SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ मेकं अर्थमाश्रित्यैकवचनान्ततयोक्ताः, भवन्ति चैकादिष्वर्थेष्वेकवचनादीनीत्येकवचनादिप्ररूपणायाह - 'तिविहे' इत्यादि, एकोऽर्थ उच्यतेऽनेनोक्तिर्वेति वचनमेकस्यार्थस्य वचनमेकवचनमेवमितरे अपि, अत्र क्रमेणोदाहरणानि - देवो देवो देवाः । वचनाधिकारे अहवेत्यादि सूत्रद्वयं सुबोधम्, उदाहरणानि तु स्त्रीवचनादीनां नदी नदः कुण्डं, तीतादीनां कृतवान् करोति करिष्यति । वचनं हि जीवपर्यायस्तदधिकारात् तत्पर्यायान्तराणि त्रिस्थान केऽवतारयन्नाह— तिविहा पन्नवणा पं० तं० - णाणपन्नवणा दंसणपन्नवणा चरित्तपन्नवणा १, तिविधे सम्मे पं० तं० नाणसम्मे दंसणसम्मे चरित्तसम्मे२, तिविधे उवघाते पं० तं० - उग्गमोवघाते उप्पायणोवघाते एसणोवघाते ३, एवं विसोही ४ (सू० १९४ ) तिविहा आराहणा पं० तं० णाणाराहणा दंसणाराहणा चरिताराहणा ५, णाणाराहणा तिविहा पं० तं० उक्कोसा मज्झिमा जहन्ना ६, एवं दंसणाराहणावि ७, चरित्ताराहणावि ८, तिविधे संकिलेसे पं० तं० - नाणसंकिले से दंसणसंकिलेसे चरित्तसंकिले से ९, एवं असंकिलेसेवि १०, एवमतिकमेऽवि ११, वइक्कमेऽवि १२, अइयारेऽवि १३, अणायारेवि १४ | तिहमतिकमाणं आलोएज्जा पडिकमेज्जा निंदिज्जा गरहिज्जा जाव पडिवज्जिज्जा, तं० - णाणातिक्कमस्स दंसणातिक्कमस्स चरित्तातिक्कमस्स १५, एवं वइकमाणवि १६, अतिचाराणं १७, अणायारणं १८ ( सू० १९५ ) तिविधे पायच्छित्ते पं० तं० - आलोयणारिहे पडिक्कमणारिहे तदुभयारिहे १९ (सू० १९६ ) 'तिविहे 'त्यादि सूत्राणामेकोनविंशतिः, स्पष्टा चेयं, परं प्रज्ञापना- भेदाद्यभिधानं तत्र ज्ञानप्रज्ञापना - आभिनिबोधिकादि पञ्चधा ज्ञानम्, एवं दर्शनं क्षायिकादि त्रिधा, चारित्रं सामायिकादि पञ्चधेति, समञ्चतीति सम्यक् - अविपरीतं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy