SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ चउरंगुलदीहो वा वट्टागिति मुडिपोत्थओ अहवा । चउरंगुलदीहोच्चिय चउरंसो होइ विन्नेओ ॥३॥ संपुडगो दुगमाइ फलगा वोच्छं छिवाडिताहे । तणुपत्तूसियरूवा होइ छिवाडी बुहा बेंति ॥४॥ दीहो वा हस्सो वा जो | पिहलो होइ अप्पबाहल्लो । तं मुणियसमयसारा छिवाडिपोत्थं भणंतीह ॥५॥" वस्त्रपञ्चकं द्विधा, अप्रत्युपेक्षितदुष्प्रत्युपेक्षितभेदात् , तत्र-"अप्पडिलेहियदूसे तूलि उवहाणगं च नायव्वं । गंडुवहाणालिंगिणि मसूरए चेव पोत्तमए ॥१॥ पल्हवि कोयव पावार नवयए तह य दाढिगालीओ। दुप्पडिलेहियदूसे एयं बीयं भवे पणगं ॥२॥ पल्लवि हत्थुत्थरणं तु कोयवो रूयपूरिओ पडओ। दढिगालि धोयपोत्ती सेस पसिद्धा भवे भेया ॥३॥ तणपणगं पुण भणियं जिणेहिं कम्मगंठिमहणेहिं । साली वीही कोद्दव रालग रन्ने तणाई च ॥४॥" चर्मपञ्चक्रमिदम्-"अयएलगावि महिसी मिगाण अजिणं तु पंचमं होइ । तलिया खल्लगवज्झो कोसग कत्ती य बीयं तु ॥५॥” इति, 'चियाए'त्ति त्यागो मन: १ चतुरंगुलदी| वा वृत्ताकृतिर्मुष्टिपुस्तकमथवा । चतुरंगुलदीर्घ एव चतुरस्रो भवति ज्ञातव्यः ॥३॥ फलकद्वयादिः संपुटकोऽथ वक्ष्ये सूपाटिकां तनुपत्रोच्छ्रितरूपां भवति सूपाटिकां बुधा ब्रुवते ॥४॥ दीर्घो वा हखो वा योऽल्पबाहल्यः पृथुर्भवति । तं ज्ञातसमयसाराश्छिवाडीपुस्तकं भर्णतीह ॥ ५॥ २ अप्रतिले खितदूष्येषु तूलिकोपधानं च ज्ञातव्यं गंडोपधानमालिंगिनी मसूरकश्चैव पोतमयः॥१॥ प्रहृत्तिः कुतुपः प्रावारो नवत्वक् तथा च दंष्ट्रागालिः । दुष्प्रतिलेखितदूष्ये एतद्वितीयं भवेत् पश्चकं ॥२॥ प्रहत्तिहस्तास्तरणं कुतुपको रूतपूरितः पटः । दृढगालिधौतपोतिका शेषाः प्रसिद्धा भेदा भवन्ति ॥३॥ तृणपञ्चकं पुनर्भणितं | जिनैः अष्टकर्मग्रन्थिमथनैः । शाली ब्रीहिः कोद्रवो रालकोऽरण्यतृणानि च ॥४॥ ३ अजैडकगोमहिषीणां मृगाणामजिनं तु पञ्चमं भवति । तलिका खलको |बद्भः कोशकः कतरिका (कृत्तिका) च द्वितीयं तु ॥५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy