________________
श्रीस्थानाजासूत्रवृत्तिः
३ स्थानकाध्ययने उद्देशः३ सू०१८०
॥१४४॥
ततो ठाणाई देवे पीहेजा तं०-माणुसं भवं १ आरिते खेत्ते जम्मं २ सुकुलपञ्चायाति ३,५। तिहिं ठाणेहिं देवे परितप्पेज्जा, तं०-अहो णं मते संते बले संते वीरिए संते पुरिसक्कारपरक्कमे खेमंसि सुभिक्खंसि आयरियउवज्झातेहिं विजमाणेहिं कल्लसरीरेणं णो बहुते सुते अहीते १, अहो णं मते इहलोगपडिबद्धेणं परलोगपरंमुहेणं विसयतिसितेणं णो दीहे सामनपरिताते अणुपालिते २, अहो णं मते इडिरससायगरुएणं भोगामिसगिद्धेणं णो विसुद्धे चरित्ते फासिते ३, इच्चेतेहिं०६। (सू० १७८) तिहिं ठाणेहिं देवे चतिस्सामित्ति जाणाइ, तंज़हा-विमाणाभरणाई णिप्पभाई पासित्ता कप्परक्खगं मिलायमाणं पासित्ता अप्पणो तेयलेस्सं परिहायमाणिं जाणित्ता, इच्चेएहिं ३, ७ । तिहिं ठाणेहिं देवे उव्वेगमागच्छेज्जा, तं०-अहो णं मए इमातो एतारूवातो दिव्वातो देविड्डीओ दिव्वाओ देवजुतीतो दिव्वाओ देवाणुभावाओ पत्तातो लद्धातो अभिसमण्णागतातो चतियव्वं भविस्सति १, अहो णं मते माउओयं पिउसुकं तं तदुभयसंसट्रं तप्पढमयाते आहारो आहारेयव्वो भविस्सति २, अहो णं मते कलमलजंबालाते असुतीते उव्वेयणिताते भीमाते गम्भवसहीते वसियव्वं भविस्सइ, इच्चेएहिं तिहिं ३, ८(सू० १७९) तिसंठिया विमाणा पं० तं० वट्टा तंसा चउरंसा ३, तत्थ णं जे ते वट्टा विमाणा ते णं पुक्खरकन्नियासंठाणसंठिता सव्वओ समंता पागारपरिक्खित्ता एगदुवारा पन्नत्ता, तत्थ णं जे ते तंसा विमाणा ते णं सिंघाडगसंठाणसंठिता दुहतो पागारपरिक्खित्ता, एगतो वेतिता परिक्खित्ता तिदुवारा पन्नत्ता, तत्थ णं जे ते चउरंसविमाणा ते णं अक्खाडगसंठाणसंठिता, सव्वतो समंता वेतितापरिक्खित्ता, चउदुवारा पं० । ति
॥१४४॥
Jain Education Inter
nal
For Personal & Private Use Only
www.jainelibrary.org