SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ दंडाययमाइ ठाणमिह ठाउं । जावजीवं चिट्ठइ णिच्चेट्टो पायवसमाणो॥ १८ ॥ पढमिल्लयसंघयणे महाणुभावा करेंति एवमिणं । पायं सुहभावच्चिय णिच्चलपयकारणं परमं ॥ १९ ॥ भत्तपरिन्नाणसणं तिचउब्विहाहारचायणिप्फन्नं । सप्पडिकम्मं नियमा जहासमाही विणिद्दिष्ठं ॥ २० ॥"ति, इङ्गितमरणं त्विह नोकं, द्विस्थानकानुरोधात्, तल्लक्षणं चेदम् -"इंगियदेसंमि सयं चउब्बिहाहारचायनिप्फन्नं । उव्वत्तणाइजुत्तं नऽण्णेण उ इंगिणीमरणं ॥१॥” इति । इदं च मरणादिस्वरूपं भगवता लोके प्ररूपितमिति लोकस्वरूपप्ररूपणाय प्रश्नं कारयन्नाह__के अयं लोगे?, जीवञ्चेव अजीवञ्चेव, के अणंता लोए ?, जीवच्चेव अजीवञ्चेव, के सासया लोगे ?, जीवच्चेव अजीवञ्चेव (सू० १०३)। दुविहा बोधी पं० २०–णाणबोधी चेव दंसणबोधी चेव, दुविहा बुद्धा पं० सं०-णाणबुद्धा चेव दं सणबुद्धा चेव, एवं मोहे, मूढा (सू० १०४) 'क' इति प्रश्नार्थः, 'अय'मिति देशतः प्रत्यक्ष आसन्नश्च यत्र भगवता मरणादि प्रशस्ता प्रशस्तसमस्तवस्तुस्तोमतत्त्वमभ्यधायि, लोक्यत इति लोक इति प्रश्नः, अस्य निर्वचनं-जीवाश्चाजीवाश्चेति, पञ्चास्तिकायमयत्वाल्लोकस्य, तेषां च जीवाजीवरूपत्वादिति, उक्तं च-"पंचत्थिकायमइयं लोगमणाइणिहणं जिणक्खाय'ति । लोकस्वरूपभूतानां १ दंडायतमादि स्थानमिह स्थित्वा । यावज्जीवं तिष्ठति निश्चेष्टः पादपसमानः ॥१८॥ प्रथमसंहनना महानुभावाः कुर्वन्त्येतदिदं प्रायेण शुभभावा एवम | निश्चलपदकारणं परमं ॥ १९ ॥ भक्तपरिज्ञानशनं त्रिचतुर्विधाहारत्यागनिष्पन्नं । सप्रतिकर्म नियमात् यथासमाधि विनिर्दिष्टम् ॥ २० ॥ इंगितदेशे खयं चतुर्वि| धाहारत्यागनिष्पन्नं उद्वर्तनादियुक्त नान्येन विगितमरणं ॥१॥ २ पंचास्तिकायमयो लोकोऽनादिनिधनो जिनाख्यातः॥ Jain Education a nal For Personal & Private Use Only Wamanrainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy