SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ श्रीस्थाना- स्थानान्तरे च लोहितपीतशुक्लत्वेनेति, यत उक्तम्-"सोहम्मे पंचवन्ना एक्कगहाणी य जा सहस्सारो । दो दो तुल्ला |३ स्थानगसूत्र कप्पा तेण परं पुंडरीयाई ॥१॥” इति, अनन्तरं विमानान्युक्तानि तानि च देवशरीराश्रया इति देवशरीरमानं त्रिस्था- काध्ययने वृत्तिः नकानुपात्याह-'आणयेत्यादि, भवं-जन्मापि यावद्धार्यन्ते भवं वा-देवगतिलक्षणं धारयन्तीति भवधारणीयानि तानि उद्देशः१-२ तच तानि शरीराणि चेति भवधारणीयशरीराणीति, उत्तरवैक्रियव्यवच्छेदार्थ चेदं, तस्य लक्षप्रमाणत्वात् , 'उक्कोसेणं'ति सू० १५३ ॥१२६॥ | उत्कर्षेण, न तु जघन्यत्वादिना, जघन्येन तस्योसत्तिसमयेऽङ्गलासङ्ख्येयभागमात्रत्वादिति, शेषं कण्ठ्यमिति । अनन्तरं देवशरीराश्रयवक्तव्यतोक्ता तत्प्रतिवद्धाश्च प्रायस्त्रयो ग्रन्था इति तत्स्वरूपाभिधानायाह-'तओ' इत्यादि, कालेन-प्र-13 थमपश्चिमपौरुषीलक्षणेन हेतुभूतेनाधीयन्ते, व्याख्याप्रज्ञप्तिर्जम्बूद्वीपप्रज्ञप्तिश्च न विवक्षिता, त्रिस्थानकानुरोधादिति, शेष | स्पष्टम् ॥ इति त्रिस्थानकस्य प्रथम उद्देशको विवरणतः समाप्तः ॥ __ व्याख्यातः प्रथम उद्देशकः, तदनन्तरं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः, प्रथमोद्देशके जीवधाः प्राय है उक्ताः, इहापि प्रायस्त एवेतीत्थंसम्बन्धस्यास्येदमादिसूत्रम् तिविहे लोगे पं० सं०-णामलोगे ठवणलोगे दवलोगे, तिविधे लोगे पं० तं०-णाणलोगे दंसणलोगे चरित्तलोगे, तिविहे लोगे पं० तं०-उद्धलोगे अहोलोगे तिरियलोगे (सू० १५३) ॥१२६॥ १ सौधर्मे पंचवर्णानि एकैकहानिध यावत्सहस्त्रारः । द्वौ द्वी कल्पी तुल्यौ ततः परं पुण्डरीकाणि ॥१॥ For Personal & Private Use Only dan Education International www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy