________________
श्रीस्थानाजसूत्रवृत्तिः
केवलो असच्चमुसा । एया सभेयलक्खण सोदाहरणा जहा सुत्ते ॥२॥" इति, पुरुषभेदनिरूपणायैवेयं त्रयोदशसूत्री- ४ स्थान'चत्तारि वत्थे त्यादि, स्पष्टा, नवरं शुद्धं वस्त्रं निर्मलतन्त्वादिकारणारब्धत्वात् पुनः शुद्धमागन्तुकमलाभावादिति, काध्ययने अथवा पूर्व शुद्धमासीदिदानीमपि शुद्धमेव, विपक्षी सुज्ञानावेवेति, अथ दार्शन्तिकयोजना 'एवमेवे'त्यादि, शुद्धो उद्देशः१ जात्यादिना पुनः शुद्धो निर्मलज्ञानादिगुणतया कालापेक्षया वेति 'चउभंगों'त्ति चत्वारो भङ्गाः समाहृताः चतुर्भङ्गी प्रतिभावचतुर्भङ्गवा, पुंल्लिङ्गता चात्र प्राकृतत्वात् , तदयमों-वस्त्रवच्चत्वारो भङ्गाः पुरुषेऽपि वाच्या इति। एवं मिति यथा शुद्धात् तः पानशुद्धपदे परे चतुर्भङ्ग सदान्तिकं वस्त्रमुक्तमेवं शुद्धपदप्रापदे परिणतपदे रूपपदे च चतुर्भङ्गानि वस्त्राणि 'सपडि- कानि भावक्ख'त्ति सप्रतिपक्षाणि सदान्तिकानि वाच्यानीति, तथाहि-चत्तारि वत्था पन्नत्ता, तंजहा-सुद्धे नाम एगे सुद्धप- षाः शुरिणए चतुर्भङ्गी, 'एवमेवे'त्यादि पुरुषजातसूत्रचतुर्भङ्गी, एवं सुद्धे नाम एगे सुद्धरूवे चतुर्भङ्गी, एवं पुरुषेणापि, व्याख्या द्धादिः तु पूर्ववत् । 'चत्तारी'त्यादि, शुद्धो बहिः शुद्धमना अन्तः एवं शुद्धसङ्कल्पः शुद्धप्रज्ञः शुद्धदृष्टिः शुद्धशीलाचारः शुद्ध- सू०२३७व्यवहारः शुद्धपराक्रम इति वस्त्रवर्जाः पुरुषा एव चतुर्भङ्गवन्तो वाच्याः, व्याख्या च प्रागिवेति, अत एवाह-एवं-150 २३८|मित्यादि । पुरुषभेदाधिकार एवेदमाह
२३९ चत्तारि सुता पं० २०-अतिजाते अणुजाते अवजाते कुलिंगाले (सु. २४०) चत्तारि पुरिसजाता पं० सं०-सचे नाम एगे सच्चे, सच्चे नामं एगे असचे ४, एवं परिणते जाव परकमे, चत्तारि वत्था पं० २०-सुतीनाम एगे सुती,
॥१८४॥ १ केवलः शब्द एव साऽसत्यमृषा । एताः सभेदलक्षणाः सोदाहरणा यथा सूत्रे ॥२॥
ARROR
॥१८४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org