SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानामसूत्रवृत्तिः ३ स्थानकाध्ययने उद्देशः१ सू०१३५ ॥११७॥ 455555555 दभ्युत्तिष्ठेयुरिति, 'आसनानि शक्रादीनां सिंहासनानि, तच्चलनं लोकानुभावादेवेति, सिंहनादचेलोत्क्षेपौ प्रमोदकार्यों जनप्रतीतौ, चैत्यवृक्षा ये सुधर्मादिसभानां प्रतिद्वारं पुरतो मुखमण्डपप्रेक्षामण्डपचैत्यस्तूपचैत्यवृक्षमहाध्वजादिक्रमतः श्रूयन्ते, लोकान्तिकानां प्रधानतरत्वेन भेदेन मनुष्यक्षेत्रागमनकारणान्याह-'तिही त्यादि कण्ठ्यं, नवरं लोकस्य-बह्मलोकस्यान्तः-समीपं कृष्णराजीलक्षणं क्षेत्र निवासो येषां ते लोकान्ते वा-औदयिकभावलोकावसाने भवा अनन्तर|भवे मुक्तिगमनादिति लोकान्तिकाः-सारस्वतादयोऽष्टधा वक्ष्यमाणरूपा इति ॥ अथ किमर्थं भदन्त! ते इहागच्छन्तीति? उच्यते, अहेतां धर्माचार्यतया महोपकांरित्वात पजाद्यर्थम् , अशक्यप्रत्युपकाराश्च भगवन्तो धम्मोचायो, यतः तिण्हं दुप्पडियारं समणाउसो! तं०-अम्मापिउणो १ भट्टिस्स २ धम्मायरियस्स ३, संपातोऽवि य णं केइ पुरिसे अम्मापियरं सयपागसहस्सपागेहिं तिल्लेहिं अभंगेसा सुरभिणा गंधट्टएणं उठवट्टित्ता तिहिं उद्गेहिं मजावित्ता सव्वालंकारविभूसियं करेत्ता मणुन्नं थालीपागसुद्धं अट्ठारसर्वजणाउलं भोयणं भोयावेत्ता जावज्जीवं पिट्ठिवडेंसियाए परिवहेजा, तेणावि तस्स अम्मापिउस्स दुप्पडियारं भवइ, अहे णं से तं अम्मापियरं केवलिपन्नत्ते धम्मे आघवइत्ता पन्नवित्ता परूवित्ता ठावित्ता भवति, तेणामेव तस्स अम्मापिउस्स सुप्पडितारं भवति समणाउसो! १, केइ महच्चे दरिदं समुक्कसेज्जा, तए णं से दरिद समुकिढे समाणे पच्छा पुरं च णं विउलभोगसमितिसमन्नागते यावि विहरेज्जा, तए णं से महच्चे अन्नया कयाइ दरिदीहूए समाणे तस्स दरिदस्स अंतिए हव्वमागच्छेजा, तए णं से दरिदे तस्स भट्टिस्स सव्वस्समवि दलयमाणे तेणावि तस्स दुप्पडियारं भवति, अहे णं से तं भट्टि केवलिपन्नत्ते धम्मे आघवइत्ता पन्नवइत्ता परूवइत्ता ठावइत्ता भवति, ॥११७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy