SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना- | ङ्गसूत्रवृत्तिः ॥१७९॥ 'तओं' इत्यादि, लोकपुरुषस्य ग्रीवास्थाने भवानि अवेयकानि तानि च तानि विमानानि च तेषां प्रस्तटा-रचनाविशे- ३ स्थानवन्तः समूहाः । इयं च अवेयकादिविमानवासिता कर्मणः सकाशात् भवतीति कर्मणः त्रिस्थानकमाह-'जीवा-18 काध्ययने ण'मित्यादि, सूत्राणि षट् , तत्र त्रिभिः स्थानैः-स्त्रीवेदादिभिर्निर्वर्तितान्-अर्जितान् पुद्गलान् पापकर्मतया अशुभकर्म उद्देशः४ त्वेनोत्तरोत्तराशुभाध्यवसायतश्चितवन्तः-आसंकलनत एवमुपचितवन्तः-परिपोषणत एव बद्धवन्तो-निर्मापणतः उदी सू०२३२ २३४ रितवन्तः-अध्यवसायवनानुदीर्णोदयप्रवेशनतः वेदितवन्तः अनुभवनतः निर्जरितवन्तः प्रदेशपरिशाटनतः, सङ्ग्रहणीगाथार्द्धमत्र-'एवं चिणउवचिणबंधउदीरवेय तह निजरा चेव'त्ति एवं मिति यथैकं कालत्रयाभिलापेनोक्तं तथा सर्वाण्यपीति । कर्म च पुद्गलात्मकमिति पुद्गलस्कन्धान प्रति त्रिस्थानकमाह-तिपएसिए'त्यादि, स्पष्टमिति, सर्वसूत्रेषु व्याख्यातशेष कण्ठ्यमिति ॥ त्रिस्थानकस्य चतुर्थोद्देशकः समाप्तः ॥ तत्समाप्तौ च श्रीमदभयदेवसूरिविरचितस्थानाङ्गविवरणे तृतीयं त्रिस्थानकाख्यमध्ययनं समाप्तमिति । समाप्तं तृतीयमध्ययनम् ॥ ॥ इति श्रीमदभयदेवसूरिवरविहितविवरणयुतं त्रिस्थानकाख्यं तृतीयमध्ययनं समाप्तम् ॥ ॥१७९॥ व्याख्यातं तृतीयमध्ययनम् , अधुना सङ्ख्याक्रमसंबद्धमेव चतुःस्थानकाख्यं चतुर्थमारभ्यते, अस्य चायं पूर्वेण सह For Personal & Private Use Only Join Education International www.janelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy