________________
श्रीस्थाना
ङ्गसूत्र
वृत्तिः
॥ २२९ ॥
वता, अङ्गारक आद्यो ग्रहः भावकेतुरित्यष्टाशीतितम इति शेषं यथा द्विस्थानके, समुद्रद्वारादि जम्बूद्वीपद्वारादिव - दिति, चक्रवालस्य - वलयस्य विष्कम्भो - विस्तरः जम्बूद्वीपाद्वहिर्धातकीखण्डपुष्करार्द्धयोरित्यर्थः, शब्दोपलक्षित उद्देशकः शब्दोदेशको द्विस्थानकस्य तृतीय इत्यर्थः, केवलं तत्र द्विस्थानानुरोधेन 'दो भरहाई' इत्याद्युक्तमिह तु 'चत्तारी' त्यादि, उक्तं मनुष्यक्षेत्रवस्तूनां चतुःस्थानकमधुना क्षेत्रसाधर्म्यान्नन्दीश्वरद्वीपवस्तूनामासत्यसूत्राच्चतुः स्थानकं 'नंदीसरस्सेत्यादिना ग्रन्थेनाह
Jain Education International
• अथ नन्दीश्वरविचारः ] णंदीसरवरस्स णं दीवस्स चक्कवालविक्खंभस्स बहुमज्झदेसभागे चउद्दिसिं चत्तारि अंजणगपव्वता पं० तं० पुरथिमिले अंजणगपव्वते दाहिणिल्ले अंजणगपव्वए पचत्थिमिल्ले अंजणगपव्वते उत्तरिल्ले अंजणगपव्वते ४, ते णं अंजणगपव्वता चउरासीति जोयणसहस्साई उडूं उच्चत्तेणं एगं जोयणसहस्सं उब्वेहेणं मूले दस जोयसहस्साइं विक्खंभेणं तदणंतरं च णं मायाए २ परिहातेमाणा २ उवरिमेगं जोयणसहस्सं विक्खंभेणं पण्णत्ता मूले इकतीसं जोयणसहस्साइं छच तेवीसे जोयणसते परिक्खेवेणं उपरिं तिन्नि २ जोयणसहस्साई एगं च छावडं जोयणसतं परिक्खेवेणं, मूले विच्छिन्ना मज्झे संखेत्ता, उपितणुया० गोपुच्छसंठाणसंठिता सव्वअंजणमया अच्छा सहा लहा घट्टा मट्ठा नीरया निष्पंका निक्कंकडच्छाया सप्पभा समिरीया सउज्जोया पासाईया दरिसणीया अभिरुवा पडिरूवा, तेसि णं अंजणगपव्वयाणं उवरिं बहुसमरमणिज्जभूमिभागा पं०, तेसि णं बहुसमरमणिज्जभूमिभागाणं बहुमज्झदेस भागे चत्तारि सिद्धाययणा पण्णत्ता, ते णं सिद्धाययणा एगं जोयणसयं आयामेणं पण्णत्ता पण्णासं जोयणाई विक्खंभेणं बाव
For Personal & Private Use Only
४ स्थाना०
उद्देशः २ नन्दीश्व
राधि०
सू० ३०७
॥ २२९ ॥
www.jainelibrary.org