________________
दंडाययमाइ ठाणमिह ठाउं । जावजीवं चिट्ठइ णिच्चेट्टो पायवसमाणो॥ १८ ॥ पढमिल्लयसंघयणे महाणुभावा करेंति एवमिणं । पायं सुहभावच्चिय णिच्चलपयकारणं परमं ॥ १९ ॥ भत्तपरिन्नाणसणं तिचउब्विहाहारचायणिप्फन्नं । सप्पडिकम्मं नियमा जहासमाही विणिद्दिष्ठं ॥ २० ॥"ति, इङ्गितमरणं त्विह नोकं, द्विस्थानकानुरोधात्, तल्लक्षणं चेदम् -"इंगियदेसंमि सयं चउब्बिहाहारचायनिप्फन्नं । उव्वत्तणाइजुत्तं नऽण्णेण उ इंगिणीमरणं ॥१॥” इति । इदं च मरणादिस्वरूपं भगवता लोके प्ररूपितमिति लोकस्वरूपप्ररूपणाय प्रश्नं कारयन्नाह__के अयं लोगे?, जीवञ्चेव अजीवञ्चेव, के अणंता लोए ?, जीवच्चेव अजीवञ्चेव, के सासया लोगे ?, जीवच्चेव अजीवञ्चेव
(सू० १०३)। दुविहा बोधी पं० २०–णाणबोधी चेव दंसणबोधी चेव, दुविहा बुद्धा पं० सं०-णाणबुद्धा चेव दं
सणबुद्धा चेव, एवं मोहे, मूढा (सू० १०४) 'क' इति प्रश्नार्थः, 'अय'मिति देशतः प्रत्यक्ष आसन्नश्च यत्र भगवता मरणादि प्रशस्ता प्रशस्तसमस्तवस्तुस्तोमतत्त्वमभ्यधायि, लोक्यत इति लोक इति प्रश्नः, अस्य निर्वचनं-जीवाश्चाजीवाश्चेति, पञ्चास्तिकायमयत्वाल्लोकस्य, तेषां च जीवाजीवरूपत्वादिति, उक्तं च-"पंचत्थिकायमइयं लोगमणाइणिहणं जिणक्खाय'ति । लोकस्वरूपभूतानां
१ दंडायतमादि स्थानमिह स्थित्वा । यावज्जीवं तिष्ठति निश्चेष्टः पादपसमानः ॥१८॥ प्रथमसंहनना महानुभावाः कुर्वन्त्येतदिदं प्रायेण शुभभावा एवम | निश्चलपदकारणं परमं ॥ १९ ॥ भक्तपरिज्ञानशनं त्रिचतुर्विधाहारत्यागनिष्पन्नं । सप्रतिकर्म नियमात् यथासमाधि विनिर्दिष्टम् ॥ २० ॥ इंगितदेशे खयं चतुर्वि| धाहारत्यागनिष्पन्नं उद्वर्तनादियुक्त नान्येन विगितमरणं ॥१॥ २ पंचास्तिकायमयो लोकोऽनादिनिधनो जिनाख्यातः॥
Jain Education
a
nal
For Personal & Private Use Only
Wamanrainelibrary.org