________________
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ ७६ ॥
कुराए चेव १४, जंबुद्दीवे दीवे दोसु वासेसु मणुया सया सुसमुत्तमं इडि पत्ता पञ्चणुब्भवमाणा विहरंति तं० — हरिवासे चेव रम्मगवासे चेव १५, जंबू० दोसु वासेसु मणुया सया सुसममुत्तममिडिं पत्ता पच्चणुब्भवमाणा विहरंति तं० – हेमवए चेव एरन्नवए चेव १६, जंबुद्दीवे दीवे दोसु खित्तेसु मणुया सया दूसमसुसममुत्तममिडि पत्ता पचणुभवमाणा विहरंति, तं० – पुब्वविदेहे चेव अवरविदेहे चेव १७, जंबूदीवे दीवे दोसु वासेसु मणुया छव्विपि कालं पचणुब्भवमाणा विहरंति, तं० भरहे चेव एरखते चेव १८, (सू० ८९ )
सुगमानि चैतानि, नवरं 'तीताए'ति अतीता या उत्सर्पिणी प्राग्वत् तस्यां तस्या वा सुषमदुष्षमायाः - बहुसुषमायाः | समायाः - कालविभागस्य चतुर्थारकलक्षणस्य 'कालो'त्ति स्थितिः प्रमाणं वा 'होत्थ'त्ति बभूवेति । 'एव' मिति जंबुद्दीवे २ इत्यादि उच्चारणीयम्, णवरं 'इमीसे'त्ति अस्यां प्रत्यक्षायां वर्त्तमानायामित्यर्थः, अवसर्पिण्यां-उक्तार्थायां, 'जाव'त्ति सुसमदूसमाए समाए - तृतीयारक इत्यर्थः, 'दो सागरोवमकोडाकोडीओ काले' 'पण्णत्ते' प्रज्ञप्ते इति पूर्वसूत्राद्विशेषः, पूर्वसूत्रे हि होत्यत्ति भणितमिति । 'एव' मित्यादि, 'आगमिस्साए 'त्ति आगमिष्यन्त्या मुत्सर्पिण्या मिति भविष्यतीति पूर्वसूत्राद्विशेषः, 'जम्बू' इत्यादि सुषमायां पञ्चमारके 'होत्थ'त्ति बभूवुः, 'पालयित्थ'त्ति पालितवन्तः पूर्वसूत्राद्विशेषः । 'जंबु' इत्यादि, 'एगजुगे'त्ति पञ्चाब्दिकः कालविशेषो युगं तत्रैकस्मिन् तस्याप्येकस्मिन् समये 'एगसमए एगजुगे' इत्येवं पाठे| sपि व्याख्योक्तक्रमेणैव, इत्थमेवार्थसम्बन्धादन्यथा वा भावनीयेति । द्वावर्हतां वंशौ- प्रवाहावेको भरतप्रभवोऽन्य ऐरवतप्रभव इति । 'दसार'त्ति दसाराः - समयभाषया वासुदेवाः । 'जंबू' इत्यादि, सदा-सर्वदा 'सुसम सुसमं ति
Jain Education International
For Personal & Private Use Only
२ स्थानकाध्ययने
उद्देशः ३
सुषमादुः
पमादिख०
॥ ७६ ॥
www.jainelibrary.org