________________
णगपव्वते तस्स णं चउद्दिसिं चत्तारि गंदाओ पुक्खरणीओ पं०, तं०-विजया वेजयंती जयंती अपराजिता, तातो णं पुक्खरिणीओ एगं जोयणसयसहस्सं तं चेव पमाणं तहेव दधिमुहगपव्वता तहेव सिद्धाययणा जाव वणसंडा, गंदीसरवरस्स णं दीवस्स चक्कवालविक्खंभस्स बहुमज्झदेसभागे चउसु विदिसासु चत्तारि रतिकरगपव्वता पं०, तं०-उत्तरपुरच्छिमिल्ले रतिकरगपव्वते दाहिणपुरच्छिमिल्ले रइकरगपव्वए दाहिणपञ्चस्थिमिल्ले रतिकरगपव्वते उत्तरपञ्चस्थिमिल्ले रतिकरगपव्वए, ते णं रतिकरगपब्बता दस जोयणसयाई उडु उच्चत्तेणं दस गाउतसताई उव्वेहेणं सब्वत्थ समा झल्लरिसंठाणसंठिता दस जोयणसहस्साई विक्खंभेणं एकतीसं जोयणसहस्साई छच्च तेवीसे जोयणसते परिक्खेवेणं, सब्वरयणामता, अच्छा जाव पडिरूवा, तत्थ णं जे से उत्तरपुरच्छिमिल्ले रतिकरगपब्वते तस्स णं चउदिसि ईसाणस्स देविंदस्स देवरन्नो चउण्हमग्गमहिसीणं जंबूहीवपमाणाओ चत्तारि रायहाणीओ पं० तं०-णंदुत्तरा गंदा उत्तरकुरा देवकुरा, कबहाते कण्हरातीते रामाए रामरक्खियाते, तत्थ णं जे से दाहिणपुरच्छिमिल्ले रतिकरगपवते, तस्स णं चउद्दिसिं सक्कस्स देविंदस्स देवरन्नो चउण्डमग्गमहिसीणं जंबूहीवपमाणातो चत्तारि रायहाणीओ पं०, तं०-समणा सोमणसा अच्चिमाली मणोरमा पउमाते सिवाते सतीते अंजूए, तत्थ णं जे से दाहिणपञ्चत्थिमिल्ले रतिकरगपब्बते तत्थ णं चउद्दिसि सकस्स देविंदस्स देवरन्नो चउण्हमग्गमहिसीणं जंबूहीवपमाणमेत्तातो चत्तारि रायहाणीओ पं०, तं०-भूता भूतवडेंसा गोथूभा सुदसणा, अमलाते अच्छराते णवमिताते रोहिणीते, तस्थ णं जे से उत्तरपञ्चथिमिले रतिकरगपवते तत्थ णं
Jain Education international
For Personal & Private Use Only
www.janelibrary.org