SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ श्रीस्थानागसूत्र वृत्तिः EARCCCCC ॥१५०॥ तीए चउत्थएणं अपाणएणं अह विसेसो ॥ ६ ॥ तथा चागमः-"पढमसत्तराईदियं णं भिक्खुपडिम पडिवनस्स अ-15|३ स्थानणगारस्स कप्पइ से चउत्थेणं भत्तेणं अपाणएणं बहिया गामस्स वे"त्यादि, "उत्ताणगपासल्ली नेसज्जी वावि ठाण ठा- काध्ययने इत्ता । अह उवसग्गे घोरे दिव्वाई सहइ अविकंपो ॥१॥ दोच्चा वि एरिसि च्चिय बहिया गामादियाण नवरं तु । उक्कु- उद्देशः३ डुलगंडसाई डंडायतिउच्च ठाइत्ता ॥२॥ तच्चाएवी एवं नवरं ठाणं तु तस्स गोदोही । वीरासणमहवावी ठाएज व अं- सू०१८२ वखुजो य ॥३॥ एमेव अहोराई छठें भत्तं अपाणगं नवरं । गामनगराण बहिया वग्धारियपाणिए ठाणं ॥४॥ एमेव |एगराई अठ्ठमभत्तेण ठाण बाहिरओ। ईसिं पन्भारगए अणिमिसणयणेगदिट्ठीउ ॥५॥ सौहट्ट दोन्नि पाए वग्घारियपाणिठायई ठाणं । वग्धारिलंबियभुओ सेस दसासुं जहा भणियं ॥ ६॥” इति, तत्र त्रिमासिकी तृतीया तां प्रतिपन्नस्यआश्रितस्य 'दत्तिः' सकृत्प्रक्षेपलक्षणेति १२, एकरात्रिकी द्वादशी तां सम्यगननुपालयतः उन्मादः-चित्तविभ्रमो, रोगःकुष्ठादिरातङ्कः-शूलविशूचिकादिः सद्योघाती, स च स चेति रोगातङ्क, 'पाउणेजेति प्राप्नुयात् 'धर्मात्'-श्रुतचारित्रलक्षणात् भ्रश्येत् , सम्यक्त्वस्यापि हान्येति, उन्मादरोगधर्मभ्रंशाः प्रतिमायाः सम्यगननुपालनाजन्या 'अहिताद्यर्थाः'। १ प्रथमा सप्तरात्रिंदिवां भिक्षुप्रतिमां प्रतिपन्नस्य अनगारस्य कल्पते चतुर्थेन भक्तनापानकेन ग्रामस्य बहिः॥२ उत्तानकः पार्श्वलीनो नैषधी वापि स्थान स्थित्वा । अथोपसर्गान् घोरान् दिव्यादीन् सहतेऽविकंपः ॥१॥ द्वितीयाऽपि इदृश्येव प्रामादीनां बहिः परन्तूत्कटुकलकुटशायी दंडायत इव वा स्थित्वा ॥२॥ तृतीयायामप्येवं 5 परं तस्य स्थानं गोदोहिकैव । वीरासनं अथवा तिष्ठेत् वापि आम्रकुब्जश्च ॥३॥ एवमेवाहोरात्रिकी परं षष्ठ भक्तमपानकं । ग्रामनगरात् बहिरवलंबितपाणिना स्थानं ॥४॥ १५॥ एवमेवैकरात्रिकी अष्टमभक्तेन स्थानं बहिः । ईषत्प्रारभारगतः अनिमेषनयनैकदृष्टिः ॥५॥ संहृत्य द्वावपि पादौ अवलंबितपाणिः तिष्ठति स्थानं । अवलंबितभुजः शेषं दशासु यथा भणितं ॥६॥ R Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600228
Book TitleSthanangsutram Part 01
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1918
Total Pages580
LanguageSanskrit
ClassificationManuscript & agam_sthanang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy