________________
वा उववज्जेज्जा, से चेव णं से नेरइए णेरइयत्तं विप्पजहमाणे मणुस्सत्ताए वा पंचेंदियतिरिक्खजोणियत्ताए वा गच्छेज्जा, एवं असुरकुमारावि, णवरं, से चेव णं से असुरकुमारे असुरकुमारत्तं विप्पजहमाणे मणुस्सत्ताए वा तिरिक्खजो - यित्ताए वा गच्छज्जा, एवं सव्वदेवा, पुढविकाइया दुगतिया दुयागतिया पं० तं० - पुढविकाइए पुढविकाइएस उववजमाणे पुढविकाइएहिंतो वा णोपुढविकाइएहिंतो वा उववज्जेज्जा, से चेव णं से पुढविकाइए पुढविकाइयत्तं विप्पजह्माणे पुढविकाइयत्ताए वा णोपुढविकाइयत्ताए वा गच्छेज्जा, एवं जाव मणुस्सा || ( सू० ७८ )
दण्डकः कण्ठ्यो, नवरं नैरयिका - नारका द्वयोः - मनुष्यगतितिर्यग्गतिलक्षणयोर्गत्योरधिकरणभूतयोर्गतिर्येषां ते तथा, द्वाभ्यामेताभ्यामेवावधिभूताभ्यामागतिः - आगमनं येषां ते तथा, उदितनारकायुर्नारक एव व्यपदिश्यते, अत उच्यते 'रइए णेरइएस' त्ति, नारकेषु मध्ये इत्यर्थः, इह चोद्देशक्रमव्यत्ययात् प्रथमवाक्येनागतिरुक्ता, 'से चेव णं से'त्ति यो मानुषत्वादितो नरकं गतः स एवासौ नारको नान्यः, अनेनैकान्तानित्यत्वं निरस्तमिति, 'विप्पजहमाणे 'ति विप्रजहन् - परित्यजन्, इह च भूतभावतया नारकव्यपदेशः, अनेन वाक्येन गतिरुक्ता, इत्थं च व्याख्यानं 'तेजस्कायिका व्यागत| यस्तिर्यमनुष्यापेक्षया एकगतयस्तिर्यगपेक्षये 'ति वाक्यमुपजीव्येति, 'एवं असुरकुमारावित्ति, नारकवद्वक्तव्या इत्यर्थः, 'नवरं' ति केवलमयं विशेषः - तिर्यक्षु न पञ्चेन्द्रियेष्वेवोत्पद्यन्ते पृथिव्यादिष्वपि तदुपत्तेरित्यतः सामान्यत आह- 'से चेव णं से इत्यादि जाव तिरिक्खजोणियत्ताए वा गच्छेज'त्ति, 'एवं सव्वदेव'त्ति असुरवत् द्वादशापि दण्डकदेवपदानि वाच्यानि तेषामप्येकेन्द्रियेषूत्यत्तेरिति । 'णोपुढविकाइएहिंतो' त्ति अनेन पृथ्वीकायिकनिषेधद्वारेणाप्कायिका
Jain Education International
For Personal & Private Use Only
www.jainielibrary.org