________________
एगिंदियविगलिंदियवज्जा जाव वाणमंतरा १३ । दुविहा नेरइया पं० तं० – सुलभबोधिया चेव दुलभबोधिया चेव, जाव मणिया १४ । दुबिहा नेरइया पं० तं० - कण्हपक्खिया चैव सुकपक्खिया चेव, जाव वेमाणिया १५ । दुबिहा नेरइया पं० तं० – चरिमा चेव अचरिमा चेव, जाव वेमाणिया १६ ( सू० ७९ )
तत्र भव्यदण्डकः कण्ठ्यः, अनन्तरदण्डके 'अणंतर'ति एकस्मादनन्तरमुत्पन्ना ये तेऽनन्तरोपपन्नकाः, तदन्यथा तु परम्परोपपन्नकाः, विवक्षितदेशापेक्षया वा येऽनन्तरतयोत्सन्नास्ते आद्याः, परम्परया त्वितरे इति २, गतिदण्डके गतिसमापन्नका-नरकं गच्छन्तः इतरे तु तत्र ये गताः, अथवा गतिसमापन्ना - नारकत्वं प्राप्ता इतरे तु द्रव्यनारकाः, अथवा चलस्थिरत्वापेक्षया ते ज्ञेया इति ३, प्रथमसमयदण्डके 'पढ'त्यादि, प्रथमः समय उपपन्नानां येषां ते प्रथमसमयोपपन्नकाः, तदन्ये अप्रथमसमयोपपन्नका इति ४, आहारकदण्डके आहारकाः सदैव, अनाहारकास्तु विग्रहगतावेकं द्वौ वा समयौ, ये नाडीमध्ये मृत्वा तत्रैवोत्पद्यन्ते, ये त्वन्यथा ते त्रीनिति ५, उच्छासदण्डके उच्छ्रसन्तीत्युच्छ्वासकास्तपर्याप्ति (घ्या) पर्याप्तकाः, तदन्ये तु नोच्छ्रासकाः ६, इन्द्रियदण्ड के सेन्द्रियाः - इन्द्रियपर्याच्या पर्याप्ताः, तदपर्याप्तास्तु अनिन्द्रियाः ७, पर्याप्तदण्डके पर्याप्ताः पर्याप्तनामकर्मोदयादितरे त्वितरोदयादिति ८, संज्ञिदण्डके संज्ञिनो - मनःपर्याया पर्याप्तकाः तथा अपर्याप्तकास्तु ये (न तथा ) ते असंज्ञिन इति, 'एवं पंचिंदिए' त्यादि - अस्यायमर्थः - यथा नारकाः संज्ञयसंज्ञिभेदेनोक्ताः 'एवं विगलें दियवज्ज' त्ति, विकलानि - अपरिपूर्णानि सङ्ख्ययेन्द्रियाणि येषां ते विकलेन्द्रियाः, तान् पृथिव्यादीन् १ सामान्यजीवापेक्षा, तेन यदि नाडीबहिःस्थत्रसानां तत्रोत्पादाभावः करणापर्याप्तिकालेऽ पर्याप्तनान कर्मोदयस्याभावश्च तदापि न क्षतिः,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org