________________
श्रीस्थानागसूत्रवृत्तिः
२१
॥१८९॥
SASARASHTRA
"निंदइ निययकयाई पसंसइ सविम्हओ विभूईओ। पत्थेइ तासु रजइ तयजणपरायणो होइ ॥१॥” इति ॥ अथ रौद्र- |४ स्थानध्यानभेदा उच्यन्ते, हिंसा-सत्त्वानां बधबन्धनादिभिः प्रकारैः पीडामनुबध्नाति-सततप्रवृत्तं करोतीत्येवंशीलं यत्प्रणिधानं काध्ययने हिंसानुबन्धो वा यत्रास्ति तद्धिंसानुबन्धि रौद्रध्यानं इति प्रक्रम इति, उक्तं च-“सत्तवहवेहबंधणडहणकणमारणाइप-| उद्देशः१ णिहाणं । अइकोहग्गहगत्थं णिग्घिणमणसोऽहमविवागं ॥१॥” इति, तथा मृषा-असत्यं तदनुवनाति पिशुनाऽसभ्या- ध्यानानि | सद्भूतादिभिर्वचनभेदैस्तन्मृषानुबन्धि, आह च-"पिसुणाऽसब्भासब्भूयभूयघायाइवयणपणिहाणं । मायाविणोऽतिसं- सू० २४७ धणपरस्स पच्छन्नपावस्स ॥१॥" इति, तथा स्तेनस्य-चौरस्य कर्म स्तेयं तीव्रक्रोधाद्याकुलतया तदनुबन्धवत् स्तेयानुबन्धि, आह च-"तह तिव्वकोहलोहाउलस्स भूतोवघायणमणजं । परदव्वहरणचित्तं परलोगावायनिरवेक्खं ॥१॥" इति, संरक्षणे-सर्वोपायैः परित्राणे विषयसाधनधनस्यानुबन्धो यत्र तत्संरक्षणानुबन्धि, यदाह-"सेदाइविसयसाहणधणसंरक्खणपरायणमणिहुँ । सव्वाहिसंकणपरोवघायकलुसाउलं चित्तं ॥१॥” इति । अथैतल्लक्षणान्युच्यन्ते-ओसन्नदोसे'त्ति हिंसादीनामन्यतरस्मिन् ओसन्नं-प्रवृत्तेः प्राचुर्य बाहुल्यं यत्स एव दोषः अथवा 'ओसन्नं'ति बाहुल्ये
१ निन्दति निजकृतानि प्रशंसति सविस्मयो विभूतीः प्रार्थयति तासु रज्यति तदर्जनपरायणो भवति ॥१॥ २ सत्त्ववधवेधबंधनदहनांकनमारणादिप्रणिधानमतिकोधग्रहग्रस्तं निघृणमनसोऽधमविपाकं ॥१॥ ३ पिशुनासभ्यासद्भूतभूतघातादिवचनप्रणिधानं । मायाविनोऽतिसंधानपरस्य प्रच्छन्नपापस्य ॥१॥ ४ तथा तीवकोधलोभाकुलस्य भूतोपघातनमनायें परद्रव्यहरणचित्तं परलोकापायनिरपेक्षं ॥1॥ ५ शब्दादिविषयसाधनधनसेरक्षणपरायणमनिष्टं । सर्वाभिशं- ला॥१८९॥ कनपरोपघातकलुषाकुलं चित्तं ॥१॥
-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org