________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥२२३॥
सर्वं, आदेशनमादेशः-उपचारो व्यवहारः स च बहुतरे प्रधाने वा आदिश्यते देशेऽपि यथा विवक्षितं घृतमभिस-
I४ स्थाना. मीक्ष्य बहुतरे भुक्ते स्तोके च शेषे उपचारः क्रियते-सर्वं घृतं भुक्तं, प्रधानेऽप्युपचारः यथा ग्रामप्रधानेषु गतेषु पुरु-18 उद्देशः२ षेषु सो ग्रामो गत इति व्यपदिश्यते इति, अत आदेशतः सर्वमादेशसर्वं उपचारसर्वमित्यर्थः, तथा निरवशेषतया मानुषोत्त|-अपरिशेषव्यक्तिसमाश्रयण सर्व निरवशेषसर्च, यथा-अनिमिषाः सर्वे देवाः, न हि देवव्यक्तिरनिमिषत्वं काचिद् रकूटाः दु
व्यभिचरतीत्यर्थः, सर्वत्र ककारः स्वार्थिको द्रष्टव्यः । अनन्तरं सर्व प्ररूपितं तत्प्रस्तावात् सर्वमनुष्यक्षेत्रपर्यन्तव- प्षमसुष|र्तिनि पर्वते सर्वासु तिर्यग्दिक्षु कूटानि प्ररूपयन्नाह
मावर्षादि माणुसुत्तरस्स णं पव्वयस्स चउदिसिं चत्तारि कूडा पं० तं०-रयणे रतणुच्चते सव्वरयणे रतणसंचये (सू० ३००)
सू०३००जंबुद्दीवे २ भरहेरवतेसु वासेसु तीताते उस्सप्पिणीए सुसमसुसमाए समाए चत्तारि सागरोवमकोडाकोडीओ कालो हुत्था जंबूद्दीवे २ भरहेरवते इमीसे ओसप्पिणीए दूसमसुसमाए समाए जहण्णपए णं चत्तारि सागरोवमकोडाकोडीओ कालो हुत्था, जंबुद्दीवे २ भरहेरवएसु वासेसु आगमेस्साते उस्सप्पिणीते सुसमसुसमाते समाए चत्तारि सागरोवमकोडाकोडीओ कालो भविस्सइ (सू० ३०१) जंबूहीवे २ देवकुरुउत्तरकुरुवजाओ चत्तारि अकम्मभूमीओ पं० सं०-हेमवते हेरन्नवते हरिवस्से रम्मगवासे, चत्तारि वट्टवेयडपव्वता पं० २०-सद्दावई वियडावई गंधावई मालवंतपरिताते, तत्थ णं चत्तारि देवा महिडितीया जाव पलिओवमहितीता परिवसंति, तं०-साती पभासे अरुणे पउमे, जंबूद्दीवे २ महाविदेहे वासे चउविहे पं० सं०-पुव्वविदेहे अवरविदेहे देवकुरा उत्तरकुरा, सव्वेऽवि णं णिसढणीलवंतवासहरपव्वता चत्तारि जोयणसयाई उड्डूं
॥
२३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org