SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Jain Education Ind रयति - मोक्षं प्रति गच्छति गमयति वा प्राणिनः प्रेरयति वा - कर्माणि निराकरोति वीरयति वा - रागादिशत्रून् प्रति पराक्रमयति इति वीरः, निरुक्तितो वा वीरो, यदाह – “विदारयति यत्कर्म्म, तपसा च विराजते । तपोवीर्येण युक्तश्च, तस्माद् वीर इति स्मृतः ॥ १ ॥" इतरवीरापेक्षया महांश्चासौ वीरश्चेति महावीरः, भाष्योक्तं च- 'तिहुंयणविक्खायजसो महाजसो नामओ महावीरो । विकंतो य कसायाइसत्तुसेन्नप्पराजयओ ॥ १ ॥ ईरेइ विसेसेण व खिवइ कम्माइँ गमयइ सिवं वा । गच्छइ अ तेण वीरो स महं वीरो महावीरो ॥ २ ॥ त्तिं ॥ अस्यामवसर्पिण्यां चतुर्विंशतेस्तीर्थकराणां मध्ये चरमतीर्थकरः सिद्धः - कृतार्थो जातः बुद्धः - केवलज्ञानेन बुद्धवान् बोध्यं मुक्तः - कर्म्मभिः यावत्करणात् 'अंतकडे' अन्तो भवस्य कृतो येन सोऽन्तकृतः 'परिनिबुडे' परिनिर्वृतः कर्म्मकृतविकारविरहात् स्वस्थीभूतः किमुक्तं भवति ? -सव्व दुक्खष्पहीणे - सर्वाणि शारीरादीनि दुःखानि प्रक्षीणानि प्रहीणानि वा यस्य स सर्वदुःखप्रक्षीणः सर्वदुःखप्रहीणो वा, सर्वत्र बहुव्रीहौ क्तान्तस्य यः परनिपातः स आहिताग्न्यादिदर्शनादिति, इह च तीर्थकरेष्वेतस्यैवैकत्वं मोक्षगमने, न तु ऋषभादीनां, दशसहस्रादिपरिवृतत्वेन तेषां सिद्धत्वाद्, उक्तं च - "ऐगो भगवं वीरो तेत्तीसाऍ सह निब्बुओ पासो । छत्तीसएहिं पंचहिं सएहिं नेमी उसिद्धि गओ ॥ १ ॥ " इत्यादि ॥ एकाकी वीरो निर्वृत इत्युक्तं, निर्वृतिक्षेत्रासन्नानि चानुत्तरविमाना १ त्रिभुवनविख्यातयशा महायशा नामतो महावीरः । विक्रान्तश्च कषायादिशत्रुसैन्यपराजयात् ॥ १ ॥ ईरयति विशेषेण वा क्षपयति कर्माणि गमयति शिवं वा । गच्छति च तेन वीरः स महान् वीरो महावीरः ॥ १ ॥ २ एवं प्रकारेण तु भाष्योक्तमिति संबन्धः ३ एको भगवान् वीरस्त्रयत्रिंशता सह निर्वृतः पार्श्वः । षट्त्रिंशदधिकैः पञ्चभिः शतैनेंमिस्तु सिद्धिं गतः ॥ १ ॥ For Personal & Private Use Only Minelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy