SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्र वृत्तिः ॥ ५९ ॥ दयः सर्वे गृहीता द्विस्थानकानुरोधादिति, तेभ्यो वा - नारकवर्जेभ्यः समुत्पद्यते, 'णोपुढविकाइयत्ताए'त्ति, देवनारकव|जकायादितया गच्छेदिति, 'एवं जाव मणुस्स' त्ति, यथा पृथिवीकायिका 'दुगतिया' इत्यादिभिरभिलापैरुक्ता एवमे भिरेवारकायिकादयो मनुष्यावसानाः पृथिवीकायिकशब्दस्थानेऽप्कायादिव्यपदेशं कुर्वद्भिरभिधातव्या इति । व्यन्तरादयस्तु पूर्वमतिदिष्टा एवेति । जीवाधिकारादेव भव्यादिविशेषणैः षोडशभिर्दण्डकप्ररूपणायाह Jain Education International दुविहा नेरइया पन्नत्ता, तंजहा — भवसिद्धिया चेव अभवसिद्धिया चेव, जाव वेमाणिया १ । दुविहा नेरइया पं० तं०अणंतरोववन्नगा चेव परंपरोववन्नगा चेव जाव वेमाणिया २ । दुविहा णेरड्या पं० तं० गतिसमावन्नगा चैव अगतिसमावन्नगा चेव, जाव वेमाणिया ३ । दुविहा नेरइया पं० तं० - पढमसमओववन्नगा चेत्र अपढमसमओववन्नगा चेव जाव वेमाणिया ४ | दुविहा नेरइया पं० तं० - आहारगा चैव अणाहारगा चेव, एवं जाव वेमाणिया ५ । दुबिहा णेरइया पं० तं०—उस्सासगा चेव णोउस्सासगा चेव, जाव वेमाणिया ६ । दुविहा नेरइया पं० तं० – सइंदिया चेव अणिंदिया चेत्र, जाव माणिया ७ । दुविहा नेरइया पं० तं० - पज्जन्त्तगा चेव अपज्जत्तगा चेव, जाव वेमाणिआ ८ । दुविहा नेरइया पं० तं० —सन्नि चेव असन्नि चेव, एवं पंचेंदिया सव्वे विगलिंदियवज्जा, जाव वाणमंतरा (वेमाणिया ) ९ । दुविहा नेरइया पं० तं०—भासगा चेव अभासगा चेव, एवमेगिंदियवज्या सब्वे १० । दुबिहा नेरइया पं० तं० – सम्मद्दिट्ठीया चेत्र मिच्छद्विट्टीया चेव, एगिंदियवज्जा सव्वे ११ । दुविहा नेरइया पं० तं० – परित्तसंसारिता चेव अणंतसंसारिया चेव, जाव वेमाणिया १२ । दुविहा नेरइया पं० तं० संखेज्लकालसमयद्वितीया चेत्र असंखेज्जकालसमयद्वितीया चेव, एवं पंचेंदिया For Personal & Private Use Only २ स्थान काध्ययने उद्देशः २ नारकाणां गत्यागती भव्यत्वा दिच ॥ ५९ ॥ www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy