SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना-अर्षगुणकालकानामनन्तगुणकालकानामित्यर्थः, तृतीयं कण्ठ्यं, एवं भावसूत्राण्यपि षष्टिर्भावनीयानीति ॥ सामान्यस्कन्ध-| १ स्थानाङ्गसूत्र- वर्गणैकत्वाधिकारादेवाजघन्योत्कर्षप्रदेशिकस्याजघन्योत्कर्षप्रदेशावगाढस्य स्कन्धविशेषस्यैकत्वमाह दाध्ययने वृत्तिः एगे जंबूहीवे २ सव्वदीवसमुद्दाणं जाव अद्धंगुलगं च किंचिविसेसाहिए परिक्खेवेणं (सू० ५२) एगे समणे भगवं सिद्धभेदाः महावीरे इमीसे ओसप्पिणीए चउव्वीसाए तित्थगराणं चरमतित्थयरे सिद्धे बुद्धे मुत्ते जाव सव्वदुक्खप्पहीणे (सू०५३) १५ ॥३५॥ अणुत्तरोववाइयाणं देवाणं एगा रयणी उडुउच्चत्तेणं पन्नत्ता (सू० ५४ ) अद्दाणक्खत्ते एगतारे पन्नत्ते चित्ताणक्खत्ते एगतारे पं० सातीणक्खत्ते एगतारे पं० (सू० ५५) एगपदेसोगाढा पोग्गला अणंता पन्नत्ता, एवमेगसमयठितिया एगगुणकालगा पोग्गला अणंता पन्नत्ता, जाव एगगुणलुक्खा पोग्गला अणंता पन्नत्ता ।। (सू० ५६) एगट्ठाणं समत्तं ॥ जम्ब्वा-वृक्षविशेषेणोपलक्षितो द्वीपः जम्बूद्वीपःद्वीप इति नाम सामान्यं यावद्ग्रहणादेवं सूत्रं द्रष्टव्यम्-'सव्वभंतरए 4 सव्वखुड्डाए वट्टे तेल्लापूयसंठाणसंठिए एग जोयणसयसहस्सं आयामविक्खंभेणं तिन्नि जोयणसयसहस्साई सोलससहस्साई दोन्नि सयाई सत्तावीसाई तिन्नि कोसा अट्ठावीसं धणुसयं तेरस अंगुलाई अद्धंगुलं च किंचिविसेसाहिए परिक्खेवेणं'ति, सुगममेतत्, उक्तविशेषणश्च जम्बूद्वीप एक एव, अन्यथा अनेकेऽपि ते सन्तीति ॥ अनन्तरं जम्बूद्वीप उक्त इति तत्परूपकस्य भगवतो महावीरस्यैकतामाह-एगे समणे इत्यादि, एकः-असहायः, अस्य च सिद्ध इत्यादिना सम्बन्धः, श्राम्यति-तपस्यतीति श्रमणः, भज्यत इति भगः-समग्रैश्वर्यादिलक्षणः, उक्तं च-"ऐश्वर्यस्य समग्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, षण्णां भग इतीङ्गना ॥१॥” इति, स विद्यते यस्येति भगवान् , तथा विशेषेणे Jain Education For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy