________________
श्रीस्थाना-
वृत्तिः
*
॥२०५॥
*
महतः सत्त्वोपघातस्य कारणत्वाच्चेति, इह विकृतिप्रस्तावाद् विकृतयो वृद्धगाथाभिः प्ररूप्यन्ते-"खीरं ५ दहि ४ णक- स्थाना० णीयं ४ घयं ४ तहा तेल्लमेव ४ गुड २ मज २। महु ३ मंसं ३ चेव तहा ओगाहिमगं च दसमी उ॥१॥ गो-18 उद्देशः१ महिसुट्टिपसूर्ण एलगखीराणि पंच चत्तारि । दहिमाइयाई जम्हा उट्टीणं ताणि णो हुँति ॥२॥ चत्तारि होति तेल्ला, | अग्रमहितिलअयसिकुसुंभसरिसवाणं च । विगईओ सेसाई डोलाईणं न विगईओ ॥ ३॥ दवगुलपिंडगुला दो मजं पुण कट्ठ- षीप्रकरपिठनिष्फन्नं । मच्छियकोत्तियभामरभेयं च तिहा महुँ होइ ॥ ४ ॥ जलथलखहयरमंसं चम्मं वस सोणियं तिहेयंपि । णं विकृआइल्ल तिन्नि चलचल ओगाहिमगं च विगईओ॥५॥ आदिमानि त्रीणि चलचलेत्येवं पक्कानि विकृतिरित्यर्थः "सेसा तयः कून होति विगई अ जोगवाहीण ते उ कप्पंती । परिभुजंति न पायं जं निच्छयओ न नजति ॥१॥ एगेण चेव तवओ| टाकाराणि पूरिजति पूयएण जो ताओ । बीओवि स पुण कप्पइ निविगई लेवडो नवरं ॥२॥" इत्यादि । अचेतनान्तराधिकारा- अवगाहदेव गृहविशेषान्तरं दृष्टान्ततयाऽभिधित्सुः पुरुषस्त्रियोश्चान्तरं दान्तिकतया अभिधातुकामः सूत्रचतुष्टयमाह- नाः प्रज्ञ'चत्तारि कूडे'त्यादि, कूटानि शिखराणि स्तूपिकास्तद्वन्त्यगाराणि-गेहानि-अथवा कूट-सत्त्वबन्धनस्थानं तद्वदगाराणि तयः १क्षीरं दधि नवनीतं घृतं तथा तेलमेव गुडो मयं मधु मांस चैव तथाऽवगाहिमं च दशमी तु ॥१॥ गोमहिप्युष्ट्रीपशूनामेडकस्य क्षीराणि पश्च दध्या
|सू० २७३दीनि चतुर्धा यस्मादुष्ट्रीणां तानि न भवन्ति ॥२॥ चत्वारि भवन्ति तैलानि तिलातसीकुसुंभसर्षपाणां च विकृतयः शेषाणि डोलियादीनां न विकृतयः ॥३॥ २७७ द्रबगुडपिंडगुडौ द्वौ मद्यं पुनः काष्ठपिष्टनिष्पन्नं माक्षिककोंतिकभ्रामरभेदेन मधु त्रिधा भवति ॥४॥ जलस्थलखचरमांसानि चर्म वसा शोणितं त्रिधैतदपि ॥२०५॥ आदिमं पक्कानत्रयं अवगाहिमं च विकृतिस्तु ॥५॥ शेषा विकृतयो न भवति ते योगवाहिनां कल्पन्ते प्रायः परिभुंजते न यन्निश्चयतो न ज्ञायते ॥१॥ एकेनापूपेन कटाहवैव यः पूर्यते ततः द्वितीयोऽपि स पुनः कल्पते निर्विकृतिको लेपकृत्परम् ॥ २ ॥
***
M
*
**
Jain Education Intematonal
For Personal & Private Use Only
www.jainelibrary.org