SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ अबा द्वितीय चरिय SHISSASSASSISLISES दापाण्यङ्गत्वादोदनादिवत् , अत्राहान्यः-ओदनादिवदेव स्वपुत्रादिमांसभक्षणमप्यदुष्टमिति, यथा वा त्यक्तसङ्गा वस्त्रपात्रादिसङ्ग्रहं न कुर्वन्ति ऋषभादिवत् , अत्राह-कुण्डिकाद्यपि ते न गृह्णन्ति तद्वदेवेति, तथा कस्मात्कर्म कुरुषे यस्माद् धनार्थीति, इह प्रथमं ज्ञातं समग्रसाधर्म्य द्वितीयं देशसाधय तृतीयं सदोषं चतुर्थ प्रतिवाद्युत्तररूपमित्ययमेषां स्वरूपविभाग इति, इह देशतः संवादगाथा-"चरियं च कप्पियं वा दुविहं तत्तो चउब्विहेक्केकं । आहरणे तद्देसे तद्दोसे चेवुवन्नासा ॥१॥" [चरितं च कल्पिकं वा द्विविधं ततश्चतुर्विधमेकैकं आहरणं तद्देशः तद्दोषश्चैव उपन्यासः ॥१॥] इति, 'अवाये अपायः-अनर्थः स यत्र द्रव्यादिष्वभिधीयते यथैतेषु द्रव्यादिविशेषेष्वस्त्यपायो विवक्षितद्रव्यादिविशेषेष्विव, हेयता वाऽस्य यत्राभिधीयते तदाहरणमपाय इति, स च चतुर्धा द्रव्यादिभिः-तत्र द्रव्यात् द्रव्ये वाऽपायो द्रव्यमेव वा तत्कारणत्वादपायो द्रव्यापायः, एतद्धेयतासाधकं एतत्साधकं वाऽऽहरणमपि त-17 थोच्यते, तत्प्रयोगो-द्रव्यापायः परिहार्यस्तत्र वाऽपायो वर्तते देशान्तरगमनेनोपार्जितद्रविणयोस्तल्लोभात् परस्परमा-18 रणपरिणतयोः स्वग्रामाद् बहिः प्राप्तावनुतापात् इदत्यक्तमत्स्यगिलिततद्वित्तयोर्मत्स्यबन्धकपार्थात् गृहीतस्य तस्य मत्स्यस्य विदारणेऽवाप्ततद्रव्यलुब्धभगिन्या मत्स्यच्छेदकशस्त्राभिघातेन तदुद्दालनप्रवृत्तमारितमातृकायास्तथाविधव्यतिक-17 रदर्शनोत्पन्नसंवेगात् प्रतिपन्नप्रव्रज्ययोर्धातृवणिजोरिव, तत्सरिहारश्च प्रव्रज्यया तत्त्यागादिति, आहरणता चास्य देशेहै नोपनयस्याविवक्षणादिति, तथा क्षेत्रात् क्षेत्रे वा क्षेत्रमेव वाऽपायः क्षेत्रापायः, शेषं तथैव, एवमुत्तरत्रापि, तत्प्रयोगः अपायवत् क्षेत्रं वर्जयेत् जरासन्धाभिधानप्रतिवासुदेवात् सम्भावितापायां मथुरानगरी यथा दशाईचक्रं वर्जयामासेति, SACSIRSAGAGANAGAR Jain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy