________________
विद्रुमलवणोपलादयः स्वस्वाश्रये वर्तमानाः सात्मकाः, समानजातीयाङ्कुरसद्भावाद्, अर्थोविकाराङ्कुरवत् , आह च"मंसंकुरोव्व सामाणजाइरूवंकुरोवलंभाओ। तरुगणविदुमलवणोपलादयो सासयावत्था ॥१॥” इति, इह समानजातिग्र-3 हणं शृङ्गाङ्कुरव्यवच्छेदार्थ, स हि न समानजातीयो भवतीति, तथा सात्मकमम्भो भौम, भूमिखनने स्वाभाविकसम्भवाद्, दर्दुरवत् , अथवा सात्मकमन्तरिक्षोदकं स्वभावतो व्योमसम्भूतस्य पातात् , मत्स्यवत् , आह च–“भूमिक्खयसाभावियसंभवओ दडुरोव्व जलमुत्तं" [सात्मकत्वेनेति ] । अहवा मच्छोव सहाववोमसंभूयपायाओ ॥१॥” इति, तथा सात्मको वायुरपरप्रेरिततिर्यगनियतदिग्गतित्वाद् गोवत् , इह चापरप्रेरितग्रहणेन लेष्ट्वादिना व्यभिचारः परिहृतः, एवं तिर्यग्ग्रहणेनोर्ध्वगतिना धूमेनानियमितग्रहणेन च नियमितगतिना परमाणुनेति, तथा तेजः सात्मकमाहारोपादानात् तद्|द्धिविशेषोपलब्धस्तद्विकारदर्शनाच्च पुरुषवद्, आह च-"अपरेप्पेरियतिरियानियमियदिग्गमणोऽनिलो गोव्व । अनलो आहाराओ विद्धिविगारोवलंभाओ ॥१॥" त्ति, अथवा पृथिव्यप्तेजोवायवो जीवशरीराणि, अभ्रादिविकारवर्जितमूर्तजातीयत्वात् , गवादिशरीरवदिति, अभ्रादिविकारा हि मूर्तजातीयत्वे सत्यपि न जीवतनवस्तेन तत्परिहारो हेतुविशेषणम्, आह च-"तणओऽणन्भाइविगारमुत्तजाइत्तओऽनिलंताई [भूतानीति प्रक्रमः] । सत्थासत्थहयाओ निजीव
१°दयश्च खा. प्र. २ अस्संकुर० प्र. ३ अर्शोऽ(मांसां)ङ्कर इव समानजातीयरूपाङ्कुरोपलम्भात् । तरुगणविद्रुमलवणोपलादयः खाश्रयस्थाः ॥१॥ |४ भूमिक्षतखाभाविकसंभवात् ददुखत् जलमुक्तम् । अथवा मत्स्यवत् खभावव्योमसंभूतपातात् ॥ १॥ ५ अपरप्रेरिततियंगनियमितदिग्गमनादनिलो गोवत् ।। अनल आहारात वृद्धिविकारोपलम्भात् ॥१॥ ६ तनवोऽननादिविकारा मूर्तजातित्वात् अनिलान्तानि । शस्त्राशस्त्रहतानि निर्जीवसजीवरूपाणि ॥१॥
dain Education International
For Personal & Private Use Only
www.janelibrary.org