________________
ताश्चैवं-"गंगा १ सिंधू २ तह रोहियंस ३ रोहीणदी य४ हरिकता ५। हरिसलिला ६ सीयोया ७ सत्तेया होति दाहिणओ ॥१॥ सीया य १ नारिकांता २ नरकांता चेव ३ रुप्पकूला ४ य । सलिला सुवण्णकूला ५ रत्तवती रत्त ७ उत्तरओ ॥२॥” इति । जम्बूद्वीपाधिकारात् क्षेत्रव्यपदेश्यपुद्गलधर्माधिकाराच्च जम्बूद्वीपसम्बन्धिभरतादिसत्ककाललक्षणपर्यायधर्माननेकधाऽष्टादशसूत्र्याऽऽह
जंबुद्दीवे २ भरहेरवएसु वासेसु तीताए उस्सप्पिणीए सुसमदूसमाए समाए दो सागरोवमकोडाकोडीओ काले होत्था १, एवमिमीसे ओसप्पिणीए जाव पन्नत्ते २, एवं आगमिस्साए उस्सप्पिणीए जाव भविस्सति ३, जंबूदीवे दीवे भरहेरवएसु वासेसु तीताए उस्सप्पिणीए सुसमाए समाए मणुया दो गाउयाई उडू उच्चत्तेणं होत्था ४, दोन्नि य पलिओवमाई परमाउं पालइत्था ५, एवमिमीसे ओसप्पिणीए जाव पालयित्था ६, एवमागमेस्साते उस्सप्पिणीए जाव पालिस्संति ७, जंबुद्दीवे दीवे भरहेरवएसु वासेसु एगसमये एगजुगे दो अरिहंतवंसा उप्पजिंसु वा उप्पज्जति वा उप्पज्जिस्संति वा ८, एवं चक्कवट्टिवंसा ९, दसारवंसा १०, जंबूभरहेरवएसु एगसमते दो अरहंता उप्पजिंसु वा उप्पजंति वा उप्पजिस्संति वा ११, एवं चक्कवट्टिणो १२, एवं बलदेवा एवं वासुदेवा (दसारवंसा) जाव उप्पजिंसु वा उप्पजंति वा उप्पजिस्संति वा १३, जंबू० दोसु कुरासु मणुआ सया सुसमसुसममुत्तमिट्टि पत्ता पचणुभवमाणा विहरंति, तं०-देवकुराए चेव उत्तर
१ गंगासिन्धू तथा रोहितांशा रोहिनदी च हरिकान्ता । हरिसलिला शीतोदा सप्तैता भवन्ति दक्षिणस्यां ॥१॥ शीता च नारीकान्ता नरकान्ता चैव रूप्यकूला च । सलिला सुवर्णकूला रक्तवती रक्का चोत्तरस्यां ॥२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org