________________
श्रीस्थाना- एकद्वित्रिचतुरिन्द्रियान् वर्जयित्वेत्यर्थः, तेषां हि दण्डत्रयं न सम्भवति, यथायोगं वाङ्मनसोरभावादिति ॥ दण्डश्च गह
३ स्थानगसूत्र- 18णीयो भवतीति गहीं सूत्राभ्यामाह
काध्ययने वृत्तिः तिविहा गरहा पं० २०-मणसा वेगे गरहति, वयसा वेगे गरहति, कायसा वेगे गरहति पावाणं कम्माणं अकरणयाए,
उद्देशः१ अथवा गरहा तिविहा, पं० २०-दीहंपेगे अद्धं गरहति, रहस्संपेगे अद्धं गरहति, कार्यपेगे पडिसाहरति पावाणं ॥११२॥
सू०१२७ कम्माणं अकरणयाए, तिविहे पच्चक्खाणे पं० त०–मणसा वेगे पच्चक्खाति वयसा वेगे पञ्चक्खाति कायसा वेगे पञ्च
क्खाइ, एवं जहा गरहा तहा पच्चक्खाणेवि दो आलावगा भाणियव्वा (सू० १२७) 'तिविहे'त्यादि सूत्रद्वयं गतार्थ, नवरं, गर्हते-जुगुप्सते दण्डं स्वकीयं परकीयं आत्मानं वा 'कायसावित्ति सकार-IN स्यागमिकत्वात् कायेनाप्येकः, कथमित्याह-पापानां कर्मणामकरणतया हेतुभूतया, हिंसाद्यकरणेनेत्यर्थः, कायगर्दा हि पापकर्माप्रवृत्त्यैव भवतीति भावः, उक्तं च-"पापजुगुप्सा तु तथा सम्यक्परिशुद्धचेतसा सततम् । पापोद्वेगोऽकरणं तदचिन्ता चेत्यनुक्रमतः॥१॥” इति, अथवा पापकर्मणामकरणतायै-तदकरणार्थ त्रिधाऽपि गर्हते, अथवा चतुर्थ्यर्थे
षष्ठी ततः पापेभ्यः कर्मभ्यो गर्हते, तानि जुगुप्सत इत्यर्थः, किमर्थम्?-अकरणतायै-मा कार्षमहमेतानीति, 'दीहंडहै पेगे अद्धति दीर्घ कालं यावत् , तथा कायमप्येकः प्रतिसंहरति-निरुणद्धि, कया ?-पापानां कर्मणामकरणतया हेतु-16 भूतया, तदकरणेन तदकरणतायै वा तेभ्यो वा गर्हते, कायं वा प्रतिसंहरति तेभ्यः, अकरणतायै तेषामेवेति ॥ अतीते
IC॥११२॥ दण्डे गर्दा भवति, सा चोक्ता, भविष्यति च प्रत्याख्यानमिति सूत्रद्वयेन तदाह-'तिविहें'त्यादि गतार्थ, नवरं 'गरि-13
ANSAMRARAAAAAARIG
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org