SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानागसूत्रवृत्तिः ॥९६॥ च जीवाजीवानां स्वरूपं प्रश्नपूर्वकेण सूत्रद्वयेनाह–'के अणंते'त्यादि, के अनन्ताः लोके? इति प्रश्नः, अत्रोत्तरंजीवा अजीवाश्चेति, एत एव च शाश्वता द्रव्यार्थतयेति ॥ ये चैतेऽनन्ताः शाश्वताश्च जीवास्ते बोधिमोहलक्षणधर्मयोगाद्बुद्धा मूढाश्च भवन्तीतिदर्शनाय द्विस्थानकानुपातेन सूत्रचतुष्टयमाह-दुविहे त्यादि, बोधनं बोधिः-जिनधर्मलाभः ज्ञानबोधिः-ज्ञानावरणक्षयोपशमसम्भूता ज्ञानप्राप्तिः, दर्शनबोधिः-दर्शनमोहनीयक्षयोपशमादिसम्पन्नः श्रद्धानलाभ इति, एतद्वन्तो द्विविधा बुद्धाः, एते च धर्मत एव भिन्ना न धर्मितया, ज्ञानदर्शनयोरन्योऽन्याविनाभूतत्वादिति, एवं 'मोहे मूढ'त्ति, यथा बोधिर्बुद्धाश्च द्विधोक्ताः तथा मोहो मूढाश्च वाच्या इति, तथाहि-'मोहे दुविहे पन्नत्ते तं०-माणमोहे चव दंसणमोहे चेव ज्ञानं मोहयति-आच्छादयतीति ज्ञानमोहो-ज्ञानावरणोदयः, एवं 'दंसणमोहे चेव' सम्यग्दर्शनमोहोदय इति, दुविहा-मूढा पं०-०-णाणमूढा चेव', 'ज्ञानमूढा' उदितज्ञानावरणाः 'दंसणमूढा चेव दर्शनमूढा मिथ्यादृष्टय इति। द्विविधोऽप्ययं मोहो ज्ञानावरणादिकर्मनिबन्धनमिति सम्बन्धेन ज्ञानावरणादिकर्मणामष्टाभिःसूत्रैद्वैविध्यमाह णाणावरणिजे कम्मे दुविहे पं० तं०-देसनाणावरणिज्जे चेव सव्वणाणावरणिजे चेव, दरिसणावरणिज्जे कम्मे एवं चेतः वेयणिजे कम्मे दुविहे पं० सं०-सातावेयणिजे घेव असातावेयणिज्जे चेव, मोहणिज्जे कम्मे दुविहे पं० तं०-दसणमोहणिजे चेव चरित्तमोहणिज्जे चेव, आउए कम्मे दुविहे पं० तं०-अद्धाउए चेव भवाउए चेव, णामे कम्मे दुविहे , नत्ते तं०-सुभणामे चेव असुभणामे चेव, गोत्ते कम्मे दुविहे पं० तं०-उच्चागोते चेव णीयागोते चेव, अंतराइए कम्मै दुविहे पं० २०-पडुप्पन्नविणासिए चेव पिहितआगामिपहं (सू० १०५) २ स्थानकाध्ययने उद्देशः४ लोकाद्याबोध्याद्याश्च सू०१०३१०४ ॥९६॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy