SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ उच्चत्तेणं चत्तारि गाउयसयाई उव्वेहेणं पं०, जंबूद्दीवे २ मंदरस्स पव्वयस्स पुरत्थिमेणं सीताए महानदीए उत्तरे कूले चत्तारि वक्खारपव्वया पं० तं०-चित्तकूडे पम्हकूडे णलिणकूडे एगसेले, जंबू० मंदर० पुर० सीताए महानदीए दाहिणकूले चत्तारि वक्खारपव्वया पं० २०-तिकूडे वेसमणकूडे अंजणे मातंजणे, जंबू० मंदर० पञ्चत्थिमेणं सीओदाए महानतीए दाहिणकूले चत्तारि वक्खारपब्वता पं० २०-अंकावती पम्हावती आसीविसे सुहावहे, जंबू० मंदर पच्च० सीओदाए महाणतीते उत्तरकूले चत्तारि वक्खारपव्वया पं० तं०-चंदपव्वते सूरपव्वते देवपव्वते णागपव्वते, जंबू. मंदरस्स पव्वयस्स चउसु विदिसासु चत्तारि वक्खारपव्वया पं० २०-सोमणसे विजप्पभे गंधमायणे मालवंते, जंबूहीवे २ महाविदेहे वासे जहन्नपते चत्तारि अरहंता चत्तारि चक्कवट्टी चत्तारि बलदेवा चत्तारि वासुदेवा उप्पजिंसु वा उप्पजंति वा उप्पजिस्संति वा, जंबूहीवे २ मंदरपव्वते चत्तारि वणा पं० २०-भहसालवणे नंदणवणे सोमणसवणे पंडगवणे, जंबू० मन्दरे पव्वए पंडगवणे चत्तारि अभिसेगसिलाओ पं० सं०-पंडुकंबलसिला अइपंडुकंबलसिला रत्तकंबलसिला अतिरत्तकंबलसिला, मंदरचूलिया णं उवरिं चत्तारि जोयणाई विक्खंभेणं पन्नत्ता, एवं धायइसंडदीवपुरच्छिमद्धेवि कालं आदि करेत्ता जाव मंदरचूलियत्ति, एवं जाव पुक्खरवरदीवपञ्चच्छिमद्धे जाव मंदरचूलि यत्ति-जंबूद्दीवगआवस्सगं तु कालाओ चूलिया जाव । धायइसंडे पुक्खरवरे य पुव्वावरे पासे ॥ १॥ (सू० ३०२) 'माणुसुत्तरस्सेत्यादि स्फुटं, किन्तु 'चउदिसिन्ति चतसृणां दिशां समाहारश्चतुर्दिक् तस्मिंश्चतुर्दिशि, अनुस्वारः प्राकृतत्वादिति, कूटानि-शिखराणि, इह च दिग्ग्रहणेऽपि विदिक्ष्विति द्रष्टव्यं, तत्र दक्षिणपूर्वस्यां दिशि रत्नकूट, गरु Jain Education Internalonal For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy