________________
श्रीस्थाना-I
सूत्रवृत्तिः
४ स्थाना० | उद्देशः२ | नन्दीश्व
राधि० सू० ३०७
॥२३१॥
चउदिसिमिसाणस्स देविंदस्स देवरन्नो चउण्मग्गमहिसीणं जंबूद्दीवप्पमाणमित्तातो चत्तारि रायहाणीओ पं०, तं०रयणा रतणुचता सव्वरतणा रतणसंचया, वसूते वसुगुत्ताते वसुमित्ताते वसुंधराए (सू० ३०७) सूत्रसिद्धश्चायं, केवलं-जम्बू १ लवणे धायइ २ कालोए पुक्खराइ ३ जुयलाई । वारुणि ४ खीर ५ घय ६ इक्खू ७ नंदीसर ८ अरुण ९ दीवुदही ॥१॥ति गणनयाऽष्टमो नन्दीश्वरः स एव वरः २, अमनुष्यद्वीपापेक्षया बहुतरजिनभवनादिसद्भावेन तस्य वरत्वादिति, तस्य चक्रवालविष्कम्भस्य प्रमाणं १६३८४०००००, उक्तं च"तेवढं कोडिसयं चउरासीइं च सयसहस्साई । नंदीसरवरदीवे विक्खंभो चक्कवालेणं ॥१॥” इति, मध्यश्चासौ देशभागश्च-देशावयवो मध्यदेशभागः, स च नात्यन्तिक इति बहुमध्यदेशभागो न प्रदेशादिपरिगणनया निष्टङ्कितः, अपि तु प्राय इति, अथवा अत्यन्तं मध्यदेशभागो बहुमध्यदेशभाग इति, तत्र इहाञ्जनकाः मूले दश | योजनसहस्राणि विष्कम्भेणेत्युक्तम् , द्वीपसागरप्रज्ञप्तिसङ्ग्रहिण्यां तूक्तम्-"चुलसीति सहस्साई उबिद्धा ओगया सहस्समहे । धरणितले विच्छिन्ना य ऊणगा ते दससहस्सा ॥१॥ नव चेव सहस्साई पंचेव य होंति जोयण|सयाई। अंजणगपव्वयाणं मूलंमि उ होइ विक्खंभो ॥२॥" कंदस्येत्यर्थः, “नव चेव सहस्साई चत्तारि य होति
१ त्रिषष्टिः कोटिशतं चतुरशीतिश्च शतसहस्राणि नन्दीश्वरवरद्वीपे चक्रवालतो विष्कम्भः ॥१॥ २ चतुरशीतिः सहस्राणि उद्विद्धाः अधः सहस्रं गताः कि|चिन्यूनदशसहस्राणि धरणीतले विस्तीर्णाः ॥१॥ नव चैव सहस्राणि पंचैव भवन्ति योजनशतानि अंजनकपर्वतानां मूले भवति तु विष्कभः ॥२॥ ३ नव चैव । सहस्राणि चत्वारि च भवंति शतानि
॥२३१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org