________________
कत्वेन सर्वे-सकला अक्षरसन्निपाता:-अकारादिसंयोगा विद्यन्ते येषां ते तथा स्वार्थिकेन्प्रत्ययोपादानात् तेषां, विदितसकलवाङ्मयानामित्यर्थः, 'वागरमाणाण'न्ति व्यागृणतां व्याकुर्वतामित्यर्थः । 'तओ' इत्यादि, अत्रोक्तम्-"संती कुंथू अ अरो अरहंता चेव चक्कवट्टी य । अवसेसा तित्थयरा मंडलिआ आसि रायाणो ॥१॥” इति । तीर्थकराश्चैते विमानेभ्योऽवतीर्णा इति विमानत्रिस्थानकमाह
ततो गेविजविमाणपत्थडा पन्नत्ता तं०-हिडिमगेविज्जविमाणपत्थडे मज्झिमगेविजविमाणपत्थडे उपरिमगेविजविमाणपत्थडे, हिडिमगेविजविमाणपत्थडे तिविहे पं० २०-हेट्ठिम २ गेविजविमाणपत्थडे हेहिममज्झिमगेविज विमाणपत्थडे हेट्रिमउवरिमगेविजविमाणपत्थडे, मज्झिमगेविजविमाणपत्थडे तिविहे पं० तं०-मज्झिमहेछिमगेवेज्जविमाणपत्थडे मज्झिम २गेविज० मज्झिमउवरिमगेविज०, उवरिमगेविजविमाणपत्थडे तिविहे पं० त०-उवरिमहेछिमगेविज० उवरिममज्झिमगेविज० उवरिम २ गेविजविमाणपत्थडे (सू० २३२) जीवाणं तिहाणणिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिसु वा चिणिति वा चिणिस्संति वा, तं०-इत्थिणिव्वत्तिते पुरिसनिव्वत्तिए णपुंसगनिव्वत्तिते, एवं चिणउवचिणबंधउदीरवेद तह णिज्जरा चेव (सू० २३३) तिपतेसिता खंधा अणंता पण्णत्ता, एवं जाव तिगुणलुक्खा पोग्गला अर्णता पन्नत्ता । (सू० २३४ ) तिहाणं समत्तं ततियं अज्झयणं समत्तं ॥
१ शान्तिः कुन्थुश्वारश्च अर्हन्तश्चैव चक्रवर्तिनश्च । अवशेषास्तीर्थकरा मांडलिकराजा आसन् ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org