SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ 4 श्रीस्थानागसूत्रवृत्तिः ॥५१॥ वात् , इह यस्य ज्ञेयवस्तुग्रहणस्यान्ते तत एव ज्ञेयवस्तूपादानात् उपलब्धिर्भवति तत् ज्ञानं दृष्टं, यथाऽर्थावग्रहपर्यन्ते २ स्थान तत एवार्थावग्रहग्राह्यवस्तुग्रहणादीहासद्भावात् अर्थावग्रहज्ञानमिति, आह च-“अन्नाणं सो बहिराइणं व तक्कालम | काध्ययने णुवलंभाओ। [आचार्यः] न तदन्ते तत्तोच्चिय उवलंभाओ तयं नाणं ॥१॥"ति, किश्च-व्यञ्जनावग्रहकालेऽपि ज्ञा-४ उद्देशः १ नमस्त्येव, सूक्ष्माव्यक्तत्वात्तु नोपलभ्यते, सुप्ताव्यक्तविज्ञानवदिति, ईहादयोऽपि श्रुतनिश्रिता एव, न तूक्ताः, द्विस्था- प्रत्यक्षपरोनकानुरोधादिति । 'अस्सुयनिस्सिएऽवि एमेव'त्ति अर्थावग्रहव्यञ्जनावग्रहभेदेनाश्रुतनिश्रितमपि द्विधैवेति, इदं च श्रो क्षज्ञाने त्रादिप्रभवमेव, यत्तु औत्पत्तिक्याद्यश्रुतनिश्रितं तत्रावग्रहः सम्भवति, यदाह-"किह पडिकुक्कुडहीणो जुझे बिंबेण उग्गहो ईहा । किं सुसिलिट्ठमवाओ दप्पणसंकेत बिंबंति ॥१॥" न तु व्यञ्जनावग्रहः, तस्येन्द्रियाश्रितत्वात् , बुद्धीनां तु मानसत्वात् , ततो बुद्धिभ्योऽन्यत्र व्यञ्जनावग्रहो मन्तव्य इति । 'सुयणाणे इत्यादि, प्रवचनपुरुषस्याङ्गानीवाङ्गानि तेषु प्रविष्टं-तदभ्यन्तरं तत्स्वरूपमित्यर्थः, तच्च गणधरकृतं 'उप्पन्ने इ वेत्यादिमातृकापदत्रयप्रभवं वा ध्रुवश्रुतं वा आचारादि, यत्पुनः स्थविरकृतं मातृकापदत्रयव्यतिरिक्तव्याकरणनिबद्धमध्रुवश्रुतं वोत्तराध्ययनादि तदङ्गबाह्यमिति, आह च-"गणहर १ थेराइकतं २ आएसा १ मुक्कवागरणओ वा २। धुव १चलविसेसणाओ २ अंगाणंगेसु नाणत्तं ॥१॥" ति, "अंगवाही'त्यादि अवश्यं कर्त्तव्यमित्यावश्यक-सामायिकादि षड्विधम्, आह च-"समणेण सावएण य १ अज्ञानं स बधिरादीनामिव तत्कालमनुपलम्भात् । न तदन्ते तत एवोपलम्भात्तकत् ज्ञानम् ॥१॥ २ कथं प्रतिकुकुटहीनो युध्यति बिम्बेनावग्रह ईहा कि ॥ सुश्लिष्टमवायो दर्पणसंक्रान्तं विम्बमिति ॥ १॥ ३ गणधरस्थविरादिकृतं आदेशात् मुक्तव्याकरणतो वा । ध्रुवचलविशेषणाद्वा अजाननयोः नानात्वम् ॥१॥ ४ श्रमणेन श्रावकेण चावश्यं कर्तव्यं भवति यस्मात् । अन्तेऽडो निशश्च तस्मादावश्यकं नाम ॥१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy