SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ सम्यक्कृता देशिता वेति तीर्थकरान् द्विस्थानकानुपातेनाह-दो तित्थयरे'त्यादि सूत्रचतुष्टयं कण्ठ्यम् , नवरं पञरक्तोसलं तद्वद् गौरौ पद्मगौरी, रक्तावित्यर्थः, तथा चन्द्रगौरौ चन्द्रशुक्लावित्यर्थः, गाथाऽत्र-"पउमाभवासुपुज्जा रत्ता ससिपुप्फदंत ससिगोरा । सुन्वयनेमी काला पासो मल्ली पियंगाभा ॥१॥” इति । तीर्थकरस्वरूपमनन्तरमुक्तम्, तीर्थहै कर्तृत्वाच तीर्थकराः, तीर्थ च प्रवचनमतः प्रवचनैकदेशस्य पूर्वविशेषस्य द्विस्थानकावतारायाह सच्चप्पवायपुवस्स णं दुवे वत्थू पं०, (सू० १०९) पुव्वाभहवयाणक्खत्ते दुतारे पन्नत्ते, उत्तरभद्दवयाणक्खत्ते दुतारे पण्णत्ते, एवं पुव्वफग्गुणी उत्तराफग्गुणी (सू० ११०) अंतो णं मणुस्सखेत्तस्स दो समुहा पं० २०-लवणे चेव कालोदे चेव (सू० १११) दो चक्कवट्टी अपरिचत्तकामभोगा कालमासे कालं किच्चा अहेसत्तमाए पुढवीए अप्पतिद्वाणे णरए नेरइतत्ताए उववन्ना तं०-सुभूमे चेव बंभदत्ते चेव (सू० ११२) 'सच्चप्पवाये'त्यादि, सद्भयो-जीवेभ्यो हितः सत्यः-संयमः सत्यवचनं वा स यत्र सभेदः सप्रतिपक्षश्च प्रकर्षणोद्यते-अभिधीयते तत्सत्यप्रवादं तच्च तत्पूर्व च सकलश्रुतात्पूर्व क्रियमाणत्वादिति सत्यप्रवादपूर्व, तच्च षष्ठं, तत्परि-| माणं च एका पदकोटी षट्पदाधिका, तस्य द्वे वस्तुनी, वस्तु च-तद्विभागविशेषोऽध्ययनादिवदिति । अनन्तरं षष्ठ-16 पूर्वस्वरूपमुक्तमधुना पूर्वशब्दसाम्यात् पूर्वभाद्रपदनक्षत्रस्वरूपमाह-'पुब्वे'त्यादि कण्ठ्यम् । नक्षत्रप्रस्तावान्नक्षत्रान्तर १ पद्मप्रभवासुपूज्यौ रक्तौ चंद्रसुविधी शशिगौरौ । सुव्रतनेमी कृष्णौ पार्श्वमल्ली प्रियंग्वाभौ ॥१॥ Jain Education D onal For Personal & Private Use Only Dillainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy