SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ CA श्रीस्थाना- दालवणे । अहसया चुलसीया सत्त सहस्सा य सब्वेवि ॥५॥ जोयणसयविच्छिन्ना मूलुवरि दस सयाणि मज्झमि । स्थाना गसूत्र ओगाढा य सहस्सं दस जोयणिया य.सिं कुड्डा ॥६॥पायालाण विभागा सव्वाणवि तिन्नि तिन्नि बोद्धव्वा । हेहिम- उद्देशः२ वृत्तिः भागे वाऊ मज्झे वाऊ य उदयं च ॥७॥ उवरिं उदगं भणियं पढमगबीएसु वाउसंखुभिओ । वामे वमतीत्यर्थः>, पातालक उदगं तेण य परिवड्डइ जलनिही खुहिओ॥८॥परिसंठियंमि पवणे पुणरवि उदगं तमेव संठाणं। वच्चेई तेण उदही परि- लशाःधा॥२२८॥ हायइणुक्कमेणेवं ॥९॥" इति, वेलां-लवणसमुद्रशिखामन्तर्विशन्ती बहिर्वाऽऽयान्तीमग्रशिखां च धारयन्तीति संज्ञा- तकीवित्वाद्वेलंधरास्ते च ते नागराजाश्च-नागकुमारवराः वेलंधरनागराजास्तेषामावासपर्वताः पूर्वादिदिक्षु क्रमेण गोस्तूपा-13 कंभादि दयः, विदिक्षु-पूर्वोत्तरादिषु वेलंधराणां पश्चाद्वृत्तयो अनुनायकत्वेन नागराजा अनुवेलंधरनागराजाः, वेलंधरवक्तव्यता- सू० ३०६ गाथा:-"देसजोयणस्सहस्सा लवणसिहा चक्कवालओ रुंदा । सोलससहस्सउच्चा सहस्समेगं तु ओगाढा ॥१॥ [समाद् भूभागादिति भावः> देसूणमद्धजोयण लवणसिहोवरि दगं तु कालदुगे । [दिवा रात्रौ चेत्यर्थः ]>, १ लवणे पातालाः सन्ति ते सर्वेऽपि सप्तसहस्राष्टशतचतुरशीतिमिताः॥ ५॥ योजनशतविस्तीर्णा मूले उपरि च दश शतानि मध्ये अवगाढाश्च सहस्रं दश योजनानि (योजनमाना)भित्तिः ॥ ६॥ सर्वेषामपि पातालानां त्रयस्त्रयो भागा बोद्धन्याः अधस्तनभागे वायुमध्ये वायुरुदकं च ॥७॥ उपरि उदकं भणितंद प्रथमद्वितीययोः संक्षुभितो वायुरुदकं वमति तेन क्षुभितो जलनिधिः परिवर्द्धते ॥८॥ पवने परिसंस्थिते पुनरप्युदकं तत्संस्थानमेव गच्छति तेनोदधिः परिहीयतेऽनुक्रमेणैवं ॥९॥ २ लवणशिखा दशयोजनसहनमाना चक्रवालतो विस्तीर्णा षोडशसहस्रोचा एक सहस्रं त्ववगाढा ॥१॥ दिवा रात्रौ च देशोनमर्द्धयोजन लवणशिखोपरि । ॥२२८॥ SARAM Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy