________________
वृत्तिः
श्रीस्थाना-एण्यवसर्पिणीरूप इति, स चेत्थं भगवत्यामुक्तः-“कतिविहे णं भंते! पोग्गलपरियट्टे पन्नत्ते?, गोयमा! सत्तविहे पन्नत्ते, ३ स्थान गसूत्र- तंजहा-ओरालियपोग्गलपरियट्टे वेउब्बियपोग्गलपरियट्टे एवं तेयाकम्मामणवइआणापाणूपोग्गलपरिय?" तथा 'से- काध्ययने
केणटेणं भंते! एवं वुच्चइ-ओरालियपोग्गलपरियट्टे २१, गोयमा! जेणं जीवेणं ओरालियसरीरे वट्टमाणेणं ओरालियसरी- उद्देशः४
रपाउग्गाई दब्वाइं ओरालियसरीरत्ताए गहियाई जाव णिसट्ठाई भवंति, से तेणऽढेणं गोयमा! एवं वुच्चइ-ओरालिय- सू० १९३ ॥१५८॥
पोग्गलपरियडे ओ०२"। एवं शेषा अपि वाच्याः, तथा “ओरालियपोग्गलपरियट्टे णं भंते ! केवइकालस्स णिव्वट्टिजइ?,12 गोयमा! अणंताहिं उस्सप्पिणीओसप्पिणीहिं"ति, एवं शेषा अपीति, अन्यत्र त्वेवमुच्यते-"ओरॉल १ विउव्वा २ तेय ३ कम्म ४ भासा ५ ऽऽणुपाणु ६ मणगेहिं ७। फासेवि सबपोग्गल मुक्का अह बायरपरट्टो ॥१॥ दव्वे सुहुमपरट्टो जाहे एगेण अह सरीरेणं । लोगंमि सव्वपोग्गल परिणामेऊण तो मुक्का ॥१॥” इति, द्रव्यपुद्गलपरिवर्तसहशा येऽन्ये क्षेत्र| कालभावपरिवर्त्तास्तेऽन्यतोऽवसेया इति । एते च समयादयः पुद्गलपरिवर्तान्ताः स्वरूपेण बहवोऽपि तत्सामान्यलक्षण-18
१ कतिविधो भदन्त ! पुद्गलपरावर्तः प्रज्ञप्तः, गौतम ! सप्तविधः प्रज्ञप्तः, तद्यथा-औदारिकपुद्गलपरिवर्तः वैक्रियपुद्गलपरिवर्तः एवं तेजःकर्ममनोवागानताप्राणपुद्गलपरावतः ॥ २ अथ केनार्थेन भदन्त । एवमुच्यते औदारिकपुरलपरावतः २१.गौतम ! येन जीवेन औदारिकशरीरे वर्तमानेनौदारिकप्रायोग्याणि द्रव्याणि |
औदारिकशरीरतया गृहीतानि यावन्निसृष्टानि भवन्ति, अथ तेनार्थेन गौतमैवमुच्यते औदारिकपुद्गलपरावतः ।। ३ औदारिकपुद्गलपरावर्त्तः भदन्त.! कियता कालेन निर्वय॑ते?, गौतमानन्ताभिरुत्सर्पिण्यवसर्पिणीभिः ॥ ४ औदारिकवैक्रियतेजःकर्मभाषान प्राणमनोभिः सर्वे पुद्गलाः संस्पृश्य मुक्ता अथासौ बादरपरिवर्तः॥ ॥१५८॥ | द्रव्ये सूक्ष्मपरायत्ततॊ यदैकेन शरीरेणाथ लोके सर्वे पुद्गलाः परिणमय्य मुक्काः स्युस्तदा ॥१॥
SEARSAC
REAM
Bain Education Internationa
For Personal & Private Use Only
www.jainelibrary.org