________________
तं०-विच्छतजातीयासीविसे मंडुक्कजातीयासीविसे उरगजातीयासीविसे मणुस्सजातिआसीविसे, विच्छुयजातिआसीविसस्स णं भंते ! केवइए विसए पन्नत्ते?, पभू णं विच्छुयजातिआसीविसे अद्धभरहप्पमाणमत्तं बोदि विसेणं विसपरिणयं विसट्टमाणिं करित्तए विसए से विसट्ठताए नो चेव णं संपत्तीए करेंसु वा करेंति वा करिस्संति वा, मंडुक्कजातिआसीविसस्स पुच्छा, पभू णं मंडुक्कजातिआसीविसे भरहप्पमाणमेत्तं बोंदि विसेणं (विसप०) विसट्टमाणिं, सेसं तं चेव जाव करेस्संति वा, उरगजाति पुच्छा, पभू णं उरगजातिआसीविसे जंबूद्दीवपमाणमेत्तं बोदि विसेण सेसं तं चेव जाव करेस्संति वा, मणुस्सजातिपुच्छा, पभू णं मणुस्सजातिआसीविसे समतखेत्तपमाणमेत्तं बौदिं विसेणं विसपरिणतं विसट्रमाणिं करेत्तए, विसते से विसट्ठताते नो चेव णं जाव करिस्संति वा (सू० ३४१) 'चत्तारि पसप्पगे'त्यादि, अस्य चानन्तरसूत्रेण सहायं सम्बन्धः-अनन्तरसूत्रे देवा देव्यश्च निर्दिष्टाः, ते च भोगवन्तः सुखिताश्च भवन्तीति भोगान् सुखानि चाश्रित्य प्रसर्पकभेदाभिधानायेदमुच्यते, इत्येवंसम्बन्धस्यास्य व्याख्या-प्रकर्षण सर्पन्ति-गच्छन्ति भोगाद्यर्थ देशानुदेशं सञ्चरन्ति आरम्भपरिग्रहतो वा विस्तारं यान्तीति प्रसर्पकाः, 'अणुप्पन्नाणं ति | द्वितीयार्थे षष्ठीति अनुत्पन्नान्-असम्पन्नान् भोगान्-शब्दादीन् तत्कारणद्रविणाङ्गनादीन् वा 'उप्पाइत्त'त्ति उत्पादयितुं सम्पादनाय अथवाऽनुत्पन्नानां भोगानामुत्पादयिता-उत्पादकः सन् एकः कोऽपि प्रसर्पति-प्रगच्छति, प्रसर्पको वा प्रगन्ता भवतीति गम्यते, प्रसर्पन्ति च भोगाद्यर्थिनो देहिनः, उक्तञ्च-"धावेइ रोहणं तरइ सागरं भमइ गिरिनिगुंजेसु ।।
१ धावति रोहणं तरति सागरं भ्राम्यति गिरि निकुंजेषु ।
dain Education International
For Personal & Private Use Only
ml.jainelibrary.org