SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ SC श्रीस्थाना गसूत्र वृत्तिः ॥१२९॥ र'त्ति सङ्कतस्तस्माद् या सा सङ्गारप्रव्रज्या मेतार्यादीनामिवेति, अथवा यदि त्वं प्रव्रजसि तदा मया प्रव्रजितव्यमित्येवं है। ३ स्थानया सा तथा ॥ उक्तप्रव्रज्यावन्तो निर्ग्रन्था भवन्तीति निर्ग्रन्थस्वरूपं सूत्रद्वयेनाह काध्ययने तओ णियंठा णोसंण्णोवउत्ता पं० सं०-पुलाए णियंठे सिणाए । ततो णियंठा सन्नणोसंण्णोवउत्ता पं० ०-बउसे उद्देशः३ पडिसेवणाकुसीले कसायकुसीले । २ (सू० १५८) तओ सेहभूमीओ पं० तं०-उक्कोसा मज्झिमा जहन्ना, उक्कोसा सू०१५९ छम्मासा, मज्झिमा चउमासा, जहन्ना सत्तराईदिया । ततो थेरभूमीओ पं० तं०-जाइथेरे सुत्तथेरे परियायथेरे, सट्ठिवासजाए समणे णिग्गंथे जातिथेरे, ठाणंगसमवायधरे गं समणे णिग्गंथे सुयथेरे, वीसवासपरियाए णं समणे णिग्गंथे परियायथेरे (सू० १५९) 'तओ' इत्यादि, निर्गता ग्रन्थात् सबाह्याभ्यन्तरादिति निर्ग्रन्थाः-संयता 'नो' नैव संज्ञायाम्-आहाराद्यभिलाषरूपायां पूर्वानुभूतस्मरणानागतचिन्ताद्वारेणोपयुक्ता ये ते नोसंज्ञोपयुक्ताः, तत्र पुलाको-लब्ध्युपजीवनादिना संयमासारताकारको वक्ष्यमाणलक्षणः, निर्ग्रन्थः-उपशान्तमोहः क्षीणमोहो वेति, स्नातको-घातिकममलक्षालनावाप्तशुद्धज्ञानस्वरूपः ॥ तथा त्रय एव संज्ञोपयुक्ता नोसंज्ञोपयुक्ताश्चेति सङ्कीर्णस्वरूपाः, तथास्वरूपत्वात् , तथा चाह-"सन्ननोसन्नो|वउत्त"त्ति, संज्ञा च-आहारादिविषया नोसंज्ञा च-तदभावलक्षणा संज्ञानोसंज्ञे तयोरुपयुक्ता इति विग्रहः, पूर्वइस्वता प्राकृतत्वादिति, तत्र बकुशः-शरीरोपकरणविभूषादिना शबलचारित्रपटः प्रतिषेवणया मूलगुणादिविषयया, कुत्सितं ॥१२९॥ शीलं यस्य स तथा, एवं कषायकुशील इति ॥ निर्ग्रन्थाश्चारोपितव्रताः केचित् भवन्तीति व्रतारोपणकालविशेषानाह Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy