SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ नियमादप्रतिकर्म-शरीरप्रतिक्रियावर्ज पादपोपगमनमिति, भवति चात्र गाथा-"सीहाइसु अभिभूओ पायवगमणं | करेइ थिरचित्तो । आउंमि पहुप्पंते वियाणि नवरि गीयत्थो ॥१॥” इति, इदमस्य व्याघातवदुच्यते, निर्व्याघातं तु | यत्सूत्रार्थनिष्ठितः उत्सर्गतो द्वादश समाः कृतपरिकर्मा सन् काल एव करोतीति, तद्विधिश्चायम्-"चत्तारि विचित्ताई विगतीनिज्जूहियाइं चत्तारि । संवच्छरे य दोन्नि उ एगंतरियं च आयामं ॥ २ ॥णाइविगिट्टो य तवो छम्मासे परिमियं च आयामं । अन्नेऽवि य छम्मासे होइ विगिडं तवोकम्मं ॥ ३ ॥ वासं कोडीसहियं आयाम काउ आणुपुब्बीए । संघयणादणुरूवं एत्तो अद्धाइ नियमेणं ॥ ४॥ यतः-देहम्मि असंलिहिए सहसा धाऊहिं खिजमाणेहिं । जायइ | अट्टज्झाणं सरीरिणो चरमकालम्मि ॥ ५ ॥ किञ्च-भावमवि संलिहेइ जिणप्पणीएण झाणजोगेणं । भूयत्थभावणाहि य |परिवड्डइ बोहिमूलाई ॥ ६ ॥ भावेइ भावियप्पा विसेसओ नवरि तंमि कालम्मि । पयईय निग्गुणत्तं संसारमहासमु-15 इस्स ॥ ७ ॥ जम्मजरामरणजलो अणाइमं वसणसावयाइण्णो । जीवाण दुक्खहेऊ कई रोदो भवसमुद्दो॥ ८ ॥ SACANCCASASARAM १सिंहादिनाभिभूतः पादपोपगमनं करोति स्थिरचित्तः । आयुषि प्रभवति विज्ञाय परं गीतार्थः ॥१॥ (१) बहुप्पंते प्र. २ चत्वारि विचित्राणि विकृतिरहितानि चत्वारि । संवत्सरे च द्वे एकान्तरितं आचामाम्लमेव ॥२॥ नातिविकृष्टं च तपः षण्मासी परिमितं चाचाम्लं । अन्यानपि षण्मासान् भवति विकृष्टं तपःकर्म ॥३॥ वर्ष कोटिसहितमाचामाम्लं कृत्वानुपूर्व्या । संहननाद्यनुरूपमेतत्कालादि नियमेन ॥४॥ देहेऽसंलिखिते सहसा धातुभिः क्षीयमाणैः । जायते आर्तध्यानं शरीरिणश्चरमकाले ॥ ५॥ भावमपि संलेखयति जिनप्रणीतेन ध्यानयोगेन । भूतार्थंभावनाभिश्व परिवर्द्धते बोधिमूलानि ॥६॥ भावयति भावितात्मा विशेषतः परं | तस्मिन् काले । प्रकृया निर्गुणत्वं संसारमहासमुद्रस्य ॥ ७॥ जन्मजरामरणजलोऽनादिमान् व्यसनश्वापदाकीर्णः । जीवानां दुःखहेतुः कष्टो रुदो भवसमुद्रः ॥८॥ Jan Education Theatonal For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy