तथा नास्ति तद्वक्षत्वादिकमिति नास्ति शिंशपात्वादिकोऽर्थ इत्यपि हेतुरनुमानमिति, इह च शब्दे कृतकत्वस्यास्तित्वादस्त्यनित्यत्वं घटवत्तथा धूमस्यास्तित्वादिहास्त्यग्निमहानस इवेत्यादिकं स्वभावानुमान कार्यानुमानश्च प्रथमभङ्गकेन सूचितम् १, तथा अग्नेरस्तित्वाद्भूमास्तित्वाद्वा नास्ति शीतस्पर्श इत्यादि विरुद्धोपलम्भानुमानं विरुद्धकार्योपलम्भानु
॥२६२॥ मानञ्च, तथाऽग्नेधूमस्य वाऽस्तित्वान्नास्ति शीतस्पर्शजनितदन्तवीणारोमहर्षादिः पुरुषविकारो महानसवदित्यादि कारणवि
CROCALCRICALCASSACROCUR
-C06
For Personal & Private Use Only
Page #527
--------------------------------------------------------------------------
________________
रुद्धोपलम्भानुमानम् कारणविरुद्धकार्योपलम्भानुमानं च द्वितीयभङ्गकेनाभिहित २ तथा छत्रादेरग्नेर्वा नास्तित्वादस्ति | क्वचित्कालादिविशेषे आतपः शीतस्पर्टी वा पूर्वोपलब्धप्रदेश इवेत्यादिकं विरुद्धकारणानुपलम्भानुमानं विरुद्धानुपल-18 म्भानुमानश्च तृतीयभङ्गकेनोपात्तं ३ तथा दर्शनसामग्र्यां सत्यां घटोपलम्भस्य नास्तित्वान्नास्तीह घटो विवक्षितप्रदेशव|दित्यादि स्वभावानुपलब्ध्यनुमान तथा धूमस्य नास्तित्वान्नास्त्यविकलो धूमकारणकलापः प्रदेशान्तरवदित्यादि कार्या| नुपलब्ध्यनुमानम्, तथा वृक्षनास्तित्वात् शिंशपा नास्तीत्यादि व्यापकानुपलम्भानुमानं तथाऽग्ने स्तित्वाबूमो नास्ती-18| त्यादि कारणानुपलम्भानुमानञ्च चतुर्थभङ्गकेनावरुद्धमिति, न च वाच्यं न जैनप्रक्रियेयं, सर्वत्र जैनाभिमतान्यथानुपपन्नत्वरूपस्य हेतुलक्षणस्य विद्यमानत्वादिति ४ । अनन्तरं हेतुशब्देन ज्ञानविशेष उक्तस्तदधिकाराद् ज्ञानविशेषनिरूपणायाह
चउविहे संखाणे पं० सं०-पडिकम्मं १ ववहारे २ रजू ३ रासी ४ । अहोलोगे णं चत्तार अंधगारं करेंति, तं० -नरगा णेरइया पावाई कम्माइं असुभा पोग्गला १, तिरियलोगे णं चत्तारि उज्जोतं करेंति, तं०-चंदा सूरा मणि जोती २, उडलोगे णं चत्तारि उज्जोतं करेंति, तं०-देवा १ देवीओ २ विमाणा ३ आभरणा ४, ३ (सू० ३३८)॥
चउट्ठाणस्स ततिओ उद्देसतो समत्तो॥ 'चउम्विहे' इत्यादि, सङ्ख्यायते-गण्यते अनेनेति सङ्ख्यानं गणितमित्यर्थः, तत्र परिकर्म सङ्कलनादिकं पाटीप्रसिद्धं, एवं व्यवहारोऽपि मिश्रकव्यवहारादिरनेकधा, रज्जुरिति रज्जुगणितं क्षेत्रगणितमित्यर्थः, राशिरिति त्रैराशिकपञ्चराशिकादीति।
dain Education International
For Personal & Private Use Only
Page #528
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
रज्जुरिति क्षेत्रगणितमुक्तमिति क्षेत्रसम्बन्धाल्लोकलक्षणक्षेत्रस्य त्रिधा विभक्तस्यान्धकारोद्योतावाश्रित्य सूत्रत्रयेण प्ररूपणामाह-'अहे' इत्यादि सुगमं, किन्तु अधोलोके-उक्तलक्षणे चत्वारि वस्तूनीति गम्यते नरका-नरकावासा नैरयिका-नारका एते कृष्णस्वरूपत्वात् अन्धकारं कुर्वन्ति, पापानि कर्माणि ज्ञानावरणादीनि मिथ्यात्वाज्ञानलक्षणभावान्धकारकारित्वादन्धकारं कुर्वन्तीत्युच्यते, अथवा अन्धकारस्वरूपे अधोलोके प्राणिनामुत्पादकत्वेन पापानां कर्मणामन्धकारकर्तृत्वमिति, तथा अशुभाः पुद्गलाः-तमिश्रभावेन परिणता इति । 'मणि'त्ति मणयः-चन्द्रकान्ताद्याः, 'जोइ'त्ति ज्योतिरनिरिति ॥ चतुःस्थानकस्य तृतीयोदेशको विवरणतः समाप्त इति ॥
॥२६३॥
४ स्थाना० उद्देशः ३ संख्यानानि अन्धकारोद्योतकारकाः सू० ३३९. ३४०
व्याख्यातस्तृतीयोद्देशकः, तदनन्तरं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके विविधा भावाश्चतुःस्थानकतयोक्ता इहापि त एव तथैवोच्यन्त इत्येवंसम्बन्धस्यास्योद्देशकस्येदमादिसूत्रं
चत्तारि पसप्पगा पं० सं०-अणुप्पन्नाणं भोगाणं उप्पाएत्ता एगे पसप्पए पुव्वुप्पन्नाणं भोगाणं अविप्पतोगेणं एगे पसप्पते अणुप्पन्नाणं सोक्खाणं उप्पाइत्ता एगे पसप्पए पुव्वुप्पन्नाणं सोक्खाणं अविप्पओगेणं एगे पसप्पए । (सू० ३३९) णेरतिताणं चउठिवहे आहारे पं० २०-इंगालोवमे मुम्मरोवमे सीतले हिमसीतले, तिरिक्खजोणियाणं चउविहे आहारे पं० तं०-कंकोवमे बिलोवमे पाणमंसोवमे पुत्तमंसोवमे, मणुस्साणं चउब्विहे आहारे पं० तं०-असणे जाव सातिमे, देवाणं चउब्विहे आहारे पं० २०-वन्नमंते गंधमंते रसमंते फासमंते । (सू० ३४०) चत्तारि जातिआसीविसा पं०
॥२६३॥
Jain Education
a
l
For Personal & Private Use Only
Page #529
--------------------------------------------------------------------------
________________
तं०-विच्छतजातीयासीविसे मंडुक्कजातीयासीविसे उरगजातीयासीविसे मणुस्सजातिआसीविसे, विच्छुयजातिआसीविसस्स णं भंते ! केवइए विसए पन्नत्ते?, पभू णं विच्छुयजातिआसीविसे अद्धभरहप्पमाणमत्तं बोदि विसेणं विसपरिणयं विसट्टमाणिं करित्तए विसए से विसट्ठताए नो चेव णं संपत्तीए करेंसु वा करेंति वा करिस्संति वा, मंडुक्कजातिआसीविसस्स पुच्छा, पभू णं मंडुक्कजातिआसीविसे भरहप्पमाणमेत्तं बोंदि विसेणं (विसप०) विसट्टमाणिं, सेसं तं चेव जाव करेस्संति वा, उरगजाति पुच्छा, पभू णं उरगजातिआसीविसे जंबूद्दीवपमाणमेत्तं बोदि विसेण सेसं तं चेव जाव करेस्संति वा, मणुस्सजातिपुच्छा, पभू णं मणुस्सजातिआसीविसे समतखेत्तपमाणमेत्तं बौदिं विसेणं विसपरिणतं विसट्रमाणिं करेत्तए, विसते से विसट्ठताते नो चेव णं जाव करिस्संति वा (सू० ३४१) 'चत्तारि पसप्पगे'त्यादि, अस्य चानन्तरसूत्रेण सहायं सम्बन्धः-अनन्तरसूत्रे देवा देव्यश्च निर्दिष्टाः, ते च भोगवन्तः सुखिताश्च भवन्तीति भोगान् सुखानि चाश्रित्य प्रसर्पकभेदाभिधानायेदमुच्यते, इत्येवंसम्बन्धस्यास्य व्याख्या-प्रकर्षण सर्पन्ति-गच्छन्ति भोगाद्यर्थ देशानुदेशं सञ्चरन्ति आरम्भपरिग्रहतो वा विस्तारं यान्तीति प्रसर्पकाः, 'अणुप्पन्नाणं ति | द्वितीयार्थे षष्ठीति अनुत्पन्नान्-असम्पन्नान् भोगान्-शब्दादीन् तत्कारणद्रविणाङ्गनादीन् वा 'उप्पाइत्त'त्ति उत्पादयितुं सम्पादनाय अथवाऽनुत्पन्नानां भोगानामुत्पादयिता-उत्पादकः सन् एकः कोऽपि प्रसर्पति-प्रगच्छति, प्रसर्पको वा प्रगन्ता भवतीति गम्यते, प्रसर्पन्ति च भोगाद्यर्थिनो देहिनः, उक्तञ्च-"धावेइ रोहणं तरइ सागरं भमइ गिरिनिगुंजेसु ।।
१ धावति रोहणं तरति सागरं भ्राम्यति गिरि निकुंजेषु ।
dain Education International
For Personal & Private Use Only
ml.jainelibrary.org
Page #530
--------------------------------------------------------------------------
________________
-
श्रीस्थानाङ्गसूत्रवृत्तिः
-
॥२६४॥
-
मारेइ बंधवंपिहु पुरिसो जो होज (इ) धणलुद्धो ॥१॥ अडइ बहुं वहइ भरं सहइ छुहं पावमायरइ धिट्ठो । कुल- ४ स्थाना० सीलजातिपच्चयट्टिइं च लोभहुओ चयइ ॥२॥” इति, तथा पूर्वोत्पन्नानां पाठान्तरेण प्रत्युत्पन्नानां वा 'अविप्पओ- उद्देशः ४ गेणं ति अविप्रयोगाय रक्षणार्थमिति 'सौख्याना'मिति भोगसम्पाद्यानन्दविशेषाणां, शेषं सुगमं । भोगसौख्यार्थञ्च प्रस- प्रसपेकाः
पन्तः कर्म बद्ध्वा नारकत्वेनोत्पद्यन्त इति नारकानाहारतो निरूपयन्नाह-'नेरइयाण'मित्यादि व्यक्तं, केवलं अङ्गारो- आहारः |पमः अल्पकालदाहत्वात् मुर्मुरोपमः स्थिरतरदाहत्वात् शीतलः शीतवेदनोसादकत्वात् हिमशीतलोऽत्यन्तशीतवेदना- आशीजनकत्वात् , अधोऽध इति क्रम इति । आहाराधिकारात् तिर्यग्मनुष्यदेवानामाहारनिरूपणाय सूत्रत्रयं-'तिरिक्खजो-18|| विषाः णियाण'मित्यादि व्यक्तं, नवरं कङ्कः-पक्षिविशेषः तस्याहारेणोपमा यत्र स मध्यपदलोपात् कङ्कोपमः, अयमों-यथा हि सू० ३४१ कङ्कस्य दुर्जरोऽपि स्वरूपेणाहारः सुखभक्ष्यः सुखपरिणामश्च भवति एवं यस्तिरश्चा सुभक्षः सुखपरिणामश्च स कङ्कोपम इति, तथा बिले प्रविशद्रव्यं बिलमेव तेनोपमा यत्र स तथा, बिले हि अलब्धरसास्वादं झगिति यथा किल किञ्चित् प्रविशति एवं यस्तेषां गलबिले प्रविशति स तथोच्यते, पाणो-मातङ्गस्तन्मांसमस्पृश्यत्वेन जुगुप्सया दुःखाद्यं स्यादेवं यस्तेषां दुःखाद्यः स पाणमांसोपमः, पुत्रमांसं तु स्नेहपरतया दुःखाद्यतरं स्यादेवं यो दुःखाद्यतरः स पुत्रमांसोपमः, क|मेण चैते शुभसमाशुभाशुभतरा वेदितव्याः, वर्णवानित्यादौ प्रशंसायामतिशायने वा मतुविति । आहारो हि भक्षणीय
॥२४॥ १मारयति बांधवमपि पुरुषो यो भवेद्धनलुब्धः ॥ १॥ अटति बहुं वहति भार सहते सुधां पापमाचरति धृष्टः । कुलशीलजातिप्रत्ययस्थितिं च लोभोपद्रुतस्त्यजति ॥१॥
वेदितव्याः, वर्णवाहपरतया दुःखाद्यतरं स्यादेवं योदा जुगुप्सया दुःखाचं स्यादव
Jain Education
For Personal & Private Use Only
Page #531
--------------------------------------------------------------------------
________________
SAISISSA**
इति भक्षणाधिकारादाशीविपसूत्रं, सुगमश्चेदं, नवरं 'आसीविसत्ति आश्यो-दंष्ट्रास्तासु विषं येषां ते आशीविषाः, ते च कर्मतो जातितश्च, तत्र कर्मतस्तिर्यमनुष्याः कुतोऽपि गुणादाशीविषाः स्युः, देवाश्चासहस्राराच्छापादिना परव्यापादनादिति, उक्तञ्च-"आसी दाढा तग्गयमहाविसाऽऽसीविसा दुविह भेया । ते कम्मजाइभेएण णेगहा चउबिहविग्गप्पा
॥॥" [आशी द्रष्टा तद्गतमहाविषा आशीविषा द्विविधभेदाः ते कर्मजातिभेदेन नैकधा चतुर्विधविकल्पाः॥१॥ (वृश्चिक* मंडुकोरगनराः)] इति, जातित आशीविषा जात्याशीविषाः-वृश्चिकादयः, 'केवइय'त्ति कियान् विषयो-योचरो विषस्येति
गम्यते, प्रभुः-समर्थः, अर्द्धभरतस्य यत्प्रमाणं-सातिरेकत्रिषष्ट्यधिकयोजनशतद्वयलक्षणं तदेव मात्रा-प्रमाणं यस्याः | साऽर्द्धभरतप्रमाणमात्रा तां बोन्दि-शरीरं विषेण-स्वकीयाशीप्रभवेण करणभूतेन विषपरिणतां-विषरूपापन्नां विषपरिगतामिति कचिसाठे तद्व्याप्तामित्यर्थः, 'विसहमाणि विकसन्ती विदलन्ती 'कर्नु विधातुं विषयः सः-गोचरोऽसौ अथवा । | 'से' तस्य वृश्चिकस्य, विषमेवार्थों विषार्थस्तद्भावस्तत्ता तस्या विषार्थताया:-विषत्वस्य तस्यां वा 'नो चेव'त्ति नैवेत्यर्थः। 'सम्पत्त्या' एवंविधबोन्दिसम्प्राप्तिद्वारेण 'करिसुत्ति अकार्षुर्वृश्चिका इति गम्यते, इह चैकवचनप्रक्रमेऽपि बहुवचननिर्देशो वृश्चिकाशीविषाणां बहुत्वज्ञापनार्थ, एवं कुर्वन्ति करिष्यन्ति, त्रिकालनिर्देशश्चामीषां वैकालिकत्वज्ञापनार्थः, समयक्षेत्रं-मनुष्यक्षेत्रं । विषपरिणामो हि व्याधिरिति तदधिकाराद् व्याधिभेदानाह
चउब्विहे वाही पं० २०-वातिते पिचिते सिंभिते सन्निवातिते, चउब्विहा तिगिच्छा पं० २०-विजो ओसधाई आरे परिचारते १ (सू० ३४३) चचारि तिगिच्छग्न ५००-आवतिगिच्छते नाममेगे णो परतिपिच्छते १ परतिगि
रिणामो हि व्याकुवन्ति करिष्याति गम्यते, ही
For Personal & Private Use Only
Page #532
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ २६५ ॥
च्छ नाममेगे ४, २, चत्तारि पुरिसजाया पं० तं० वणकरे णाममेगे नो वणपरिमासी वणपरिमासी नाममेगे णो वणकरे एगे वणकरेवि वणपरिमासीवि एगे णो वणकरे णो वणपरिमासीवि १, चत्तारि पुरिसजाया पं० तं० वणकरे नाममेगे णो वणसारखी ४, २, चत्तारि पुरिसजाया पं० तं० वणकरे नामं एगे णो वणसंरोही ४, ३, चत्तारि वणा पं० तं० अंतोसल्ले नाममेगे णो बाहिंसले ४, १, एवामेव चत्तारि पुरिसजाया पं० तं० - अंतोसल्ले णाममेगे बासिले ४ २, चत्तारि वणा पं० तं० अंतो दुट्ठे नामं एगे णो बाहिं दुट्ठे बाहिं दुट्ठे नामं एगे नो अंतो ४, ३, एवामेव चत्तारि पुरिसजाया पं० तं० - अंतो दुट्ठे नाममेगे नो बाहिं दुट्ठे ४, ४, चत्तारि पुरिसजाया पं० तं०सेतंसे णाममेगे सेयंसे सेयंसे नामगेगे पावंसे पावंसे णामं एगे सेयंसे पावंसे णाममेगे पावसे, १, चत्तारि पुरिसजाया पं० तं० —— सेतंसे णाममेगे सेतंसेत्ति सालिसए सेतंसे णाममेगे पावंसेत्ति सालिसते ४ २, चत्तारि पुरिसा पं० तं०सेतंसेत्ति णाममेगे सेतंसेत्ति मण्णति सेतंसेत्ति णाममेगे पावसेत्ति मण्णति ४, ३, चत्तारि पुरिसजाता पं० तं०सेयंसे णाममेगे सेयंसेत्ति सालिसते मन्नति सेतंसे णाममेगे पावंसेत्ति सालिसते मन्नति ४, ४, चत्तारि पुरिसजाता पं० तं० - आघवतित्ता णाममेगे णो परिभावतित्ता परिभावइत्ता णाममेगे णो आघवतित्ता ४, ५, चत्तारि पुरिसजाया पं० तं० - आघवतित्ता णाममेगे नो उंछजीविसंपन्ने उंछजीविसंपन्ने णाममेगे णो आघवइत्ता ४, ६, चउब्विहा रुक्खविगुव्वणा पं० तं० - पवालत्ताए पत्तत्ताए पुष्कत्ताए फलत्ताए (सू० ३४४ ) 'वि' इत्यादि कण्ठ्यं, केवलं वातो निदानमस्येति वातिकः एवं सर्वत्र नवरं सन्निपातः - संयोगो द्वयोस्त्रयाणां वेति,
For Personal & Private Use Only
४ स्थाना०
उद्देशः ४
व्याधि
चिकित्से
सू० ३४३ चिकित्स
कव्रणशल्यश्रेयः
पापाख्या
यकादि
सू० ३४४
॥ २६५ ॥
Page #533
--------------------------------------------------------------------------
________________
*
वातादिस्वरूपं चैतत्-"तत्र रूक्षो १ लघुः २ शीतः ३ खरः ४ सूक्ष्म ५ श्चलो ६ऽनिलः । पित्तं सस्नेह १ तीक्ष्णो २ष्णं | ३ लघ । विनं५सरं ६ द्रवम् ७ ॥१॥ कफो गुरु १ हिमः२ स्निग्धः ३ प्रक्लेदी ४ स्थिर ५ पिच्छिलः ६ । सन्निपातस्तु सङ्कीर्णलक्षणो ब्यादिमीलकः ॥२॥" वातादीनां कार्याणि पुनरिमानि-“पारुष्यसङ्कोचनतोदशूलश्यामत्वमङ्गव्यथचेष्टभङ्गाः।। सुप्तत्वशीतत्वखरत्वशोषाः, कर्माणि वायोः प्रवदन्ति तज्ज्ञाः॥१॥ परिस्रवस्वेदविदाहरागा, वैगन्ध्यसक्लेदविपाक-18 कोपाः। प्रलापमूर्छाभ्रमिपीतभावाः, पित्तस्य कर्माणि वदन्ति तज्ज्ञाः॥२॥ श्वेतत्वशीतत्वगुरुत्वकण्डूस्नेहोपदेहस्तिमितत्वलेपाः। उत्सेधसम्पातचिरक्रियाश्च, कफस्य कर्माणि वदन्ति तज्ज्ञाः॥३॥” इति । अनन्तरं व्याधिरुक्तः, अधना तस्यैव चिकित्सां चिकित्सकांश्च सूत्रद्वयेनाह-'चउविहे'त्यादि, कण्ठ्यं, नवरं चिकित्सा-रोगप्रतीकारस्तस्याश्चातुविंध्यं कारणभेदादिति, एतत्सूत्रसंवादकमुक्तमपरैरपि-"भिषम् १ द्रव्याण्यु २ पस्थाता ३, रोगी ४ पादचतुष्टयम् । चिकित्सितस्य निर्दिष्टं, प्रत्येकं तच्चतुर्गुणम् ॥ १॥ दक्षो १ विज्ञातशास्त्रार्थो २, दृष्टका ३ शुचि ४ भिषक् । बहुकल्पं १ बहुगुणं २, सम्पन्नं ३ योग्यमौषधम् ४ ॥२॥ अनुरक्तः १ शुचि २ दक्षो ३, बुद्धिमान् ४ परिचारकः । आब्यो १४ रोगी भिषग्वश्यो २, ज्ञापकः ३ सत्त्ववानपि ४॥३॥” इति, इयं द्रव्यरोगचिकित्सा मोहभावरोगचिकित्सा त्वेवं,'निविगइ निब्बलोमे तवउद्धट्ठाणमेव उभामे । वेयावच्चाहिंडण मंडलि कप्पट्ठियाहरणं ॥१॥" इति [ निर्बलंवल्लादि, अवमम्-ऊन उद्भामो-भिक्षाभ्रमणम् आहिंडणं देशेषु मण्डली-सूत्रार्थयोः 'कप्पडिया' श्रेष्ठिवधूरिति> [[निर्विकृतिक वल्लादि न्यूनं आचामाम्लादि कायोत्सर्गः विहारम्वयावृत्त्यं भिक्षाभ्रमः मंडली (मोहचिकित्सैषा) कुलपुत्रि
*
*
*
*
For Personal & Private Use Only
www.jalnelibrary.org
Page #534
--------------------------------------------------------------------------
________________
वृत्तिः
धादिना संरक्षति, अन्यपरिहारतो रक्षत्येकोऽन्यस्तु पुवाया तु नो वणसरोही प्रायश्चित्त
श्रीस्थाना
कोदाहरणात् ] चिकित्सका द्रव्यतो ज्वरादिरोगान् प्रति भावतो रागादीन् प्रतीति, तत्रात्मनो ज्वरादेः कामादेर्वा चिकि- ४ स्थाना० गसूत्र
त्सकः-प्रतिकतॆत्यात्मचिकित्सक इति । अथात्मचिकित्सकान् भेदतः सूत्रत्रयेणाह-चत्तारी'त्यादि कण्ठ्यं, नवरं व्रणं उद्देशः४ -देहे क्षतं स्वयं करोति रुधिरादिनिर्गालनार्थमिति व्रणकरो नो-नैव व्रणं परिमृशतीत्येवंशीलो व्रणपरिमीत्येका, अ- व्याधि
न्यस्त्वन्यकृतं व्रणं परिमृशति न च तत् करोतीति, एवं भावव्रणं-अतिचारलक्षणं करोति कायेन न च तदेव परिमृशति- चिकित्से ॥२६६ ॥ पुनः पुनः संस्मरणेन स्पृशति, अन्यस्तु तत्परिमृश्यत्यभिलाषान्न च करोति कायतः संसारभयादिभिरिति, व्रणं करोति सू० ३४३
न च तत्पट्टबन्धादिना संरक्षति, अन्यस्तु कृतं संरक्षति न च करोति, भावव्रणं त्वाश्रित्यातिचारं करोति न च तं सानु- चिकित्सबन्धं भवन्तं कुशीलादिसंसर्गतन्निदानपरिहारतो रक्षत्येकोऽन्यस्तु पूर्वकृतातिचारं निदानपरिहारतो रक्षति नवं च न
कव्रणशकरोति, 'नो' नैव व्रणं संरोहयत्यौषधदानादिनेति व्रणसरोही, भावव्रणापेक्षया तु नोवणसंरोी प्रायश्चित्ताप्रतिपत्तेः, ल्यश्रेय:तिव्रणरोही पूर्वकृतातिचारप्रायश्चित्तप्रतिपत्त्या, नो व्रणकरोऽपूर्वातिचाराकारित्वादिति । उक्ता आत्मचिकित्सकाः, अध | पापाख्या
चिकित्स्य व्रणं दृष्टान्तीकृत्य पुरुषभेदानाह-'चत्तारीत्यादि चतुःसूत्री, सुगमा, नवरं, अन्तः-मध्ये शल्यं यस्य अदृश्य- यकादि मानमित्यर्थः तचथा, 'बाहिं सल्ले'त्ति यच्छल्यं व्रणस्यान्तरल्पं बहिस्तु बहु तद्वहिरिव बहिरित्युच्यते, अन्तो बहिः शल्यं | सू० ३४४ यस्य तत्तथा, यदि पुनः सर्वथैव तत्ततो बहिः स्यात् तदा शल्यतैव न स्याद्, उद्धृतत्वे वा भूतभावितया स्यादपीति २,४ यत्र पुनरन्तर्बहु बहिरप्युपलभ्यते तदुभयशल्यं ३ चतुर्थः शून्य इति ४, गुरुसमक्षमनालोचितत्वेनान्तः शल्यम्-अति
॥२६६॥ चाररूपं यस्य स तथा, बहिः शल्यं आलोचिततया यस्य तत्तथा, अन्तर्बहिश्च शल्यमालोचितानालोचितत्वेन यस्य स |
dain Education International
For Personal & Private Use Only
Page #535
--------------------------------------------------------------------------
________________
MANORMALA
तथा, चतुर्थः शून्यः । अन्तर्दृष्टं व्रणं लूतादिदोषतः, न बही रागाद्यभावेन सौम्यत्वात् ४, पुरुषस्तु अन्तर्दुष्टः शठतया संवृताकारत्वान्न बहिरित्येकः, अन्यस्तु कारणेनोपदर्शितवाक्पारुष्यादित्वादहिरेवेति । पुरुषाधिकारात् तद्भेदप्रतिपादनाय षट्सूत्री कण्ठ्या च, किन्तु अतिशयेन प्रशस्यः श्रेयानेकः प्रशस्यभावः सद्बोधत्वात् पुनः श्रेयान् प्रशस्तानुष्ठानत्वात् || साधुवदित्येकः १ अन्यस्तु श्रेयांस्तथैव अतिशयेन पापः पापीयान् , स चाविरतत्वेन दुरनुष्ठायित्वादिति २ अन्यस्तु पापीयान् भावतो मिथ्यात्वादिभिरुपहतत्वात् कारणवशात् सदनुष्ठायित्वाच्च श्रेयान् उदायिनृपमारकवत् ३ चतुर्थः सह एव कृतपाप इति ४, अथवा श्रेयान् गृहस्थत्वे निष्क्रमणकाले वा पुनः श्रेयान् प्रव्रज्यायां विहारकाले वेत्येवमन्येऽपि । श्रेयानेको भावतो द्रव्यतस्तु श्रेयान् प्रशस्यतर इत्येवंबुद्धिजनकत्वेन सदृशकः-अन्येन श्रेयसा तुल्यो न तु सर्वथा श्रेयानेवेत्येकः १, अन्यस्तु भावतः श्रेयानपि द्रव्यतः पापीयानित्येवंबुद्धिजनकत्वेन सदृशकः-अन्येन पापीयसा समानो न तु पापीयानेवेति द्वितीयः२, भावतः पापीयानप्यन्यः संवृताकारतया श्रेयानित्येवंबुद्धिजनकतया सदृशकोऽन्येन श्रेयसेति तृतीयः, चतुर्थः सुज्ञानः । श्रेयानेकः सद्धृत्तत्वात् श्रेयानित्येवमात्मानं मन्यते यथावद्बोधात् लोकेन वा मन्यते विशदसदनुष्ठानाद्, इह च मन्निजइत्ति वक्तव्ये प्राकृतत्वेन मन्नईत्युक्तम् , श्रेयानप्यन्य आत्मन्यरुचिपरायणत्वात् पापीयानित्यात्मानं मन्यते, स एव वा पूर्वोपलब्धतदोषेण जनेन मन्यते दृढप्रहारिवत् १ पापीयानप्यपरो मिथ्यात्वाधुपहततया श्रेयानित्यात्मानं मन्यते, कुतीर्थिकवत् , तद्भक्तेन वेति २, पापीयानन्योऽविरतिकत्वात् पापीयानित्यात्मानं मन्यते, सद्बोधत्वात् , असंयतो वा मन्यते, संयतलोकेनेति ३, श्रेयानेको भावतो द्रव्यतस्तु किश्चित्सदनुष्ठायि
For Personal & Private Use Only
Page #536
--------------------------------------------------------------------------
________________
श्रीस्थाना- लात्वात् श्रेयानित्येवं विकल्पजनकत्वेन सदृशकोऽन्येन श्रेयसा मन्यते-ज्ञायते जनेनेति विभक्तिपरिणामाद्वा सदृशकमा-2
४ स्थाना० सूत्र- त्मानं मन्यत इति एवं शेषाः ४, 'आघवइत्तेति आख्यायकः-प्रज्ञापकः प्रवचनस्य एकः-कश्चिन्न च प्रविभावयिता
उद्देशः४ वृत्तिः प्रभावयिता प्रभावकः शासनस्य उदारक्रियाप्रतिभादिरहितत्वात् प्रविभाजयिता वा-प्रवचनार्थस्य नयोत्सर्गादिभिधि- व्याधिवेचयितेति, अथवा आख्यायकः सूत्रस्य प्रविभावयिता प्रविभाजयिता वाऽर्थस्येति । आख्यायक एकः सूत्रार्थस्य न चो
चिकित्से ॥२६७॥ छजीविकासम्पन्नो नैषणादिनिरत इत्यर्थः, स चापद्गतः संविग्नःसंविग्नपाक्षिको वा, यदाह-"होज हु वसणं पत्तो सरी
सू० ३४३ रदुब्बल्लयाए असमत्थो । चरणकरणे असुद्धे सुद्धं मग्गं परूवेजा ॥१॥” तथा-"ओसन्नोऽवि विहारे कम्मं सिढिलेइ
चिकित्ससुलहबोही य । चरणकरणं विसुद्धं उववूहंतो परूवेतो ॥२॥" [शरीरदौर्बल्येनासमर्थः व्यसनं प्राप्तो भवेत् (तथापि)
कवणशअशुद्धे चरणकरणे शुद्धं मार्ग प्ररूपयेत् ॥१॥ विहारेऽवसन्नोऽपि कर्म शिथिलयति सुलभबोधिश्च विशुद्धं चरणकरण
ल्यश्रेयःमुपद्व्हयन् प्ररूपयंश्च ॥२॥] इत्येकः द्वितीयो यथाच्छन्दः तृतीयः साधुः चतुर्थो गृहस्थादिरिति, पूर्वसूत्रे साधुलक्षण
पापाख्यापुरुषस्याख्यापकत्वोञ्छजीविकासम्पन्नत्वलक्षणा गुणविभूषोक्ता अधुना तत्साम्यावृक्षविभूषामाह-'चउव्विहे'त्यादि,अथवा
यकादि पूर्वमुञ्छजीविकासंपन्नः साधुपुरुष उक्तः, तस्य च वैक्रियलब्धिमतस्तथाविधप्रयोजने वृक्षं विकुर्वतो यद्विधा तद्विक्रिया सू० ३४४ स्यात्तामाह-'चउबिहे'त्यादि पातनयैवोक्तार्थ, नवरं 'प्रवालतयेति नवाङ्करतयेत्यर्थः । एते हि पूर्वोक्ता आख्यायकादयः पुरुषास्तीर्थिका इति तेषां स्वरूपाभिधानायाह
॥२६७॥ चत्तारि वातिसमोसरणा पं० तं०-किरियावादी अकिरियावादी अन्नाणितावादी वेणतियावादी । णेरइयाणं चत्तारि
For Personal & Private Use Only
Page #537
--------------------------------------------------------------------------
________________
वादिसमोसरणा पं० त०-किरियावादी जाव वेणतितवादी, एवमसुरकुमाराणवि जाव थणियकुमाराणं एवं विगलिंदि
यवजं जाव वेमाणियाणं । (सू० ३४५) वादिनः-तीर्थिकाः समवसरन्ति-अवतरन्त्येष्विति समवसरणानि-विविधमतमीलकास्तेषां समवसरणानि वादिसमवसरणानि, क्रियां-जीवाजीवादिरर्थोऽस्तीत्येवंरूपां वदन्तीति क्रियावादिन आस्तिका इत्यर्थः तेषां यत्समवसरणं तत्त एवोच्यन्ते अभेदादिति, तनिषेधादक्रियावादिनो-नास्तिका इत्यर्थः, अज्ञानमभ्युपगमद्वारेण येषामस्ति ते अज्ञानिकाः त एव वादिनोऽज्ञानिकवादिनः, अज्ञानमेव श्रेय इत्येवंप्रतिज्ञा इत्यर्थः, विनय एव वैनयिकं तदेव निःश्रेयसायेत्येवंवादिनो, वैनयिकवादिन इति, एतद्भेदसङ्ख्या चेयं-"असियसयं किरियाणं अकिरियवाईण होइ चुलसीई। अन्नाणिय सत्तट्ठी | वेणइयाणं च बत्तीसा ॥१॥" [क्रियावादिनां अशीत्यधिकं शतं अक्रियावादिनां चतुरशीतिरज्ञानिनां सप्तषष्टिः वैन-18 यिकानां द्वात्रिंशत् ॥१॥] इति, तत्राशीत्यधिकं शतं क्रियावादिनां भवति, इदं चामुनोपायेनावगन्तव्यम्-जीवाजीवाश्रवसंवरबन्धनिर्जरापुण्यापुण्यमोक्षाख्यान् नव पदार्थान् विरचय्य परिपाट्या जीवपदार्थस्याधः स्वपरभेदावुपन्यसनीयौ तयोरधो नित्यानित्यभेदी तयोरप्यधः कालेश्वरात्मनियतिस्वभावभेदाः पञ्च न्यसनीयाः, पुनश्चेत्थं विकल्पाः कर्तव्याः-अस्ति जीवः स्वतो नित्यः कालत इत्येको विकल्पः, विकल्पार्थश्चार्य-विद्यते खल्वयमात्मा स्वेन रूपेण न परापेक्षया इस्वत्वदीर्घत्वे इव नित्यश्च कालवादिनः, उक्तेनैवाभिलापेन द्वितीयो विकल्प ईश्वरकारणिनः, तृतीयो विकल्प आत्मवादिनः 'पुरुष एवेदं ग्नि'मित्यादिप्रतिपत्तुरिति, चतुर्थो नियतिवादिनः, नियतिश्च-पदार्थानामवश्यन्तया य
Jain Education Intematonal
For Personal & Private Use Only
Page #538
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
स्थाना | उद्देशः४ | क्रियावा
द्याद्या सू० ३४५
॥२६८॥
COMMONSOORSAX
द्यथाभवने प्रयोजककत्रींति पञ्चमः स्वभाववादिनः, एवं स्वत इत्यजहता लब्धाः पञ्च विकल्पाः, परत इत्यनेनापि पञ्चैव लभ्यन्ते, तत्र परत इत्यस्यायमर्थः-इह सर्वपदार्थानां पररूपापेक्षः स्वरूपपरिच्छेदो यथा इस्वत्वाद्यपेक्षो दीर्घत्वादिपरि|च्छेदः, एवमेव चात्मनः स्तम्भकुम्भादीन् समीक्ष्य तद्व्यतिरिक्ते हि वस्तुन्यात्मबुद्धिः प्रवर्तत इत्यतो यदात्मनः स्वरूप तत्परत एवावधार्यते न स्वत इति, नित्यत्वापरित्यागेन चैते दश विकल्पाः, एवमनित्यत्वेनापि दशैव, एवं विंशतिर्जीवपदार्थेन लब्धाः अजीवादिष्वप्यष्टस्वेवमेव प्रतिपदं विंशतिर्विकल्पानामतो विंशतिर्नवगुणा शतमशीत्युत्तरं क्रियावादिनामिति, एते च विकल्पा एकैकशो न लभ्यन्ते शीलाङ्गवदिति । तथा अक्रियावादिनां तु चतुरशीतिर्द्रष्टव्या, एवञ्चेयंपुण्यापुण्यविवर्जितपदार्थसप्तकन्यासस्तथैव जीवस्याधः स्वपररूपविकल्पद्वयोपन्यासः, असत्त्वादात्मनो नित्यानित्यभेदी न स्तः, कालादीनां तु पञ्चानां षष्ठी यदृच्छा न्यस्यते, इयं चानभिसन्धिपूर्विकाऽर्थप्राप्तिरिति, पश्चाद्विकल्पाभिलापःनास्ति जीवः स्वतः कालत इत्येको विकल्पः, एवमीश्वरादिभिरपि यदृच्छावसानैः सर्वे षडिकल्पाः, तथा नास्ति जीवः परतः कालत इति षडेव विकल्पा इत्येकत्र द्वादश, एवमजीवादिष्वपि पसु प्रत्येक द्वादश विकल्पाः, एवञ्च द्वादश सप्तगुणाश्चतुरशीतिविकल्पाः नास्तिकानामिति । अज्ञानिकानां तु सप्तपष्टिर्भवति, इयं चामुनोपायेन द्रष्टव्या-तत्र जीवाजीवादीन् नव पदार्थान् पूर्ववत् व्यवस्थाप्य पर्यन्ते चोसत्तिमुपन्यस्याधः सप्त सदादय उपन्यसनीयाः, सत्त्व १ मसत्त्वं २ सदसत्त्वं ३ अवाच्यत्वं ४ सदवाच्यत्वं ५ असदवाच्यत्वं ६ सदसदवाच्यत्व ७मिति, तत एते नव सप्तकाः त्रिषष्टिः, उत्सत्तेस्तु चत्वार एवाद्या विकल्पाः, तद्यथा-सत्त्व १मसत्त्वं सदसत्त्व ३ मवाच्यत्वं ४ चेति, त्रिषष्टिमध्ये क्षिप्ताः सप्तषष्टि
॥२६८॥
For Personal & Private Use Only
Page #539
--------------------------------------------------------------------------
________________
भवन्ति, विकल्पाभिलापश्चैवं-को जानाति जीवः सन्निति किं वा तेन ज्ञातेनेत्येको विकल्पः, एवमसदादयोऽपि वाच्याः, तथा सती भावोत्पत्तिरिति को जानाति किं वाऽनया ज्ञातया? एवमसती सदसती अवक्तव्या चेति, सत्त्वादिसप्तभजयाश्चायमर्थः-स्वरूपमात्रापेक्षया वस्तुनः सत्त्वं १ पररूपमात्रापेक्षया त्वसत्त्वं २ तथा एकस्य घटादिद्रव्यदेशस्य ग्रीवादेः सद्भावपर्यायेण ग्रीवात्वादिनाऽऽदिष्टस्य सत्त्वात् तथा घटादिद्रव्यदेशस्यैवापरस्य बुनादेरसद्भावपर्यायेण वृत्तत्वादिना परगतपर्यायेणैवादिष्टस्यासत्त्वाद् वस्तुनः सदसत्त्वम् ३ तथा सकलस्यैवाखण्डितस्य घटादिवस्तुनोऽर्थान्तरभूतैः पटादिपर्यायैर्निजैश्चोर्द्धकुण्डलौष्ठायतवृत्तग्रीवादिभिर्युगपद्विवक्षितस्य सत्त्वेनासत्त्वेन वा वक्तुमशक्यत्वात् तस्य घटादे-1
व्यस्यावक्तव्यत्वम् ४, तथा घटादिद्रव्यस्यैकदेशस्य सद्भावपर्यायैरादिष्टस्य सत्त्वादपरस्य स्वपरपर्यायैर्युगपदादिष्टतया | सत्त्वेनासत्वेन वा वक्तुमशक्यत्वात् घटादिद्रव्यस्य सदवक्तव्यत्वमिति ५, तथा तस्यैव घटादिद्रव्यस्यैकदेशस्य परपर्यायैरादिष्टस्यासत्त्वादपरदेशस्य स्वपरपर्यायैर्युगपदादिष्टत्वेन तथैव वक्तुमशक्यत्वात् तस्य घटादेरसदवक्तव्यत्वम् ६, तथा घटादिद्रव्यस्यैकदेशस्य स्वपर्यायरादिष्टत्वेन सत्त्वादपरस्य परपर्यायैरादिष्टतया असत्त्वादन्यस्य स्वपरपर्यायैर्युगपदा|दिष्टस्य तथैव वक्तुमशक्यत्वेनावक्तव्यत्वात् तस्य घटादिद्रव्यस्य सदसदवक्तव्यत्वमिति ७, इह च प्रथमद्वितीयचतुर्थी अखण्डवस्त्वाश्रिताः शेषाश्चत्वारो वस्तुदेशाश्रिता दर्शिताः, तथाऽन्यैस्तृतीयोऽपि विकल्पोऽखण्डवस्त्वाश्रित एवोक्तः, तथाहि-अखण्डस्य वस्तुनः स्वपर्यायैः परपर्यायैश्च विवक्षितस्य सदसत्त्वमिति, अत एवाभिहितमाचारटीकायाम्"इह चोत्पत्तिमङ्गीकृत्योत्तरविकल्पत्रयं न सम्भवति, पदार्थावयवापेक्षत्वात् तस्योत्सत्तेश्चावयवाभावा"दिति, एवम
For Personal & Private Use Only
Page #540
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥२६९॥
RE
5548SSSSS
ज्ञानिकानां सप्तषष्टिर्भवतीति । वैनयिकानां च द्वात्रिंशत्, सा चैवमवसेया-सुरनृपतियतिज्ञातिस्थविराधममातृपितॄणां |
४ स्थाना० प्रत्येकं कायेन वाचा मनसा दानेन च देशकालोपपन्नेन विनयः कार्य इत्येते चत्वारो भेदाः सुरादिष्वष्टासु स्थानेषु भ-18
उद्देशः४ वन्ति, ते चैकत्र मीलिता द्वात्रिंशदिति, सर्वसङ्ख्या पुनरेतेषां त्रीणि शतानि त्रिषट्यधिकानीति, उक्तश्च पूज्यैः-"आ-* क्रियावास्तिकमतमात्माद्या ९ नित्यानित्यात्मका नव पदार्थाः । कालनियतिस्वभावेश्वरात्मकृतकाः स्वपरसंस्थाः॥१॥ काल
द्याद्या यदृच्छानियतीश्वरस्वभावात्मनश्चतुरशीतिः । नास्तिकवादिगणमतं न सन्ति सप्त स्वपरसंस्थाः॥२॥ अज्ञानिकवादि- सू० ३४५ मतं नव जीवादीन् सदादिसप्तविधान् । भावोसत्तिं सदसवैधाऽवाच्याञ्च को वेत्ति? ॥३॥ वैनयिकमतं विनयश्चेतोवा- गर्जितादिकायदानतः कार्यः । सुरनृपतियतिज्ञातिस्थविराधममातृपितृषु सदा ॥१॥” इति, एतान्येव समवसरणानि चतुर्विंश-12 मेघपुरुषाः तिदण्डके निरूपयन्नाह-'नेरइयाण'मित्यादि सुगम, नवरं नारकादिपञ्चेन्द्रियाणां समनस्कत्वाच्चत्वार्यप्येतानि सम्भ- सू० ३४६ वन्ति, 'विगलेंदियवखंति एकद्वित्रिचतुरिन्द्रियाणाममनस्कत्वान्न सम्भवन्ति तानीति । पुरुषाधिकारात् पुरुषविशेषप्रतिपादनाय प्रायः सदृष्टान्तसूत्राणि पुरुषसूत्राणि त्रिचत्वारिंशतं 'चत्तारि मेहे त्यादीत्याह, __चत्तारि मेहा पं० तं०-जित्ता णाममेगे णो वासित्ता वासित्ता णाममेगे णो गजित्ता एगे गजित्तावि वासित्तावि
एगे णो गजित्ता णो वासित्ता १, एवामेव चत्तारि पुरिसजाया पं० २०-गजित्ता णाममेगे णो वासित्ता ४, २, चत्तारि मेहा पं० तं०-जित्ता णाममेगे णो विजयाइत्ता विजयाइत्ता णाममेगे ४, ३, एवामेव चत्तारि पुरिसजाया पं०
॥२६९॥ तं०-गजित्ता णाममेगे णो विजुयाइत्ता ४, ४, चत्तारि मेहा पं० तं०-वासित्ता णाममेगे णो विजुयाइत्ता ४, ५,
w
For Personal & Private Use Only
Page #541
--------------------------------------------------------------------------
________________
एवामेव चत्तारि पुरिस० वासित्ता णाममेगे णो विजुयाइत्ता ४, ६, चत्तारि मेहा पं० तं०-कालवासी ४, ७, णाममेगे णो अकालवासी एवामेव चत्तारि पुरिसजाया पं० तं०-कालवासी णाममेगे नो अकालवासी ४,८, चत्तारि मेहा पं० २०खेत्तवासी णाममेगे णो अखित्तवासी ४, ९, एवामेव चत्तारि पुरिसजाया पं० तं०-खेत्तवासी णागमेगे णो अखेत्तवासी ४, १०, चत्तारि मेहा पं० सं०-जणतित्ता णाममेगे णो णिम्मवइत्ता णिम्मवइत्ता णाममेगे णो जणतित्ता ४, ११, एवामेव चत्तारि अम्मापियरो पं० सं०-जणइत्ता णाममेगे णो णिम्मवइत्ता ४,१२, चत्तारि मेहा पं० २०-देसवासी णाममेगे
णो सव्ववासी ४, १३, एवामेव चत्तारि रायाणो पं० तं०-देसाधिवती णाममेगे णो सब्वाधिवती ४,१४ (सू० ३४६) सुगमानि च, नवरं मेघाः-पयोदाः गर्जिता-गर्जिकृत् नो वर्षिता-न प्रवर्षणकारीति १, एवं कश्चित्पुरुषो गर्जितेव, गर्जिता दानज्ञानव्याख्यानानुष्ठानशत्रुनिग्रहादिविषये उच्चैः प्रतिज्ञावान् नो-नैव वर्षितेव वर्षिता-वर्षकोऽभ्युपगतसम्पादक इत्यर्थः, अन्यस्तु कार्यकर्ता न चोच्चैः प्रतिज्ञावानिति, एवमितरावपि नेयाविति २। 'विजुयाइत्त'त्ति विद्युत्का ३, एवं पुरुषोऽपि कश्चिदुच्चैः प्रतिज्ञाता न च विद्युत्कारतुल्यस्य दानादिप्रतिज्ञातार्थारम्भाडम्बरस्य कर्ता|ऽन्यस्तु आरम्भाडम्बरस्य कर्त्ता न प्रतिज्ञातेति, एवमन्यावपीति ४, वर्षिता कश्चिद् दानादिभिर्न तु तदारम्भाडम्बरकर्ता, अन्यस्तु विपरीतोऽन्य उभयथाऽन्यो न किञ्चिदिति ५-६, कालवर्षी-अवसरवर्षीति एवमन्येऽपि, ७, पुरुषस्तु कालवर्षीव कालवर्षी-अवसरे दानव्याख्यानादिपरोपकारार्थप्रवृत्तिक एकः अन्यस्त्वन्यथेति, एवं शेषौ ८, क्षेत्रं धान्याद्युत्पत्तिस्थानम् ९, पुरुषस्तु क्षेत्रवर्षीव क्षेत्रवर्षी-पात्रे दानश्रुतादीनां निक्षेपकः, अन्यो विपरीतोऽन्यस्तथा
For Personal & Private Use Only
Page #542
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्र
वृत्तिः
॥२७
॥
विधविवेकविकलतया महौदार्यात् प्रवचनप्रभावनादिकारणतो वा उभयस्वरूपोऽन्यस्तु दानादावप्रवृत्तिक इति १०, ६४ स्थाना० जनयिता मेघो यो वृष्ट्या धान्यमुद्गमयति, निर्मापयिता तु यो वृश्चैव सफलता नयतीति ११, एवं मातापितरावपीति | उद्देशः ४ प्रसिद्धं, एवमाचार्योऽपि शिष्यं प्रत्युपनेतव्य इति १२, विवक्षितभरतादिक्षेत्रस्य प्रावृडादिकालस्य वा देशे आत्मनो पुष्करसंवा देशेन वर्षतीति देशवर्षी १ यस्तु तयोः सर्वयोः सर्वात्मना वा वर्षति स सर्ववर्षी, अन्यस्तु क्षेत्रतो देशे कालतः
वाद्या सर्वत्रात्मनो वा सर्वः २, अथवा कालतो देशे क्षेत्रतः सर्वत्र ३ आत्मनो वा सर्वतः ४, अथवा आत्मनो देशेन क्षेत्रतः मेघपुरुषाः ५, कालतो वा सर्वत्र ६, अथवा क्षेत्रकालतो देशेन आत्मनः सर्वतः ७, अथवा क्षेत्रतो देशे, आत्मनो देशेन कालतः सू० ३४७ सर्वत्र ८, अथवा कालतो देशे आत्मनो देशेन क्षेत्रतो न सर्वत्रे ९ त्येवं नवनिर्विकल्पैर्वर्षति स देशवर्षी सर्ववर्षी चेति, करण्डकचतुर्थः सुज्ञान इति १३, राजा तु यो विवक्षितक्षेत्रस्य मेघवद्देश एव योगक्षेमकारितया प्रभवति स देशाधिपतिर्न सर्वाधिपतिः स च पल्लीपत्यादिः, यस्तु न पल्ल्यादौ देशेऽन्यत्र तु सर्वत्र प्रभवति स सर्वाधिपतिर्न देशाधिपतिर्य- सू० ३४४ स्तूभयत्र स उभयाधिपतिरथवा देशाधिपतिर्भूत्वा सर्वाधिपतिर्यो भवति वासुदेवादिवत् स देशाधिपतिश्च सर्वाधिपतिश्चेति, चतुर्थो राज्यभ्रष्ट इति १४,
चत्तारि मेहा पं० तं०-पुक्खलसंवट्टते पज्जुन्ने जीमूते जिम्हे, पुक्खलवट्टए णं महामेहे एगेणं वासेणं दसवाससहस्साई भावेति, पजुन्ने णं महामेहे एगेणं वासेणं दस वाससयाई भावेति, जीमूते णं महामेहे एगेणं वासेणं दसवासाई भावेति, जिम्हे णं महामेहे बहूहिं वासेहिं एगं वासं भावेति वा ण वा भावेइ १५, (सू० ३४७) चत्तारि करंडगा पं०
P २७०॥
पुरुषाः
dain Education International
For Personal & Private Use Only
Page #543
--------------------------------------------------------------------------
________________
तं०-सोवागकरंडते वेसिताकरंडते गाहावतिकरंडते रायकरंडते १६, एवामेव चत्तारि आयरिया पं० २०-सोवागकरंडमसमाणे वेसिताकरंडगसमाणे गाहावइककरंडगसमाणे रायकरंडगसमाणे १७ (सू० ३४८) चत्तारि रुक्खा पण्णत्ता तं०-साले नाममेगे सालपरियाते साले नाममेगे एरंडपरियाए एरंडे. ४, १८ एवामेव चत्वारि आयरिया पं० २०साले णाममेगे सालपरिताते साले णाममेगे एरंडपरियाते एरंडे णाममेगे० ४, १९ चत्तारि रुक्खा पं० २०--साले णाममेगे सालपरिबारे० ४, २० एवामेव चत्तारि आयरिया पं० २०-साले नाममेगे सालपरिबारे०४, २१ सालदु ममज्झयारे जह साले णाम होइ दुमराया । इय सुंदरआयरिए सुंदरसीसे मुणेयब्वे ॥ १ ॥ एरंडमज्झयारे जह साले णाम होइ दुमराया । इय सुंदरआयरिए मंगुलसीसे मुणेयव्वे ।। २ ॥ सालदुममज्झयारे एरंडे णाम होति दुमराया । इय मंगुलआयरिए सुंदरसीसे मुणेयव्वे ॥३॥ एरंडमज्झयारे एरंडे णाम होइ दुमराया । इय मंगुलआयरिए मंगुलसीसे मुणेयव्वे ॥ ४ ॥ चत्तारि मच्छा पं० तं०-अणुसोयचारी पडिसोयचारी अंतचारी मज्झचारी, २२ एवामेव चत्तारि भिक्खागा पं० २०-अणुसोयचारी पडिसोयचारी अंतचारी मज्झचारी, २३ चत्तारि गोला पं० तं०-मधुसित्थगोले जउगोले दारुगोले मट्टियागोले, २४ एवामेव चत्तारि पुरिसजाया पं० २०-मधुसित्थगोलसमाणे ४, २५ चत्तारि गोला पं० २०-अयगोले तउगोले तंबगोले सीसगोले, २६ एवामेव चत्तारि पुरिसजाया पं० २०-अयगोलसमाणे जाब सीसगोलसमाणे, २७ चत्तारि गोला पं० तं०-हिरण्णगोले सुवन्नगोले रयणगोले वयरगोले, २८ एवामेव चत्तारि पुरिसजाया पं० सं०-हिरण्णगोलसमाणे जाव वइरगोलसमाणे, २९ चत्तारि पत्ता पं० २०-असिपत्ते
For Personal & Private Use Only
Ho
ainelibrary.org
Page #544
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥२७१॥
करपत्ते खुरपत्ते कलम्बचीरितापत्ते, ३० एवामेव चत्तारि पुरिसजाया पं० २०-असिपत्तसमाणे जाव कलंबचीरिता
४ स्थाना० पत्तसमाणे, ३१ चत्तारि कडा पं० सं०-सुंबकडे विदलकडे चम्मकडे कंबलकडे, ३२ एवामेव चत्तारि पुरिसजाया
उद्देशः४ पं० २०-सुंबकडसमाणे जाव कंबलकडसमाणे ३३ (सू० ३४९) चउव्विहा चउप्पया पं० तं०-एगखुरा दुखुरा
करण्डका: गंडीपदा सणप्फदा, ३४ चउम्विहा पक्खी पं० २०-चम्मपक्खी लोमपक्खी समुग्गपक्खी विततपक्खी, ३५
वृक्षमत्स्यचउव्विहा खुड्डपाणा पं० तं०-बेइंदिया तेइंदिया चउरिंदिया संमुच्छिमपंचिंदियतिरिक्खजोणिया ३६ (सू० ३५०)
गोलपत्र चत्तारि पक्खी पं० तं०-णिवृत्तित्ता णाममेगे नो परिवतित्ता परिवइत्ता नाम एगे नो निवइत्ता एगे निवतित्तावि परि
कटाःचतु वतित्तावि एगे नो निवतित्ता नो परिवतित्ता, ३७ एवामेव चत्तारि भिक्खागा पं० सं०-णिवतित्ता णाममेगे नो
पदाद्याः परिवतित्ता ४, ३८ (सू० ३५१) चत्तारि पुरिसजाया पं० २०-णिकढे णाममेगे णिकढे निकटे नाममेगे अणिकढे पक्षिभिक्ष ४, ३९ चत्तारि पुरिसजाया पं० सं०-णिकटे नाममेगे णिकट्टप्पा णिकटे नाममेगे अनिकट्टप्पा ४,४० चत्तारि
निष्कृपुरिसजाया पं० २०-बुहे नाममेगे बुहे बुहे नाममेगे अबुहे ४,४१ चत्तारि पुरिसजाया पं० २०-बुधे नाममेगे
टाद्याः बुधहियए ४, ४२ चत्तारि पुरिसजाया पं० सं०-आयाणुकंपते णाममेगे नो पराणुकंपते ४, ४३ (सू० ३५२)
सू०३४८'पुक्खले'त्यादि, 'एगेणं वासेणंति एकया वृष्ट्या भावयतीति-उदकस्नेहवतीं करोति धान्यादिनिष्पादनसमर्थामिति-II २५२ यावत् भुवमिति गम्यते, जिह्मस्तु बहुभिर्वर्षणैरेकमेव वर्षम्-अब्दं यावत् भुवं भावयति नैव वा भावयति रूक्षत्वात्तज्जलस्येति । अत्रान्तरे मेघानुसारेण पुरुषाः पुष्कलावतसमानादयः पुरुषाधिकारत्वात् अभ्यूह्या इति, तत्र सकृदुपदे
SHREE
For Personal & Private Use Only
Page #545
--------------------------------------------------------------------------
________________
शेन दानेन वा प्रभूतकालं यावच्छुभस्वभावमीश्वरं वा देहिनं यः करोत्यसावाद्यमेघसमानः, एवं स्तोकतरस्तोकतमकालापेक्षया द्वितीयतृतीयमेघसमानौ असकृदुपदेशादिना देहिनमल्पकालं यावदुपकुर्वन्ननुपकुर्वन् वा चतुर्थमेषसमान इति १५ । करण्डको-वस्त्राभरणादिस्थानं जनप्रतीतः, श्वपाककरण्डकः-चाण्डालकरण्डकः, स च प्रायश्चमपरिकम्र्मोपकरणवर्धादिचर्माशस्थानतया अत्यन्तमसारो भवति, वेश्याकरण्डकस्तु जतुपूरितस्वर्णाभरणादिस्थानत्वात् क्रिश्चित्ततः सारोऽपि वक्ष्यमाणकरण्डकापेक्षया त्वसार एवेति, गृहपतिकरण्डकः-श्रीमत्कौटुम्बिककरण्डकः, स च विशिष्टमणिसुवर्णाभरणादियुक्तत्वात् सारतरः, राजकरण्डकस्तु अमूल्यरत्नादिभाजनत्वात्सारतम इति १६, एवमाचार्यो यः षट्प्रज्ञकगाथादिरूपसूत्रार्थधारी विशिष्टक्रियाविकलश्च स प्रथमः अत्यन्तासारत्वात् , यस्तु दुरधीतश्रुतलवोऽपि वागारम्बरेण मुग्धजनमावर्जयति स द्वितीयः परीक्षाऽक्षमतया असारत्वादेव, यस्तु स्वसमयपरसमयज्ञः क्रियादिगुणयुक्तश्च स तृ-18 तीयः सारतरत्वात् , यस्तु समस्ताचार्यगुणयुक्ततया तीर्थकरकल्पः स चतुर्थः सारतमत्वात् सुधर्मादिवदिति १७, सालो नामकः सालाभिधानवृक्षजातियुक्तत्वात् सालस्यैव पर्याया-धर्मा बहलच्छायत्वासेव्यत्वादयो यस्य सः शालपर्याय इत्येकः, शालो नामैक इति तथैव एरण्डस्येव पर्याया धर्मा अबहलच्छायत्वाऽऽसेव्यत्वादयो यस्य स एरण्डपर्याय इति द्वितीयः, एरण्डो नामैक एरण्डाभिधानवृक्षजातीयत्वात् सालपर्यायो बहलच्छायत्वादिधर्मयुक्तत्वादिति तृतीयः, ए-15 *रण्डो नामैकस्तथैव एरण्डपर्यायः अवहलच्छायत्वाघेरण्डधर्मयुक्तत्वादिति चतुर्थः १८, आचार्यस्तु साल इव सालो
यथा हि सालो जातिमानेवमाचार्योऽपि यः सत्कुलः सद्गुरुकुलश्च स साल एवोच्यते तथा सालपर्यायः-सालधम्मों
dain Education International
For Personal & Private Use Only
m.jainelibrary.org
Page #546
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्र
वृत्तिः
॥२७२॥
AMROSAROGROLLOCCASCAR
यथा हि सालः सच्छायत्वादिधर्मयुक्त एवं यो ज्ञानक्रियाप्रभवयशःप्रभृतिगुणयुक्तो भवति स तथोच्यते इत्येकः, तथा स्थाना० सालो नामैक इति तथैव एरण्डपर्यायस्तूक्तविपर्ययादिति द्वितीयः, एवमितरावपीति १९, तथा सालस्तथैव साल एव उद्देशः४ परिवारः-परिकरो यस्य स सालपरिवारः, एवं शेषत्रयमिति २०, आचार्यस्तु साल इव सालो गुरुकुलश्रुतादिभिरुत्तम-टू करण्डकाः त्वात् सालपरिवारः सालकल्पमहानुभावसाधुपरिकरत्वात् , तथा एरण्डपरिवारः एरण्डकल्पनिर्गुणसाधुपरिकरत्वात् एव
| वृक्षमत्स्य| मेरण्डोऽपि श्रुतादिभिहीनत्वादिति, चतुर्थः सुज्ञानः, उक्तचतुर्भङ्गया एव भावनार्थ 'सालदुमे'त्यादि गाथाचतुष्क, व्यक्तं गोलपत्र नवरं मङ्गलम्-असुन्दरं २१, अनुश्रोतसा चरतीत्यनुश्रोतश्चारी-नद्यादिप्रवाहगामी एवमन्ये त्रयः २२, एवं भिक्षाका- कटाः चतुसाधुः, यो ह्यभिग्रहविशेषादुपाश्रयसमीपात् क्रमेण कुलेषु भिक्षते सोऽनुश्रोतश्चारिमत्स्यवदनुश्रोतश्चारी प्रथमो, यस्तू- पदाद्या क्रमेण गृहेषु भिक्षमाण उपाश्रयमायाति स द्वितीयो, यस्तु क्षेत्रान्तेषु भिक्षते स तृतीयः, क्षेत्रमध्ये चतुर्थः २३, मधु- पक्षिभिक्षूसित्थु-मदनं तस्य गोलो-वृत्तपिण्डो मधुसित्थगोल एवमन्येऽपि, नवरं जतु-लाक्षा दारुमृत्तिके प्रसिद्ध इति २४, यथैते निष्कृगोला मृदुकठिनकठिनतरकठिनतमाः क्रमेण भवन्त्येवं ये पुरुषाः परीषहादिषु मृदुदृढदृढतरदृढतमसत्त्वा भवन्ति ते ष्टाद्याः मधुसित्थगोलसमाना इत्यादिभिर्व्यपदेशैर्व्यपदिश्यन्त इति २५, अयोगोलादयः प्रतीताः २६, एतैश्चायोगोलकादिभिः सू०३४८क्रमेण गुरुगुरुतरगुरुतमात्यन्तगुरुभिः आरम्भादिविचित्रप्रवृत्त्युपार्जितकर्मभारा ये पुरुषा भवन्ति तेऽयोगोलसमाना|| ३५२ इत्यादिव्यपदेशवन्तो भवन्ति पितृमातृपुत्रकलत्रगतस्नेहभारतो वेति २७, हिरण्यादिगोलेषु क्रमेणाल्पगुणगुणाधिकगुणा-IN|॥२७२॥ धिकतरगुणाधिकतमेषु पुरुषाः समृद्धितो ज्ञानादिगुणतो वा समानतया योज्याः २८, पत्राणि-पर्णानि तद्वत्तनुतया
कर
For Personal & Private Use Only
Page #547
--------------------------------------------------------------------------
________________
यानि अस्यादीनि तानि पत्राणीति, असि: खङ्गः स एव पत्रमसिपत्रं करपत्रं - क्रकचं येन दारु छिद्यते क्षुरः-छुरः स एव पत्रं क्षुरपत्रं, कदम्बचीरिकेति शस्त्रविशेष इति २९, तत्र द्राक् छेदकत्वादसेर्यः पुरुषो द्रागेव स्नेहपाशं छिनत्ति सोऽसि - पत्रसमानः, अवधारितदेववचनसनत्कुमारचक्रवर्त्तिवत्, यस्तु पुनः पुनरुच्यमानो भावनाभ्यासात् स्नेहतरं छिनति स करपत्रसमानः, तथाविधश्श्रावकवत्, करपत्रस्य हि गमनागमनाभ्यां कालक्षेपेण छेदकत्वादिति, यस्तु श्रुतधमार्गोऽपि सर्वथा स्नेहच्छेदासमर्थो देशविरतिमात्रमेव प्रतिपद्यते स क्षुरपत्रसमानः, क्षुरो हि केशादिकमल्पमेव छिन - त्तीति, यस्तु स्नेहच्छेदं मनोरथमात्रेणैव करोति स चतुर्थः अविरतसम्यग्दृष्टिरिति अथवा यो गुर्वादिषु शीघ्रमन्दमन्दतरमन्दतमतया स्नेहं छिनत्ति स एवमपदिश्यते ३१, कम्बादिभिरातानवितानभावेन निष्पाद्यते यः स कटः कट इव कट इत्युपचारात् तन्त्वादिमयोऽपि कट एवेति, तत्र 'सुंबकडे'त्ति तृणविशेषनिष्पन्नः 'विदलकडे 'त्ति वंशशकलकृतः 'चम्मकडे 'ति वर्द्धव्यूतमञ्चकादिः 'कंबलकडे 'त्ति कम्बलमेवेति ३२, एतेषु चाल्पबहुबहुतर बहुतमावयवप्रतिबन्धेषु पुरुषा योजनीयाः, तथाहि -यस्य गुर्वादिष्वल्पः प्रतिबन्धः स्वल्पव्यलीकादिनापि विगमात् स सुम्बकटसमान इत्येवं सर्वत्र भावनीयमिति ३३, चतुष्पदाः स्थलचरपञ्चेन्द्रियतिर्यञ्चः एकः खुरः पादे पादे येषां ते एकखुरा:- अश्वादयः, एवं द्वौ खुरौ येषां ते तथा ते च गवादयः, गण्डी- सुवर्णकारादीनामधिकरणी गण्डिका तद्वत्पदानि येषां ते तथा ते हस्त्यादयः, 'सणफय 'ति सनखपदाः नाखराः - सिंहादयः, इहोत्तरसूत्रद्वये च जीवानां पुरुषशब्दवाच्यत्वात् पुरुषाधिकारतेति ३४, चर्ममयपक्षाः पक्षिणश्चर्म्मपक्षिणो- वल्गुलीप्रभृतयः एवं लोमपक्षिणो-हंसादयः समुद्रकवत् पक्षौ येषां ते समु
For Personal & Private Use Only
w
Page #548
--------------------------------------------------------------------------
________________
श्रीस्थाना- हैद्कपक्षिणः, समासान्त इन् , ते च बहिर्वीपसमुद्रेषु, एवं विततपक्षिणोऽपीति ३५, क्षुद्रा-अधमा अनन्तरभवे सिद्ध्य- ४ स्थाना०
सूत्र- भावात् प्राणा-उच्छासादिमन्तः क्षुद्रप्राणाः संमूर्छन निवृत्ताः सम्मूच्छिमाः, तिरश्चां सत्का योनिर्येषां ते तथा ततः उद्देशः४ वृत्तिः पदत्रयस्य कर्मधारये सति सम्मूछिमपञ्चेन्द्रियतिर्यग्योनिका इति भवति ३६, निपतिता-नीडादवतरीता-अवतरीतुं करण्डकाः
| शक्तो नामैकः पक्षी धृष्टत्वादज्ञत्वाद्वा न तु परिव्रजिता-न परिबजितुं शक्तो बालत्वादित्येकः, एवमन्यः परिव्रजितुं 4 वृक्षमत्स्य॥२७३॥
शक्तः पुष्टत्वान्न तु निपतितुं भीरुत्वादन्यस्तूभयथा चतुर्थस्तूभयप्रतिषेधवानतिबालत्वादिति ३७, निपतिता-भिक्षाच-| गोलपत्रर्यायामवतरीता भोजनाद्यर्थित्वान्न तु परिव्रजिता-परिभ्रमको ग्लानत्वादलसत्वाल्लज्जालुत्वाद्वेत्येकः अन्यः परिव्रजितापरिभ्रमणशील आश्रयान्निर्गतः सन् न तु निपतिता-भिक्षार्थमवतरीतुमशक्तः सूत्रार्थासक्तत्वादिना, शेषौ स्पष्टौ ३८, प्पदाद्याः | निष्कृष्टः-निष्कर्षितः तपसा कृशदेह इत्यर्थः पुनर्निकृष्टो भावतः कृशीकृतकषायत्वादेवमन्ये त्रय इति ३९, एतद्भाव
| पक्षिभिक्षूनार्थमेवानन्तरं सूत्रं-निःकृष्टः कृशशरीरतया तथा निःकृष्टः आत्मा कषायादिनिर्मथनेन यस्य स तथेत्येवमन्ये त्रय
निष्कृइति, अथवा निःकृष्टस्तपसा कृशीकृतः पूर्व पश्चादपि तथैवेत्येवमाद्यसूत्रं व्याख्येयं, द्वितीयं तु यथोक्तमेवेति ४०, बुधो &
ष्टाद्या
सू०३४८बुधत्वकार्यभूतसत्क्रियायोगात् , उक्तञ्च–“पठकः पाठकश्चैव, ये चान्ये तत्त्वचिन्तकाः । सर्वे[ते] व्यसनिनो राजन्!,
३५२ यः क्रियावान् स पण्डितः॥१॥” इति, पुनर्बुधः सविवेकमनस्त्वादित्येकः, अन्यो बुधस्तथैव अबुधस्त्वविविक्तमन|स्त्वात् , अपरस्त्वबुधोऽसक्रियत्वात् बुधो विवेकवच्चित्तत्वाच्चतुर्थ उभयनिषेधादिति ४१, अनन्तरसूत्रेणैतदेव व्यक्ती
॥२७३॥ क्रियते-बुधः सक्रियत्वात् , बुधं हृदयं-मनो यस्य स बुधहृदयो विवेचकमनस्त्वात् , अथवा बुधः शास्त्रज्ञत्वात् बुध
RASCISTASAPAISAIA*
dan Education International
For Personal & Private Use Only
Page #549
--------------------------------------------------------------------------
________________
हृदयस्तु कार्येष्वमूढलक्षत्वादित्येकः, एवमन्ये त्रय ऊह्याः ४२, आत्मानुकम्पकः-आत्महितप्रवृत्तः प्रत्येकबुद्धो जिनकल्पिको वा परानपेक्षो वा निघृणः, परानुकम्पको निष्ठितार्थतया तीर्थकरः आत्मानपेक्षो वा दयैकरसो मेतार्यवत् , उभयानुकम्पकः स्थविरकल्पिक उभयाननुकम्पकः पापात्मा कालशौकरिकादिरिति ४३ । अनन्तरं पुरुषभेदा रक्ताः, अधुना तद्व्यापारविशेषं तद्वेदसम्पाद्यमभिधित्सुः सूत्रसप्तकमाह-'चउब्विहे संवासे' इत्यादि
चउब्विहे संवासे पं० सं०-दिव्वे आसुरे रक्खसे माणुसे १, चउम्विधे संवासे पं० सं०-देवे णाममेगे देवीए सद्धिं संवासं गच्छति देवे नाममेगे असुरीए सद्धिं संवासं गच्छति असुरे णाममेगे देवीए सद्धिं संवासं गच्छइ असुरे नाममेगे असुरीए सद्धिं संवासं गच्छति २, चउविधे संवासे पं० तं०-देवे नाममेगे देवीए सद्धिं संवासं गच्छति देवे नाममेगे रक्खसीए सद्धिं संवासं गच्छति रक्खसे णाममेगे देवीए सद्धिं संवासं गच्छति रक्खसे नाममेगं रक्खसीए सद्धिं संवासं गच्छति ४, ३, चउब्विधे संवासे पं० २०-देवे नाममेगे देवीए सद्धिं संवासं गच्छति देवे नाममेगे मगुस्सीहिं सद्धिं संवासं गच्छति मणुस्से नाममेगे देवीहिं सद्धिं संवासं गच्छति मणुस्से नाममेगे मणुस्सीइ सद्धिं संवासं गच्छति ४, चउव्विधे संवासे पं० तं०-असुरे णाममेगे असुरीए सद्धिं संवासं गच्छति असुरे नाममेगे रक्खसीए सद्धिं संवासं गच्छति ४, ५, चउबिधे संवासे पं० तं०-असुरे नाममेगे असुरीए सद्धिं संवासं गच्छति असुरे णाममेगे मणुस्सीए सद्धिं संवासं गच्छति ४, ६, चउब्विधे संवासे पं० २०-रक्खसे नाममेगे रक्खसीए सद्धिं संवासं गच्छति रक्खसे नाममेगे माणुसीए सद्धिं संवासं गच्छति ४, ७, (सू. ३५३) चउविहे अवद्धंसे पं० २०-आसुरे आभिओगे
For Personal & Private Use Only
Page #550
--------------------------------------------------------------------------
________________
श्रीस्थाना
जन्सूत्रवृत्तिः
॥२७४॥
संमोहे देवकिब्बिसे चउहिं ठाणेहिं जीवा आसुरत्ताते कम्मं पगरेंति, तं०-कोवसीलताते पाहुडसील याते संसत्ततबो- ४४ स्थाना० कम्मेणं निमित्ताजीवयाते, चउहिं ठाणेहिं जीवा आभिओगत्ताते कम्मं पगरेंति तं०-अत्तुक्कोसेणं परपरिवातेणं भूतिक
उद्देशः४ म्मेणं कोउयकरणेणं, चउहिं ठाणेहिं जीवा सम्मोहत्ताते कम्मं पगरेंति, तं०-उम्मग्गदेसणाए मग्गंतराएणं कामासंसपओ
संवासः गेणं भिज्जानियाणकरणेणं, चउहिं ठाणेहिं जीवा देवकिब्बिसियत्ताते कम्मं पगरेंति तं०-अरहताणं अवन्नं वयमाणे अर
आसुराहंतपन्नत्तस्स धम्मस्स अवन्नं वयमाणे आयरियउवज्झायाणमवन्नं वदमाणे चाउवन्नस्स संघस्स अवन्नं वदमाणे( सू० ३५४)
भियोग्याकण्ठ्यं, नवरं स्त्रिया सह संवसनं-शयनं संवासः, द्यौः-स्वर्गः तद्वासी देवोऽप्युपचाराद् द्यौस्तत्र भवो दिव्यो ।
द्या वैमानिकसम्बन्धीत्यर्थः, असुरस्य-भवनपतिविशेषस्यायमासुर एवमितरौ, नवरं राक्षसो-व्यन्तरविशेषः, चतुर्भङ्गिका
सू०३५३-- | देव ३ असुर २ | राक्षस १ | मनुष्य | सूत्राणि देवासुरेत्येवमादिसंयोगतः षड् भवन्ति । पुरुषक्रियाधिकारादेवापध्वंससूत्रं | देवी । असुरी । राक्षसी | नारी । तत्रापध्वंसनमपध्वंसः-चारित्रस्य तत्फलस्य वा असुरादिभावनाजनितो विनाशः, तत्रा
सुरभावनाजनित आसुरः, येषु वाऽनुष्ठानेषु वर्त्तमानोऽसुरत्वमर्जयति तैरात्मनो वासनमासुरभावना, एवं भावनान्तर६ मपि, अभियोगभावनाजनित आभियोगः, सम्मोहभावनाजनितः साम्मोहः, देवकिल्बिषभावनाजनितो दैवकिल्बिष इति, इह च कन्दर्पभावनाजनितः कान्दोऽपध्वंसः पञ्चमोऽस्ति, स च सन्नपि नोक्तः, चतुःस्थानकानुरोधाद्, भावना हि
॥ २७४॥ पञ्चागमेऽभिहिताः, आह च-"कंदप्प १ देवकिब्बिस २ अभिओगा ३ आसुरा य ४ संमोहा ५। एसा उ संकिलिट्ठा पंचविहा भावणा भणिया ॥१॥" [कंदी देवकिल्विषाऽभियोग्या आसुरी च संमोहा । एतास्तु संक्लिष्टाः पंचविधा
३५४
For Personal & Private Use Only
Page #551
--------------------------------------------------------------------------
________________
POSALORESMSRLMCAMSUGALS
भावना भणिता ॥१॥] आसाञ्च मध्ये यो यस्यां भावनायां वर्त्तते स तद्विधेषु देवेषु गच्छति चारित्रलेशप्रभावाद, उक्तञ्च-"जो संजओऽवि एयासु अप्पसत्थासु वट्टइ कहंचि । सो तबिहेसु गच्छइ सुरेसु भइओ चरणहीणो ॥१॥" [यः संयतोऽप्येतासु अप्रशस्तासु वर्त्तते कथञ्चित् । स तद्विधेषु सुरेषु गच्छति भक्तश्चरणहीनः॥१॥] इति, आसुरादिरपध्वंस उक्तः, स चासुरत्वादिनिबन्धन इत्यसुरादिभावनास्वरूपभूतान्यसुरादित्वसाधनकर्मणां कारणानि सूत्रचतुष्टयेनाह-'चउहिं ठाणेही त्यादि कण्ठ्यं, नवरं असुरेषु भव आसुरः-असुरविशेषस्तद्भावः आसुरत्वं तस्मै आसुरत्वाय त-15 दर्थमित्यर्थः, अथवा असुरतायै असुरतया वा कम्में-तदायुष्कादि प्रकुर्वन्ति-कर्जुमारभन्ते, तद्यथा-क्रोधनशीलतयाकोपस्वभावत्वेन प्राभृतशीलतया-कलहनसम्बन्धतया संसक्ततपःकर्मणा-आहारोपधिशय्यादिप्रतिबद्धभावतपश्चरणेन81 निमित्ताजीवनतया-त्रैकालिकलाभालाभादिविषयनिमित्तोपात्ताहाराद्युपजीवनेनेति, अयमर्थोऽन्यत्रैवमुक्तः-"अणुबद्धविग्गहोंविय संसत्ततवो निमित्तमाएसी । निक्किवणिराणुकंपो आसुरियं भावणं कुणइ ॥१॥"[अनुबद्धविग्रहः संसक्ततपा निमित्तादेशी निष्कृपः निरनुकंपः आसुरिकी भावनां करोति ॥१॥] इति, तथा अभियोग-व्यापारणमहन्तीत्याभियोग्याः-किङ्करदेवविशेषास्तद्भावस्तत्ता तस्यै तया वेति, आत्मोत्कर्षेण-आत्मगुणाभिमानेन परपरिवादेन-परदोषपरि-1, कीर्तनेन भूतिकर्मणां-ज्यरितादीनां भूत्यादिभी रक्षादिकरणेन कौतुककरणेन-सौभाग्यादिनिमित्तं परस्नपनकादिकरणे
नेति, इयमप्येवमन्यत्र-“कोउय भूईकम्मे पसिणा इयरे निमित्तमाजीवी । इड्डिरससायगरुओ अभिओगं भावणं कुणइ8 F॥१॥” इति [प्रश्नोऽष्ठप्रश्नादिरितरः स्वमविद्यादिरिति> [ कौतुकं भूतिकर्म प्रश्नः इतर (स्वप्नादिः) निमित्ताजीवी
For Personal & Private Use Only
Page #552
--------------------------------------------------------------------------
________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ २७५ ॥
ऋद्धिरससातागौरवित आभियोग्यां भावनां करोति ॥ १ ॥ ] तथा सम्मुह्यतीति सम्मोह :- मूढात्मा देवविशेष एव तद्भाविस्तत्ता तस्यै सम्मोहतायै सम्मोहत्वाय सम्मोहतया वेति, उन्मार्गदेशनया - सम्यग्दर्शनादिरूपभावमार्गातिक्रान्तधर्म्म| प्रथनेन [ प्रकटनेन-प्रकथनेन > मार्गान्तरायेण - मोक्षाध्यप्रवृत्ततद्विघ्नकरणेन, कामाशंसाप्रयोगेण - शब्दादावभिलापकरणेन, 'भिज्ज'त्ति लोभो गृद्धिस्तेन निदानकरणं एतस्मात्तपः प्रभृतेश्चक्रवत्र्यादित्वं मे भूयादिति निकाचनाकरणं तेनेति, | इयमप्येवमन्यत्र - "उम्मग्गदेसओ मग्गनासओ मग्गविप्पडीवत्ती । मोहेण य मोहेत्ता संमोहं भावणं कुणइ ॥ १ ॥” इति, [उन्मार्गदेशको मार्गनाशको मार्गविप्रतिपत्तिकः मोहेन च मोहयित्वा संमोहीं भावनां करोति ॥ १ ॥ देवानां मध्ये किल्बिषः - पापोडत एवास्पृश्यादिधर्म्मको देवश्चासौ किल्विषश्चेति वा देवकिल्बिषः शेषं तथैव, अवर्णः - अश्लाघा असदोषोद्घट्टनमित्यर्थः, अयमर्थोऽन्यत्रैवमुच्यते - " नाणस्स केवलीणं धम्मायरिआण सव्वसाहूणं । भासं अवन्नमाई कि |ब्बिसियं भावणं कुणइ ॥ १ ॥” इति, [ज्ञानस्य केवलिनां धर्माचार्याणां सर्वसाधूनाम् । भाषमाणोऽवर्णादि किल्बिपिक भावनां करोति ॥ १ ॥ ] इह कन्दर्पभावना नोक्ता चतुःस्थानकत्वादिति, अवसरश्चायमस्या इति सा प्रदर्श्यते - " कंदप्पे | कुक्कुइए दवसीले यावि हासणकरे य। विम्हाविंतो य परं कंदष्पं भावणं कुणइ ॥ १ ॥” इति [कन्दर्पः कन्दर्पकथावान्, कुक्रुचितो भाण्डचेष्टः, द्रवशीलो दर्पात् द्रुतगमनभाषणादि, हासनकरो वेषवचनादिना स्वपरहासोत्पादकः विस्मापकःइन्द्रजाली > [कंदप कुक्रुचितः द्रुतगामी चापि हासनकरः परं विस्मापयन् ( विस्मापक इन्द्रजाली ) कंदप भावनां करोति ॥ १ ॥ ] अयञ्चापध्वंसः प्रव्रज्यान्वितस्येति प्रव्रज्यानिरूपणाय 'चउच्चिहा पव्वजे' त्यादि सूत्राष्टकं -
For Personal & Private Use Only
४ स्थाना०
उद्देशः ४ संवासः
आसुरा
भियोग्या
द्याः
सू० ३५३३५४
॥ २७५ ॥
Page #553
--------------------------------------------------------------------------
________________
चउबिहा पव्वज्जा पं० तं०-इहलोगपडिबद्धा परलोगपडिबद्धा दुहतो लोगपडिबद्धा अप्पडिबद्धा १, चउब्विहा पव्वजा पं० तं०-पुरओपडिबद्धा मग्गओपडिबद्धा दुहतो पडिबद्धा अपडिवद्धा २, चउब्विहा पव्वजा पं० सं०-ओवायपव्वज्जा अक्खातपव्वज्जा संगारपब्बज्जा विहगगइपब्बज्जा ३, चउब्विहा पव्वजा पं० सं०-तुयावइत्ता पुयावइत्ता मोयावइत्ता परिपूयावइत्ता ४, चउब्विहा पध्वजा पं० तं०-नडखइया भडखइया सीहखइया सियालक्खइया ५, चउविहा किसी पं० तं०-वाविया परिवाविया णिदिता परिणिदिता ६, एवामेव चउम्विहा पव्वजा पं० सं०-वाविता परिवाविता णिदिता परिणिंदिता ७, चउव्विहा पवजा पं० तं०-धनपुंजितसमाणा धनविरल्लितसमाणा धन्नविक्खित्त
समाणा धन्नसङ्कट्टितसमाणा ८, (सू० ३५५) कण्ठ्यं, किन्तु इहलोकप्रतिबद्धा निर्वाहादिमात्रार्थिनां परलोकप्रतिबद्धा जन्मान्तरकामाद्यर्थिनां द्विधालोकप्रतिभा बद्धोभयार्थिनां अप्रतिवद्धा विशिष्टसामायिकवतामिति । पुरतः-अग्रतः प्रव्रज्यापर्यायभाविषु शिष्याहारादिषु या प्रतिबद्धा सा तथोच्यते, एवं मार्गतः-पृष्ठतः स्वजनादिषु, द्विधाऽपि काचित् , अप्रतिबद्धा पूर्ववत् । 'ओवाय'
त्ति अवपातः-सद्गुरूणां सेवा ततो या प्रव्रज्या साऽवपातप्रव्रज्या, आख्यातस्य-प्रव्रजेत्याधुक्तस्य या स्यात् साउंडलख्यातप्रव्रज्या आर्यरक्षितभ्रातुः फल्गुरक्षितस्येवेति, 'संगार'त्ति सङ्केतस्तस्माद्या सा तथा मेतार्यादीनामिव य
दिवा यदि त्वं प्रव्रजसि तदाऽहमपीत्येवं सङ्केततो या सा तथेति, 'विहगगईत्ति विहगगत्या-पक्षिन्यायेन परिवारादिवियोगेनैकाकिनो देशान्तरगमनेन च या सा विहगगतिप्रव्रज्या, क्वचिद् 'विहगपबजे ति पाठस्तत्र विहगस्ये
Jain Education international
For Personal & Private Use Only
Page #554
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
र स्थाना० उद्देशः ४ | इहलोक
प्रतिबद्धादिप्रव्रज्याभेदाः
वेति दृश्यमिति, विहतस्य वा-दारिद्यादिभिररिभिर्वेति । 'तुयावइत्त'त्ति तोदं कृत्वा तोदयित्वा-व्यथामुत्साद्य या प्रव्रज्या | दीयते, मुनिचन्द्रपुत्रस्य सागरचन्द्रेणेव सा तथोच्यते, 'उयावइत्तत्ति क्वचिसाठस्तत्र ओजो-बलं शारीरं विद्यादिसत्कं वा तत्कृत्वा-प्रदर्श्य या दीयते सा ओजयित्वेत्यभिधीयते, 'पुयावइत्तत्ति 'प्लुङ् गताविति वचनात् प्लावयित्वा-अन्यत्र नीत्वाऽऽर्यरक्षितवत् , पूतं वा दूषणव्यपोहेन कृत्वा या सा पूतयित्वेति, 'बुयावइत्त'त्ति सम्भाष्य गौतमेन कर्षकवत्, वचनं वा पूर्वपक्षरूपं कारयित्वा निगृह्य च प्रतिज्ञावचनं वा कारयित्वा या सा तथोक्ता, क्वचित् 'मोयावइत्त'त्ति पाठस्तत्र मोचयित्वा साधुना तैलार्थदासत्वप्राप्तभगिनीवदिति, 'परिवुयावइत्तत्ति घृतादिभिः परिप्लुतभोजनः परिप्लुत एव तं कृत्वा परिप्लुतयित्वा सुहस्तिना रङ्कवत् या सा तथोच्यत इति । नटस्येव संवेगविकलधर्मकथाकरणोपार्जितभोजनादीनां 'खइयत्ति खादितं भक्षणं यस्यां सा नटखादिता, नटस्येव वा 'खइव'त्ति संवेगशून्यधर्मकथनलक्षणो हेवाकः-स्वभावो यस्यां सा तथा, एवं भटादिष्वपि, नवरं भटः तथाविधवलोपदर्शनलब्धभोजनादेः खादिता आरभटवृत्तिलक्षणहेवाको वा सिंहः पुनः शौर्यातिरेकादवज्ञयोपात्तस्य यथारब्धभक्षणेन वा खादिता तथाविधप्रकृतिर्वा शृगालस्तु न्यग्वृत्त्योपात्तस्यान्यान्यस्थानभक्षणेन वा खादिता तत्स्वभावो वेति । कृषिः-धान्याथै क्षेत्रकर्षणम् , 'वाविय'त्ति सकृद्धान्यवपनवती 'परिवावियत्ति द्विस्त्रिा उत्साव्य स्थानान्तरारोपणतः परिवपनवती शालिकृषिवत् , 'निंदिय'त्ति एकदा विजातीयतृणाद्यपनयनेन शोधिता निदाता, 'परिनिंदिय'त्ति द्विस्त्रियं तृणादिशोधनेनेति, प्रव्रज्या तु वाविया सामायिकारोपणेन परिवाविया महाव्रतारोपणेन निरतिचारस्य सातिचारस्य वा मूलप्रायश्चित्तदानतः, निन्दिया सकृदतिचा
॥२७६॥
Jain Education Tnternational
For Personal & Private Use Only
Page #555
--------------------------------------------------------------------------
________________
NAGAGROCEROCHAKRAM
रालोचनेन परिणिंदिया पुनः पुनरिति 'धन्नपुंजियसमाण'त्ति खले लूनपूनविशुद्धपुञ्जीकृतधान्यसमाना सकलातिचारकचवरविरहेण लब्धस्वस्वभावत्वात् एका, अन्या तु खलक एव यद्विरेल्लितं-विसारितं वायुना पूनमपुञ्जीकृतं धान्यं तत्समाना या हि लघुनापि यत्नेन स्वस्वभावं लप्स्यत इति, अन्या तु यद्विकीर्ण-गोखुरक्षुण्णतया विक्षिप्त धान्यं तत्समाना या हि सहजसमुत्पन्नातिचारकचवरयुक्तत्वात् सामय्यन्तरापेक्षितया कालक्षेपलभ्यस्वस्वभावा सा धान्यविकीर्णसमानोच्यते, अन्या तु यत्सङ्कर्षित-क्षेत्रादाकर्षितं खलमानीतं धान्यं तत्समाना या हि बहुतरातिचारोपेतत्वाद् बहुतरकालप्राप्तव्यस्वस्वभावा सा धान्यसङ्कर्षितसमानेति, इह च पुञ्जितादेर्धान्यविशेषणस्य परनिपातः प्राकृतत्वादिति ॥ इयञ्च प्रव्रज्या एवं विचित्रा संज्ञावशाद्भवतीति संज्ञानिरूपणाय सूत्रपञ्चकं
चत्तारि सन्नाओ पं० सं०-आहारसन्ना भयसन्ना मेहुणसन्ना परिग्गहसन्ना १, चउहिं ठाणेहिं आहारसन्ना समुप्पज्जति, तं०-ओमकोट्टताते १छुहावेयणिजस्स कम्मस्स उदएणं २ मतीते ३ तदट्ठोवओगेणं ४, २, चउहि ठाणेहिं भयसन्ना समुप्पज्जति, तं०-हीणसत्तत्ताते भयवेयणिजस्स कम्मस्स उदएणं मतीते तदट्ठोवओगेणं ३, चउहि ठाणेहिं मेहुणसन्ना समुप्पज्जति, तं०-चितमंससोणिययाए मोहणिजस्स कम्मस्स उदएणं मतीते तदट्ठोवओगेणं ४, चउहिं ठाणेहिं परिग्गहसन्ना समुप्पज्जइ, तं०-अविमुत्तयाए लोभवेयणिजस्स कम्मस्स उदएणं मतीते तदट्ठोवओगेणं ५ (सू० ३५६) चउविहा कामा पं० सं०-सिंगारा कलुणा बीभत्सा रोदा, सिंगारा कामा देवाणं कलुणा कामा मणुयाणं बीभत्सा कामा तिरिक्खजोणियाणं रोहा कामा णेरइयाणं (सू० ३५७)
dain Education International
For Personal & Private Use Only
arww.jainelibrary.org
Page #556
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
४ स्थाना० उद्देशः४
संज्ञाः |सू० ३५६
कामा: सू०३५७
॥२७७॥
श 'चत्सारी'त्यादि व्यक्तं, केवलं संज्ञानं संज्ञा-चैतन्यं, तच्चासातवेदनीयमोहनीयकर्मोदयजन्यविकारयुक्तमाहारसंज्ञादित्वेन व्यपदिश्यत इति, तत्राहारसंज्ञा-आहाराभिलाषः भयसंज्ञा-भयमोहनीयसम्पाद्यो जीवपरिणामो मैथुनसंज्ञावेदोदयजनितो मैथुनाभिलाषः परिग्रहसंज्ञा-चारित्रमोहोदयजनितः परिग्रहाभिलाष इति, अवमकोष्ठतया-रिक्तोदरतया मत्या-आहारकथाश्रवणादिजनितया तदर्थोपयोगेन-सततमाहारचिन्तयेति । हीनसत्त्वतया-सत्त्वाभावेन मतिःभयवा श्रवणभीषणदर्शनादिजनिता बुद्धिस्तया तदर्थोपयोगेन-इहलोकादिभयलक्षणार्थपर्यालोचनेनेति । चिते-उपचिते मांसशोणिते यस्य स तथा तद्भावस्तत्ता तया चितमांसशोणिततया मत्या-सुरतकथाश्रवणादिजनितबुद्ध्या तदर्थोपयो|गेन-मैथुनलक्षणार्थानुचिन्तनेनेति । अविमुक्ततया-सपरिग्रहतया मत्या-सचेतनादिपरिग्रहदर्शनादिजनितबुद्ध्या तदर्थोपयोगेन-परिग्रहानुचिन्तनेनेति । संज्ञा हि कामगोचरा भवन्तीति कामनिरूपणसूत्रं व्यक्तञ्च, किन्तु कामाः-शब्दादयः, शृङ्गारा देवानां एकान्तिकात्यन्तिकमनोज्ञत्वेन प्रकृष्टरतिरसास्पदत्वादिति, रतिरूपो हि शृङ्गारो, यदाह-"व्यवहारः 'नार्योरन्योऽन्यं रक्तयोरतिप्रकृतिः शृङ्गारः" इति, मनुष्याणां करुणा मनोज्ञत्वस्यातथाविधत्वात्तुच्छत्वेन क्षणदृष्टनष्ट-1 त्वेन शुक्रशोणितादिप्रभवदेहाश्रितत्वेन च शोचनात्मकत्वात् , करुणो हि रसः शोकस्वभावः “करुणः शोकप्रकृति". रिति वचनादिति, तिरश्चां बीभत्सा जुगुप्सास्पदत्वात् , बीभत्सरसो हि जुगुप्सात्मको, यदाह-"भवति जुगुप्साप्रकृतिबीभत्सः' इति, नैरयिकाणां रौद्रा-दारुणा अत्यन्तमनिष्टत्वेन क्रोधोसादकत्वात् , रौद्ररसो हि क्रोधरूपो, यत आह“रौद्रः क्रोधप्रकृति"रिति । एते च कामाः तुच्छगम्भीरयो धकेतरा इति तावभिधित्सुः सदृष्टान्तान्यष्टौ सूत्राण्याह
॥२७७॥
dan EducUL
For Personal & Private Use Only
Page #557
--------------------------------------------------------------------------
________________
चत्तारि उदगा पं० तं०-उत्ताणे णाममेगे उत्ताणोदए उत्ताणे णाममेगे गंभीरोदए गंभीरे णाममेगे उत्ताणोदए गंभीरे जाममेगे गंभीरोदए १, एवामेष चत्तारि पुरिसजाया पं० तं०-उत्ताणे नाममेगे उत्ताणहिदए उत्ताणे णाममेगे गंभीरहिदए ४,२, चत्तारि उद्गा पं० सं०-उत्ताणे णाममेगे उत्ताणोभासी उत्ताणे णाममेगे गंभीरोभासी ४,३, एवामेव चत्तारि पुरिसजाया पं० त०-उत्ताणे णाममेगे उत्ताणोभासी उत्ताणे णाममेगे गंभीरोभासी ४, ४, चत्तारि उदही पं० त०उत्ताणे णाममेगे उत्ताणोदही उत्ताणे णाममेगे गंभीरोदही ४, ५, एवामेव चत्तारि पुरिसजाता पं० २०-उत्ताणे णामयेगे उत्ताणहियए ४, ६, चत्तारि उदही पं० सं०-उत्ताणे णाममेगे उत्ताणोभासी उत्ताणे णाममेगे गंभीरोभासी ४, ७,
एवामेव चत्तारि पुरिसजाया पं० तं०-उत्ताणे णाममेगे उत्ताणोभासी ४, ८ (सू० ३५८) 'चत्तारी'त्यादीनि व्यक्तानि च, किन्तु उदकानि-जलानि प्रज्ञप्तानि तत्रोत्तानं नामैकं तुच्छत्वात् प्रतलमित्यर्थः पुनरुत्तानं स्वच्छतयोपलभ्यमध्यस्वरूपत्वादुदक-जलम् , उत्साणोदयेत्ति व्यस्तोऽयं निर्देशः प्राकृतशैलीक्शात् समस्त इवाव|भासते, न च मूलोपात्तेनोदकशब्देनायं गतार्थो भविष्यतीति वाच्यम् , तस्य बहुवचनान्तत्वेनेहासम्बद्ध्यमानत्वात् , साक्षादुदकशब्दे च सति किं तस्य वचनपरिणामादनुकर्षणेनेत्येवमुदधिसूत्रेऽपि भावनीयमिति । तथोत्तानं तथैव गम्भीरमु|दकं-गडुलत्वादनुपलभ्यमानस्वरूपं तथा गम्भीरम्-अगाधं प्रचुरत्वादुत्तानमुदकं स्वच्छतयोपलभ्यमध्यस्वरूपत्वात्
तथा गम्भीरमगाधत्वात् पुनर्गम्भीरमुदकं गडुलत्वादिति, पुरुषस्तु उत्तानः अगम्भीरो बहिर्दर्शितमददैन्यादिजन्य| विकृतकायवाक्चेष्टत्वादुत्तानहृदयस्तु दैन्यादियुक्तगुह्यधरणासमर्थचित्तत्वादित्येकः अन्य उत्तानः कारणवशाइर्शितविकृ
For Personal & Private Use Only
Page #558
--------------------------------------------------------------------------
________________
तचेष्टत्वात् गम्भीर हृदयस्तु स्वभावेनोत्तान हृदय विपरीतत्वात् तृतीयस्तु गम्भीरो दैन्यादिवत्वेऽपि कारणवशात् संवृताकारतया उत्तानहृदयस्तथैव चतुर्थः प्रथमविपर्ययादिति । तथा उत्तानं प्रतलत्वादुत्तानमवभासते स्थानविशेषात् तथो - | त्तानं तथैव गम्भीरम् - अगाधमवभासते सङ्कीर्णाश्रयत्वादिना तथा गम्भीरम् - अगाधमुत्तानावभासि तु विस्तीर्ण स्थानाश्रय| त्वादिना । तथा गम्भीरम् - अगाधं गम्भीरावभासि तथाविधस्थानाश्रितत्वादिनैवेति, पुरुषस्तूत्तानः- तुच्छ उत्तान एवाव॥ २७८ ॥ ॐ भासते प्रदर्शिततुच्छत्वविकारत्वाद् द्वितीयः संवृतत्वात् तृतीयः कारणतो दर्शितविकारत्वाच्चतुर्थः सुज्ञानः । तथा उदकसूत्रद्वयवदुदधिसूत्रद्वयमपि सदान्तिकमव सेयमिति, अथवा उत्तानः सगाधत्वादेक उदधिः- उदधिदेशः पूर्व प| श्चादपि उत्तान एव वेलाया बहिः समुद्रेष्वभावात् द्वितीयस्तूत्तानः पूर्वं पश्चाद् गम्भीरो वेलाऽऽगमेनागाधत्वात् तृतीयस्तु गम्भीरः पूर्वं पश्चात् वेलाविगमेनोत्तान उदधिः चतुर्थः सुज्ञानः ॥ समुद्रप्रस्तावात्तत्तरकान् सूत्रद्वयेनाह -
चत्तारि तरगा पं० तं० – समुहं तरामीतेगे समुहं तरइ समुदं तरामीतेगे गोप्पतं तरति गोप्पतं तरामीतेगे ४, १, चत्तारि तरगा पं० तं०—समुद्दं तरित्ता नाममेगे समुद्दे विसीतते समुहं तरेत्ता णाममेगे गोप्पते विसीतति गोपतितं ४, २ ( सू० ३५९) चत्तारि कुंभा पं० तं० - पुन्ने नाममेगे पुन्ने पुन्ने नाममेगे तुच्छे तुच्छे णाममेगे पुन्ने तुच्छे णाममेगे तुच्छे, एवामेव चत्तारि पुरिसजाया पं० तं० पुन्ने नाममेगे पुन्ने ४, चत्तारि कुंभा पं० तं० पुन्ने नाममेगे पुन्नोभासी पुन्ने नाममेगे तुच्छोभासी तुच्छे नाममेगे पुन्नोभासी तुच्छे नाममेगे तुच्छोभासी एवं चत्तारि पुरिसजाया पं० तं०—पुन्ने णाममेगे पुनोभासी ४, चत्तारि कुंभा पं० तं० – पुन्ने नाममेगे पुन्नरूवे पुन्ने नाममेगे तुच्छरूवे ४, एवामेव चचारि
श्रीस्थाना
ङ्गसूत्रवृत्तिः
For Personal & Private Use Only
४ स्थाना० + उद्देशः ४ उदकोद
धिसमपु
रुषाः
सू० ३५८
तरककु
म्भसमपु
रुषाः
सू० ३५९. ३६०
॥ २७८ ॥
Page #559
--------------------------------------------------------------------------
________________
पुरिसजाया पं०, तं०-पुन्ने नाममेगे पुन्नरूवे ४, चत्तारि कुंभा पं० सं०-पुन्नेवि एगे पितढे पुन्नेवि एगे अक्दले तुच्छेवि एगे पियढे तुच्छेवि एगे अवदले, एवामेव चत्तारि पुरिसजाया पं० सं०-पुन्नेवि एगे पितढे ४, तहेव चत्तारि कुंभा पं० २०-पुन्नेवि एगे विस्संदति पुन्नेवि एगे णो विस्संदति तुच्छेवि एगे विस्संदति तुच्छेवि एगे न विस्संदइ, एवामेव चत्तारि पुरिसजाया पं० २०-पुन्नेवि एगे विस्संदति ४, तहेव चत्तारि कुंभा पं० तं०-भिन्ने जजरिए परिस्साई अपरिस्साइ, एवामेव चउव्विहे चरित्ते पं० २०-भिन्ने जाव अपरिस्साई, चत्वारि कुंभा पं० २०-महुकुंभे नाम एगे महुप्पिहाणे महुकुंभे णामं एगे विसपिहाणे विसकुंभे नाम एगे महुपिहाणे विसकुंभे णाममेगे विसपिहाणे, एवामेव चत्तारि पुरिसजाया पं० सं०-महुकुंभे नाम एगे मधुपिहाणे ४-'हिययमपावमकलुसं जीहाऽवि य महुरभासिणी निच्चं । जंमि पुरिसंमि विज्जति से मधुकुंभे मधुपिहाणे ॥१॥ हिययमपावमकलुसं जीहाऽवि य कडुयभासिणी निचं । जंमि पुरिसंमि विजति से मधुकुंभे विसपिहाणे ॥ २ ॥ जं हिययं कलुसमयं जीहाऽवि य मधुरभासिणी निच्चं । जंमि पुरिसंमि विजति से विसकुंभे महुपिहाणे ॥ ३ ॥ जं हिययं कलुसमयं जीहाऽवि व कडुयभासिणी निचं । . जंमि पुरिसंमि विज्जति से विसकुंभे विसपिहाणे ॥ ४ ॥ (सू० ३६०)
'चत्तारि तरगे'त्यादि व्यक्तं, नवरं तरन्तीति तराः त एव तरकाः, समुद्र-समुद्रवहुस्तरं सर्वविरत्यादिकं कार्य तरामिटू MI-करोमीत्येवमभ्युपगम्य तत्र समर्थत्वादेकः समुद्रं तरति-तदेव समर्थयतीत्येकः, अन्यस्तु तदभ्युपगम्यासमर्थत्वात् । 5 गोष्पदं-तत्कल्पं देशविरत्यादिकमल्पतमं तरति-निर्वाहयतीति, अन्यस्तु गोष्पदप्रायमभ्युपगम्य वीर्यातिरेकात् समुद्र
LEARCCCARRORCARSAAS
2-9
dain Education International
For Personal & Private Use Only
Wijainelibrary.org
Page #560
--------------------------------------------------------------------------
________________
H
श्रीस्थानासूत्र
॥२७९॥
ARSASAN
प्रायमपि साधयतीति चतुर्थः प्रतीतः १। समुद्रप्रायं कार्य तरीत्वा-निर्वाह्य समुद्रमाये प्रयोजनान्तरे विषीदति-न तन्नि-13 स्थाना० वाहयतीति विचित्रत्वात् क्षयोपशमस्येति, एवमन्ये त्रय इति २। पुरुषानेव कुम्भदृष्टान्तेन प्रतिपिपादयिषुः सूत्रप्रपञ्चमाह- उद्देशः ४ सुगमश्चार्य, नवरं पूर्णः-सकलावयवयुक्तः प्रमाणोपेतो वा पुनः पूर्णो-मध्वादिभृतः द्वितीये भने तुच्छो-रिक्तः, तृतीये उदकोदतुच्छ:-अपूर्णावयवो लघुर्वा, चतुर्थः सुज्ञानः, अथवा पूर्णो-भृतः पूर्व पश्चादपि पूर्ण इत्येवं चत्वारोऽपि १, पुरुषस्तु पूर्णोधिसमपुजात्यादिभिर्गुणैः पुनः पूर्णो ज्ञानादिभिरिति अथवा पूर्णो धनेन गुणैर्वा पूर्व पश्चादपि तैः पूर्ण एवेत्येवं शेषा अपि २, पूर्णोऽवयवैर्दध्यादिना वा पूर्ण एवावभासते द्रष्ट्रणामिति पूर्णावभासीत्येकोऽन्यस्तु पूर्णोऽपि कुतश्चिद्धेतोर्विवक्षितप्रयो- तरककुजनासाधकत्वादेस्तुच्छोऽवभासते, एवं शेषौ ३। पुरुषस्तु पूर्णो धनश्रुतादिभिस्तद्विनियोगाच्च पूर्ण एवावभासते, अ- म्भसमपुन्यस्तु तदविनियोगात्तुच्छ एवावभासते, अन्यस्तु तुच्छोऽपि कथमपि प्रस्तावोचितप्रवृत्तेः पूर्णवदवभासते, अपरस्तुच्छो
रुषा: धनश्रुतादिरहितोऽत एव तदविनियोजकत्वात् तुच्छावभासीति ४ । तथा पूर्णो नीरादिना पुनः पूर्ण पुण्यं वा-पवित्रं ४ासू०३६० रूपं यस्य स तथेति प्रथमो द्वितीये तुच्छं-हीनं रूपम्-आकारो यस्य स तुच्छरूपः, एवं शेषौ ५। पुरुषस्तु पूर्णो ज्ञानादिभिः पूर्णरूपः पुण्यरूपो वा विशिष्टरजोहरणादिद्रव्यलिङ्गसद्भावात् सुसाधुरिति द्वितीयभङ्गे तुच्छरूपः कारणात्त्यतलिङ्गः सुसाधुरेवेति तृतीये तुच्छो ज्ञानादिविहीनो निह्नवादिश्चतुर्थों ज्ञानादिद्रव्यलिङ्गहीनो गृहस्थादिरिति ६ । तथा
X पूर्णस्तथैव अपिस्तुच्छापेक्षया समुच्चयार्थः एकः-कश्चित् प्रियाय-प्रीतये अयमिति प्रियार्थः कनकादिमयत्वात् सार इ
॥२७९॥ त्यर्थः, तथा अपदलम्-अपशदं द्रव्यं कारणभूतं मृत्तिकादि यस्यासावपदलः अवदलति वा-दीर्यत इत्यवदलः आमप
-
For Personal & Private Use Only
Page #561
--------------------------------------------------------------------------
________________
4-+4 +55+5+55+4+4+%
तयाऽसार इत्यर्थः, तुच्छोऽप्येवमेवेति । पुरुषो धनश्रुतादिभिः पूर्णः प्रियार्थः कश्चिप्रियवचनदानादिभिः प्रियकारी सार इति, अन्यस्तु न तथेत्यपदलः परोपकारं प्रत्ययोग्य इति, तुच्छोऽप्येवमेवेति ८। पूर्णोऽपि जलादेर्विष्यन्दते-श्रवति, इह तुच्छ:-तुच्छजलादिः स एव विष्पन्दते, अपिः सर्वत्र समुच्चये प्रतियोग्यपेक्षयेति ९ । पुरुषस्तु पूर्णोऽप्येको वि-1* प्यन्दते-धनं ददाति श्रुतं वा अन्यो नेति तुच्छोऽपि-अल्पवित्तादिरपि धनश्रुतादि विष्यन्दतेऽन्यो नैवेति १०॥ तथा भिन्नः-स्फुटितः जर्जरितो-राजीयुक्तः परिश्रावी-दुष्पकत्वात् क्षरकः अपरिश्रावी कठिनत्वादिति ११ । चारित्रं तु भिन्नं मूलप्रायश्चित्तापत्त्या जर्जरितं छेदादिप्राप्त्या परिस्रावि सूक्ष्मातिचारतया अपरिस्रावि निरतिचारतयेति, इह च पुरुषाधिकारेऽपि यच्चारित्रलक्षणपुरुषधर्मभणनं तद्धर्मधर्मिणोः कथञ्चिदभेदादनवद्यमवगन्तव्यमिति १२ । तथा मधुन:-क्षौद्रस्य कुम्भो मधुकुम्भो मधुभृतं मध्वेव वा पिधानं-स्थगनं यस्य स मधुपिधानः एवमन्ये त्रयः १३ । पुरुषसूत्रं स्वयमेव 'हिय'मित्यादिगाथाचतुष्टयेन भावितमिति, तत्र हृदयं-मनः अपापम्-अहिंस्रमकलुषम्-अप्रीतिवर्जितमिति, जिह्वाऽपि च मधुरभाषिणी नित्यं यस्मिन् पुरुषे विद्यते स पुरुषो मधुकुम्भ इव मधुकुम्भो मधुपिधान इव मधुपिधान इति प्रथमभङ्गयोजना, तृतीयगाथायां यद् हृदयं कलुषमयम्-अप्रीत्यात्मकमुपलक्षणत्वात् पापं च जिह्वा या मधुरभाषिणी नित्यं तत्सा चेति गम्यते यस्मिन् पुरुषे विद्यते स पुरुषो विषकुम्भो मधुपिधानस्तत्साधादिति १४ । अत्र च चतुर्थः पुरुष उपसर्गकारी स्यादित्युपसर्गप्ररूपणाय 'चउब्बिहा उवसग्गे'त्यादि सूत्रपञ्चकमाह
चउब्विहा उवसग्गा पं० तं०-दिव्वा माणुसा तिरिक्खजोणिया आयसंचेयणिज्जा १, दिव्वा उवसग्गा चउब्विहा पं०
Jain Education Internal
For Personal & Private Use Only
mainelibrary.org
Page #562
--------------------------------------------------------------------------
________________
४ स्थाना०
उपसर्गाः सू०३६१
श्रीस्थाना
तं०-हासा पाओसा वीमसा पुढोवेमाता २, माणुस्सा उवसग्गा चउब्विधा पं० २०-हासा पाओसा वीमंसा कुसीगसूत्र
लपडिसेवणया ३, तिरिक्खजोणिया उवसग्गा चउव्विहा पं० २०-भता पदोसा आहारहेउं अवञ्चलेणसारक्खणया ४, वृत्तिः
आतसंचेयणिज्जा उबसग्गा चउब्विहा पं० २०-घट्टणता पवडणता थंभणता लेसणता ५ (सू० ३६१)
__ कण्ठ्यञ्चेदं, नवरमुपसर्जनान्युपसृज्यते वा-धर्मात् प्रच्याव्यते जन्तुरेभिरुपसर्गा-बाधाविशेषाः, ते च कर्तृभेदाच्चतु॥२८ ॥
विधाः, आह च-"उवसज्जणमुवसग्गो तेण तओ य उवसिज्जए जम्हा । सो दिवमणुयतेरिच्छ आयसंवेयणाभेओ ॥१॥" इति, [उपसर्जनमुपसर्गः येन यतो वोपसृज्यते यस्मात् स दिव्यमानुजतैर्यगात्मसंवेदनाभेदः ॥१॥] आत्मना संचेत्यन्ते-क्रियन्त इत्यात्मसंचेतनीयाः, तत्र दिव्या हासत्ति-हासाद्भवन्ति हाससम्भूतत्वाद्वा हासा उपसर्गा एवेत्येवमन्यत्रापि, यथा भिक्षार्थ ग्रामान्तरप्रस्थितक्षुल्लकैय॑न्तर्या उपयाचितं प्रतिपन्नं-यदीप्सितं लप्स्यामहे तदा तवोण्डेरकादि दास्याम इति, लब्धे च तत्र तवेदमिति भणित्वा तदुण्डेरकादि तैः स्वयमेव भक्षितं, देवतया च हासेन
तद्रूपमावृत्य क्रीडितं अनागच्छत्सु च क्षुल्लकेषु व्याकुले गच्छे निवेदितमाचार्याणां देवतया क्षुल्लकवृत्तं, ततो वृषभैदरुण्डेरकादि याचित्वा तस्यै दत्तं, तया तु ते दर्शिता इति, प्रद्वेषाद्यथा सङ्गमको महावीरस्योपसर्गानकरोत्,
| विमर्षात् यथा क्वचिद्देवकुलिकायां वर्षासूषित्वा साधुषु गतेषु तदीय एवान्यः पश्चादागतस्तत्रोषितः तं च देवता | किंस्वरूपोऽयमिति विमर्षादुपसर्गितवतीति, पृथग्-भिन्ना विविधा मात्रा-हासादिवस्तुरूपा येषु ते पृथग्विमात्रा अथवा पृथग्-विविधा मात्रा विमात्रा तया इत्येतलुप्ततृतीयैकवचनं पदं दृश्य, तथाहि-हासेन कृत्वा प्रद्वेषेण करो
॥२८
॥
dain Education International
For Personal & Private Use Only
Page #563
--------------------------------------------------------------------------
________________
तीत्येवं संयोगाः, यथा सङ्गमक एवं विमर्षेण कृत्वा प्रद्वेषेण कृतवानिति, तथा मानुष्या हासात् यथा गणिकादुहिता क्षुल्लकमुपसर्गितवती सा च तेन दण्डेन ताडिता विवादे च राज्ञः श्रीगृहदृष्टान्तो निवेदितस्तेनेति, प्रद्वेषाद्यथा गजसुकुमारः सोमिल ब्राह्मणेन व्यपरोपितः, विमर्षाद्यथा चाणक्योक्तचन्द्रगुप्तेन धर्म्मपरीक्षार्थं लिङ्गिनोsन्तःपुरे धर्ममाख्यापिताः क्षोभिताश्च साधवस्तु क्षोभितुं न शकिता इति, कुशीलम् - अब्रह्म तस्य प्रतिषेवणं कुशीलप्रतिषेवणं तद्भावः कुशीलप्रतिषेवणता उपसर्गः कुशीलस्य वा प्रतिषेवणं येषु ते कुशीलप्रतिषेवणकाः अथवा कुशीलप्रतिषेवणयेति व्याख्येयं यथा सन्ध्यायां वसत्यर्थ प्रोषितस्येर्ष्यालोगृहे प्रविष्टः साधुश्चतसृभिर्ष्यालुजायाभिर्दत्तावासः प्रत्येकं चतुरोऽपि यामानुरूपसग्गितो न च क्षुभितः, तथा तैरश्चा भयात् श्वादयो दशेयुः प्रद्वेषाचण्डकौशिको भगवन्तं दष्टवान् आहारहेतोः सिंहादयः अपत्यलयनसंरक्षणाय काक्यादय उपसर्गयेयुरिति, तथा आत्मसंचेतनीयाः घट्टनता घट्टनया वा यथाऽक्षिणि रजः पतितं ततस्तदक्षि हस्तेन मलितं दुःखितुमारब्धमथवा स्वयमेवाक्षिणि गले वा मांसाङ्कुरादि जातं घट्टयतीति प्रपतनता प्रपतनया वा यथा अप्रयत्नेन सञ्चरतः प्रपतनात् दुःखमुत्पद्यते स्तम्भनता स्तम्भनया वा यथा तावदुपविष्टः स्थितो यावत् सुप्तः पादादिः स्तब्धो जातः श्लेषणता श्लेषणया वा यथा पादमाकुञ्चय स्थितो वातेन तथैव पादो लगित इति, भवन्ति चात्र गाथा: - "हास १ पदोस २ वीमंसओ ३ विमायाय ४ वा भवे दिव्वो । एवं चिय माणुस्सो कुसीलपडि सेवणचउत्थो ॥ १ ॥ तिरिओ भय १ प्पओसा २ ऽऽहारा ३ ऽवच्चादिरक्खणत्थं वा ४ । घट्टण १ थंभण २ पवडण ३ लेसणओ वाऽऽयसंचेओ ४ ॥ २ ॥ दिव्वंमि वंतरी १ संगमे २ गजइ ३ लोभणादीया ४
For Personal & Private Use Only
Page #564
--------------------------------------------------------------------------
________________
श्रीस्थाना
४स्थाना०
उद्देशः४
वृत्तिः
॥२८१॥
कर्मसङ्घः बुद्धिः जीवाः सू०३६२
95555555555
इत्युत्तरार्द्ध>, गणिया १ सोमिल २ धम्मोवएसणे ३ सालुजोसियाईया ४। तिरियंमि साण १ कोसिय २ सीह अचिरसूवियगवाई ॥३॥ कणुग १ कुडणा २ भिपयणाइ ३ गत्तसंलेसणादओ ४ नेया। आओदाहरणा वाय १ पित्त २ कफ ३ सन्निवाया व"सि ॥४॥[हास्यात्पद्वेषाद्विमर्शाद्विमात्रातो वा भवेदिव्यः। एवमेव मानुष्यः कुशीलप्रतिषेवनाचतुर्थः॥१॥ तैरश्चः भयात्प्रद्वेषादाहारादपत्यरक्षणार्थ वा । घट्टनस्तंभनप्रपतनसंलेषणतो वाऽऽत्मसंवेदः॥ दिव्ये व्यन्तरी संगम एकयतिलोभन्यादिका (क्षोभणादिकाः)। मानुष्ये गणिकासोमिलधर्मोपदेशकेालुयोषिदादयः॥ तैरश्चीने श्वकोशिकसिंहाचिरप्रसूतगवादिकाः। कणकुट्टनाभिपतनगर्तासलेषणादयो ज्ञेयाः ॥ आत्मोदाहरणानि वातपित्तकफसन्निवाता वा] उपसर्गसहनात् कर्मक्षयो भवतीति कर्मस्वरूपप्रतिपादनायाह
चउन्विहे कम्मे पं० २०-सुभे नाममेगे सुभे सुभे नाममेगे असुभे असुभे नाम ४, १, चउब्विहे कम्मे पं० २०सुभे नाममेगे सुभविवागे सुभे णाममेगे असुभविवागे असुभे नाममेगे सुभविवागे असुभे नाममेगे असुभविवागे ४, २, चउविहे कम्मे पं० सं०-पगडीकम्मे ठितीकम्मे अणुभावकम्मे पदेसकम्मे ४, ३, (सू० ३६२) चउबिहे संघे पं० तं०-समणा समणीओ सावगा सावियाओ (सू० ३६३) चउबिहा बुद्धी पं० सं०-उप्पत्तिता वेणतिता कम्मिया पारिणामिया, चउम्विधा मई पं० त०-उग्गहमती ईहामती अवायमई धारणामती, अथवा चउब्विहा मती पं० २०-अरंजरोदगसमाणा वियरोदयसमाणा सरोदगसमाणा सागरोदगसमाणा (सू० ३६४) चउब्विहा संसारसमावन्नगा जीवा पं० २०-गेरइता तिरिक्खजोणीया मणुस्सा देवा, चउब्विहा सबजीवा पं० तं०-मणजोगी
४॥२८१॥
For Personal & Private Use Only
Page #565
--------------------------------------------------------------------------
________________
वइजोगी कायजोगी अजोगी अहवा चउब्विहा सव्वजीवा पं० सं०-इस्थिवेयगा पुरिसवेदगा णपुंसकवेदगा अवेदगा अथवा चउब्विहा सव्वजीवा पं० तं०-चक्खुदंसणी अचक्खुदंसणी ओहिदसणी. केवलदसणी अहवा चउब्विहा सव्वजीवा णं. तं०-संजया असंजया संजयासंजया णोसंजयाणोअसंजया (सू० ३६५) 'चउविहे'त्यादि सूत्रत्रयं व्यकं, नवरं क्रियत इति कर्म ज्ञानावरणीयादि तत् शुभ-पुण्यप्रकृतिरूपं पुनः शुभशुभानुबन्धित्वात् भरतादीनामिव, शुभं तथैवाशुभमशुभानुबन्धित्वात् ब्रह्मदत्तादीनामिव अशुभं-पापप्रकृतिरूपं शुभं शुभानुबन्धित्वात् दुःखितानामकामनिजेरावतां गवादीनामिव अशुभं तथैव पुनरशुभमशुभानुबन्धित्वात् मत्स्यबन्धादीनामिवेति । तथा शुभं सातादि सातादित्वेनैव बद्धं तथैवोदेति यत्तत् शुभविपाकं यत्तु बद्धं शुभत्वेन सङ्क्रमकरणवशास्तूदेत्यशुभत्वेन तद् द्वितीयं, भवति च कर्मणि कर्मान्तरानुप्रवेशः, सङ्कमाभिधानकरणवशाद्, उक्तञ्च-"मूलप्रकृत्य| भिन्नाः सङ्कमयति गुणत उत्तराः प्रकृतीः। नन्वात्माऽमूर्तत्वादध्यवसानप्रयोगेण ॥१॥” इति, तथा मतान्तरम्"मोत्तूण आउयं खलु दंसणमोहं चरित्तमोहं च । सेसाणं पयडीणं उत्तरविहिसंकमो भणिओ ॥१॥" [आयुर्दर्शनमोहं चारित्रमोहमेव च मुक्त्वा शेषाणां प्रकृतीनामुत्तरविधिसंक्रमो भणितः॥१॥] यद्बद्धमशुभतयोदेति च शुभतया तत्तृतीयं चतुर्थ प्रतीतमिति, तृतीयं कर्मसूत्रमत्रत्यद्वितीयोद्देशकबन्धसूत्रवज्ज्ञेयमिति । चतुर्विधकर्मस्वरूपं सङ्घ एव वेत्तीति सङ्घसूत्रं, स च सर्वविद्वचनसंस्कृतबुद्धिमानिति बुद्धिसूत्रं, बुद्धिश्च मतिविशेष इति मतिसूत्रे, सुगमानि चैतानि, नवरं सङ्घने-गुणरत्नपात्रभूतसत्त्वसमूहः, तत्र श्राम्यन्ति-तपस्यन्तीति श्रमणाः अथवा सह मनसा शोभनेन
SEEKERANASI
मयति गुणत उत्तरा:
मोहं च । सेसाणं पयतः ॥१॥] यद्बद्धम
स्व
रूपं सङ्घ एव।
For Personal & Private Use Only
Page #566
--------------------------------------------------------------------------
________________
श्रीस्थाना-
ङ्गसूत्र
वृत्तिः
॥२८२॥
निदानपरिणामलक्षणपापरहितेन च चेतसा वर्तत इति समनसस्तथा समानं-स्वजनपरजनादिषु तुल्यं मनो येषां ते ४ स्थाना. समनसः, उक्तञ्च-"तो समणो जइ सुमणो भावेण य जइ न होइ पावमणो । सयणे य जणे य समो समो य | उद्देशः ४ माणावमाणेसुं ॥१॥" [तदा श्रमणः यदि सुमनाः भावेन यदि न भवति पापमनाः । स्वजने जने च समः समश्च कर्मसङ्घः मानापमानयोः॥१॥] अथवा समिति-समतया शत्रुमित्रादिष्वणन्ति-प्रवर्त्तन्त इति समणाः, आह च-"नत्थि बुद्धिः य सि कोइ वेसो पिओ व सब्बेसु चेय जीवेसु । एएण होइ समणो एसो अन्नोऽवि पज्जाओ ॥१॥" [नास्ति जीवा |च तस्य कोऽपि द्वेष्यः प्रियो वा सर्वेष्वपि जीवेषु । एतेन भवति समनाः एषोऽन्योऽपि पर्यायः॥१॥] इति,||| सू० ३६५ प्राकृततया सर्वत्र समणत्ति, एवं समणीओ, तथा शृण्वन्ति जिनवचनमिति श्रावकाः, उक्तञ्च-"अवाप्तदृष्ट्यादिविशुद्धसम्पत् , परं समाचारमनुप्रभातम् । शृणोति यः साधुजनादतन्द्रस्तं श्रावकं प्राहुरमी जिनेन्द्राः ॥१॥” इति, अथवा श्रान्ति पचन्ति तत्त्वार्थश्रद्धानं निष्ठां नयन्तीति श्राः, तथा वपन्ति-गुणवत्सप्तक्षेत्रेषु धनबीजानि निक्षिपन्तीति वास्तथा किरन्ति-क्लिष्टकर्मरजो विक्षिपन्तीति कास्ततः कर्मधारये श्रावका इति भवति, यदाह-"श्रद्धालुतां श्राति पदार्थचिन्तनाद्धनानि पात्रेषु वपत्यनारतम् । किरत्यपुण्यानि सुसाधुसेवनादथापि तं श्रावकमाहुरञ्जसा ॥१॥” इति, एवं श्राविका अपीति, तथा उत्पत्तिरेव प्रयोजनं यस्याः सा औपत्तिकी, ननु क्षयोपशमः कारणमस्याः, सत्यं, किन्तु स खल्वन्तरङ्गत्वात्सर्वबुद्धिसाधारण इति न विवक्ष्यते, न चान्यच्छास्त्रकर्माभ्यासादिकमपेक्षत इति, अपि च-बुद्ध्युत्पादा
॥२८२॥ त्पूर्व स्वयमदृष्टोऽन्यतश्चाश्रुतो मनसाऽप्यनालोचितस्तस्मिन्नेव क्षणे यथावस्थितोऽर्थों गृह्यते यया सा लोकद्वयाविरुद्धै
For Personal & Private Use Only
Page #567
--------------------------------------------------------------------------
________________
कान्तिकफलवती बुद्धिरौत्पत्तिकीति, यदाह-"पुबमदिट्ठमसुयमवेइयतक्खणविसुद्धगहियथा । अव्वायफलजोगा बुद्धी उप्पत्तियानाम ॥१॥” इति, [पूर्वमदृष्टाश्रुतज्ञातस्य तत्क्षणे गृहीतविशुद्धार्था । अव्याहतफलयोगवती औ-|
त्पातिकी नाम्नी बुद्धिः॥१॥] नटपुत्ररोहकादीनामिवेति, तथा विनयो-गुरुशुश्रूषा स कारणमस्यास्तत्प्रधाना वा| ४ वैनयिकी, अपिच-कार्यभरनिस्तरणसमर्था धर्मार्थकामशास्त्राणां गृहीतसूत्रार्थसारा लोकद्वयफलवती चेयमिति, यदाह |-"भरनित्थरणसमत्था तिवग्गसुत्तत्थगहिअपेयाला । उभओ लोगफलवती विणयसमुत्था हवइ बुद्धि ॥१॥ त्ति,
भरनिस्तरणसमर्था गृहीतत्रिवर्गशास्त्रसूत्रार्थसारा । उभयलोकफलवती विनयसमुत्था भवति बुद्धिः॥१॥] नैमित्तिकसिद्धपुत्रशिष्यादीनामिवेति, अनाचार्यकं कर्म साचार्यकं शिल्पं कादाचित्कं वा कर्म नित्यव्यापारस्तु शिल्प-18 मिति, कर्मणो जाता कर्मजा, अपिच-कर्माभिनिवेशोपलब्धकर्मपरमार्था कर्माभ्यासविचाराभ्यां विस्तीर्णा प्रशंसाफलवती चेति, यदाह-"उवओगदिवसारा कम्मपसंगपरिघोलणविसाला । साहुक्कारफलवती कम्मसमुत्था हवइ बुद्धी | ॥१॥” इति [उपयोगदृष्टसारा कर्मप्रसंगपरिघोलनविशाला । साधुकारफलवती कर्मसमुत्था भवति बुद्धिः॥१॥] हैर-|| ण्यककर्षकादीनामिवेति, परिणामः-सुदीर्घकालपूर्वापरावलोकनादिजन्य आत्मधर्मः स प्रयोजनमस्यास्तप्रधाना वेति में पारिणामिकी, अपिच-अनुमानकारणमात्रदृष्टान्तैः साध्यसाधिका वयोविपाके च पुष्टीभूता अभ्युदयमोक्षफला चेति, यदाह-"अणुमाणहेउदिटुंतसाहिया वयविवागपरिणामा। हियनिस्सेसफलवई बुद्धी परिणामिया नाम ॥१॥” इति [अनुमानहेतुदृष्टान्तसाधिका वयोविपाकपरिणामा। हितनिःश्रेयसफलवती बुद्भिः पारिणामिकीनाम्नी ॥१॥] अभयकु
ALEKACAAAAAAACY
Join Education International
For Personal & Private Use Only
Page #568
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥२८३॥
मारादीनामिवेति । तथा मननं मतिः तत्र सामान्यार्थस्याशेषविशेषनिरपक्षस्यानिर्देश्यस्य रूपादेः अव इति-प्रथमतो ग्रहणं- W४ स्थाना० परिच्छेदनमवग्रहः स एव मतिरवग्रहमतिरेवं सर्वत्र, नवरं तदर्थविशेषालोचनमीहा प्रक्रान्तार्थविशेषनिश्चयोऽवायः अ- उद्देशः४ वगतार्थविशेषधरणं धारणेति, उक्तञ्च-“सामन्नत्थावगहणमोग्गहो भेयमग्गणमिहेहा । तस्सावगमोऽवाओ अविच्चुई | कर्मसङ्घः धारणा तस्स ॥१॥” इति । [सामान्येनार्थावग्रहणमवग्रहो भेदमार्गणमिहेहा तस्यावगमोऽवायोऽविच्युतिर्धारणा बुद्धिः तस्य ॥१॥] तथा अरञ्जरम्-उदकुम्भो अलञ्जरमिति यत्प्रसिद्धं तत्रोदकं यत्तत्समाना प्रभूतार्थग्रहणोत्प्रेक्षणधरण- जीवाः सामर्थ्याभावेनाल्पत्वादस्थिरत्वाच्च, अरञ्जरोदकं हि सहितं शीघ्रं निष्ठितं चेति, विदरो-नदीपुलिनादौ जलार्थों सू० ३६५ गतः तत्र यदुदकं तत्समाना अल्पत्वादपरापरार्थोहनमात्रसमर्थत्वात् झगिति अनिष्ठितत्वाच्च, तदुदकं ह्यल्पं तथाऽपरापरमल्पमल्प स्यन्दते, अत एव क्षिप्रमनिष्ठितञ्चेति, सरउदकसमाना तु विपुलत्वाद्बहुजनोपकारित्वादनिष्ठितत्वाच्च प्रायः| सरोजलस्याप्येवंभूतत्वादिति, सागरोदकसमाना पुनः सकलपदार्थविषयत्वेनात्यन्तविपुलत्वादक्षयत्वादलब्धमध्यत्वाच्च, सागरजलस्यापि ह्येवंभूतत्वादिति । यथोक्तमतिमन्तो जीवा एव भवन्तीति जीवसूत्राणि पञ्च व्यक्तानि चैताने, नवरं मनोयोगिनः-समनस्का योगत्रयसद्भावेऽपि तस्य प्राधान्यादेवं वाग्योगिनो द्वीन्द्रियादयः काययोगिन एकेन्द्रिया अयोगिनो-निरुद्धयोगाः सिद्धाश्चेति । अवेदकाः-सिद्धादयः । चक्षुषः सामान्यार्थग्रहणमवग्रहेहारूपं दर्शनं चक्षुर्दर्शनं तद्वन्तश्चतुरिन्द्रियादयः, अचक्षुः-स्पर्शनादि तद्दर्शनवन्त एकेन्द्रियादय इति । संयताः-सर्वविरताः असंयता-अविरताः संयतासंयता-देशविरताः त्रयप्रतिषेधवन्तः सिद्धा इति ॥ जीवाधिकाराजीवविशेषान् पुरुषभेदान् चतुःसूच्याऽऽह
--
-
For Personal & Private Use Only
Jain Educationalone
Page #569
--------------------------------------------------------------------------
________________
चत्तारि पुरिसजाया पं० सं०-मित्ते नाममेगे मित्ते मित्ते नाममेगे अमित्ते अमित्ते नाममेगे मित्ते अमित्ते णाममेगे अमित्ते १, चत्तारि पुरिसजाया पं० सं०-मित्ते णाममेगे मित्तरूवे चउभंगो, ४, २, चत्तारि पुरिसजाया पं० सं०-मुत्ते णाममेगे मुत्ते मुत्ते णाममेगे अमुत्ते, ४, ३, चत्तारि पुरिसजाया पं० २०-मुत्ते णाममेगे मुत्तरूवे ४, ४, (सू०३६६) पंचिंदियतिरिक्खजोणिया चउगईया चउआगईया पं० त०-पंचिंदियतिरिक्खजोणिया पंचिंदियतिरिक्खजोणिएसु उववजमाणा णेरइएहिंतो वा तिरिक्खजोणिएहिंतो वा मणुस्सेहिंतो वा देवेहिंतो वा उववज्जेज्जा, से चेव णं से पंचिंदियतिरिक्खजोणिए पंचिंदियतिरिक्खजोणियत्तं विप्पजमाणे णेरइत्तत्ताए वा जाव देवत्ताते वा उवागच्छज्जा, मणुस्सा चउगईआ चउआगतिता, एवं चेव मणुस्सावि (सू० ३६७ ) बेइंदिया णं जीवा असमारभमाणस्स चउविहे संजमे कजति, तं०-जिब्भामयातो सोक्खातो अववरोवित्ता भवति, जिब्भामएणं दुक्खेणं असंजोगेत्ता भवति, फासमयातो सोक्खातो अववरोवेत्ता भवइ एवं चेव ४, बेइंदियाणं जीवा समारभमाणस्स चउविधे असंजमे कजति, तं०-जिब्भामयातो सोक्खाओ ववरोवित्ता भवति, जिब्भामतेणं दुक्खेणं संजोगित्ता भवति, फासामयातो सोक्खाओ ववरोवेत्ता भवइ (सू० ३६८) सम्मद्दिहिताणं णेरइयाणं चत्तारि किरियाओ पं० २०-आरंमिता परिग्गहिता मातावत्तिया अपचक्खाणकिरिया, सम्मद्दिद्विताणमसुरकुमाराणं चत्तारि किरियाओ पं० तं०-एवं चेव, एवं विगलिंदियवजं जाव वेमाणियाणं (सू० ३६९) चउहि ठाणेहिं संते गुणे नासेज्जा, तं०-कोहेणं पडिनिसेवेणं अकयण्णुयाए मिच्छत्ताभिनिवेसेणं । चउहिं ठाणेहिं संते गुणे दीवेज्जा तंजहा-अब्भासवत्तितं परच्छंदाणुवत्तिसं कजहउँ कतपडिकतितेति वा,
For Personal & Private Use Only
www.janelibrary.org
Page #570
--------------------------------------------------------------------------
________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥२८४॥
(सू० ३७०) रइयाणं चउहि ठाणेहिं सरीरुप्पत्ती सिता, तंजहा-कोहेणं माणेणं मायाए लोभेणं, एवं जाव वेमाणि
४ स्थाना० याणं, णेरइयाणं चउहिं ठाणेहिं निव्वत्तिते सरीरे पं० २०-कोहनिव्वत्तिए जाव लोभनिव्वत्तिए, एवं जाव वेमाणि
उद्देशः४ याणं (सू० ३७१)
मित्रपञ्चे'चत्तारी'त्यादि, स्पष्टा चेयं, नवरं मित्रमिहलोकोपकारित्वात्पुनर्मित्रं-परलोकोपकारित्वात्सद्गुरुवत् , अन्यस्तु मित्रं न्द्रियनरस्नेहवत्त्वादमित्रं परलोकसाधनविध्वंसात्कलत्रादिवत् , अन्यस्त्वमित्रः प्रतिकूलत्वान्मित्रं निर्वेदोसादनेन परलोकसाध-12
गत्यागतिनोपकारकत्वादविनीतकलत्रादिवच्चतुर्थोऽमित्रः प्रतिकूलत्वात् पुनरमित्रः सक्लेशहेतुत्वेन दुर्गतिनिमित्तत्वात् , पूर्वापर-18
द्वींद्रिया
संयमेतरकालापेक्षया वेदं भावनीयमिति । तथा मित्रमन्तःस्नेहवृत्त्या मित्रस्यैव रूपम्-आकारो बाह्योपचारकरणात् यस्य स
सम्यग्दृमित्ररूप इति एको, द्वितीयोऽमित्ररूपो बाह्योपचाराभावात् तृतीयः अमित्रः स्नेहवर्जितत्वादिति चतुर्थः प्रतीतः। तथा |
ष्टिक्रिया मुक्तः-त्यक्तसङ्गो द्रव्यतः पुनर्मुक्तो भावतोऽभिष्वङ्गाभावात् सुसाधुवत् , द्वितीयोऽमुक्तः साभिष्वङ्गत्वात् रङ्कवत् ,
गुणनाशतृतीयोऽमुक्तो द्रव्यतः भावतस्तु मुक्को राज्यावस्थोत्पन्नकेवलज्ञानभरतचक्रवर्त्तिवत् , चतुर्थों गृहस्थः, कालापेक्षया वेदं
तनूत्पादाः दृश्यमिति । मुक्तो निरभिष्वङ्गतया मुक्तरूपो वैराग्यपिशुनाकारतया यतिरिवेत्येको द्वितीयोऽमुक्तरूप उक्तविपरीतत्वाद् सू०३६६. गृहस्थावस्थायां महावीर इव तृतीयोऽमुक्तः साभिष्वङ्गत्वाच्छठयतिवच्चतुर्थों गृहस्थ इति । जीवाधिकारिकं पञ्चेन्द्रिय-18 ३७१ तिर्यग्मनुष्यसूत्रद्वयं सुगम, एवं द्वीन्द्रियसूत्रद्वयमपि, नवरं द्वीन्द्रियात् जीवान् असमारभमाणस्य-अव्यापादयतः, २८४॥ |जिह्वाया विकारो जिह्वामयं तस्मात् सौख्याद्-रसोपलम्भानन्दरूपादव्यपरोपयिता-अभ्रंशयिता, तथा जिह्वामयं-जिह्वे-!
M
For Personal & Private Use Only
Page #571
--------------------------------------------------------------------------
________________
न्द्रियहानिरूपं यद् दुःखं तेना संयोजयितेति । जीवाधिकारादेव सम्यग्दृष्टिजीवक्रियासूत्राणि सुगमानि चैतानि, नवरं सम्यग्दृष्टीनां चतस्रः क्रिया मिथ्यात्वक्रियाया अभावात्, एवं 'विगलिंदियवज्ज'ति, एकद्वित्रिचतुरिन्द्रियाणां पञ्चापि, तेषां मिथ्यादृष्टित्वात्, द्वीन्द्रियादीनाञ्च सासादनसम्यक्त्वस्याल्पत्वेनाविवक्षितत्वादिति, एवं चेह विकलेन्द्रियवर्जनेन षोडश क्रियासूत्राणि वैमानिकान्तानि भवन्तीति । अनन्तरं क्रिया उक्तास्तद्वांश्च सद्भूतान् परगुणान् नाशयति प्रकाशयति चेत्येवमर्थं सूत्रद्वयं, तच्च सुगमं, नवरं सतो- विद्यमानान् गुणान् नाशयेदिव नाशयेत् - अपलपति न मन्यते, क्रोधेनरोषेण तथा प्रतिनिवेशेन-एष पूज्यते अहं तु नेत्येवं परपूजाया असहनलक्षणेन कृतमुपकारं परसम्बन्धिनं न जानातीत्यकृतज्ञस्तद्भावस्तत्ता तया मिथ्यात्वाभिनिवेशेन - बोधविपर्यासेन, उक्तञ्च - " रोसेण पडिनिवेसेण तहय अकयण्णुमिच्छभावेणं । संतगुणेनासित्ता भासइ अगुणे असंते वा ॥ १ ॥” इति [ रोषेण प्रतिनिवेशेन तथैवाकृतज्ञतया मिथ्याभावेन च सतो गुणान्नाशयित्वाऽसतो दोषान् भाषते ॥ १ ॥ ] असतः - अविद्यमानान् क्वचित्संतेत्ति पाठस्तत्र च सतो - विद्य मानान् गुणान् दीपयेत् वदेदित्यर्थः, अभ्यासो - हेवाको वर्णनीयासन्नता वा प्रत्ययो - निमित्तं यत्र दीपने तदभ्यासप्रत्ययं दृश्यते ह्यभ्यासान्निर्विषयापि निष्फलापि च प्रवृत्तिः, सन्निहितस्य च प्रायेण गुणानामेव ग्रहणमिति, तथा परच्छन्दस्य - पराभिप्रायस्यानुवृत्तिः- अनुवर्त्तना यत्र तत्परच्छन्दानुवृत्तिकं दीपनमेव, तथा कार्यहेतोः - प्रयोजननिमित्तं चिकीर्षितकार्य प्रत्यानुकूल्यकरणायेत्यर्थः, तथा कृते - उपकृते प्रतिकृतं -प्रत्युपकारः तद्यस्यास्ति स कृतप्रतिकृतिकः 'इति वा' कृतप्रत्युपकर्त्तेतिहेतोरित्यर्थः, अथवा कृतप्रतिकृतये इति वा - एकेनैकस्योपकृतं गुणा वोत्कीर्त्तिताः स तस्यासतो -
For Personal & Private Use Only
Page #572
--------------------------------------------------------------------------
________________
X
श्रीस्थाना
सूत्रवृत्तिः
॥२८५॥
|ऽपि गुणान् प्रत्युपकारार्थमुत्कीर्तयतीत्यर्थः, इतिरुपप्रदर्शने वा विकल्पे । इदञ्च गुणनाशनादि शरीरेण क्रियत इति ४४ स्थाना० शरीरस्योत्पत्तिनिवृत्तिसूत्राणां दण्डकद्वयं, कण्ठ्यं चैतत् , नवरं क्रोधादयः कर्मबन्धहेतवः, कर्म च शरीरोसत्तिकार- उद्देशः४ णमिति कारणकारणे कारणोपचारात् क्रोधादयः शरीरोसत्तिनिमित्ततया व्यपदिश्यन्त इति । 'चउहिं ठाणेहिं सरीरे'त्या- धर्मद्वाराद्युक्तं, क्रोधादिजन्यकर्मनिवर्तितत्वात् क्रोधादिभिर्निवर्तितं शरीरमित्यपदिष्टं, इह चोत्सत्तिरारम्भमात्र निर्वृत्तिस्तु नि- युर्हेतुवापत्तिरिति । क्रोधादयः शरीरनिवृत्तेः कारणानीत्युक्तं तन्निग्रहास्तु धर्मस्येत्याह
द्यादिविचत्तारि धम्मदारा पन्नत्ता, तंजहा खंती मुत्ती अजवे मद्दवे (सू० ३७२) चउहिं ठाणेहिं जीवा रतियत्ताए कम्म
मानवपकरेंति, तंजहा–महारंभताते महापरिग्गहयाते पंचिंदियवहेणं कुणिमाहारेणं १ चउहिं ठाणेहिं जीवा तिरिक्खजोणियत्ताए
दि कम्मं पगरेंति, तं०-माइल्लताते णियडिल्लताते अलियवयणेणं कूडतुलकूडमाणेणं २ चउहिं ठाणेहिं जीवा मणुस्सत्ताते सू० ३७२ कम्मं पगरेंति, तंजहा-पगतिभद्दताते पगतिविणीययाए साणुकोसयाते अमच्छरिताते ३ चउहिं ठाणेहिं जीवा देवाउय
३७५ ताए कम्मं पगरेंति, तंजहा-सरागसंजमेणं संजमासंजमेणं बालतवोकम्मेणं अकामणिजराए ४ (सू० ३७३) चउविहे वज्जे पं० २०-तते वितते घणे झुसिरे १ चउव्विहे नट्टे पं० तं०-अंचिए रिभिए आरभडे भिसोले २ चउव्विहे गेए पं० तं०-उक्खित्तए पत्तए मंदए रोविंदए ३ चउबिहे मल्ले पं० २०-थिमे वेढिमे पूरिमे संघातिमे ४ चउव्विहे अलंकारे पं० तं०-केसालंकारे वत्थालंकारे मल्लालंकारे आभरणालंकारे ५ चउव्विहे अभिणते पं० २०-दिटुंतिते पांडु
॥२८५॥ सुते सामंतोवातणिते लोगमन्भावसिते ६ (सू० ३७४ ) सणंकुमारमाहिंदे सुणं कप्पेसु विमाणा चउवन्ना पं० सं०-णीला
dain Education International
For Personal & Private Use Only
Page #573
--------------------------------------------------------------------------
________________
लोहिता हालिदा सुकिला, महासुकसहस्सारेसु णं कप्पेसु देवाणं भवधारणिजा सरीरंगा उक्कोसेणं चत्तारि रयणीओ उडूं उच्चत्तेणं पन्नत्ता (सू० ३७५ )
'चत्तारि धम्मे'त्यादि, धर्म्मस्य चारित्रलक्षणस्य द्वाराणीव द्वाराणि - उपायाः । क्षान्त्यादीनि धर्मद्वाराणीत्युक्तं, अथारम्भादीनि नारकत्वादिसाधनकर्म्मणो द्वाराणीति विभागतः 'चउहिं ठाणेहिं' इत्यादिना सूत्र चतुष्टयेनाह - कण्ठ्यञ्चैतत् नवरं 'नेरइयत्ताए 'त्ति नैरयिकत्वाय नैरयिकतायै नैरयिकतया वा कर्म्म-आयुष्कादि, नेरइयाउयत्ताएत्ति पाठान्तरे नैरयिकायुष्कतया नैरयिकायुष्करूपं कर्म्मदलिकमिति, महान् - इच्छापरिमाणेनाकृतमर्यादतया बृहन् आरम्भः - पृथिव्याद्युपमर्द्दलक्षणो यस्य स महारम्भः - चक्रवर्त्त्यादिस्तद्भावस्तत्ता तया महारम्भतया एवं महापरिग्रहतयाऽपि, नवरं परिगृह्यत इति परिग्रहो - हिरण्य सुवर्णद्विपदचतुष्पदादिरिति, 'कुणिम' मिति मांसं तदेवाहारो-भोजनं तेन, 'माइल्लयाए 'ति मायितया माया च मनःकुटिलता, 'नियडिल्लयाए'त्ति निकृतिमत्तया निकृतिश्च वञ्चनार्थं कायचेष्टाद्यन्यथाकरणलक्षणा अभ्युपचारलक्षणा वा तद्वत्तया, कूटतुलाकूटमानेन यो व्यवहारः स कूटतुलाकूटमान एवोच्यते अतस्तेनेति, प्रकृत्या - स्वभावेन भद्रकता - परानुपतापिता या सा प्रकृतिभद्रकता तथा सानुक्रोशतया - सदयतया मत्सरिकता - परगुणासहिष्णुता तत्प्रतिषेधोऽमत्सरिकता तयेति, सरागसंयमेन - सकपाय चारित्रेण वीतरागसंयमिनामायुषो बन्धाभावात् संयमासंयमो - द्विस्वभावत्वादेशसंयमः बाला इव बाला - मिथ्यादृशस्तेषां तपःकर्म्म- तपःक्रिया बालतपःकर्म्म तेन अकामेन-निर्जरां प्रत्यनभिलाषेण निर्जरा-कर्मनिर्जरणहेतुर्बुभुक्षा दिसहनं यत् सा अकामनिर्जरा तथा । अनन्तरं देवोत्पत्ति
For Personal & Private Use Only
Page #574
--------------------------------------------------------------------------
________________
श्रीस्थानानसूत्रवृत्तिः
॥२८६॥
कारणान्युक्तानि, देवाश्च वाद्यनाट्यादिरतयो भवन्तीति वाद्यादिभेदाभिधानाय षट्सूत्री, तत्र वजेत्ति-वाद्यं तत्र-ततं वीणादिकं ज्ञेयं, विततं पटहादिकम् । घनं तु कांस्यतालादि, वंशादि शुषिरं मतम् ॥१॥ इति, नाट्यगेयाभिनयसूत्राणि सम्प्रदायाभावान्न विवृतानि, मालायां साधु माल्यं-पुष्पं तद्रचनापि माल्यं ग्रन्थः-सन्दर्भः सूत्रेण ग्रन्थनं तेन निर्वृत्तं ग्रन्थिमं मालादि, वेष्टनं वेष्टस्तेन निवृत्तं वेष्टिमं-मुकुटादि, पूरेण-पूरणेन निवृत्तं पूरिम-मृन्मयमनेकच्छिद्रं वंशशलाकादिपञ्जरं वा यत्पुष्पैः पूर्यत इति, सङ्घातेन निवृत्तं सङ्घातिमं यत्सरस्परतः पुष्पनालादिसङ्घातनेनोपजन्यत इति, अ| लकियते-भूष्यतेऽनेनेत्यलङ्कारः केशा एवालङ्कारः केशालङ्कारः, एवं सर्वत्र देवाधिकारवत्येव 'सणंकुमारे'त्यादिका द्विसूत्री सुगमा चेयं, नवरं सनत्कुमारमाहेन्द्रयोश्चतुर्वर्णानि, कल्पान्तरेषु त्वन्यथा, तदुक्तम्-"सोहम्मे पंचवण्णा एकगहाणी उ जा सहस्सारो। दो दो तुल्ला कप्पा तेण परं पुंडरीयाओ ॥१॥"[द्वयोर्द्वयोः कल्पयोर्वर्णस्य हानिः कार्येत्यर्थः> तत्र भवे धार्यते तदिति तं वा भवं धारयतीति भवधारणीयं-यजन्मतो मरणावधि 'कृतमुष्टिकस्तु रत्तिः स एव वितताङ्गुलिररनिरिति वचने सत्यपि रनिशब्देनेह सामान्येन हस्तोऽभिधीयत इति, शुक्रसहस्रारयोश्चतुर्हस्ता देवा अन्यत्र त्वन्यथा, यत आह–“भवण १० वण ८ जोइस ५ सोहम्मीसाणे सत्त होति रयणीओ। एकेकहाणि सेसे दुदुगे य दुगे चउक्के य ॥१॥ गेविजेसुं दोनी एक्का रयणी अणुत्तरेसु"त्ति [भवनवानमंतरज्योतिष्कसौधर्मेशानेषु सप्त रत्नयो भवंति शेषेषु एकैकहानिः द्विके द्विके च द्विके चतुष्के च ॥१॥ ग्रैवेयकेषु द्वे रत्नी अनुत्तरसुरेष्वेका रतिः॥] भवधारणीयान्येवं, उत्तरवैक्रियाणि तु लक्षमपि सम्भवन्ति, उत्कृष्टनैतत् , जघन्यतस्त्वमुलासङ्ख्येयभागप्रमाणान्युत्पत्तिकाले भवधा
४ स्थाना० उद्देशः४ | धर्मद्वारायुर्हेतुवाद्यादिविमानव
र्णादि सू० ३७३. ३७५
रिति वचन लवण १० वण ८ जोडा अणुत्तरेसुति [भवनला अनुत्तरमुरेष्वेका रापुर
॥२८६॥
For Personal & Private Use Only
Page #575
--------------------------------------------------------------------------
________________
रणीयानि भवन्त्युत्तरवैक्रियाणि त्वङ्गलसङ्ख्येयभागप्रमाणानीति । अनन्तरं देववक्तव्यतोक्का, देवाश्चाकायतयाऽप्युसद्यन्ते इत्युदकगर्भप्रतिपादनाय 'चत्तारी'त्यादि सूत्रद्वयमाह
चत्तारि उदकगब्भा पं० सं०-उस्सा महिया सीता उसिणा, चत्तारि उदकगब्भा पं० त० हेमगा अब्भसंथडा सीतोसिणा पंचरूविता,-माहे उ हेमगा गन्मा, फग्गुणे अब्भसंथडा । सीतोसिणा उ चित्ते, वतिसाहे पंचरूविता ॥१॥ (सू० ३७६) चत्तारि माणुस्सीगब्भा पं० तं०-इत्थित्ताए पुरिसत्ताए णपुंसगत्ताते बिंबत्ताए,-अप्पं सुकं बहुं ओयं, इत्थी तत्थ पजातति । अप्पं ओयं बहुं सुकं, पुरिसो तत्थ पजातति ॥ १॥ दोण्हंपि रत्तसुक्काणं, तुल्लभावे णपुंसओ।
इत्थीतोतसमाओगे, बिंबं तत्थ पजायति ॥ २॥ (सू० ३७७) 'दगगन्भ'त्ति दकस्य-उदकस्य गर्भा इव गर्भा दकगर्भाः-कालान्तरे जलवर्षणस्य हेतवस्तत्संसूचका इति तत्त्वमिति, अवश्यायः-क्षपाजलं महिका-धूमिका शीतान्यात्यन्तिकानि एवमुष्णा-धर्माः, एते हि यत्र दिन उत्पन्नास्तस्मादुत्कर्षणाव्याहताः सन्तः षद्भिर्मासैरुदकं प्रसुवते, अन्यैः पुनरेवमुक्तम्-“पवनाभ्रवृष्टिविद्युद्गर्जितशीतोष्णरश्मिपरिवेषाः । जलमत्स्येन सहोक्ताः दशधा धातुप्रजनहेतुः॥१॥" तथा-"शीतवाताश्च बिन्दुश्च, गर्जितं परिवेषणम् । सर्वं गर्भेषु शंसन्ति, निर्ग्रन्थाः साधुदर्शनाः॥१॥" तथा "सप्तमे २ मासे, सप्तमे २ऽहनि । गर्भाः पाकं नियच्छन्ति, यादृशास्तादृशं फलम् ॥१॥" हिम-तुहिनं तदेव हिमकं तस्यैते हैमका हिमपातरूपा इत्यर्थः, "अब्भसंथड'त्ति अभ्रसंस्थितानि मेघै|राकाशाच्छादनानीत्यर्थः, आत्यन्तिके शीतोष्णे, पञ्चानां रूपाणां-गर्जितविद्युजलवाताभ्रलक्षणानां समाहारः पञ्चरूपं
*OISIASAASAASAASAASAS
For Personal & Private Use Only
Page #576
--------------------------------------------------------------------------
________________
४ स्थाना० उद्देशः४ उदकगर्भः मनुष्यग
भेश्च सू०३७६
श्रीस्थाना- तदस्ति येषां ते पञ्चरूपिका उदकगर्भाः, इह मतान्तरमेवम्-पौषे समार्गशीर्षे सन्ध्यारागोऽम्बुदाः सपरिवेषाः। नात्यर्थ गसूत्र- मार्गशिरे शीतं पौषेऽतिहिमपातः॥१॥ माघे प्रबलो वायुस्तुषारकलुषद्युती रविशशाङ्को । अतिशीतं सघनस्य च वृत्तिः भानोरस्तोदयौ धन्यौ ॥२॥ फाल्गुनमासे रूक्षश्चण्डः पवनोऽभ्रसम्प्लवाः स्निग्धाः । परिवेषाश्चासकलाः कपिलस्ताम्रो
रविश्च शुभः॥ ३॥ पवनघनवृष्टियुक्ताश्चैत्रे गर्भाः शुभाः सपरिवेषाः । घनपवनसलिलविद्युत्स्तनितैश्च हिताय वैशाखे ॥२८७॥
&॥४॥” इति, तानेव मासभेदेन दर्शयति—'माहे'त्यादि श्लोकः । गर्भाधिकारान्नारीगर्भसूत्रं व्यक्तं, केवलं 'इत्थित्ताएत्ति स्त्रीतया बिम्बमिति-गर्भप्रतिबिम्ब गर्भाकृतिरातवपरिणामो न तु गर्भ एवेति, उक्तञ्च-"अवस्थितं लोहितमङ्गनाया, वातेन गर्भ ब्रुवतेऽनभिज्ञाः । गर्भाकृतित्वात्कटुकोष्णतीक्ष्णैः, श्रुते पुनः केवल एव रक्ते ॥१॥ गर्भ जडा भूतहृतं वदन्ती"त्यादि, वैचित्र्यं गर्भस्य कारणभेदादिति श्लोकाभ्यां तदाह-'अप्प'मित्यादि, शुक्र-रेतः पुरुषसम्बन्धि ओजआर्त्तवं रक्तं स्त्रीसम्बन्धि यत्र गर्भाशय इति गम्यते इति, तथा स्त्रिया ओजसा समायोगो-वातवशेन तत्स्थिरीभवनलक्षणः स्योजःसमायोगस्तस्मिन् सति बिम्ब 'तत्र' गर्भाशये प्रजायते, अन्यैरप्यत्रोक्तम्-"अत एव च शुक्रस्य, बाहुल्याज्जायते पुमान् । रक्तस्य स्त्री तयोः साम्ये, क्लीवः शुक्रात॑वे पुनः॥१॥ वायुना बहुशो भिन्ने, यथास्वं बहपत्यता। | वियोनिविकृताकारा, जायन्ते विकृतैर्मलैः॥२॥” इति ॥ गर्भः प्राणिनां जन्मविशेषः स चोत्पादोऽभिधीयते, उत्पाद|श्चोलादाभिधानपूर्वे प्रपञ्चत इति तत्स्वरूपविशेषप्रतिपादनायाह
उप्पायपुवस्स णं चत्तारि मूलवत्थू पन्नत्ता (सू० ३७८) चउव्विहे कव्वे पं० २०ाजे पजे कत्थे गेए (सू०३७९)
| ॥२८७॥
in Education Interaoral
For Personal & Private Use Only
Page #577
--------------------------------------------------------------------------
________________
णेरतिताणं चत्तारि समुग्याता पं० २०-वेयणासमुग्धाते कसायसमुग्धाते मारणंतियसमुग्घाए वेउब्वियसमुग्घाए, एवं वाउक्काइयाणवि (सू० ३८०) अरिहतो णं अरिहनेमिस्स चत्तारि सया चोदसपुब्बीणमजिणाणं जिणसंकासाणं सव्वक्खरसन्निवाईणं जिणो इव अवितथवागरमाणाणं उक्कोसिता चउद्दसपुन्विसंपया हुत्था (सू० ३८१) समणस्स णं भगवओ महावीरस्स चत्तारि सया वादीणं सदेवमणुयासुराते परिसाते अपराजियाणं उक्कोसिता वातिसंपया हुत्था (सू० ३८२) हेढिल्ला चत्तारि कप्पा अद्धचंदसंठाणसंठिया पन्नत्ता, तंजहा-सोहम्मे ईसाणे सणंकुमारे माहिंदे, मज्झिल्ला चत्तारि कप्पा पडिपुनचंदसंठाणसंठिया पन्नत्ता, तंजहा-बंभलोगे लंतते महासुक्के सहस्सारे, उवरिल्ला चत्तारि कप्पा अद्धचंदसंठाणसंठिता पन्नत्ता, तंजहा-आणते पाणते आरणे अचुते (सू० ३८३) चत्तारि समुद्दा पत्तेयरसा पं० २०
-लवणोदे वरुणोदे खीरोदे घतोदे (सू० ३८४) चत्तारि आवत्ता पं० २०-खरावत्ते उन्नतावत्ते गूढावत्ते आमिसावत्ते, एवामेव चत्तारि कसाया पं० तं०-खरावत्तसमाणे कोहे उन्नत्तावत्तसमाणे माणे गूढावत्तसमाणा माता आमिसावत्तसमाणे लोभे, खरावत्तसमाणं कोहं अणुपविढे जीवे कालं करेति रइएसु उववज्जति, उन्नत्तावत्तसमाणं माणं
एवं चेव गुढावत्तसमाणं मातमेवं चेव आमिसावत्तसमाणं लोभमणुपविढे जीवे कालं करेति नेरइएसु उववजेति (सू०३८५) 'उप्पाये'त्यादि कण्ठ्यं, नवरं उत्पादपूर्व प्रथमं पूर्वाणां तस्य चूला-आचारस्याग्राणीव तद्रूपाणि वस्तूनि-परिच्छेदविशेषा अध्ययनवचूलावस्तूनि । उत्पादपूर्व हि काव्यमिति काव्यसूत्रं कण्ठ्यं चैतन्नवरं काव्यं-ग्रन्थः, गद्यम्-अच्छन्दोनिबद्धं शस्त्रपरिज्ञाध्ययनवत् पद्यं-छन्दोनिबद्धं विमुक्त्यध्ययनवत्, कथायां साधु कथ्यं ज्ञाताध्ययनवत् , गेयं-गान
For Personal & Private Use Only
Page #578
--------------------------------------------------------------------------
________________
श्रीस्थानागसूत्रवृत्तिः
॥२८८॥
योग्यं, इह गद्यपद्यान्तर्भावेऽपीतरयोः कथागानधर्मविशिष्टतया विशेषो विवक्षित इति । अनन्तरं गेयमुक्तं, तच्च भा- ४ स्थाना० पास्वभावत्वात् दण्डमन्थादिक्रमेण लोकैकदेशादि पूरयति, समुद्घातोऽप्येवमेवेति साधात् समुद्घातसूत्रे सुगमे च, उद्देशः४ नवरं समुद्धननं समुद्घातः-शरीराबहिर्जीवप्रदेशप्रक्षेपः, वेदनया समुद्घातः कषायैः समुद्घातो मरणमेवान्तो मर-13 वस्तुसमुणान्तः तत्र भवो मारणान्तिकः स एव समुद्घातो वैक्रियाय समुद्घातः२ इति विग्रहा इति । वैक्रियसमुद्घातो हि ल- द्घातपूब्धिरूप उक्त इति लब्धिप्रस्तावात् विशिष्ट श्रुतलब्धिमतामभिधानाय 'अरहओं' इत्यादि सूत्रद्वयी सुगमा, नवरमजिना- विवादिकनामसर्वज्ञत्वात् जिनसंकाशानामविसंवादिवचनत्वाद् यथापृष्टनिर्बक्तृत्वाच्च सर्वे अक्षराणाम्-अकारादीनां सन्निपाता ल्पसंस्था-व्यादिसंयोगा अभिधेयानन्तत्वादनन्ता अपि विद्यन्ते येषां ते सर्वाक्षरसन्निपातिनः, एतेषां जिनसंकाशत्वे कारणमाह- नाब्धिर'जिणो विवे'त्यादि, 'उकोसिय'त्ति नातोऽधिकाश्चतुर्दशपूर्विणो बभूवुः कदाचिदपीति । ते च प्रायः कल्पेषु गता इति सावर्ताः कल्पसूत्राणि सुगमानि च, नवरं 'अद्धचंदसंठाणसंठिए'त्ति पूर्वापरतो मध्यभागे सीमासद्भावादिति । देवलोका हि सू० ३७९क्षेत्रमिति क्षेत्रप्रस्तावात् समुद्रसूत्रं व्यक्तं, नवरं एकमेकं प्रति भिन्नो रसो येषां ते प्रत्येकरसाः, अतुल्यरसा इत्यर्थः, लवणरसोदकत्वाल्लवणः पाठान्तरे तु लवणमिवोदकं यत्र स लवणोदो निपातनादिति प्रथमः वारुणी-सुरा तया समानं वारुणं वारुणमुदकं यस्मिन् स वारुणोदः चतुर्थः क्षीरवत्तथा घृतवदुदकं यत्र स क्षीरोदः पञ्चमः घृतोदः षष्ठः, कालोदपुष्करोदस्वयम्भुरमणा उदकरसाः, शेषास्तु इक्षुरसा इति, उक्तञ्च-"वारुणिवरखीरवरो घयवर लवणो य होंति पत्तेया। कालो पुक्खरउदही सयंभुरमणो य उदगरसा ॥१॥” इति । अनन्तरं समुद्रा उकास्तेषु चाव" भवन्ती
३८५
dain Education International
For Personal & Private Use Only
Page #579
--------------------------------------------------------------------------
________________
त्यावर्त्तान् दृष्टान्तान् कषायांश्च तद्दान्तिकानभिधित्सुः सूत्रद्वयमाह-सुगमं चैतत् , नवरं खरो-निष्ठुरोऽतिवेगितया पातकश्छेदको वा आवर्तनमावर्त्तः स च समुद्रादेश्चऋविशेषाणां वेति खरावर्त्तः, उन्नतः-उच्छ्रितः स चासावावर्त्तश्चेति उन्नतावतः, स च पर्वतशिखरारोहणमार्गस्य वातोत्कलिकाया वा, गूढश्चासावावर्त्तश्चेति गूढावतः स च गेन्दुकदवर
कस्य दारुग्रन्थ्यादेर्वा आमिषं-मांसादि तदर्थमावतः शकुनिकादीनामामिषावर्त्त इति, एतत्समानता च क्रोधादीनां दक्रमेण परापकारकरणदारुणत्वात् पत्रतृणादिवस्तुन इव मनस उन्नतत्वारोपणात् अत्यन्तदुर्लक्ष्यस्वरूपत्वात् अनर्थ
शतसम्पातसङ्कुलेऽप्यवपतनकारणत्वाच्चेति, इयञ्चोपमा प्रकर्षवता कोपादीनामिति तत्फलमाह-'खरावत्तेत्यादि, अशुभपरिणामस्याशुभकर्मबन्धनिमित्ततया दुर्गतिनिमित्तत्वादुच्यते 'णेरइएसु उववजह'त्ति ॥
अणुराहानक्खत्ते चउत्तारे पं० पुव्वासाढे एवं चेव उत्तरासाढे एवं चेव (सू० ३८६) जीवाणं चउठाणनिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिणंति वा चिणिस्संति वा, नेरतियनिव्वत्तिते तिरिक्खजोणितनिवत्तिते मणुस्स० देवनिव्वत्तिते, एवं उवचिणिंसु वा उवचिणति वा उवचिणिस्संति वा, एवं चिय उवचिय बंध उदीर वेत तह निजरे चेव । (सू० ३८७ ) चउपदेसिया खंधा अर्णता पन्नत्ता चउपदेसोगाढा पोग्गला अणंता चउसमयद्वितीया पोग्गला अणंता चउगुणकालगा पोग्गला अणंता जाव चउगुणलुक्खा पोग्गला अणंता पण्णत्ता (सू० ३८८)॥ चडत्थो उद्देसो
समत्तो चउठाणं चउत्थमज्झयणं समत्तं ॥ नारका अनन्तरमुक्तास्तैश्च वैक्रियादिना समानधर्माणो देवा इति तद्विशेषभूतनक्षत्रदेवानां चतुःस्थानकं विवक्षुः
SERIES
For Personal & Private Use Only
ww.jainelibrary.org
Page #580
--------------------------------------------------------------------------
________________ श्रीस्थानागसूत्र वृत्तिः // 289 // SRSRSRSRSRSREG अणुराहेत्यादि सूत्रत्रयमाह-कण्ठ्यश्चैतदिति / देवत्वादिभेदश्च जीवानां कर्मपुद्गलचयादिकृत इति तत्प्रतिपादनायाह हा स्थाना० 'जीवाण'मित्यादि सूत्रषटुं, व्याख्यातं प्राक् तथापि क्रिश्चिलिख्यते, 'जीवाण'ति शंशब्दो वाक्यालङ्कारार्थः, चतुर्भिःउद्देशः। स्थानकैः-नारकत्वादिभिः पर्यायैर्निर्तिताः-कर्मपरिणामं नीतास्तथाविधाशुभपरिणामवशाबद्धास्ते चतुःस्थाननिर्वर्त्तिता-नक्षत्रतास्तान् पुद्गलान् , कथं निर्वतितानित्याह-पापकर्मतया-अशुभस्वरूपज्ञानावरणादिरूपत्वेन, 'चिणिंसुत्ति तथाविधाप- रकाः पुद्गरकर्मपुद्गलैश्चितवन्तः-पापप्रकृतीरल्पप्रदेशा बहुप्रदेशीकृतवन्तः, 'नेरइयनिव्वत्तिए'त्ति नैरयिकेण सता निर्वतिता इति लनिर्वर्त्तनं | विग्रहः, एवं सर्वत्र, तथा एवं उबचिणिंसुत्ति चयसूत्राभिलापेनोपचयसूत्रं वाच्यं उवचिणिमुत्ति-उपचितवन्तः पौन:-18 पुद्गलप्रदेपुन्येन 'एव'मिति चयादिन्यायेन बन्धादिसूत्राणि वाच्यानीत्यर्थः, इह च ‘एवं बन्धउदीरे'त्यादिवक्तव्ये यच्चयोपचय- | शादि ग्रहणं तत्स्थानान्तरप्रसिद्धगाथोत्तरार्द्धानुवृत्तिवशादिति, तत्र 'बंध'त्ति बंधिंसु 3 श्लथबन्धनबद्धान् गाढबन्धनबद्धान् सू० ३८६कृतवन्तः 3, 'उदीर'त्ति उदीरिंसु 3 उदयप्राप्ते दलिके अनुदितांस्तान् आकृष्य करणेन वेदितवन्तः 3, 'वेय'त्ति वे सवा 388 दिसु 3 प्रतिसमयं स्वेन रसविपाकेनानुभूतवन्तः 3 'तह निजरा चेव'त्ति निजरिंसु 3 कात्स्येनानुसमयमशेषतद्विपाकहान्या परिशातितवन्तः 3 इति / पुद्गलाधिकारात् पुद्गलानेव द्रव्यादिभिर्निरूपयन्नाह-'चउप्पएसे'त्यादि सुगममिति // इति चतुःस्थानकस्य चतुर्थ उद्देशकः समाप्तः // ग्रन्थाग्रं 2932 18 // 289 // // इति श्रीमदभयदेवाचार्यविरचिते स्थानाख्यतृतीयाङ्गविवरणे चतुःस्थानकाख्यं चतुर्थमध्ययनं समाप्तम् // For Personal & Private Use Only