SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ पतिट्ठिया विमाणा पं० तं० घणोदधिपतिट्ठिता घणवातपइट्टिया ओवासंतरपइट्टिता, तिविधा विमाणा पं० तं०— अवट्ठिता वेव्विता परिजाणिता । ( सू० १८० ) ‘पीहेज्ज'त्ति स्पृहयेद्-अभिलषेदार्यक्षेत्रम् - अर्द्धषड्शितिजनपदानामन्यतरत् मगधादि सुकुले - इक्ष्वाकादौ देवलो - कात् प्रतिनिवृत्तस्याजातिः - जन्म आयातिर्वा - आगतिः सुकुलप्रत्याजातिः सुकुलप्रत्यायातिर्वा तामिति । 'परितप्पेज्ज' त्ति पश्चात्तापं करोति, अहो विस्मये 'सति' विद्यमाने बले शारीरे वीर्ये जीवाश्रिते पुरुषकारे अभिमानविशेषे पराक्रमे अभिमान एव च निष्पादितस्वविषये इत्यर्थः, 'क्षेमे' उपद्रवाभावे सति 'सुभिक्षे' सुकाले सति 'कल्यशरीरेण' नीरोगदेहेनेति सामग्रीसद्भावेऽपि नो बहुश्रुतमधीतमित्येकं, 'विसयतिसिएणं'ति विषयतृषितत्वादिहलोकप्रतिबन्धादिना दीर्घ श्रामण्यपर्यायापालनं इति द्वितीयं तथा ऋद्धि: - आचार्यत्वादौ नरेन्द्रादिपूजा रसा - मधुरादयो मनोज्ञाः सातंसुखमेतानि गुरूणि - आदरविषया यस्य सोऽयमृद्धिरससातगुरुकस्तेन अथवा एभिर्गुरुकस्तेषां प्राप्तावभिमानतोऽप्राप्तौ च प्रार्थनातोऽशुभ भावोपात्तकर्म्मभारतयाऽलघुकस्तेन भोगेषु कामेषु आशंसा च - अप्राप्तप्रार्थनं गृद्धं च प्राप्तातृप्तिर्यस्य स भोगाशंसागृद्धः, इह चानुस्वारलोपह्रस्वत्वे प्राकृततयेति पाठान्तरेण भोगामिषगृद्धेनेति, नो विशुद्धम् अनतिचारं चरित्रं स्पृष्टमिति तृतीयम्, इत्येतैरित्यादि निगमनम् । विमानाभरणानां निष्प्रभत्वमौत्यातिकं तच्चक्षुर्विभ्रमरूपं वा, 'कल्परुक्खगं' ति चैत्यवृक्षं, तेयलेस्सं 'ति शरीरदीप्तिं सुखासिकां वा, 'इश्च्चेतेही 'त्यादिनिगमनं भवन्ति चैवंविधानि लिङ्गानि | देवानां च्यवनकाले, उक्तं च - "माल्यग्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो वाससां चोपरागः । दैन्यं तन्द्रा कामरा - Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy