________________
५। (सू० १८३
सम्मामिच्छरुई २, तिवमत ववसाते अर्धा
SAX
दुःखार्था भवन्तीति हृदयम् १३, विपर्ययसूत्रमेतदनुसारतो बोद्धव्यमिति १४ ॥ उक्तरूपाणि च साध्वनुष्ठानानि कर्मभूमिष्वेव भवन्तीति तन्निरूपणायाह
जंबुद्दीवे २ ततो कम्मभूमीओ पं० २०-भरहे एरवते महाविदेहे, एवं धायइसंडे दीवे पुरच्छिमद्धे जाव पुक्खरवरदीवडपञ्चत्थिमद्धे ५। (सू० १८३) तिविहे दसणे पं० त०-सम्मईसणे मिच्छइंसणे सम्मामिच्छदसणे १, तिविधा रुती पं० तं०-सम्मरुती मिच्छरुती सम्मामिच्छरुई २, तिविधे पओगे पं० २०-सम्मपओगे मिच्छपओगे सम्मामिच्छपओगे ३ (सू० १८४) तिविहे ववसाए पं० २०-धम्मिते ववसाते अधम्मिए ववसाते धम्मियाधम्मिए ववसाते ४, अथवा तिविधे ववसाते, पं० २०-पञ्चक्खे पञ्चतिते आणुगामिए ५, अहवा तिविधे ववसाते पं० तं०-इहलोइए परलोइए इहलोगितपरलोगिते ६, इहलोगिते ववसाते तिविहे पं० तं०-लोगिते वेतिते सामतिते ७, लोगिते ववसाते तिविधे पं० २०-अत्थे धम्मे कामे ८, वेतिगे ववसाते तिविधे पं० २०-रिउव्वेदे जउव्वेदे सामवेदे ९, सामइते
ववसाते तिविधे पं०, तं०-णाणे दंसणे चरित्ते १०, तिविधा अत्थजोणी पं० सं०-सामे दंडे भेदे ११ (सू० १८५) 'जंबुद्दीवे'त्यादि सूत्राणि साक्षादतिदेशाभ्यां पञ्च सुगमानि चेति । उक्ताः कर्मभूमयः, अथ तद्गतजनधर्मनिरूपणायाह -तिविहे'त्यादि सूत्राण्येकादश कण्ठ्यानि, किन्तु त्रिविधं दर्शनं-शुद्धाशुद्धमिश्रपुञ्जत्रयरूपं मिथ्यात्वमोहनीयं, तथाविषदर्शनहेतुत्वादिति १, रुचिस्तु तदुदयसम्पाद्यं तत्त्वानां श्रद्धानं, 'प्रयोग' सम्यक्त्वादिपूर्वो मनःप्रभृतिव्यापार इति अथवा सम्यगादिप्रयोगः-उचितानुचितोभयात्मक औषधादिव्यापार इति ३, 'व्यवसायो' वस्तुनिर्णयः पुरुषार्थ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org