________________
श्रीस्थानागसूत्रवृत्तिः
॥१८५॥
स्वे ४ सच्चमणे ४ सच्चसंकप्पे ४ सच्चपन्ने ४ सच्चदिट्ठी ४ सच्चसीलायारे ४ सच्चववहारे ४ सच्चपरक्कमेत्ति ४, पुरुषा-४४ स्थानधिकार एवेदमपरमाह-'चत्तारि वत्थेत्यादि शुचि-पवित्रं स्वभावेन पुनः शुचि संस्कारेण कालभेदेन वेति, पुरुषचतु- काध्ययने भङ्गयां शुचिः पुरुषोऽपूतिशरीरतया पुनः शुचिः स्वभावेनेति, सुइपरिणए सुइरूवे इत्येतत्सूत्रद्वयं दृष्टान्तदाान्तिकोपे- उद्देशः १ तम्, 'सुइमणे इत्यादि च पुरुषमात्राश्रितमेव सूत्रसप्तकमतिदिशन्नाह-एव'मित्यादि कण्ठ्यं । पुरुषाधिकार एवेदमपर- अतिजामाह-'चत्तारि कोरवे'इत्यादि, तत्र आम्रः-चूतः तस्य प्रलम्बः-फलं तस्य कोरकं-तन्निष्पादकं मुकुलं आम्रप्रलम्ब- तादिः सकोरकम् , एवमन्येऽपि, नवरम्-तालो वृक्षविशेषः, वल्ली-कालिङ्गयादिका, मेंढविषाणा-मेषशृङ्गसमानफला वनस्पति- त्यादिः जातिः, आउलिविशेष इत्यर्थः, तस्याः कोरकमिति विग्रहः, एतान्येव चत्वारि दृष्टान्ततयोपात्तानीति चत्वारीत्युक्तम् , कारकाः न तु चत्वार्येव लोके कोरकाणि, बहुतरोपालम्भादिति, 'एवेत्यादि सुगम, नवरमुपनय एवं-यः पुरुषः सेव्यमान उचि
सू०२४०तकाले उचितमुपकारफलं जनयत्यसावाम्रप्रलम्बकोरकसमानः, यस्त्वतिचिरेण सेवकस्य कष्टेन महदुपकारफलं करोति | स तालप्रलम्बकोरकसमानः, यस्तु अक्लेशेनाचिरेण च ददाति स वल्लीप्रलम्बकोरकसमानः, यस्तु सेव्यमानोऽपि शोभनवचनान्येव ब्रूते उपकारं तु न कञ्चन करोति स मेण्ढविषाणकोरकसमानः, तत्कोरकस्य सुवर्णवर्णत्वादखाद्यफलदायकत्वाच्चेति ॥ पुरुषाधिकार एव घुणसूत्रंचत्तारि घुणा पं० २०–तयक्खाते छल्लिक्खाते कट्ठक्खाते सारक्खाते, एवामेव चत्तारि भिक्खागा पं० तं०-तयक्खा
॥१८५॥ यसमाणे जाव सारक्खायसमाणे, तयक्खातसमाणस्स णं भिक्खागस्स सारक्खातसमाणे तवे पण्णत्ते, सारक्खायसमा
२४१
२४२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org