SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानाङ्गसूत्रवृत्तिः ॥९५॥ | धन्नोऽहं जेणमए अणोरपारम्मि नवरमेयंमि । भवसयसहस्सदुलह लद्धं सद्धम्मजाणंति ॥ ९ ॥ एयस्स पभावेणं २ स्थानपालिजंतस्स सइ पयत्तेणं । जम्मंतरेऽवि जीवा पावंति न दुक्खदोगच्चं ॥ १० ॥ चिंतामणी अउव्वो एयमपुव्वो य काध्ययने कप्परुक्खोत्ति । एयं परमो मंतो एयं परमामयं एत्थं ॥ ११ ॥ऍत्थं वेयावडियं गुरुमाईणं महाणुभावाणं । जेसि उद्देशः४ पभावेणेयं पत्तं तह पालियं चेव ॥ १२ ॥ तेसिं नमो तेसिं नमो भावेण पुणोवि तेसिं चेव णमो । अणुवकयपरहि- प्रशस्ताप्रयरया जे एयं देंति जीवाणं ॥१३॥” इत्यादि, “संलिहिऊणऽप्पाणं एवं पञ्चप्पिणेत्तु फलगाई। गुरुमाइए य सम्म खमा- शस्तानि विउं भावसुद्धीए॥ १४ ॥ उववूहिऊण सेसे पडिबद्धे तम्मि तह विसेसेणं । धम्मे उजमियव्वं संजोगा इह विओ- मरणानि गंता ॥ १५॥ अह वंदिऊण देवे जहाविहिं सेसए य गुरुमाई । पच्चक्खाइत्तु तओ तयंतिए सव्वमाहारं ॥१६॥ सम- सू०१०२ भावंमि ठियप्पा सम्मं सिद्धंतभणितमग्गेणं । गिरिकंदरंमि गंतुं पायवगमणं अह करेइ ॥ १७ ॥ सव्वत्थापडिबद्धो १धन्योऽहं येन मयाऽनर्वापारे परमेतस्मिन् । भवशतसहस्रदुर्लभं लब्धं सद्धर्मयानमिति ॥९॥ (२) भवसमुद्दम्मि प्र. एतस्य प्रभावेन पाल्यमानस्यात सकृत्प्रयत्नेन । जन्मान्तरेऽपि जीवाः प्राप्नुवन्ति न दुःखदौर्गत्यं ॥१०॥ चिन्तामणिरपूर्वः एषोऽपूर्वश्व कल्पवृक्ष इति । एषः परमो मंत्र एतत्परम-12 मृतमत्र ॥ ११ ॥ (३) एस अपुव्वो प्र. गाथावृत्ती. (४) इच्छं गाथावृत्तौ. अत्र वैयावृत्त्यं गुर्वादीनां महानुभावानां । येषां प्रभावेनैतत्प्राप्तं तथा पालितं चैव ॥ १२॥ तेभ्यो नमस्तेभ्यो नमो भावेन पुनरपि तेभ्यश्चैव । नमः अनुपकृतपरहितरता ये एनं ददति जीवानां ॥ १३॥ संलेखयित्वात्मानमेवं प्रत्यर्पा फलकादि गुरुमादिकांश्च सम्यक् क्षामयित्वा भावशुद्ध्या ॥ १४ ॥ उपबृंहयित्वा शेषान् प्रतिबंधांस्तस्मिन् तथा विशेषेण । धर्म उद्यतितव्यं संयोगा इह वियोगान्ता | इति ॥ १५॥ अथ वंदित्वा देवान् यथाविधि शेषांश्च गुर्वादींश्च । प्रत्याख्याय ततः तदन्तिके सर्वमाहारं ॥ १६॥ समभावे स्थितात्मा सम्यक्सिद्धान्तभणितमार्गेण । गिरिकंदरायां गत्वा पादपोपगमनमथ करोति ॥ १७ ॥ सर्वत्राप्रतिबद्धो Jain Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy