________________
श्रीस्थानाङ्गसूत्रवृत्तिः
॥ २३० ॥
Jain Education International
ओ होइ सत्तवण्णवणं । अवरेणं चंपगवणं चूतवणं उत्तरे पासे ॥ १ ॥ तत्थ णं जे से पुरच्छिमिले अंजणगपव्वते तस्स णं चउद्दिसिं चत्तारि णंदाओ पुक्खरिणीतो पं० तं०- णंदुत्तरा गंदा आणंदा नंदिवद्धणा, ताओ णंदाओ पुक्खरिणीओ एवं जोयणसयसहस्सं आयामेणं पन्नासं जोयणसहस्साइं विक्खंभेणं दस जोयणसताइं उब्वेहेणं, तासि णं पुक्खरिणीणं पत्तेयं २ चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा, तेसि णं तिसोवाणपडिरूवगाणं पुरतो चत्तारि तोरणा पं० तं० - पुरच्छिमेणं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं, तासि णं पुक्खरणीणं पत्तेयं २ चउद्दिसिं चत्तारि वणसंडा पं० सं०पुरतो दाहिण० पश्च० उत्तरेणं, पुव्वेणं असोगवणं जाब चूयवणं उत्तरे पासे, तासि णं पुक्खरिणीणं बहुमज्झदेसभागे चत्तारि दधिमुहगपव्वया पं०, ते णं दधिमुहगपव्वया चउसद्धिं जोयणसहस्साई उडूं उच्चत्तेणं एवं जोयणसहस्सं उब्वेहेणं सव्वत्थ समा पहगसंठाणसंठिता दसजोयणसहस्साइं विक्खंभेणं एकतीसं जोयणसहस्साइं छच्च तेवीसे जोयसते परिक्खेवेणं, सव्वरयणामता अच्छा जाव पडिरुवा, तेसि णं दधिमुहगपव्वताणं उवरिं बहुसमरमणिजा भूमिभागा पं०, सेसं जहेव अंजणगपव्वताणं तदेव निरवसेसं भाणियव्वं, जाव चूतवणं उत्तरे पासे, तत्थ णं जे से दाहिजिल्ले अंजणगपव्वते तस्स णं चउदिसिं चत्तारि णंदाओ पुक्खरणीओ पण्णत्ताओ, तं० भद्दा विसाला कुमुदा पोंरिगिणी, तातो णंदातो पुक्खरणीतो एगं जोयणसय सहस्सं सेसं तं चैव जाव दधिमुहगपव्वता जाव वणसंडा, तस्थ जे से पञ्चत्थिमिले अंजणगपव्वते तस्स णं चउद्दिसिं चत्तारि णंदाओ पुक्खरणीओ पं०, वं० – दिसेणा अमोहा गोभा सुदंसणा, सेसं तं चेव, तहेव दधिमुहगपव्वता तहेव सिद्धाययणा जाव वणसंडा, तस्थ णं जे से उत्तरिल्ले अंज
For Personal & Private Use Only
४ स्थाना०
उद्देशः २
नन्दीश्व
राधि०
सू० ३०७
॥ २३० ॥
www.jainelibrary.org