________________
त अइरेगं अइरेगं परिवहइ हायए वावि ॥२॥ अभितरियं वेलं धरेंति लवणोदहिस्स नागाणं । बायालीससहस्सा अन्त
विशन्तीमित्यर्थः> दुसत्तरिसहस्स बाहिरियं ॥३॥" [बहिर्गच्छन्तीमित्यर्थः> सहि नागसहस्सा धरिंति अग्गोदगं [शिखाग्रमित्यर्थः> समुदस्स । वेलंधरआवासा लवणे य चउद्दिसिं चउरो॥ ४॥ पुब्वाइ अणुक्कमसो गोथुभदगभाससंखदगसीमा । गोथुभ सिवए संखे मणोसिले नागरायाणो ॥ ५॥ अणुवेलंधरवासा लवणे विदिसासु संठिया || चउरो। कक्कोडे विजुप्पभे केलासऽरुणप्पभे चेव ॥६॥ कक्कोडय कद्दमए केलासऽरुणप्पभे य रायाणो । बायालीससहस्से गंतुं उदहिंमि सब्वेवि ॥ ७ ॥ चत्तारि जोयणसए तीसे कोसं च उग्गया भूमिं । सत्तरस जोयणसए इगवीसे ऊसिया सव्वे ॥ ८॥ इति, 'पभासिंसुत्ति चन्द्राणां सौम्यदीप्तिकत्वाद्वस्तुप्रभासनमुक्तमादित्यानां तु खररश्मित्वात् 'तवइंसुत्ति तापनमुक्तमिति । चतुःसङ्ख्यत्वाच्चन्द्राणां तपरिवारस्यापि नक्षत्रादेश्चतुःसञ्जयत्वमेवेत्याह-चतस्रः कृत्तिका नक्षत्रापेक्षया न तु तारकापेक्षयेति, एवमष्टाविंशतिरपि, अग्निरिति कृत्तिकानक्षत्रस्य देवता यावद्यम इति भरण्या दे
१ अतिरेकमतिरेक परिवर्धते हीयते वापि ॥२॥ अभ्यन्तरां वेलां धारयति लवणोदधेः द्वाचत्वारिंशतसहस्रमाना देवाः नागानां द्वासप्ततिसहस्त्री बाह्यां ॥३॥ षष्टिांगसहस्री धारयलमोदकं समुद्रस्य । वेलन्धराणामावासा लवणे च चतुर्दिक्षु चत्वारः ॥ ४ ॥ पूर्वाधनुकमतः गोस्तूपदकभासशंखदकसीमाख्या गो-16 स्तूपशिवशंखमनःशिला नागराजानः ॥५॥ लवणे विदिक्षु चत्वारोऽनुवेलंधरावासाः संस्थिताः कर्कोटकविद्युत्प्रभकैलासारुणप्रभाश्चैव ॥ ६॥ कर्कोटकः कईमकः कैलासोऽरुणप्रभश्च राजानः द्वाचत्वारिंशत्सहस्राणि तस्मिन्नुदधौ सर्वेऽपि गत्वा ॥७॥ चत्वारि योजनशतानि त्रिंशतं क्रोश चोद्गता भूमिं । सप्तदशयोजनशती एकविंशतिरुच्छ्रिताः सर्वे ॥८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org