________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥२३३॥
चउविहे सच्चे पं० २०–णामसच्चे ठवणसच्चे दव्वसच्चे भावसच्चे (सू० ३०८) आजीवियाणं चउबिहे तवे पं०
४ स्थाना तं०-उग्गतवे घोरतवे रसणिज्जूहणता जिभिदियपडिसंलीणता (सू० ३०९) चउन्विहे संजमे पं० तं०-मणसं
उद्देशः२ जमे वतिसंजमे कायसंजमे उवगरणसंजमे । चउव्विधे चिताते पं० सं०-मणचिताये वतिचियाते कायचियाते उव
नामस. वरणचियाते । चउव्विहा अकिंचणता पं० तं०-मणअकिंचणता वतिअकिंचणता कायअकिंचणता उवगरणअकिंचणता त्यादिआ. (सू० ३१०)॥ इति द्वितीयोद्देशकः सम्पूर्णः ।।
जीविकतनामस्थापनासत्ये सुज्ञाने, द्रव्यसत्यमनुपयुक्तस्य सत्यमपि भावसत्यं तु यत्स्वपरानुपरोधेनोपयुक्तस्येति ॥ सत्यं चारित्र-IIपःसंयमः विशेष इति चारित्रविशेषानुद्देशकान्तं यावदाह-'आजीविए'त्यादि, "आजीविकानां गोशालकशिष्याणां उग्रतपः- | (पुस्तकाअष्टमादि क्वचन 'उदार मिति पाठः तत्र उदारं-शोभनं इहलोकाद्याशंसारहितत्वेनेति घोरं-आत्मनिरपेक्षं रसनिज़हणया' घृतादिरसपरित्यागः जिह्वेन्द्रियप्रतिसंलीनता-मनोज्ञामनोज्ञेष्वाहारेषु रागद्वेषपरिहार इति, आर्हतानां तु द्वादश सू० ३०८धेति, मनोवाकायानामकुशलत्वेन निरोधाः कुशलत्वेन तूदीरणानि संयमाः, उपकरणसंयमो महामूल्यवस्त्रादिपरिहारः, पुस्तकवस्त्रतृणचर्मपञ्चकपरिहारो वा, तत्र-“गंडी कच्छवि मुट्ठी संपुडफलए तहा छिवाडीय । एयं पोत्थयपणगं पन्नत्तं वीयरागेहिं ॥१॥ बाहल्लपुहत्तेहिं गंडी पोत्थोउ तुल्लओ दीहो । कच्छवि अंते तणुओ मज्झे पिहुलो मुणेयवो ॥२॥
॥२३३॥ १गंडी कच्छपी मुष्टिः संपुटफलकस्तथा स्पाटिका च एतत्पुस्तकपंचकं प्रज्ञप्तं वीतरागैः ॥१॥ बाहल्यपृथक्त्वैगेंडीपुस्तकं तु तुल्यं दीर्घ कच्छपी अंते | तनुकः मध्ये पृथुलः ज्ञातव्यः ॥२॥
दि)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org