________________
सुईनाम एगे असुई, चउभंगो ४, एवामेव चत्तारि पुरिसजाता, पं० सं०-सुतीणाम एगे सुती, चउभंगो, एवं जहेव सुद्धेणं वत्थेणं भणितं तहेव सुतिणावि, जाव परकमे (सू० २४१) चत्तारि कोरवा पं० २०-अंबपलंबकोरवे वालपलबकोरवे वल्लिपलंबकोरवे मेंढविसाणकोरवे, एवामेव चत्तारि पुरिसजाता पं० तं०-अंबपलंबकोरवसमाणे तालपलं
बकोरवसमाणे वल्लिपलबकोरवसमाणे मेंढविसाणकोरवसमाणे (सू० २४२) सुताः-पुत्राः 'अइजाए'त्ति पितुः सम्पदमतिलवय जातः-संवृत्तोऽतिक्रम्य वा तां यातः-प्राप्तो विशिष्टतरसम्पदं समृद्धतर इत्यर्थः इत्यतिजातोऽतियातो वा, ऋषभवत्, तथा 'अणुजाए'त्ति अनुरूपः, सम्पदा पितुस्तुल्यो जातोऽनुजातः अनुगतो वा पितृविभूत्याऽनुयातः, पितृसम इत्यर्थः, महायशोवत्, आदित्ययशसा पित्रा तुल्यत्वात्तस्य, तथा "अवजाए'त्ति अप इत्यपसदो हीनः पितुः सम्पदो जातोऽपजातः पितुः सकाशादीषद्धीनगुण इत्यर्थः, आदित्ययशोवत्, भरतापेक्षया तस्य हीनत्वात् , तथा 'कुलिङ्गाले'त्ति कुलस्य-स्वगोत्रस्याङ्गार इवाङ्गारो दूषकत्वादुपतापकत्वाद्वेति कण्डरीकवत्, एवं शिष्यचातुर्विध्यमप्यवसेयं, सुतशब्दस्य शिष्येष्वपि प्रवृत्तिदर्शनात् तत्रातिजातः सिंहगिर्यपेक्षया
वैरखामिवत् , अनुजातः शय्यंभवापेक्षया यशोभद्रवत्, अपजातो भद्रबाहुस्वाम्यपेक्षया स्थूलभद्रवत्, कुलाङ्गारः * कूलवालकवदुदायिनृपमारकवद्वेति। तथा 'चत्तारी'त्यादि, सत्यो यथावद्वस्तुभणनाद् यथाप्रतिज्ञातकरणाच्च, पुनः सत्यः संयमित्वेन सयो हितत्वाद्, अथवा पूर्व सत्य आसीदिदानीमपि सत्य एवेति चतुर्भङ्गी । एवंप्रकारसूत्राण्यतिदिशन्नाह -एवं'मित्यादि, व्यक्तं, नवरमेवं सूत्राणि-'चत्तारि पुरिसजाया पं० २०-सच्चे नाम एगे सच्चपरिणए ४, एवं सच्च
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org