SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानागसूत्रवृत्तिः २ स्थान| काध्ययने उद्देशः३ भाषाशब्दादिःपुद्गलभेदादिः षष्ठीति संहन्यमानेभ्य इत्यर्थः, पुद्गलानां बादरपरिणामाना यथा घण्टालालयोः, एवं भिद्यमानानां-वियोज्यमानानां च यथा वंशदलानामिति । पुद्गलसङ्घातभेदयोरेव कारणनिरूपणायाह दोहिं ठाणेहिं पोग्गला साह्मणंति, तं०-सई वा पोग्गला साहनंति परेण वा पोग्गला साहन्नति १। दोहिं ठाणेहिं पोग्गला . | भिजंति तं०-सई वा पोग्गला भिजंति परेण वा पोग्गला भिजति २।दोहिं ठाणेहिं पोग्गला परिसडंति, तं०-सई वा पोग्गला परिसडंति परेण वा पोग्गला परिसाडिजंति ३ एवं परिवडंति ४ विद्धंसंति ५। दुविहा पोग्गला पं० २०-भिन्नाचेव अभिन्ना चेव १, दुविहा पोग्गला पं० तं०-भेउरधम्मा चेव नोभेउरधम्मा चेव २, दुविहा पोग्गला पं० सं०-परमाणुपोग्गला चेव नोपरमाणुपोग्गला चेव ३, दुविहा पोग्गला पं० २०-सुहुमा चेव बायरा चेव ४, दुविहा पोग्गला पं० तं० -बद्धपासपुट्ठा चेव नोबद्धपासपुट्ठा चेव ५, दुविहा पोग्गला पन्नत्ता, तं०-परियादितच्चेव अपरियादितच्चेव ६, दुविहा पोग्गला पन्नत्ता तं०-अत्ता चेव अणत्ता चेव ७, दुविहा पोग्गला पं० तं०–इट्ठा चेव अणिट्ठा चेव ८, एवं कता ९ पिया १० मगुन्ना ११ मणामा १२, (सू०८२)। दुविहा सदा पन्नत्ता तं०–अत्ता चेव अणत्ता चेव, १ एवमिट्ठा जाव मणामा ६। दुविहा रूवा पं० तं० अत्ता चेव अणत्ता चेव, जाव मणामा, एवं गंधा रसा फासा, एवमिकिके छ आलावगा भाणियव्वा (सू० ८३). 'दोही'त्यादि सूत्रपञ्चकं कण्ठ्यम् , नवरं 'स्वयं वेति स्वभावेन वा अभ्रादिष्विव पुद्गलाः संहन्यन्ते-सम्बध्यन्ते, कर्मकर्तृप्रयोगोऽयं, परेण वा-पुरुषादिना वा संहन्यन्ते-संहताः क्रियन्ते, कर्मप्रयोगोऽयमेवं भिद्यन्ते-विघटन्ते, तथा परिपतन्ति | पर्वतशिखरादेरिवेति, परिशटन्ति कुष्ठादेनिमित्तादङ्गल्यादिवत् विध्वस्यन्ते-विनश्यन्ति घनपटलवदिति ५॥ पुद्गलानेव ॥६३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy