________________
Jain Education International
जोयणा उ उच्चणं, तेसिं सिद्धाययणाणं चउदिसिं चत्तारि द्वारा पं० तं० – देवदारे असुरदारे णागदारे सुवन्नदारे, तेसु णं दारेसु चउव्विहा देवा परिवसंति, तं देवा असुरा नागा सुवण्णा, तेसि णं दाराणं पुरतो चत्तारि मुहमंडवा पं० तेसि णं मुहमंडवाणं पुरओ चत्तारि पेच्छाघरमंडवा पं० तेसि णं पेच्छाघरमंडवाणं बहुमज्झदेस भागे चत्तारि वइरामया अक्खाडगा पं०, तेसि णं वइरामयाणं अक्खाडगाणं बहुमज्झदेसभागे चत्तारि मणिपेढियातो पं०, तासि णं मणिपेढिताणं उवरिं चत्तारि सीहासणा पन्नत्ता, तेसि णं सीहासणाणं उवरिं चत्तारि विजयदूसा पन्नत्ता, सिणं विजयदूरगाणं बहुमज्झदेसभागे चत्तारि वइरामता अंकुसा पं०, तेसु णं वतिरामतेसु अंकुसेसु चत्तारि कुंभिका मुत्तादामा पं०, ते णं कुंभिका मुत्तादामा पत्तेयं २ अन्नेहिं तदद्वउच्चत्तपमाणमित्तेहिं चउहिं अद्धकुंभिकेहिं मुत्तादामेहिं, सव्वतो समता संपरिक्खित्ता, तेसि णं पेच्छाघरमंडवाणं पुरओ चत्तारि मणिपेढिताओ पण्णत्ताओ, तासि णं मणिपेढियाणं उवरिं चत्तारि २ चेतितभा पण्णत्ता, तासि णं चेतितथूभाणं पत्तेयं २ चउद्दिसिं चत्तारि मणिपेढियातो पं०, तासि णं मणिपेताणं बरं चार जणपडिमाओ सव्वरयणामईतो संपलियंकणिसन्नाओ थूभाभिमुहाओ चिट्ठति, तं०—रिसभा वद्धमाणा चंदाणणा वारिसेणा, तेसि णं चेतितथूभाणं पुरतो चत्तारि मणिपेढिताओ पं०, तासि णं मणिपेढिताणं safi चत्तारि चेतितरुक्खा पं०, तेसि णं चेतितरुक्खाणं पुरओ चत्तारि मणिपेढियाओं पं०, तासि णं मणिपेढियाणं उवरिं चत्तारि महिंदज्झया पं०, तेसि णं महिंदज्झताणं पुरओ चत्तारि णंदातो पुक्खरणीओ पं०, तासि णं पुक्खरिणीणं पत्तेयं २ चउदिसिं चत्तारि वणसंडा पं० तं० - पुरच्छिमेणं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं—पुव्वेणं असोगवणं दाहि
For Personal & Private Use Only
546464
www.jainelibrary.org