SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ BARSHASHBARSASSS ववीर्यमिति । 'अप्पाबहुए'त्ति अल्पं च-स्तोकं बहु च-प्रभूतमल्पबहु तद्भावोऽल्पबहुत्वं, दीर्घत्वासंयुक्तत्वे च प्राकृतत्वादिति, प्रकृतिविषयमल्पबहुत्वं बन्धाद्यपेक्षया, यथा सर्वस्तोकप्रकृतिबन्धक उपशान्तमोहादिः, एकविधबन्धकत्वाद्, बहुतरबन्धक उपशमकादिसूक्ष्मसम्परायः, षड्डिधबन्धकत्वात् , बहुतरबन्धकः सप्तविधबन्धकस्ततोऽष्टविधबन्धक इति, स्थितिविषयमल्पबहुत्वं यथा-"सव्वत्थोवो संजयस्स जहन्नओ ठिइबंधो, एगेंदियबायरपज्जत्तगस्स जहन्नओ ठिइबंधो असंखेजगुणो" इत्यादि, अनुभागं प्रत्यल्पबहुत्वं यथा,-"सेव्वत्थोवाई अणंतगुणवुड्डिठाणाणि असंखेजगुणवुड्डिठाणाणि असंखेजगुणाणि जाव अणंतभागवुड्डिठाणाणि असंखेजगुणाणि" प्रदेशाल्पबहुत्वं यथा-"अहविहबंधगस्स आउयभागो थोवो नामगोयाणं तुल्लो विसेसाहिओ नाणदंसणावरणंतरायाणं तुल्लो विसेसाहिओ मोहस्स विसेसाहिओ वेयणीयस्स विसेसाहिओ" इति, यां प्रकृति बनाति जीवः तदनुभावेन प्रकृत्यन्तरस्थं दलिक वीर्यविशेषेण यत्परिणमयति स सङ्क्रमः, उक्तं च "सो संकमोत्ति भन्नइ जबंधणपरिणओ पओगेणं । पययंतरत्थदलियं परिणामइ तदणुभावे जं Pu॥” इति, तत्र प्रकृतिसङ्क्रमः सामान्यलक्षणावगम्य एवेति, मूलप्रकृतीनामुत्तरप्रकृतीनां वा स्थितेर्यदुत्कर्षणं अपकर्षणं| १ संयतस्य जघन्यः स्थितिबन्धः सर्वस्तोकः एकेन्द्रियबादरपर्याप्तकस्य जघन्यः स्थितिबन्धः असङ्ख्यातगुणः २ अनन्तगुणवृद्धिस्थानानि सर्वस्तोकानि | असञयेयगुणवृद्धिस्थानान्यसझयेयगुणानि यावदनन्तभागवृद्धिस्थानान्यसत्येयगुणानि ३ अष्टविधबंधकस्य आयुर्भागः स्तोको नामगोत्रयोस्तुल्यो विशेषाधिको ज्ञानदर्शनावरणान्तरायाणां तुल्यो विशेषाधिको मोहस्य विशेषाधिको वेदनीयस्य विशेषाधिकः ४ यद्वन्धनपरिणतः प्रयोगेन तदनुभावं प्रकृत्यन्तरस्थं दलिक परिणमयति यत् स संक्रम इति भण्यते ॥१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy